________________
पढमो
सुयक्खंधो
णिज्जुत्तिचुण्णिजयं पूयगडंग
सुत्
।१५२॥
५ णिरयविभत्तिअज्झयणं पढमुद्देसो
कैण्णोद्व-णास-कर-चरण-दसण-थणे-फिग्ग-ऊरु-बाहूणं ।
छेयण भेयण साडण असिपत्त धणूहिं (? वणेहिं ) पाडेंति १०॥ १६ ॥७॥ कण्णोदुणास० गाधा। ते असिपत्तवणं विउव्बित्ता, तओ ते तत्थ छायाबुद्धीए पविसंति, पच्छा वातं विउव्वंति, पच्छा वातकंपितेहिं असिपत्तेहिं छिज्जंति । ण केवलं तत्थ असिसरिसाणि चेव पत्ताणि, अण्णाणऽवि खुरुप्प-फरुसमादिसरिसाई । तेसिं कण्ण-णास-ओढे छिदंति । उक्तं हि ----
छिन्नपाद-भुज-स्कन्धाः छिन्नकर्णीष्ठ-नासिकाः । भिन्नतालु-शिरो-मेण्दाः भिन्नाक्षि-हृदयोदराः ॥ १ ॥ १० ॥ १६ ॥ ७० ॥ कुंभी णाम
कुंभीसु य पयणेसु य लोहीसु य कंडुलोहिकुंभीसु।
कुंभी य णरयपाला हणंति पाडंति णरएसु ११ ॥ १७ ॥ ७१॥ कुंभीसु य पयणेसु य लोहीसु य० गाधा । ते कुंभकारा विव णाणाविहाई कुंभि-लोहिमाइगाई भायणाणि विउव्यित्ता कलगलतउअपुण्णेसु नेरइये पक्खिवंति ११ ॥ १७ ॥ ७१ ॥ वालुगा णाम
तडतडतडस्स भज्जति भायणे कलंबवालुगापढे।
वालूगा णेरइया लोलेंती अंबरतलम्मि १२॥ १८ ॥७२॥ १ कंठो? खं १ वृ०॥ २°थणपुतोरु सं २ पु २ । थण-पूभ-ऊरु आहाय० ॥ ३ “असिप्रधानाः पत्रधनुर्नामानः नरकपालाः" इति वृत्तिकृतः ॥ ४ उ खं १॥ ५पाचिति सं १०। पापंति आहावृ०॥ ६°ड त्ति भखं १॥ ७भजे ति भज्जणे कलंबु खं २ पु २ आहावृ०॥
कुमार
॥१५२॥
Jain Education International
For Private & Personal Use Only
www.jalnelibrary.org