________________
पढमो सुयक्खंधो
सुत्तं
णिज्जुत्ति-al
alक्रियते । क्षेत्रं आकाशम् तस्स करणं नत्थि तधावि वंजणपरियावणं उच्छुकरणं सालिकरणं, जधा वा साधूहिं अच्छचुणिजुयं XI माणेहिं खेत्तीकतो गामो णगरं वा, जम्मि वा खेते करणं कीरति भणिज्जति वा ।। ९ । कालकरणं तिसूयगडंग
कालो जो जावतियो जं कीरइ जम्मि जम्मि कालम्मि ।
ओहेण णामतो पुण करणे एकारस भवंति ॥१०॥ कालो जो जावतियो० गाधा । जावता कालेणं क्रियते, यस्मिन् वा काले क्रियते, एवं ओहेण । णामतो पुण इमे एक्कारस करणे
पवं च बालवं चेव कोडवं थीविलोयणं । गराइ वणियं विट्ठी सुद्धपडिवए णिसादीया ॥ १ ॥ रक्खतिधयो दुगुणिता जोण्हे दो सोधये ण पुण काले । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥२॥
१ समयज्झ
यणं पढमुद्देसो
१ करणा एक्कारस खं २ पु २ । करणाणेक्कारस खं १॥ २ दशमगाथानन्तरं चूर्णिकृताऽनङ्गीकृतं वृत्तिकृता शीलाङ्केन च व्याख्यातं नियुक्तिगाथात्रिकमधिकं नियुक्त्यादर्शेषूपलभ्यते । तच्चेदम्
बवं च बालवं चेव कोलवं थीविलोयणं । गरादि वणिय चेव विट्ठी हवति सत्तमा ॥ सउणि चउप्पय नागं किंच्छुग्धं च करणं भवे एयं । एते चत्तारि धुवा करणा सेसा चला सत्त ॥ चाउद्दसिरत्तीए सउणी पडिवजए सया करणं । तत्तो अहक्कम खलु चउप्पया नाग किंच्छुग्छ ।
सा० कोलवं थीविलोयणं स्थाने कोलवे तेत्तिलं तहा इति पाठो वर्त्तते ॥ ३कोडिवं वा० मो० ॥
॥११॥
Jain Educa
htional
For Private & Personal Use Only
Wjainelibrary.org