________________
Jain Educatinational
जति सुकं एगगुणं कालयदव्वं पि एगगुणमेव । कावोयं परिणामं तुल्लगुणं तेण संभवति ॥ २२ ॥ एवं पंच वि वण्णा संजोएणं तु वण्ण परिणामे । एगत्तीसं भंगा सव्वे वि य वण्णपरिणामे ५ ॥ २३ ॥ एमेव य परिणामो गंधाण रसाण तथ य फासाणं । संठाणाण य भणिओ संजोएणं बहुविकप्पो ६-७-८ ॥ २४ ॥ अगरुलहुपरिणामो परमाणूदारब्भ जाव असंखेज्जपदेसिया खंधा । सुहुमपरिणया वि खंधा अगरुलहुगा चेव ९ । तत वितते घण सुसिरे भासाए मंद-घोर मिस्सा य । सदस्स वि परिणामा एवमणेगा मुणेयव्वा १० ॥ २५ ॥ छाया य आतवो या उज्जोतो तध य अंधगारो य । एसो वि पोग्गलाणं परिणामो फंदणा जा य ॥ २६ ॥ सीता णादिपगासा छाया णायव्विया, बहुविकप्पो । उण्हो पुण प्पगासो णायव्वो आयवो णामं ॥ २७ ॥ ण विसीतो ण वि उण्हो समो पगासो य होति उज्जोतो । कालमइलं तमं पि य वियाण तं अंधयारं ति ॥ २८ ॥ दैव्वस्स [य] चलण- फंदणाउ सा पुण गति ति णिद्दिट्ठा | वीसस पयोग मीसा अत्त परेणं उभयतो वि ॥ २९ ॥ अन्द्रधन्वादीनां च परिणामकरणं ॥ ८ ॥ दव्वकरणं गतं । इदाणिं खेत्तकरणं
ण विणा आगासेणं कीरति जं किंचि खेत्तमागासं । वंजणपरियावणं उच्छुकरणमादियं बहुहा ॥ ९ ॥
ण विणा आगासेणं० गाधा । यत् किञ्चिदिति उत्क्षेपणा ऽपक्षेपणादि घटादिकरणा-ऽकरणादि च न क्षेत्रमन्तरेण
१. परमाणुत आरभ्य इत्यर्थः ॥ २ नातिप्रकाशा छाया ज्ञातव्या ॥
३ दव्वस्स चलण-पप्पंदणाउ वृ० ॥
For Private & Personal Use Only
By-By-By-By-By-Boyyayayaya
www.jainelibrary.org.