SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ "सुचराऽष्टदिवैकर पूर्णदिवा, कृतृरा सदिवा दर भूतदिवा ।” एतेसु विट्ठी। पुद्धे पडिवयरत्तिं दिवसस्स य पंचमऽहमीरतिं । दिवसस्स बारसी पोण्णिमाए रत्तिं ववं होति ॥ १॥ बहुलचतुत्थीए दिवा बहुलस्स य सत्तमी हवति रत्तिं । एक्कारसिं च बहुले दिवा बवं होति करणं तु ॥ २ ॥ सउणि चतुप्पय णागं किंत्थुगं च चतुरो धुवा करणा । किण्हचउद्दसिरत्तिं सउणी सेसं तियं कमसो ॥ ३ ॥ ] ॥ १०॥ कालकरणं गतं । इदाणिं भावकरण-भावस्स भावेण भावे वा करणं । तत्थ निज्जुत्तिगाथा * भावे पयोग वीसस पयोगसा मूल उत्तरं चेव। उत्तर कम-सुत-जोव्वण-वण्णादी भोयणादीसु ॥११॥ __ भावकरणं दुविधं-पयोगसा वीससा य । पयोगकरणं दुविधं-मूलपयोगकरणं उत्तरपयोगकरणं च। [मूलपयोगकरणं] पंच शरीराणि, ताणि पुण उदइयभावणिफण्णाणि । का तहिं भावणा ?, उदइयो हि भावो दुविधो-जीवोदइओ अजीवोदइओ य । तत्थ जीवोदइओ पंचण्डं सरीराणं अण्णतरेणोदितो जीवः स तथाभूत इति जीवोदयभावो, अध पुण जीवोदयोदितानि शरीरारम्भकाणि द्रव्याणि तथासमुदितानि तत्थ शरीरे भवन्तीत्यर्थः । अजीवोदयिको हि भावः यथा च तत्र द्रव्यकरणोपदिष्टं “दव्वेंदियाई परिणामिताइं विस-ओसधादीहिं" [ नि० गा०६] तथेहापि, तेषु परिणामस्तु भावोऽभिसम्ब १ अस्यायमर्थः-सु शुक्लपक्षे च चतुर्थ्यां रा रात्रौ, अष्ट अष्टम्यां दिवा दिने, एक एकादश्यां र रात्री, पूर्ण पूर्णमास्यां दिवा दिने । कृ कृष्णपक्षे तृ तृतीयायां रा रात्रौ, स सप्तम्यां दिवा दिने, द दशम्यां र रात्रौ, भूत चतुर्दश्यां दिवा दिने ॥ Jain Educati o nal For Private & Personal Use Only wwwjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy