________________
पढमो सुयक्खं धो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुतं ॥६६॥
२ वेयालियज्झयणं पढमुद्देसो
"अपि" सम्भावने, तीर्णा अपि गृहादिसङ्ग्रन्थं केवलं भाषन्ते, न तु कुर्वन्ति । स एवं भाषमाणः पाषण्डी पाषण्डगणो वा, "अणेगेसु च एकादेशो भवत्येव" । णाहिसि आरं कतो परं, ज्ञास्यसि आरं गृहस्थत्वम् , परं प्रव्रज्या । किमुक्तं भवति ? न त्वं जानीये कैः कर्मभिः गृही भवति प्रव्रजितो वा ? अजानन् कथं कुशलानि वेत्स्यसि ? । अथवा आरमिति अयं लोकः, परस्तु परलोकः । अयं सौत्रोऽर्थः-आरः संसारः, परः मोक्षः। तदिति आरं पारं वा न ज्ञास्यति, कुतः ? कुमार्गाश्रयात् । अथवा-"ण णेहिसि"त्ति न नयिष्यसि मोक्षमात्मानं परं वा । तत्राऽऽत्मा आरं, परं पर एव । अथवा णाहिसि गिही ण पव्वइतो, आरः गृही, परः प्रव्रजितः । वेहासं नाम अन्तरालम्, न गृहित्वे नापि श्रामण्ये, अन्तराले वर्त्तते । ते हि आहारादिषु कामेषु सक्ता इह परत्र च तीव्रमेव तदुपचितैः कर्मभिः कृत्यन्ते, कामजनितैरित्यर्थः ॥ ८॥
___ आह-एते तावदवितीर्णत्वाद् मा भूवन निर्वाणाय, अथ ये इमे उद्दण्डिकाः चूर्णिकादयश्च एते कथं न तन्निर्वा| णाय ?, उच्यते
९६. जइ वि य णिगिणे किसे चरे, जह वि य भुजिय मासमंतसो।
जइ विह मायादि मिज्जती, आगंता गम्भादणंतसो॥९॥ ९६. जइ वि [य] णिगिणे किसे चरे० वृत्तम् । यदीति अभ्युपगमे । णिगिणो नाम नमः । शस्तपोनिष्टप्तत्वाद्
१मासमेत्तसो खं १॥ २ जे इह खं १ ख २ पु १ पु २ वृ० दी ॥ ३मायावि दी । मायाति खं २ पु १ पु २ ॥ ४°भाय गं सं १ ख २ पु १ पु २ वृ० दी.॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org