________________
णिज्जुत्तिचुण्णिजयं
सूयगडंग
सुचं
॥ २५ ॥
XXX
एवं सुत्ताणुगमो सुत्तालावयकयो य णिक्खेवो । सुत्तप्फासियनिज्जत्ती णया य वच्चंति समगं तु ॥ २ ॥ [विशेषा० गा० १०००-१ ]
" तत्थ सुत्ताणुगमे सुतं उच्चरितव्त्रं अहीणक्खरं अणच्चक्खरं अवाइद्धक्खरं अक्खलितं अमिलियं अविश्वामेलितं पडिपुण्णं पडिपुण्णघोसं कंट्ठो विप्पमुक्कं, तो तत्थ णज्जिहिहि ससमयपदं वा बंधपदं वा मोक्खपदं वा ससमयपदं वा णोससमयपदं वा, तो तम्मि उच्चारिते समाणे केसिंच भगवंताणं केइ अत्थाधिकारा अधिगता भवंति, केइ अणधिगता, तो तेसिं अणभिगाणं अत्थाणं अभिगमणट्ठताए पण पयं वत्तइस्सामि । तत्थ —
संहिता य पदं चैव पयत्थो पदविग्गहो । चालणा पञ्चवत्थाणं छव्विधं विद्धि लक्खणं ॥ १ ॥”
[ अनुयोगद्वारसूत्रे सू० १५५ पत्र २६१]
तत्थ संहितासुतं इमं -
Jain Educationational
* १. वुज्झिज्ज तिउंहिजा बंधणं परिजाणिया ।
किमाहु बंधणं धीरे ? किं वा जाणं तिउद्यति ? ॥ १ ॥
बुज्झति । कुत्र बुध्येत ? धर्मे बुध्येत इति, बुज्झितं वा बुज्झेज्ज । बुज्झेजा त्रिकालग्रहणम्, बुद्धो तमेवार्थं पुनः पुनर्बुध्यते, बुध्यमानो वा बुध्येत । किं पुनः तं ? बुज्झेन वा उवलभेज्ज वा भिंदेज्ज वा । एवमन्येऽपि ज्ञानार्था धातवो १ "सामाइयपयं वा नोसामाइयपयं वा" इति अनुयोगद्वारसूत्रे पाठः सू० १५५ पत्र २६० ॥ २ तिउट्ठेज्जा खं १ खं २ । तितुट्टेज्जा १। तकुट्टेजा पु २ ॥ ३ किमाह खं १ खं २ पु२ ॥ ४ वीरे खं १ खं २ पु २ वृ० दी० ॥
For Private & Personal Use Only
पढमो सुयक्खंधो
१ समयज्झ
यणं पढमुद्देसो
।। २५ ।।
ainelibrary.org.