________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुत्तं
। १३९ ।।
संसारस्तमेवाऽऽगच्छतीति । अथवाऽनुकम्पया मन्दः, स वराको मन्दो विषयपराजितः प्राप्यापि प्रव्रज्यां पुनरपि मोहमागच्छतीति ॥ ३१ ॥
[ ॥ इत्थीपरिण्णज्झयणे पढमुद्देसओ सम्मत्तो ॥ ४-१ ॥ ]
[ इत्थीपरिण्णज्झयणे बिइओ उद्देसओ ]
स एवाधिकारोऽनुवर्त्तते । प्रथमोदेशकोक्तैराकारैराकृष्टा इहैव स्खलितधर्माणो णाणाविधाई खलीकरणाई पाविज्जंति, वक्ष्यमाणमपि "सुहिरीमणा वि ते संता" [ गा० २९३ ] । सम्बन्धो हि द्विविधः, तद्यथा - अनन्तरसूत्र सम्बन्धः परम्परसूत्रसम्बन्धश्च । [ तत्रानन्तरसूत्र सम्बन्धः ] " णीयारमन्तं बुज्झेजा" बुद्धा ओयाभूतो भवेज्जासि त्ति, ओजो विषमः, यदा बद्धस्तु "भोगकामी पुणो विरजेज" [ सूत्रं २७७ ] । परम्परसूत्रसम्बन्धस्तु “ संलोकणिञ्जमणगारं " [ सूत्रं २७५] कदाचिन्निमन्त्रयति तत्र य ओजः स सदा न रज्जेज्ज, अनोज इतरस्तु कदाचिद् रज्जेज्ज । द्रव्य भावसम्बद्धस्य तु इहैव वाहन - ताडनादयो विलम्बनाप्रकारा भवन्ति, तादृशस्य वा बन्धनादयो दोषाः, कर्मबन्धाश्च नरकादिविपाकः । एवं विपाकं मत्वा
Jain Education International
२७७. ओए सदा ण रज्जेज्ज, भोगकामी पुणो वि-रज्जेज्जा । भोगे समणाण सुधा, एगे किल जधा भुंजं ॥ १ ॥
१ सुणेह, जह भुंजंति भिक्खुणो एगे खं १ खं २ पु १ पु २ वृ० दी० । सुणेह स्थाने सुणेहा खं २ पु १ ॥
For Private & Personal Use Only
X---
FOXXX** * -
पढमो सुयक्खंधो
४ इत्थीपरिज्झयणं
बिउसो
।। १३९ ।।
www.jainelibrary.org.