SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ * णिज्जुत्तिचुणिजुयं सूयगडंग पढमो सुयक्खंधो १ समयज्झ यणं पढमुद्देसो XXXX8XOXOXOXOXOXOXOXOXE तत्थ सण्णासुत्तं तिविधं-ससमए परसमए उभये त्ति । ससमए ताव-विगिती' पढ मिया, "जे छेए सागारियं ण से सेवे" [आचा० श्रु० अ० ५ उ० १ सू०१] "सवामगंधं परिण्णाय णिरामगंधो परिव्वए।" [माचा० श्रु० १० २ उ० ५ सू० २] एवमादीणि । परसमए यथा-पुद्गलो संस्काराः क्षेत्रज्ञः सत्ता । उभये-जं ससमए परसमए य संभवति । सङ्ग्रहसूत्रमपि यथा-द्रव्यमित्याकारिते सर्वद्रव्याणि सङ्ग्रहीतानि, तद्यथा--जीवा-ऽजीवद्रव्याणीति, जीव त्ति संसारत्था असंसारत्था य सव्वे संगहिता, अजीव त्ति सव्वे धम्मत्थिकायादयो। वित्ते जातिणिबद्धं सुत्तं जाव वृत्तबद्धं सिलोगादिबद्धं वा । तं चउव्विधं, तं जधा-आद्यं पद्यं कथ्यं गेयम् । गद्यं चूर्णिग्रन्थः ब्रह्मचर्यादि [वा] । पद्यं गांधासोलसगादि । कथनीयं कथ्यम् , जधा उत्तरज्झयणाणि इसिभासिताणि णायाणि योगेयं णाम यद् गीयते सरसंचारेण, जधा काविलिज्जे । "अधुवे असासयम्मी संसारम्मि दुक्खपउराए।" [उत्त० म०८ गा..] ॥३॥ एवं सुयं गतं भवति । इदाणिं बितियं पयं कडे त्ति । तत्थ गाधा करणं च कारगो या कर्ड च तिण्हं पि छक्क णिक्खेवो । दब्वे खेत्ते काले भावेण उ कारगो जीवो ॥४॥ ॥५॥ १ विगती वा० मो०॥ २ वित्तिजा चूसप्र.॥ ३ आचाराङ्गप्रथमश्रुतस्कन्धः, उत्तराध्ययनसूत्रसत्कं षोडशं ब्रह्मचर्यसमाधिस्थानाख्यमध्ययनपूर्वार्ध वा ॥ ४ सूत्रकृताङ्गसूत्रप्रथमश्रुतस्कन्धादीत्यर्थः ॥ ५वा खं १॥ Jain Educa t ional For Private & Personal Use Only TOONainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy