SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४५५. आसंदी पलियंकं च० सिलोगो । आसंदीत्यासंदिका सर्वा आसनविधिः अन्यत्र काष्ठपीठकेन । पलियंकः पर्यङ्क एव, "गंभीरविजया एते० " [ दशवै० अ० ६ गा० ५५ ] । इत्यादयो दोषाः । गितरसेअं ण वाहेज्जा, " अगुत्ती बंभचेरस्स, पाणाणं च वधे वधो ।” [ दशवै० अ० ६ गा० ५७ ] इत्यादयो दोषाः । संपुच्छणं च सरणं वा, संपुच्छणं णाम 'किं तत् कृतं ? न कृतं वा ? ' संपुच्छावेति अण्णं, 'केरिसाणि मम अच्छीणि ? सोभंते ण वा ? ' इत्येवमादि, ग्लानं वा पुच्छतिकिं ते वट्टति ? ण वति वा ? । सरणं पुव्वरत-पुव्वकीलियाणं । तं विद्वन् ! परिजानीहि ॥ २१ ॥ ४५६. जैसकित्तिं सिलोगं च जा य वंदण- पूयणा । सव्वलोगंसि जे कामा तं विजं ! परिजाणिया ॥ २२ ॥ ४५६. जसकित्ति सिलोगं च० सिलोगो । दानबुद्ध्यादि पूर्वं यशः, तपः-पूजा - सत्कारादि पश्चाद् यशः, यशः एव कीर्तनं जसकित्ती । सिलोगो णाम श्लाघा जाति- तपो बाहुश्रुत्यादिभिरात्मानं [न] श्लाघेत, वंदण-पूयाउ विण कामए, ण वा कज्जमाणासु रागं गच्छेजा । सव्वलोगंसि जे कामा, [कामा ] दुविहा इच्छा-मदनभेदात् पञ्चविधा वा ।। २२ ।। किच Jain Education International ४५७. जेहिं णिव्वहे भिक्खू अण्ण-पाणं तधाविधं । अणुप्पदाणमण्णेसिं तं विजं ! परिजाणिया ॥ २३ ॥ १ दशवैकालिकसूत्रे विवत्ती बंभवेरस्स इति पाठो दृश्यते ॥ २ जसं किति खं १ । जसं कित्ती खं २ पु १ पु २ वृ० दी० ॥ ३ जेणेह पु २ । जिणेहिं सं २ पु १ अशुद्धोऽयं पाठः ॥ For Private & Personal Use Only OXXXX CXCXCX*** XX-6 www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy