________________
पढमी सुयक्खंधो
णिज्जुत्तिचुण्णिजयं रायगडंग
सुत्तं
आह-जति तदत्थविरहितं ण भवति तो किं दव्वकरणं भण्णति ? भावकरणमेव भवतु, उच्यते-जतो तेण दव्वं | कीरति, जहा पेलुओ णाणियाओताओ कीरंति, एवमादि सण्णाकरणं ति य करणरूढीतो ॥४॥ इदाणिं णोसण्णाकरणं, तत्थ णिज्जुत्तिगाधा
* दव्वे पओग बीसस पयोगसा मूल उत्तरे चेव ।
उत्तरकरणं वंजण अंत्यो उ उवक्खरो सव्वो ॥५॥ णोसण्णादव्वकरणं दुविधं—पयोगकरणं विस्ससाकरणं च। पयोगकरणं दुविध-जीवपयोगकरणं अजीवपयोगकरणं च। होति पयोगो जीवव्वावारो तेण जं विणिम्माणं । सजीवमजीवं वा पयोगकरणं तयं बहुहा ॥१॥
१समयज्झ
यणं पढमुद्देसो
तत्थ जीवप्पयोगकरणं दुविधं-मूलप्पयोगकरणं उत्तरप्पयोगकरणं च । मूले करणं मूलकरणं, आद्यमित्यर्थः । उत्तरओ करणं उत्तरकरणं, संस्करणादित्यर्थः । अधवा उत्तरकरणस्स अत्थो णिज्जुत्तिगाधाचतुत्थपादेण भण्णति-अत्थो उ उवक्खरो सव्वो, उवकारीत्यर्थः, येन वा कृतेन तद् मूलकरणं अभिव्यज्यते, उवकारसमर्थ भवतीत्यर्थः, यथा हस्त इति कलाचि-अङ्गुलतलोपतलसमुदयः, तस्य उक्खेवणादि उत्तरकरणं, अधवा संडासयं करेति मुर्द्धि वा । अधवा सर्वा एव शरीरगर्भता मूलकरणम् , उत्तरकरणं तु चङ्क्रमणादि ॥ ५ ॥ अथवा
१ अत्थो तदुवक्खरो ख १॥ २ अङ्गुष्ठतलों पु• विना ॥
Jain Educa
t ional
For Private & Personal Use Only
Let ainelibrary.org