________________
पढमो सुयक्खंधो
४ इत्थीपरिण्णज्झयणं पढमुद्देसो
णिज्जुत्ति- रिति आख्यान्ति-णाहं करेमि पावं ति, एषा हि मम दुहिता भगिनी नप्ता वा । अङ्के शेत इति अङ्कशायिनी, पूर्वाभ्याचुणिजुयं % सादेवैषा मम अङ्के शेते निवार्यमाणा पर्यके वा ॥२८॥ सूयगडंग
२७४. बालस्स मंदयं वितियं, जं च कडं अवजाणती भुजो।
दुगुणं करेति से पावं, पूयणकामए विसण्णेसी ॥ २९ ॥ ॥१३८॥
२७४. बालस्स मंदयं बितियं० वृत्तम् । द्वाभ्यामाकलितो बालो। मंदो दवे य भावे य, दव्वे शरीरेण उपचयाऽपचये, भावमन्दो मन्दबुद्धी अल्पबुद्धिरित्यर्थः । मन्दता नाम अबलतैव । कोऽर्थः ? तस्य बालस्य बितिया बालता यदसौ कृत्वाऽवजानाति नाहमेवंकारीति, ण वा एवं जाणामि । दुगुणं करेति से पावं, मेधुणं पावं, बितियं पुणो पूया-सकारणिमित्तं, | अवि य अवलवति सक्कारणिमित्तं ‘मा मे परो परिभविस्सति' । विसण्णो असंजमो तमेसति विसण्णेसी ॥२९॥
२७५. संलोकणिज्जमणगारं, आतगतं णिमंतणेणाऽऽहंसु।
वत्थं व ताति! पातं वा, अण्णं पाणगं पडिग्गाहे ॥ ३०॥ २७५. संलोकणिजमणगारं० वृत्तम् । संलोकणिजो णाम द्रष्टव्यो दर्शनीयो वा । तत्थ काइ मुच्छिता आतगतं णाम अप्पाणएणं णिमंतेत्ति, अथवा आत्मगतः तस्या अशुभो भावः 'संबंधामि ताव णं, ततो काहिति वयणं' ।
१°तणाऽऽहंसु खं १ खं २ पु १ पु २॥ २ ताय ! खं २॥ ३ अण्ण-पाणयं खं १ पु २॥ ४ आगतागतं चूसप्र० । "आत्मगतं आत्मज्ञम्" इति वृत्तौ व्याख्या ॥
XXXOXOXOXOXOXOXOKa
॥१३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org