________________
णिज्जुतिचुष्णजयं
सूयगडंग
सुतं
॥ २६५ ॥
१३
[तेरसमं आहत्तहियज्झयणं ]
आयतधियं ति अज्झयणस्स चत्तारि अणुओगद्दाराणि । अधिकारो सीसगुणदीवणाए । अण्णं पि जं धम्म-समाधिमग्ग-समोसरणेसु जं जत्थ अणुवादी तं च अवितथं भण्णिहिति । एतेसि चतुण्ह वि धम्मादीणं विवरीतं वितथं । अत्र चायं न्याय: - यदुत उपसर्ग-प्रत्ययवियुक्ता प्रकृतिर्निक्षिप्यते, यतः णामतधं० इत्यादि । णामणिप्फण्णे आयतधिजं । तं चतुव्विधं तं जधा -
णामतधं ठवणतधं दव्वतधं चेव होति भावतधं । दव्वतधं पुण जो जस्स सभावो होति दव्वस्स ॥ १ ॥ ११५ ॥
णामतधं ठवणतधं० गाधा । तं च वतिरित्तं दव्वतधं तिविधं सचित्तादि । सचित्तं जधा सर्व एव जीवः उपयोगस्वभावः, अथवा जो जस्स दवस सभावो त्ति, काठिन्यलक्षणा पृथ्वी, द्रवलक्षणा आप इत्यादि, अथवा दारुणस्वभावः
१ कठिनलक्ष सं० मो० वा० ॥
Jain Education International
For Private & Personal Use Only
छात्र
-X-X-6X8XXX
पढमो सुखंघो
१३ आइचहियज्झयणं
॥ २६५ ॥
www.jainelibrary.org