SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ पढमो मिन्जुत्तिचुण्णिजयं रायगडंग सुयक्खंधो सुत्वं ४ इत्थीपरि ण्णज्झयणं पढमुद्देसो २७० जुवती समणं बूया, चित्तवत्था-ऽलंकारविभूसिया। विरता चरिस्स हैं लूह, धम्ममाइक्खणे भयंतारो! ॥ २५॥ २७०. जुवती समणं बृया. वृत्तम् । चित्राणि अन्यतरवर्णोज्वलानि अनेकवर्णानि वा । सा हि वस्त्रायलङ्कारविभूषिता श्रमणसमीपमागत्य विरता चरिस्स हं लूह, णिविण्णाऽहं समणा! घरवासेणं, भर्ती मेऽन्यप्रशक्तः, तस्य चाहमनिष्टा, | स च ममेति, तेन विरता भूत्वा चरिष्याम्यहं लूहं । लूहो नाम संयमः । तं धम्मं तावदाचक्षस्खेति । भयात् त्रायतीति भयत्रारः । एवं सम्भाषमाणा प्रीति-विश्रम्भावुत्पादयति ॥ २५ ॥ २७१. अदु साविया पवादेण, अधगं साधम्मिणी य तुम्भं ति। जतुकुंभे जधा उवजोति, संवासेण विदू वि सीदेजा ॥२६॥ २७१. अदु साविया पवादेण० वृत्तम् । श्राविकासु विश्रम्भ उत्पद्यते, नीषिधिकयाऽनुप्रविश्व वन्दित्वा विश्रामणालक्षेण सम्बाधनादि कूयवारकवत् । काइ तु लिंगत्थिगा सिद्धपुत्ती वा भणति-अधं साधम्मिणी तुभं ति, स एषमासन्नवर्तिनीभिः श्लिष्यते । दृष्टान्तो यतुकुम्भः, जतुमयः कुम्भः यतुकुम्भः जतुलिप्तो वा, ज्योतिषः समीपे उपज्योति, गलतीति वाक्यशेषः । एवं संवासेण विदुरपि सीदति, किं पुनरविद्वान् ? इति । उक्तं हि १बूया उ, चित्तऽलंकार-चत्थगाणि परिहेत्ता खं २ पु २ । व्या य, चित्तलवत्थाणि परिहेत्ता खं १ पु १॥ २हं मोणं, ध° खं १ पु २ वृपा० । हं रक्खं, धपु १॥ ३ मे पु १॥ भवंतारो खं १॥ ५ अहगं साहम्मिणी य समणाणं खं १ ख २ पु १३२॥ ६ वुवज्जोति खं १॥ ७°से विद ख १ ख २ पु १ पु २ वृ० दी०॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy