SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ वक्तव्याः, तद्यथा-जहेज वा आगमेज वा। समयो त्ति अधियारो प्रस्तुतः, स च त्रिविधः, तद्यथा-व १ पर २ तदुभयश्च ३ । समयः स्वभाव इति कृत्वा तेषां स्वभावं बुध्येत, 'के नु सम्यक्प्रतिपन्नाः ? के मिथ्याप्रतिपन्नाः ?' इत्येवं सर्वाध्ययनाधिकारं बुध्यते । अथवा बन्धं बन्धहेतुं वा बुध्येत । अत्राह-अविशिष्टमेवापदिष्टं 'बुध्येत' इति, न त्वपदिष्टम् 'इत्थं नाम बुध्येत बन्धं बन्धहेतुं वा ?,' उच्यते-नन्वपदिष्टमत्रैव द्वितीयपादेन 'बंधणं परिजाणिया' इति, तेनानुक्तमपि ज्ञायते यथा 'बन्धं बन्धहेतूंश्च बुध्येत' । तत्र बन्धहेतुः प्रमादः साम्परायिकस्य कर्मणः, राग-द्वेष-मोहा वा पाणातिवातमातिगाणि वा मिच्छादसणसल्लपज्जवसाणाणि आरंभ-परिग्गहा वा, एवं बंधहेतू बुज्झेज । एत एव विवरीता मोक्खहेतवो भवंति ते वि बुज्झितव्वा भवंति । उक्तो बन्धहेतुः । बन्धस्तु प्रकृति-स्थित्यनुभाव-प्रदेशा वक्तव्याः । तिउद्देज त्ति त्रोडेज । सा दुविधादव्बत्रोडणा य भावत्रोडणा य । दवे देसे सव्वे य । देसे एगतंतुणा एगगुणेण वा छिण्णेण दोरो त्रुट्टो बुज्झति, सव्वेण 'वि त्रुटो त्रुटो चेव भण्णति । भावतोट्टणा भावेणैव भावो त्रोटेतव्वो, णाण-दसण-चरित्ताणि अत्रोडयित्ता तेहिं चेव करणभूतेहिं अण्णाण-अविरति-मिच्छादरिसणाणि त्रोडितब्वाणि, जधुद्दिट्ठा वा पमातादिबंधहेतू त्रोडेज, बंधं च अट्ठकम्मणियलाणि तोडेज । [कई ?] उच्यते-बंधणं परिजाणिया, बन्धस्तद्धेतवश्वोक्ताः, तं णु जाणणापरिणाए णाऊण पञ्चक्खाणपरिणाए तिउद्देज । एतद् बन्धानुलोम्यात् सूत्रं गतम् , इतरथा हि बुझेज त्ति वा परिजाणेज त्ति वा एकट्ठमिति कातुं, तेन शुद्धः सन् बन्धनं परिज्ञाय तत् त्रोडेज । अथवा बुज्झेज त्ति जाणणापरिण्णा गहिता, बंधणं परिजाणेज त्ति पञ्चक्खाणपरिणा। १ स्वः परः तदु मु० ॥ २ तत्तूपदिष्ट पु० ॥ ३ वि त्रुटो चेव वा. मो० ॥ XXOXOXOXOXOXXXXXXX Jain Educa t ional For Private Personal Use Only mjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy