________________
CXCXCXCXCXCXCX
NEXXX
९४. जे यावि भवे बहुस्सुता धम्मिय माहण भिक्खुऐ सुयी । धर्मे नियुक्तो धार्मिकः । बृहन्मना ब्राह्मणः । भिक्खणसीलो भिक्खू | सुचिरिति यथावत् स्वधर्मव्यवस्थितः परिव्राजको वा । अभिनूमकरेहि मुच्छिया, नूमं नाम कर्म माया बा, अभिमुखं नूमीकुर्वन्तीति अभिनूमकराः विषयाः तेषु मूर्च्छिताः गृद्धाः, लोभो गृहीतः । “एगगणे गहणं" सेकसाया विहिता । कथं तं नेच्छन्ति पेच्छति पेच्छिति च अण्णेहिं ? ते हि आहारादिसु कामेसु सक्ताः इह च परत्र च तीव्रमेव तदुपचितैः कर्मभिः कृत्यन्ते कामजनितैरित्यर्थः ॥ ७ ॥
स्यात् — कथं ते कर्मभिरेव कृत्यन्ते न निर्वान्ति ?, उच्यते—
९५. अह पास विवेगंमुट्ठिते, अवितिण्णे इह भासती धुतं । हिसि आरं कतो परं ?, वेहासे कस्मेहिं किचति ॥ ८ ॥
९५. अध पास विवेगमुट्ठिते ० वृत्तम् । अथेति प्रकृत्य (ता) पेक्षम् । अथवा किं न पश्यसि विवेगमुट्ठिते । विवेगो नाम स्वजन - गृहादिभ्यः प्रव्रज्यास्थानमैनुत्तरम् । अथवा – “कम्मविवागो" यत्र स्थिताः कर्मनिर्वाणायेत्यर्थः । विविधं तीर्णा वितीर्णाः, न वितीर्णा अवितीर्णाः, न कामभोगाभावतीर्णाः । इहेति आस्मिंल्लोके । अथवा इहेति पूरणार्थः । धुतं णाम येन कर्माणि विधूयन्ते, वैराग्य इत्यर्थः । चारित्रमपि केचिद् भणन्ति, वयं स्वतः विरताः, विरताः अपापकर्माणः । अथवा
१ए बहुसुयी चूस० ॥ २ विवाग चूपा० ॥ ५ णेहिसि खं २ । ण णेहिसि चूपा० ॥ ६ कञ्चति खं १ ॥
Jain Educationational
३ अवि तिष्णे चूपा० ॥
७ मन्यतरम् पु० विना ॥
For Private & Personal Use Only
४ धुवं खं १ ख २ पु १ पु २ वृ० दी ० ॥
axoxoxoxxx
www.jainelibrary.org