SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ BXCXBXCX णामं पुण दुविधं गोणं इतरं च । गुणेभ्यो जायं गौणम्, जधा तवतीति तवणो, जलतीति जलणो एवमादि, तत्थेताणि गणिमाणि गोण्णातिं । तत्थ सूतकडं - " पूङ् प्राणिप्रसवे" सो पसवो दुविधो—दव्वे भावे य, द्रव्यपसवो स्त्रीगर्भप्रसववत्, भावप्रसवो गणधरेभ्य इदं प्रसूतम्, अधवा "अत्थं भासति अरहा०" [ आव० नि० गा० ९२ पत्र ६८- २ ] ततः सूत्रं प्रसवति । सुत्तकडन्ति यथा - गृहवास्तुसूत्रवत् तदनुसारेण कुड्यं क्रियते, कटुं वा सुत्ताणुसारेण करवत्तिज्जत्ति, भावसूत्रेण तु सूत्रानुसारेण निर्वाणपथं गम्यते । सूतकडं णामादि चतुर्विधम्, वइरित्ता दव्वसूयणा जधा लोए सूयग-लग-वरूवगा, लोहसूयगादी वा दव्वसूयगा । भावे इमं चैव खयोवसमिए भावे ससमय परसमयसूयणामेत्तं ॥ २॥ अधवा सुत्तं णामादि चतुर्विधम् । तत्थ दव्त्रसुत्ते इमा णिज्जुत्तिअद्धगाथा * दव्वं तु पोंडेगादी भावे सुत्तमह सूयगं णाणं । I दुव्वसुतं अंडजं १ पोंडजं २ कीडजं ३ वागजं ४ वालजं ५ । से किं तं अंडजं ? हंसगब्भादि १ पोंडजं कप्पासादी २ कीडजं कोसियादि ३ वागजं सण-अयसिमाती ४ बालजं हि (णि) यादि ५ । भावे इमं चैव भवति । सूयगं णाणं, णाणं णाणेण चेव सूइज्जइ । अधवा इमेण णाणेणं णाणाणि य अण्णाणाणि य सूइज्जंति, तं पुण जधा – “बुज्झिज्ज तिउट्टिज्ज” [ सू० गा० १] ति ॥ तं सूत्रं चतुर्विधम् * सण्णा संगह "वित्ते जातिणिबद्धे य कत्थादि ॥ ३ ॥ १ पुंडगाई खं १ | बोंडयादी पु २ ॥ २ सुत्तमिह खं १ खं २ २ ० ।। ३ उट्टियादि मु० ॥ कच्छादि चूसप्र० ॥ Jain Educatiocational For Private & Personal Use Only वित्ती जातिणिबंधे य jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy