SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ णिज्जुतिचुष्णजयं सूयगडंग सुतं ॥ २६५ ॥ १३ [तेरसमं आहत्तहियज्झयणं ] आयतधियं ति अज्झयणस्स चत्तारि अणुओगद्दाराणि । अधिकारो सीसगुणदीवणाए । अण्णं पि जं धम्म-समाधिमग्ग-समोसरणेसु जं जत्थ अणुवादी तं च अवितथं भण्णिहिति । एतेसि चतुण्ह वि धम्मादीणं विवरीतं वितथं । अत्र चायं न्याय: - यदुत उपसर्ग-प्रत्ययवियुक्ता प्रकृतिर्निक्षिप्यते, यतः णामतधं० इत्यादि । णामणिप्फण्णे आयतधिजं । तं चतुव्विधं तं जधा - णामतधं ठवणतधं दव्वतधं चेव होति भावतधं । दव्वतधं पुण जो जस्स सभावो होति दव्वस्स ॥ १ ॥ ११५ ॥ णामतधं ठवणतधं० गाधा । तं च वतिरित्तं दव्वतधं तिविधं सचित्तादि । सचित्तं जधा सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दवस सभावो त्ति, काठिन्यलक्षणा पृथ्वी, द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः १ कठिनलक्ष सं० मो० वा० ॥ Jain Education International For Private & Personal Use Only छात्र -X-X-6X8XXX पढमो सुखंघो १३ आइचहियज्झयणं ॥ २६५ ॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy