SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ पढमी सुयक्खंधो णिज्जुत्तिचुण्णिजयं रायगडंग सुत्तं आह-जति तदत्थविरहितं ण भवति तो किं दव्वकरणं भण्णति ? भावकरणमेव भवतु, उच्यते-जतो तेण दव्वं | कीरति, जहा पेलुओ णाणियाओताओ कीरंति, एवमादि सण्णाकरणं ति य करणरूढीतो ॥४॥ इदाणिं णोसण्णाकरणं, तत्थ णिज्जुत्तिगाधा * दव्वे पओग बीसस पयोगसा मूल उत्तरे चेव । उत्तरकरणं वंजण अंत्यो उ उवक्खरो सव्वो ॥५॥ णोसण्णादव्वकरणं दुविधं—पयोगकरणं विस्ससाकरणं च। पयोगकरणं दुविध-जीवपयोगकरणं अजीवपयोगकरणं च। होति पयोगो जीवव्वावारो तेण जं विणिम्माणं । सजीवमजीवं वा पयोगकरणं तयं बहुहा ॥१॥ १समयज्झ यणं पढमुद्देसो तत्थ जीवप्पयोगकरणं दुविधं-मूलप्पयोगकरणं उत्तरप्पयोगकरणं च । मूले करणं मूलकरणं, आद्यमित्यर्थः । उत्तरओ करणं उत्तरकरणं, संस्करणादित्यर्थः । अधवा उत्तरकरणस्स अत्थो णिज्जुत्तिगाधाचतुत्थपादेण भण्णति-अत्थो उ उवक्खरो सव्वो, उवकारीत्यर्थः, येन वा कृतेन तद् मूलकरणं अभिव्यज्यते, उवकारसमर्थ भवतीत्यर्थः, यथा हस्त इति कलाचि-अङ्गुलतलोपतलसमुदयः, तस्य उक्खेवणादि उत्तरकरणं, अधवा संडासयं करेति मुर्द्धि वा । अधवा सर्वा एव शरीरगर्भता मूलकरणम् , उत्तरकरणं तु चङ्क्रमणादि ॥ ५ ॥ अथवा १ अत्थो तदुवक्खरो ख १॥ २ अङ्गुष्ठतलों पु• विना ॥ Jain Educa t ional For Private & Personal Use Only Let ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy