SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ सम्पूर्ण आश्रवद्वारम् , तं तु मिथ्यादर्शनसहगतौ हि राग-द्वेषौ सम्पूर्णकर्मस्रोतो भवति, तदभावे तु शेषा आश्रवा यद्यपि भवन्ति तथापि न सर्वा उत्तरप्रकृतयो बध्यन्ते, न चासम्पूर्णाः । यस्मादुक्तम्-"सम्मट्ठिी जीवो.” [ वंदित्तु० गा०३५] । अथवा कसिणद्रव्यश्रोतः प्रावृषि वर्षासु वा नदीपूरः, एवं मिच्छत्तसहगता जोगा कसाया वा संपुण्णभावसोतं भवति । तएवं सोतमावण्णा आगंतारो महब्भयं, महब्भयमिति संसार एव जाति-जरा-मरणबहुलों । तं जधा-भतो गम्भं जम्मतो जम्मं मारयो मारं दुक्खतो दुक्खं, एवं भवसहस्साई पर्यटन्ति बहून्यपि ॥ ३०॥ एत्थं चेव पसत्थभावमग्गे वणिजमाणे पुव्वं वुत्तं-"जं किंचि अभिसंकिजा सव्वसो तं ण भोत्तए" [सूत्रं ५१०] एस उस्सग्गमग्गो इत्यादि अतिप्रसक्तं लक्षणं निवार्यते, सर्वस्योत्सर्गस्यापवादः, यथा चोत्सर्गः काश्यपेन प्रणीतः [तथाऽपवादः] इत्यतोऽपवादसूत्रं प्रारभ्यते । प्रत्ययश्च शिष्याणां भविष्यति-यथाऽस्त्यपवादोऽपीति, तेन तमाचरन्तो नामाऽऽचारवन्तमात्मानं मंस्यन्ते । तच्च शास्त्रमेव न भवति यत्रोत्सर्गा-ऽपवादौ न स्तः, तेनापदिश्यते ५२६. इमं च धम्ममादाय कासवेण पवेदितं । कुजा भिक्खू गिलाणस्स अगिलाए समाहिए ॥ ३१॥ १"सम्मट्टिी जीवो जइ वि हु पावं समायरे किंचि । अप्पो सि होइ बंधो जेण ण णिद्धंधसं कुणइ ॥ इति पूर्णा गाथा ॥ २ प्राचीना-ऽर्वा. चीनेषु सूत्रादर्शेषु वृत्ति-दीपिकयोश्च व्याख्याने एकत्रिंश-द्वात्रिंशसूत्रश्लोकयुगलस्थाने इमं च धम्ममादाय कासवेण पवेदितं । तरे सोयं महाघोरं अत्तत्ताए परिब्बए । इतिरूप एक एव सूत्रश्लोकस्तव्याख्या च दृश्यते, तथा वृत्ति-दीपिकयोः कुजा भिक्खू गिलाणस्स अगिलाए समाहिए इत्युत्तरार्धस्य पाठमेदो निर्दिष्टो वर्तते ॥ सूयगडं ४२ Jain Education International For Private Personal Use Only Calenelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy