SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ योगत्रय-करणत्रयेण एवं सीतालं भंगसतं पंचसु महब्धतेसु दव्वादिचतुष्कं च सामान्येन सव्वासु जोएतव्वा । मणप्पदोसं पदोसेण वा विविधं कप्पयति विकप्पमाणो । एवं उत्तरगुणेसु वि दुविधा सिक्खा जोएतव्या ॥ १४ ॥ यस्याचैते गुरुकुलवासगुणाः-तत्राऽऽवसन् ज्ञानमधीत्य करतलामलकवद् लोकं पश्यति, व्रतेषु च स्थिरो भवति, ज्ञानगुणात् , तेन तज्जातम् ५९३. कालेण पुच्छे समियं पयासु, आइक्खमाणो दिवियस्स वित्तं । तं सोयकारी य पुढो पवेसे, संखाणिमं केवलियं समाहिं ॥१५॥ ५९३. कालेण पुच्छे समियं पयासु० वृत्तम् । कालेनेति "काले विणए बहुमाणे०” [दशवै० नि० गा० १८६] णाणायारो सूयितो ति । सम्यगिति तिविधाए पजवासणताए । प्रजायन्त इति प्रजाः, सम्यग्प्रजाभ्यः आइक्खमाणं (णो) | "जधा पुण्णस्स कच्छइ तधा तुच्छस्स कच्छई" [आचा० श्रु० १०२ उ०६ सू०५] यथा ईश्वरनिष्क्रान्तस्य तथा | पेलबनिष्कान्तस्यापि कथ्यते । दिविओ णाम दोहि वि राग-दोसेहिं रहितो, भवान्तस्य तज्ज्ञानम् , ज्ञानधनानां हि साधूनां किमन्यद् वित्तं स्यात् ? । स तु गीतत्थो पुच्छितठयो, इतरो उप्पधं पि देसेज्ज । तं सोयकारी य, समिति यत् कथ्यते, श्रोतसि करोतीति श्रोतःकारी ग्रहीतेत्यर्थः, गृहाति । अथवा श्रोत्रेण गृहीत्वा हृदि करोतीति श्रोतःकारी, श्रुत्वा वा करोतीति श्रोतःकारी । पुढो पवेसे त्ति पृथक् पृथक् पुणो पुणो वा पवेसे हृदयं पुढो पवेसे, "सहस्रगुणिता विद्याः शतशः परिवर्तिताः।" [ ] पत्तेयं वा पत्तेयं पवेसे पुढो पवेसे, तं जधा-उस्सग्गे उस्सग्गं अबवाते अववातं, १ समतं खं २ ॥ २ पदासु खं १ । पतासु खं २ पु१॥ ३ दवियस्स खं १ खं २ पु १ २ वृ० दी०॥ ४ संखाइम खं १ ख २ पु१पु २ बृ० दी. IXOXOKOKOLKOKOKOKAKof Jain Education International For Private Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy