SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो सुत्तं णिज्जुत्ति-al alक्रियते । क्षेत्रं आकाशम् तस्स करणं नत्थि तधावि वंजणपरियावणं उच्छुकरणं सालिकरणं, जधा वा साधूहिं अच्छचुणिजुयं XI माणेहिं खेत्तीकतो गामो णगरं वा, जम्मि वा खेते करणं कीरति भणिज्जति वा ।। ९ । कालकरणं तिसूयगडंग कालो जो जावतियो जं कीरइ जम्मि जम्मि कालम्मि । ओहेण णामतो पुण करणे एकारस भवंति ॥१०॥ कालो जो जावतियो० गाधा । जावता कालेणं क्रियते, यस्मिन् वा काले क्रियते, एवं ओहेण । णामतो पुण इमे एक्कारस करणे पवं च बालवं चेव कोडवं थीविलोयणं । गराइ वणियं विट्ठी सुद्धपडिवए णिसादीया ॥ १ ॥ रक्खतिधयो दुगुणिता जोण्हे दो सोधये ण पुण काले । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥२॥ १ समयज्झ यणं पढमुद्देसो १ करणा एक्कारस खं २ पु २ । करणाणेक्कारस खं १॥ २ दशमगाथानन्तरं चूर्णिकृताऽनङ्गीकृतं वृत्तिकृता शीलाङ्केन च व्याख्यातं नियुक्तिगाथात्रिकमधिकं नियुक्त्यादर्शेषूपलभ्यते । तच्चेदम् बवं च बालवं चेव कोलवं थीविलोयणं । गरादि वणिय चेव विट्ठी हवति सत्तमा ॥ सउणि चउप्पय नागं किंच्छुग्धं च करणं भवे एयं । एते चत्तारि धुवा करणा सेसा चला सत्त ॥ चाउद्दसिरत्तीए सउणी पडिवजए सया करणं । तत्तो अहक्कम खलु चउप्पया नाग किंच्छुग्छ । सा० कोलवं थीविलोयणं स्थाने कोलवे तेत्तिलं तहा इति पाठो वर्त्तते ॥ ३कोडिवं वा० मो० ॥ ॥११॥ Jain Educa htional For Private & Personal Use Only Wjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy