SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं । १३९ ।। संसारस्तमेवाऽऽगच्छतीति । अथवाऽनुकम्पया मन्दः, स वराको मन्दो विषयपराजितः प्राप्यापि प्रव्रज्यां पुनरपि मोहमागच्छतीति ॥ ३१ ॥ [ ॥ इत्थीपरिण्णज्झयणे पढमुद्देसओ सम्मत्तो ॥ ४-१ ॥ ] [ इत्थीपरिण्णज्झयणे बिइओ उद्देसओ ] स एवाधिकारोऽनुवर्त्तते । प्रथमोदेशकोक्तैराकारैराकृष्टा इहैव स्खलितधर्माणो णाणाविधाई खलीकरणाई पाविज्जंति, वक्ष्यमाणमपि "सुहिरीमणा वि ते संता" [ गा० २९३ ] । सम्बन्धो हि द्विविधः, तद्यथा - अनन्तरसूत्र सम्बन्धः परम्परसूत्रसम्बन्धश्च । [ तत्रानन्तरसूत्र सम्बन्धः ] " णीयारमन्तं बुज्झेजा" बुद्धा ओयाभूतो भवेज्जासि त्ति, ओजो विषमः, यदा बद्धस्तु "भोगकामी पुणो विरजेज" [ सूत्रं २७७ ] । परम्परसूत्रसम्बन्धस्तु “ संलोकणिञ्जमणगारं " [ सूत्रं २७५] कदाचिन्निमन्त्रयति तत्र य ओजः स सदा न रज्जेज्ज, अनोज इतरस्तु कदाचिद् रज्जेज्ज । द्रव्य भावसम्बद्धस्य तु इहैव वाहन - ताडनादयो विलम्बनाप्रकारा भवन्ति, तादृशस्य वा बन्धनादयो दोषाः, कर्मबन्धाश्च नरकादिविपाकः । एवं विपाकं मत्वा Jain Education International २७७. ओए सदा ण रज्जेज्ज, भोगकामी पुणो वि-रज्जेज्जा । भोगे समणाण सुधा, एगे किल जधा भुंजं ॥ १ ॥ १ सुणेह, जह भुंजंति भिक्खुणो एगे खं १ खं २ पु १ पु २ वृ० दी० । सुणेह स्थाने सुणेहा खं २ पु १ ॥ For Private & Personal Use Only X--- FOXXX** * - पढमो सुयक्खंधो ४ इत्थीपरिज्झयणं बिउसो ।। १३९ ।। www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy