SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ गिज्जुत्तिचुण्णिजयं सूयगडंग. तं ॥ १४७ ॥ मज्जेज्ज वा संवाहण त्ति जाव छत्तमउडं ति चशब्दादात्मक्रियां च वर्जयेत् । सिया से इत्थी पाए आमज्जेज्ज वा [ पमज्जेज्ज वा] तत्थ वि दोसो | मणसा वयसा कायेणं ति ओरालिए कामभोगे मणसा ण गच्छति ण गच्छावेति गच्छंतं णाणुमोदति ३, एवं वायाए ३ कारण वि ३, एवं दिव्वे वि ९ एते अट्ठारस भेदा। एवं जधा इत्थिपासं मणसा वयसा काएणं ति वज्जेति । एवमन्येऽपि फासे सितोसिण- दंसमसगादि अधियासेनासि ॥ २१ ॥ २९८. इच्चेवमाहु से बीरे, धूतरायमग्गे सभिक्खू । तम्हा अज्झत्थविसुद्धे, आमोक्खाए परिव्वज्जासि ॥ २२ ॥ त्ति बेमि ॥ ॥ इत्थिपरिण्णा चउत्थमज्झयणं समत्तं ॥ ४ ॥ २९८. इच्चैवमाहु से वीरे० वृत्तम् । इति एवं इच्चैवं आहुः । क एवमाहुः ? स भगवान् वीरः ख्यादिषु रागवस्तुषु धूतमेवेति धृतरागमार्गमेवाहुः | सोभणो भिक्खू सभिक्खू । अथवा भिक्खुग्गहणा असावपि भगवान्, न तु यथा पंडरंगाणं महेश्वरः सराग आसीत् सभार्यश्व, ते किल निर्युक्ताः । उक्तं च- "क्षितौ वासः सुरेष्वाज्ञा०" [ यतश्चैवं तम्हा अज्झत्थविसुद्धे, अज्झत्थं णाम संकप्पातो विसुद्धं, संकप्पविसुद्धं राग-द्वेषविप्रमुक्तम्, समो माना - ऽवमानेषु समदुःखसुखं पश्यति आत्मानं च परं च मन्यते तुल्यम् । तथा चोक्तम् १ यरण घुयमोहे से भिक्खू खं १ खं २ पु १ पु २ वृ० दी० । धूतरायमग्गे स भिक्खू पा० ॥ २ सुद्धे सुविमुके, आमोक्खाय परि खं १ खं २ पु २ वृ० दी० । वृत्तौ सुमुक्के पाठानुसारेण व्याख्याऽस्ति । सुद्धे, सुविमुके विहरे आमुक्खा ॥ बेमि पु१ ॥ 1 Jain Education International ] For Private & Personal Use Only taxaxaxax®*** पढमो सुयक्खंधो ४ इत्थी परिझण fasser ॥ १४७॥ www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy