________________
णिज्जुतिचुण्णिजयं सूयगडंग
पढमो मुयक्वंयो
सुत्वं
११ मग्गज्झयणं
॥२४६॥
५२४. जेधा आसाविणी णावं जातिअंधो दुरूहिया।
इच्छेज्जा पारमागन्तुं अंतरा य विसीदति ॥२९॥ ५२४. जधा आसाविणी णावं. सिलोगो । आस्रवतीति आस्राविनी सदाश्रवा शतच्छिद्रा । नयति नीयते वा नौः । जातित एव अन्धो जात्यन्धः पूर्वा-ऽपर-दक्षिणोत्तराणां दिशा मार्गाणां गत-गन्तव्यस्यानभिज्ञः एतावद् गतं एतावद् गन्तव्यम् । इच्छेजा पारमागन्तुं अन्तरा एव नदीमुखे पर्वते वा प्रतिहतभन्ने निमग्ने वा पोते अंतरा इति अप्राप्त एव पारं विसीदति ॥ २९ ॥ एष दृष्टान्तः । अयमर्थोपनयः
५२५. एवं तु समणा एगे मिच्छद्दिट्ठी अणारिया।
सोतं कसिणमावण्णा आगंतारो महब्भयं ॥ ३०॥ ५२५. एवं तु समणा एगे• सिलोगो । एगे ण सव्वे, अण्णाण-मिच्छत्ततमपडल-मोहजालपडिच्छन्ना । अणारिया णाम अणारियचरित्ता । सोतं कसिणमावण्णा, श्रवतीति श्रोतः, आस्राविनीनौस्थानीयं कुचरितश्रोतमास्थाय कसिणमिति १ अष्टाविंश-एकोनत्रिंशसूत्रश्लोकयोरन्तराले
सुद्धं मग्गं विराहेत्ता इहमेगे उ दुम्मती । उम्मग्गगता दुक्खं घेतमेसंति तं तधा ॥ इत्ययं सूत्रश्लोकः प्राचीना-अर्वाचीनतालपत्र-कदलोपरिलिखितसूत्रप्रतिषु वर्तते, वृत्ति-दीपिकाळ्यामप्ययं सूत्रश्लोको व्याख्यातोऽस्ति, किन्तु चूर्णिकृता भगवता व्याख्यातो नास्ति । घातमेसंति तं तहा पु १॥ २ विर्णि णावं जातिअंधे सं १ ख २ पु १पु २॥ ३ इच्छती खं १ ख २ वृ० दी ॥ ४°सीयती खं १ खं २ पु १। सीयई पु२॥
K
॥२४६॥
Xok
Jain Education International
For Private
Personal Use Only
vijainelibrary.org