SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं पूयगडंग सुत् ।१५२॥ ५ णिरयविभत्तिअज्झयणं पढमुद्देसो कैण्णोद्व-णास-कर-चरण-दसण-थणे-फिग्ग-ऊरु-बाहूणं । छेयण भेयण साडण असिपत्त धणूहिं (? वणेहिं ) पाडेंति १०॥ १६ ॥७॥ कण्णोदुणास० गाधा। ते असिपत्तवणं विउव्बित्ता, तओ ते तत्थ छायाबुद्धीए पविसंति, पच्छा वातं विउव्वंति, पच्छा वातकंपितेहिं असिपत्तेहिं छिज्जंति । ण केवलं तत्थ असिसरिसाणि चेव पत्ताणि, अण्णाणऽवि खुरुप्प-फरुसमादिसरिसाई । तेसिं कण्ण-णास-ओढे छिदंति । उक्तं हि ---- छिन्नपाद-भुज-स्कन्धाः छिन्नकर्णीष्ठ-नासिकाः । भिन्नतालु-शिरो-मेण्दाः भिन्नाक्षि-हृदयोदराः ॥ १ ॥ १० ॥ १६ ॥ ७० ॥ कुंभी णाम कुंभीसु य पयणेसु य लोहीसु य कंडुलोहिकुंभीसु। कुंभी य णरयपाला हणंति पाडंति णरएसु ११ ॥ १७ ॥ ७१॥ कुंभीसु य पयणेसु य लोहीसु य० गाधा । ते कुंभकारा विव णाणाविहाई कुंभि-लोहिमाइगाई भायणाणि विउव्यित्ता कलगलतउअपुण्णेसु नेरइये पक्खिवंति ११ ॥ १७ ॥ ७१ ॥ वालुगा णाम तडतडतडस्स भज्जति भायणे कलंबवालुगापढे। वालूगा णेरइया लोलेंती अंबरतलम्मि १२॥ १८ ॥७२॥ १ कंठो? खं १ वृ०॥ २°थणपुतोरु सं २ पु २ । थण-पूभ-ऊरु आहाय० ॥ ३ “असिप्रधानाः पत्रधनुर्नामानः नरकपालाः" इति वृत्तिकृतः ॥ ४ उ खं १॥ ५पाचिति सं १०। पापंति आहावृ०॥ ६°ड त्ति भखं १॥ ७भजे ति भज्जणे कलंबु खं २ पु २ आहावृ०॥ कुमार ॥१५२॥ Jain Education International For Private & Personal Use Only www.jalnelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy