SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २४ आहंसुरिति आहुः । वत्थं व ताति ! पातं वा, त्रायतीति त्राती । अण्णं वा पाणं वा यश्चान्यदिच्छसि तत्तदहं सदैव दास्यामीति, एवं संबद्धो ण तरति उच्चरितुं ॥ ३० ॥ भगवन् भवति ( भगवान् भणति ) - २७६. णीयारमेव बुज्झेज, णो ईच्छेज अंगारं गंतुं । संबद्धो विसयदामेहिं, मोहमावज्जति पुणो मंदे ॥ ३१ ॥ ति बेमि ॥ ॥ इत्थिपरिण्णाए पढमो उद्देसओ समत्तो ॥ ४-१ ॥ २७६. णीयारमेव पुच्छेज ( बुज्झेज )० वृत्तम् । निकरणं निकीर्यते वा निकिरः, यदुक्तं भवति निकीर्यते गोरिव चारी, जधा वा सूकरस्स घण्णकुंडगं कूडादि णिगिरिज्जति पुट्ठो य वहिज्जति, गलो वा मत्स्यस्य यथा क्रियते; एवमसावपि मनुष्यशूकरकः वस्त्रादिनिकिरणेन णिमंतिज्जति, पच्छा संयमजीवियाओ ववरोइज्जति, वक्ष्यमाणमपि च नानाविधानि अकृत्यानि कारयन्ति । यतश्चैवं तेण संसारबंधं संसारपासं च भावनिकारमेतद् बुद्धा दूरतोऽपि तद् ग्रामं नगरं वा जत्थ निमंतिज्जति तं परिहरंतो णो इच्छेज अगारं गंतुं इति अगारत्वम् । अथवा “ अगारमावत्तं" अगारमेव आवर्त्तः अगारमावर्त्तः, कारणे कार्यवदुपचारात् संसारावर्त्तः । यः पुनरत्र सम्बध्यते संबद्धो विसयदामेहिं, महिस-सूयरादीणं वधादीनि दामकानि, | नरसूकराणं तु विसयदामगाणि । दाम्यन्ते एभिरिति दामकानि बन्धनानीत्यर्थः तैः बद्धः मोहमा अति पुणो मंदे, मोहः १ णीवारमेव खं १ खं २ पु १ पु २ । णीयारमंतं चूपा० ॥ २ इच्छे अगारमागंतुं खं १ नं २ पु १ पु २ ॥ ३ अगारमावत्तं चूषा • वृपा० ॥ ४ बजे य विसयपासेहिं खं १ खं २ पु २० दी० । बद्धे य विसयदामेहिं पु १ ॥ ५°मागच्छती पुणो खं १ २४० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy