________________
XCXOXOXOX
तज्ज्ञानं तच्च विज्ञानं स तपः स च निश्चयः । सर्वमेकपदे नष्टं सर्वथा किमपि स्त्रियः ॥ १ ॥ [
एवं तावदासन्नाभ्यः प्रातिवेशिकस्त्रीभ्यो दोषः । एकतस्तु संवासे शीघ्रमेव विनाशः । जधा
२७२. जतुकुंभे जोतिर्मुवगूढे, आसुऽभितत्ते णासमुवजाति । एवित्थिगासु अणगारा, संवासेणाऽऽसु विणस्संति ॥ २७ ॥
२७२. [ जतुकुंभे जोतिमुवगूढे० वृत्तम् ।] जतुकुंभे जोतिं उपगूढः अभावाहितः अग्निमध्यमितो वा समन्ततो भस्त्रिभिः प्रज्वलितेन आशु अभितप्तो नाशमुपयाति, एवित्थिगासु अणगारा आत्म-परोभयदोषैः आशु चारित्रतो विनश्यन्ति ॥ २७ ॥ किञ्च
Jain Education International
२७३. कुव्वंति पावकम्मं, पुट्ठा वेगेर्वमाहंसु ।
णाहं करेमि पावं ति, अंकेसाइणी ममेस त्ति ॥ २८ ॥
] ॥ २६ ॥
२७३. कुव्वंति पावकम्मं० वृत्तम् । पापमिति मैथुनं परदारं वा । [ पुट्ठा ] एगपुरिसेण संघसमितीय वा आहंसु
१ वेश्मक' वा० मो० ॥ खं १ खं २ पु १ पु २ वृ० दी० ॥ खं १ ख २ पु १ पु २ ॥
२ तिमव खं २ । 'तिसुव' खं १पु१ पु २ वृ० दी० ॥ ३ मुवयाति । एवित्थियाहिं अण ४ सेण णासमुवयंति खं २ वृ० दी० । °सेण णासमुर्वेति खं १ पु १ पु २ ॥ ५ पावगं कम्मं ६ वेगे एव सं १ खं २ पु १ पु २ ॥ ७ पावर्ग, अंके पु १ ॥
For Private & Personal Use Only
XCXXOXOXCXCXCXCXCXCXX
www.jainelibrary.org