________________
XXXXX
२७७, ओए सदा ण रजेज० वृत्तम् । द्रव्यौजो हि असहायत्वात् परमाणुः । भावोजो राग-दोसरहितो । स एवमोजः पूर्वापरसंस्तवं जधाय ण तेसु अण्णत्थ वा पुणो रज्जेज्ज । भोगकामी पुणो वि रजेज गिज्झेज्जा, अथवा यद्यपि भोगकामी स्यात् तथापि पुणो विरजेज, मा भूद् अत्यन्त रागवान् स्यात् । ते य समभोगे समणाण सुणेधा भोगान् किलैबाम्, ते निश्चयेन गृहिणामपि भोगा विलम्बनाः, किमु लिङ्गिनाम् ?, ते य सुणेध । एगे किल जधा भुंजंते, एगे न सव्वे, | केइ आउकायरियसायासोक्खपडिवंघेणं लिंगच्छत्तणं करेंति, ण तु मोहदोसेणं ॥ १ ॥
२७८. अघ तं तु भेदभावण्णं, मुच्छियं भिक्खुं कामेसु अतिअहं । पलिभिंदियाण तो पच्छा, पादुद्धहु मुद्धि पहणति ॥ २ ॥
२७८, अध तं तु भेदभावणं० वृत्तम् । अथेत्यानन्तर्ये । तुः विशेषणे । भावभेदं चरित्रभेदमावण्णं, ण तु जीवितभेदं शरीरभेदं लिंगभेदं वा । मुच्छियं कामेसु दव्वभिक्खु, कामेसु अतिअङ्कं कामेसु अतिगतं कामेसु वा अतिवत्तमाणं पलिभिंदियाण पडिसा रेऊण - 'मए तुज्झ अप्पा दिण्णो, सर्वस्वजनश्चावमानितः, ण इमो लोगो जातो ण परलोगो, तुमं पि वरिं खीलगप्पातो मज्जायं जातिं वा ण सारेति, अप्पयं ताव अप्पएण जाणाहि, कस्स णाम अण्णस्स मए मोत्तूण तुमे क कतं लुत्तसिरेण जल्लमइलितंगेणं दुग्गंघेणं पिंडोलएणं कक्षा-वक्षो बस्तिस्थानयूकावसथेन ?' । स एवं पडिभिण्णो तीसे चलणेसु पडति, ताधे सा पंडतं ' मा मे अल्लियसु' त्ति वामपादेणं मुद्धाणे पहणति । अणोयिंघणो वि ताव तस्मिन् काले हन्यते, किं पुण ओघिणो ? । उक्तं च
१ कारिय' पु० ॥ २ काममतिवद्धं खं १ खं २ पु १ पु २ वृ० दी० ॥ ३ अनुपबृंहण इत्यर्थः ॥ ४ उपबृंहण इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org