SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुत् १४ गंथज्झयणं ॥२८४॥ एवं ससमये ससमयं परसमये परसमयं वा, अतिक्रान्ते अतिक्रान्तकालम् । सङ्ख्यायते येन तत् सङ्ख्यानम् । केवलिन इदं कैवलिकम् । समाधिरुक्तः॥ १५॥ ५९४. अस्सि सुठिच्चा तिविधेण तायी, एतेसु या संति-निरोधमाहु। ते एवमक्खंति तिलोगदंसी, ण भूय एतं ति पमादसंगं ॥ १६ ॥ ५९४. अस्सि सुठिच्चा० वृत्तम् । अस्मिन्निति यद् गुरुकुलवासे वसता श्रुतं गुणितं च, सुङ स्थित्वा सुठिच्चा, दुविधाए सिक्खाए अप्पमादे समिति-गुत्तीसु अ एसकालं यथा साम्प्रतं तथैष्यकालमपि यावदायुः एतेसु त्ति एतेष्वेव समिति-गुण्यप्रमादेषु धर्म-समाधि-मार्गेषु च वर्तमानस्य शान्तिर्भवति, इहान्यत्र च सौख्यमित्यर्थः, सर्वकर्मशान्तिर्वा, शान्तस्य च सतः सर्वकर्मनिरोधो भवति, अनाश्रव इत्यर्थः । अथवा समित्यादिषु अप्रमादस्थानेषु यान-चिट्ठोक्तानि तेसु वर्तमानस्य कमौंघनिरोधो भवति । क एवमाख्याति ?, उच्यते, ते एवमक्खंति, ते इति ते तीर्थकराः, ज्ञान-दर्शन-चारित्राख्यांखीन् लोकान् पश्यन्तीति त्रिलोकदर्शिनः, ऊर्ध्वादि वा त्रिलोकं पश्यति । तस्माद् गुरुकुलवासे वसतः समित-गुप्तस्य प्रमादरहितस्य शान्तिर्भवति कर्मनिरोधश्च । तेन ण भूय एतं ति पमादसंगं, एतदिति यदुक्तं असमितित्वमगुप्तत्वं च । प्रमाद एव सङ्गः, संगो वा रथावक्खोरो मोक्खमग्गस्स । एवं गुरुकुलवासी दवियस्स वित्तं [सूत्रं ५९३] ॥ १६ ॥ ॥२८४॥ १ ताती खं १ ख २ पु १। ताई पु २॥ २ भुजमेतं खं १ खं २ पु १ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy