SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंघो सुत् ॥१०॥ १ समयमा यणं पढमुद्देसो पंतपदेसुकोसं तह य मसंखप्पदेसमोगाढं । वीसा चत्तालीसा परिमंडले दो जहण्णगमा ॥ १०॥ पंचग बारसगं खलु सत्त य बत्तीसगं च वट्टम्मि । तिय छक्का पणतीसा चत्तारि य होहि (होति) तंसम्मि ॥११॥ णव चेव तहा चउरो सत्तावीसा य अट्ठ चउरंसे । तिग दुग पण्णर छक्कं पणयाला बार चरिमस्स ॥ १२ ॥ एसो संठाणगमो पएसओगोधणापडिट्ठिो । दुगमादीसंयोगे हवति अणित्थत्थसंठाणं ३ ॥ १३ ॥ भेदस्स तु परिणामो संघात-वियोयणेण दव्वाणं । संघातेणं बंधो होदि वियोगेण भेदो त्ति ॥ १४ ॥ भेदेण सुहम खंधो संघातेणं च बादरो खंधो । सुहमपरिणाममीसकमेण भेदेण परमाणू ॥ १५ ॥ अध बादरो उ खंधो चक्खुद्देसे य अंतगपदेसो । संघात-भेद-मीसग पड-संखय-सगडओवम्मा ॥ १६ ॥ खंडग पयरग चुण्णिय अणुतडि उकारिया य तध चेव । भेदपरिणामो पंचध णायव्वो सव्वखंधाणं ॥ १७ ॥ खंडेहिं खंडभेदं पतरसभेदं जधऽब्भपडलस्स । चुण्णं चुण्णियभेदं अणुतडितं वंससकलं तं (व)॥ १८॥ बुंदसि सयारोहे भेदे उक्कारियाए उक्कारं । वीसस पयोग मीसग संघात वियोग विविधगमो ४ ॥१९॥ 'जति कालगमेगगुणं सुकिलयं पि य हवेज बहुयगुणं । परिणामिजति कालं सुकेण गुणाधियगुणेण ॥ २०॥ जति सुक्किलमेगगुणं कालगदव्वं तु बहुगुणं जति य । परिणामिजति सुकं कालेण गुणाहियगुणेणं ॥ २१ ॥ १मकारोऽत्र उभयत्र अलाक्षणिकः, असञ्जयप्रदेशावगाढमित्यर्थः ॥ २ ओगाधणा अवगाहना इत्यर्थः ॥ ३ अनित्वंस्थसंस्थानम् ॥ ४ पयरमेयं वृ०॥ ५वंसवक्कलियं वृ०॥ ६दुंदुम्मि समारोहे वृ० । 'दुंदुम्मि' शुष्कतडागे इति सागरानन्दाः । “बुंदसि' इति काष्ठघटनो बुन्दः" इति सूत्रकृताङ्ग वि०प०॥ ७ इत आरभ्य गाथापञ्चकं उत्तराध्ययनचूर्णावपि वर्तते पत्र १८॥ FoXXXXXXXXXXX ॥१०॥ Jain Educati onal For Private & Personal Use Only umrainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy