________________
५२२. जधा ढंका य कंका य पिलजा मग्गुका सिही।
___ मच्छेसणं झियायंति झाणं ते कलुसाधमं ॥ २७ ॥ ५२२. जहा ढंका० सिलोगो । जधा ढंका य कंका य पिलजा जलचरपक्षिजातिरेव, मग्गुकाः काकमङ्गवत् , शिखी च जलचरा एव, एते हि न तृणाहाराः केवलोदकाहारा वा, ते नित्यकालमेव मच्छेसणं झियायंति, निश्चलास्ति| ष्ठन्ति जलमज्झे उदगमक्खोभेन्ता, मा भून्मत्स्यादैयो नङ्ग्यन्ति उत्तसिष्यन्ति वा ॥ २७ ॥
५२३. एवं तु समणा ऐगे मिच्छद्दिट्ठी अणारिया।
विसएसणं झियायन्ति कंका वा कलुसाधमा ॥२८॥ ५२३. एवं तु समणा एगे० सिलोगो । एवं पि नाम श्रमणा वयं इति ब्रुवन्तः एके न सर्वे पचनादिषु आरम्भेषु अशुभाध्यवसाने च वर्तमाना मिथ्यादृष्टयः चरित्तणाअरिया आहार परमपूजा-सत्काराँश्च ध्यायन्ति, सन्मार्गाजानकाः कुमार्गाश्रिताः मोक्षमिच्छन्तोऽपि संसारसागर एव निमजंते ॥ २८ ॥ दृष्टान्तः
१य कुलला मंडका सिही खं १ पु २। य कुलला महुका सिही खं २ । य कुलला मग्गुका सिही पु १॥ २'दयो मङ्ख्यन्ति पु०॥ ३ वेगे पु१॥ ४°सतेस खं २ पु १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.