Book Title: Uttaradhyayanani Part 01 And 02
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
Catalog link: https://jainqq.org/explore/600343/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ % DDED OCENT ffaan Ormo DY yanmanare ko atith.org yyanmanairkobatirth.org 6 चरण amRDO श्रीविनय-भक्ति-सुन्दर-चरणग्रन्थमालाया अष्टम पुष्पम् । EERSA OM नमः । _ श्रीशान्तिनाथाय नमः । प्रशान्तामृतवारिधि-तपोनिष्ठ-जैनाचार्यश्रीमद्विजयभद्रसूरीश्वरेभ्यो नमो नमः । तपागच्छीय-महामहोपाध्यायश्रीमद्भावविजयगणिविरचितया वृत्त्या समलङ्कतानि पूर्वोद्धृतजिनभाषितश्रुतस्थविरसन्दृब्धानि श्रीउत्तराध्ययनानि । ( प्रथमद्वितीय भागौ सप्तदशाध्ययनात्मको ) saM0-सच्चारित्रचूडामणि-गीतार्थाप्रणि-तपागच्छालङ्कार-आचार्यवर्यश्रीमद्विजयभद्रसूरीश्वरशिष्य-पन्यासप्रवरश्रीम सुन्दरविजयगणिवयंशिष्यरत्नप्रखरवक्ता pNnyaasshriicrnnvijygnnishissyrtnmuniraajshriihrssvijyH| प्रकाशकः-श्रीविनयभक्तिसुन्दरचरणग्रन्थमालाकार्यकर्ता शा. 'ककलचंद रङ्गजी' बेणप निवासी. प्रतीनां पञ्चशती pnnym-स्प्त्रूप्य्काः। सम्पूर्णस्य त्रयोदशरूप्यकाः । बीर संवत् 246. विक्रम संवत् 1990 इस्वीसन् 19.. OCOMMO भक्ति SM Chormons 181818) O इदं पुस्तकं जामनगरे श्रीजनभास्करोदय मुद्रणालये प. हीरालालात्मजेन बालचन्द्रेण मटितम Page #2 -------------------------------------------------------------------------- ________________ श्रीउत्तराध्ययन सूचना प्रकाशन अंगे । श्री विनय - भक्ति - सुन्दर-चरण ग्रन्थमाला पोताना आठमा अने नवमा पुष्परूप महामहोपाध्याय श्री भावविजयजीगणिविरचितवृत्तिवाला श्रीउत्तराध्ययनसूत्रना वे भाग जनतानी समक्ष धरे छे तेने सौकोइ सहर्ष वधावी लेशे. आ प्रकाशनना अंगे अत्यारे वधारे नही जणावतां एटलुंज जणावीश के आ सूत्रनुं प्रकाशन तेनी दुर्लभता अने अतीव उपयोगीताना लीवेज थयुं छे. जो के आना अगाउ श्रीआत्मानंद सभाए आ सूत्रने प्रकाशीत करेल छतां ते पण आजे घणा टाइमथी खलास थवाथी अमें आ पुनः संस्करण केटलाक सुधारा वधारा करीने कयू~ छे, अने शुद्धि माटे पुरतो ख्याल पण रखायो छे छतां जे कां अशुद्धिओ रही गइ हती ते अमें ग्रन्थमांज सुधारी दीधी छे. अने प्रेसमां त्रुटीत शब्दोद्वारा थयेल अशुद्धिने पण सुधारीने आनी साथे छपावी छे. पूज्यपाद् पंन्यासप्रवर श्रीमान् चरणविजयजीगणीश्वरे आ ग्रन्थमां तथा तेमना शिष्य मुनिमहाराज श्रीविजयजी महाराजश्रीए ग्रन्थमालामां जे मदद अपावी छे ते बदल ते बन्ने महात्माओनो आभार मानीए डीए. प्रुफनुं वांचन अने टिप्पणादि सर्वमुनिमहाराज श्रीहर्षविजयजीए करेल छे ते बदल तेमनो उपकार केम भूलाय ? तेमज पाटणवाला शाह । केशवलाल कालीदासनां धर्मपत्नी सुश्राविका वेन सोमीबेन सरुपचंदे महाराजश्रीनी सूचनाने स्वीकारी जे अनहद प्रयाश करी मदद अपावी छे ते बदल तेमनो पण आभार मानवामां आवे छे अने आवा शुकार्योमां वारंवार तेमनुं अनुकरण बीजाओ करे तेम इच्छीए छीए. आ ग्रन्थ तथा ग्रन्थमाला तरफथी छपाता पुस्तकोमां जे भाग्यशालीओए मदद आपी छे ते सदा धन्यवादने पात्र छे. ली. प्रकाशक. Page #3 -------------------------------------------------------------------------- ________________ -: अस्यागमे ग्रन्थमालायां च सहायदातृणां श्रमणोपसकानां नामानि :पंन्यामप्रवरश्रीमच्चरणविजयजीगणिश्वरना । तरफथी छपाता कोइपण पुस्तकमां. 101) शाह बापुलाल लल्लुचंद. उपाध्य-18 सहायकानां बनसूत्रे 18 उपदेशथी श्रीउत्तराध्ययनसूत्रमा मळेल मदद. 100) श्री शाह खाते जामनगर. 51) शेठ पुनमचंद करमचंद कोटाबाला. नामावली 257) श्रीनगर(पारकर) संघ तरफथी. 50) बेन समरतबेन हस्तक बेनोना फाळामाथी 51) शाह हीरालाल मगनलाल कटकीयावाडो. 101) दोसो मागेकचंद हेमचंदनी धर्मपत्नि बेन राजकोट. 25) शाह कंकुचंद मूळचंद नीशाळनो पाडो./8 रतनबेन तरफथी चूडीयावाला. | 21) दोशी केवळचंद परसोतमदास हस्ते । 25) बेन चंचळबेन न्यालचंद वसावाडो.. 25) गांधी सवचंद उजम चूडीयावाला. ___ मूळचंदभाइ. राजकोट । 25) शाह मणीलाल डोसाचंद फोफळीयावाडो./ 25) गंगाबाइ वडवाळा. 43) परचुरण बे पांच ओछीबत्ती रकम आवेल । 25) शाह डाह्याचंद डोसाचंद , 25) मेता केशरीचंद सरुपचंद नगरवाळा हाल वड तेना. राजकोट 25) बेन ताराबेन अमृतलाल , 25) कुबडीया कानजो सरूपचंद बड. | पाटणवाला शाह केशवलाल काळीदासनी 25) शाह केशवलाल नगीनदास , 50) वोरा माणेकचंद अवचळ आधीगामवाळा. धर्मपत्नि श्रीमति सोमीबेनना प्रयासथी. 25) बेन बीजीबेन कपुरमहेतानो पाडो. 50) वडेचा धेलचंद मगनलाल समी 101) बेन चंद्रावतीबेन केशवलाल काळोदास 25) शाह चुनिलाल उत्तमचंद लखीयाखाडो. मुनिमहाराज श्रीहर्षविजयजी महाराजना खेतरवसी पाटण. 193) परचुरण. पांच दशके वत्ती ओछी रकमो । उपदेशथीश्रीविनयभक्तिसुन्दरचरणग्रन्थमाला 101) बेन प्रभावतीबेन पोपटलाल कोकानो पाडो. आवी तेना. पाटण AAGIR- C Page #4 -------------------------------------------------------------------------- ________________ उत्तराध्ययन विभाग 1 लामा प्रेसमां बेटी गयेल टाइपोनी भलोने नीचे मुजब सुधारीने वाचो ? विम उचसध्यबनपत्रे 1. ताड 3 3 29 29 12 CASHBACCA+ 16 18 22 - 22 22 / 22 | 24 9 8 / 3 1. 13 4 तथ चेतसम् दुमान् शेषः शिष्टिमिति पर्यस्तिका प्रस्थारेरेकस्य वाहीनां दीयता वार्धिम्यूह विशरपुरीम् दुद्रुवतु गृहीवे चाररूपं निष्काशनरूपं क्रियते ताई ग्रहणादिना आरोहकाभिप्राय द्रुतम् निर्गच्छ केऽपि महत विहारो गलशुभावहम् तदेव बंधणेहि प्रधान धारभूतः आर्षत्यादमितः बभूवैकः CASTECA-% 24 12 कुर्यादित्याह कीम्माण किसिकम्म जहा अकार्कमि विष्णेमा भिक्षार्थ कुर्यात्तदाहदोष वेषणारिमका गृहणैषणा नादंबरं स्वाध्याय प्रतिच्छा बाहित्तो 21 8 तुमणीमो ऽबाहित्तोऽति सन्मार्ग पुनर्विनय अस्पन्दमाने सचेष्टा समिति 21 CCES विसम्भ 5 Page #5 -------------------------------------------------------------------------- ________________ उत्तराध्य. यन सूत्रे प्रेसदोष नृपं AC%ACCINE RECALCUG - | 147 सन्यासर । 183 7 मासा 21. तान्यदपि न्यायबारे मा 147 11 भृशमाकुकाः 1888 भृशम् 247 परिस्थप्रासादम् हनिष्यते । 160 1 क्सता 194 ॥ विमु 254 वक्ष्यमाण 274 . 160 9 चारित्रमोहप्रतिबद्धानां । 202 1. दीर्घदर्शी 255 पासा 275 12 बाणेन । 168 3 ब्रवीमीति 2.4 13 जितशत्र मियं 275 . चेलुस्तेन M 169 13 संसारोत्तारणिं 2063 मीना 172 11 तस्थु 2066 मूर्ति 2631 भायः स्माह VI 174 1 विशां प्रत्याख्यान 268 10 28.2 साई 175 4 दोहदापूर्ति 237 14 क्वचित् 269 1. नराधिपः 281 धर्म * 175 9 सा 239 2 भाषक: 269 11 करोमि 292 4 ततका 175 10 रे 256 6 सङ्क्वेया दीर्घज 181 9 झितः । 247 2 रामादि 271 4 भूपभू - अगाउथी थयेल ग्राहकोनी नामावली :- 5 जशाणी नानालाल कालीदास राजकोट. 10 शा. मणीलाल हीरालाल कलकत्तावाला पाटण फोफलीयावाडो रु. 50) जैनदेरासर पेढी राजकोट. 7 आचार्यमहाराज श्रीविजयभक्तिसूरीश्वरजी. ॥ एकबे कोपीना ग्राहक जे बन्या छे तेनां नाम स्थळसंकोचना लीधे नथी आप्यां. OCTOCafe 4% Page #6 -------------------------------------------------------------------------- ________________ उचराध्य चेलहीनो 11312 प्रेसदोपाल यन सूत्र दिन भविमालम्बेतेति विह 1336 135 , 135 1 68 " सूत्रार्थः BHAUCTCAUCAA AAAC सन उपको 116 13 1177 समकम निवर्तित वर्जयेन्मुलिरिति उत्पावाजयितु पुनस्त निविण्णा विश्वसूर्येषु वैज प्रसन्न प्रमादाच समर्थितार्या स्वस्थाकाली ततोऽहं सूक्ष्मा पाळयन् धति परैर दुरनुष्ठेयं सरात द्वारका स्रवद परेऽहनि नैवातः बाढुइंगाम् बनदेवता स्थ पुटं जन्य पाण्डवासाधु तटिनी तनिर्दोषमिति दारुकोऽपि मधुसूदनः मिविनियेषु क्षीण प्रहादि सूत्रार्थ नाभिनन्दे कर्करायितादि स्वराजपुत्रः सोदर दम्तर्गत REGARGES पानं निर्जित्य 12 . कि 1303 103 अभूसगा महाधिया खच्छृत्वा 127 5 ग्रहण विनेयोन् तम् सपरि तहष्करस्य उभ्यर्च 1180 Page #7 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् प्रशान्तपीयूषपायोधि परमगुरुआचार्यश्रीमद्विजयभद्रसूरीश्वरेभ्यो नमो नमः महोपाध्याय श्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं अध्य01 / ॥ 1 ॥ COCA CASTR श्रीमदुत्तराध्ययनसूत्रम् । O ******* OM नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥ 1 ॥ श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्रणम्य । श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकथां च काञ्चित् ॥ 2 ॥ नियुक्त्यर्थः-पाठा-न्तराणि चार्थान्तराणि च प्राय्ः। श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ॥ 3 ॥ पूर्वविहिता यद्यपि, बह्वयः सन्त्यस्य वृत्तयो रुचिराः। पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥ 4 ॥ ॥ इहोत्तराध्ययनानीति कः शब्दार्थः ? उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन, है दशवैकालिकनिष्पत्तरनु च तत एवो मधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र । श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादौ शासनाधिकारी श्रीसुधर्मस्वामि विनयाध्ययनमाह । तस्य चेदमादि सूत्रम् Page #8 -------------------------------------------------------------------------- ________________ SA% आ ॥ 2 ॥ 9 * मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो । विणयं पाउकरिस्सामि, आणुपुत्विं सुणेह मे ॥ 1 ॥ उत्तराध्ययनसूत्रम् ___ व्याख्या-संयोगादद्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति विविधैर्ज्ञ्यान्भाव्॥2॥ नादिभिः प्रकारैः प्रकर्षण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं bhAvaH"anyonyaM भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः॥ मात्रादिबन्धुभावं, शत्रूदासीनभावं च ॥ 1 ॥ " ततः, कोऽत्र निजः परो वा ? तथा "कोहो अ माणो अ अणिग्गहीआ, माया य लोभो अ पवडमाणा । / चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ 1 ॥ " ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, इत्यादिभावनाभिः खजनादिगोचरामिष्वंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, | भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य मिक्षोः साधोः विनयं साधुजनाऽऽसेवितं समाचार, अभ्युत्था नादिकमुपचारं वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुवित्ति' आनुपूर्व्या परिपाट्या प्राकृत्वात्तृतीयार्थे । | द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधाना भवत, अनेन वाक्येन धर्म। मभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तृवाक्यस्य वैफल्यप्रसंगात , उक्तं हि-"अप्रतिबद्धे जाश्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्तरि, लावण्यगुणस्तृणं स्त्रीणाम् ॥ 1 ॥ " किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं-" न भवति धर्मः श्रोतुः, सर्वस्यैकांततो हितश्रवणात् ॥ ब्रुवतोऽनुग्रहबुध्ध्या, वक्तुस्त्वेकांततो भवति ॥ 1 ॥ " इति सूत्रार्थः ॥ 1 ॥ अथ विनयो गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयस्वरूपमाह-- %849 + Page #9 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् मूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चै ॥ 2 ॥ " अध्य01 व्याख्या-आज्ञा,-सौम्य ! इदं कुरु, इदं च माकारिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवृत्तिसूचकं ईषद्भूशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्था । नादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणंदिसाणं, विअभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पट्ठिअलिंगाई एआई ॥ 1 ॥ अनयोद्वे इंगिताकारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकरायैरिति सूत्रार्थः । / 2 / / अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतस्वरूपमाह ___ मूलम्-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिगीए असंबुद्धे, अविणीएत्ति वुच्चई ॥ 3 ॥ व्याख्या-आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाऽकरः, तथा गुरूणामनुपपातकारक;, प्रत्यनीकः प्रतिकुलवी । कुतोऽयमेवंविधः? | 21 इत्याह-यतो असंबुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि-सरेरेकस्य shissyo'bhuu-द्विनीतोऽतिरोस्स्न्न्ः॥चुकोप् कोपसदनं, शिक्ष्यमाणः स सूरिणा ॥ 1 ॥ दक्षया शिक्षया सूरिन्सथापि तमशिक्षयत् ॥ स:तु तामपि मेनेऽन्तविषाक्तविशिखोपमाम् ॥ 2 ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ 3 ॥ नत्वाऽन्यदा सिदशैले, जिनानुत्तरतो गुरून् । पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् । / 4 ॥ शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुद्वैतम् । / 4%A65453 Page #10 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 8 ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥ 5 ॥ अक्षतांगस्ततः सूरिः क्रुद्धस्तेन कुकर्मणा ॥ भात्रीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ॥ 6 ॥ गुरोर्गिरं मृषाकर्त्तुं क्षुल्लः क्षुद्रमतिः स तु ॥ गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥ 7 ॥ स तत्रातापनासेवी तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ 8 ॥ अथायातासु वर्षानु, तरुगांबुदकामुकैः ॥ अपूर्यताणवानीतै- नदीवेश्याः पयोधनैः ॥ 9 ॥ एनं कूलंकपाकूलं, निकपासंस्थितं मुनिम् । मानैपीदंबु पूरोऽब्धि, दुष्टो वाह इवाटवीम् ॥10॥ इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी ॥ कूलवालक इत्यृचु - स्ततस्तं संयतं जनाः ॥ 11 ॥ ( युग्मम् ) इत श्रेणिको राजा, पुरे राजगृहेऽभवत् । नंदा च चिल्लणा चास्तां, महिष्यौ तस्य मंजुले ॥ 12 ॥ तत्राद्यायाः सुतो जज्ञेष्भयोऽन्यस्याः सुनंदनाः ॥ कूणिकहल्लविहल्ला - त्रयोऽभूवन्मनोहराः ॥ 13 ॥ कालाद्या भ्रातरस्तेषां दशास्स्सन भिन्नमातृकाः । मात्रा सत्राऽभयस्तत्रा - स्स्ददे दीक्षां जिनान्तिके ॥ 14॥ प्रव्रजती तदा नंदा, ददौ हलविल्लयोः ॥ कुंडलद्वितयं देव - दत्तं क्षौमयुगं तथा ॥ 15 ॥ राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः ॥ गंधद्विपं सेचनकं, हारं च त्रिदशार्पितम् । / 16 / / कूणिकस्ते च कालाद्याः, दुष्टा बध्ध्वाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ॥ 17 ॥ राज्याधिकं ददौ हारा - दिकं तातोऽनयोः स्वयम् ॥ इति राज्यविभागं ते, नादुर्हल्लविहल्लयोः ॥ 18 ॥ कारास्थ एव पितरि विषं भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न कूणिकः । / 19 / / वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उवास वासव इव, महर्द्धिः कूणिको नृपः ॥ 20 ॥ हारकुंडलवासोभिर्दिव्यैर्भूषितभूषनौ ॥ गंधद्विपं तमारूढौ. सान्तपुरपरिच्छदौ ॥ 21 ॥ क्रीडायै प्रत्यहं हल्ल-विहल्लौ जग्मतुर्नदीम् ॥ तदेहि क्रीडयामास तद्वधूर्गन्धसिन्धुरः ॥ 22 ॥ ( युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्ड याऽऽदाय सुन्दरीः ॥ अध्य0 1 ॥ 4 ॥ Page #11 -------------------------------------------------------------------------- ________________ यनस्त्रम् काश्चिन्यवैशयन्मौलौ, काश्चिद्दन्तान्तरेष्वधात् ॥ 23 ॥ उद्धीकृत्य करं काश्चिद्धालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयबोला-मिव उपराध्य- शुण्डां विलोलयन् ॥ 24 ॥ "किंबहुना"? यथा यथा प्रोचिरे ता-स्तस शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावन्त तथा अन.1 तथा ॥ 25 ॥ तच्च प्रेक्ष्यामृतं सर्वो-'प्येवं पौरजनो जगौ ॥ राज्यश्रीफलभोक्तारा-विमावेव न कूणिकः । / 26 ॥ तच्च पद्मावती ॥ 5 ॥ राज्ञी, श्रुत्वा कृणिकभृभुजः । जातामर्षप्रकति, चिंतयामास चेतसि ॥ 27 ॥ दिव्यहारादिना गंध-हस्तिना चामुना विना । / राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ 28 ॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये ॥ बलादपि ध्यात्वेति सा स्वमाकृतं, रहो 18 राज्ञे न्यवेदयत् ॥ 29 ॥ भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् ॥ काकादपि निकृष्टः स्या, तदलं वार्णयानया ॥ 30 ॥ निषि द्धापि नृपेणैवं, नाग्रहं तं मुमोच सा । / बालानामिव बालाना-माग्रहो हि भवेद्बली ॥ 31 ॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ स्ः॥ अकार्यमपि किं प्रायो, न कूर्वति? वशावशाः! ॥ 32 ॥ यदुक्तम्-" सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहलं दधिर । मथ्नाति, पश्य मंथानको न किम् ? / हारादिकं नृपोऽन्येधु-र्धातरौ तावयाचत । विहाय दूरतः स्नेह-मुन्मत्त इव चीव्र्म्॥34॥ तावूचतुस्तातदत्तं, तद्दातुं नाईमावयोः । तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ॥ 35 ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदन ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ॥ 36 ॥ किं चाहेति ममैवेदं, सारं रत्नचतुष्टयम् ॥ रत्नानि राजगामीनी-त्युच्यते हि जडैरपि ॥ 37 ॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा ततो हल्ल-विहल्लौ जग्मतुर्ग्रहम् । ॥ ॥ 38 ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधाम्नीव, नेह श्रेयास्तदावयोः ॥ 39 ॥ ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ । / चंपाया मिशि निर्गत्य, वैशाली जग्मतुः पुरीम् ॥ 40 ॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ Page #12 -------------------------------------------------------------------------- ________________ अध्य01 मन् । सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥ 41 ॥ कूणिकस्तूभयभ्रष्ट-तया चिन्तान्य्चित्स्त्त्ः॥ वैशाल्यां तौ गतौ ज्ञात्वा, उचराध्य- | प्रैषीद्रुतं वचखिनम् ॥ 42 ॥ गत्वा दूतोऽपि वैशाली, नत्वा. चेटकमित्यवक् ॥ राजन्! कणिकराजस्त्वां, मया विज्ञपयत्यदः यनसूत्रम् 4 ॥ 43 ॥ गजादिरत्नान्यादाया-गताविह कुमारको ॥ प्रेषणीयो द्रुतं पूज्य-स्तुल्यैर्मयि तयोस्तथा ॥ 44 ॥ तौ चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् ॥ नो चेद्वो भविता भूया-नायासोऽनुशयावहः ॥ 45 ॥ अथेति चेटकोऽवोच-दूत! त्वं ब्रूहि कृणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ॥ 46 ॥ रक्ष्यते शरणायाताः, किं चान्येऽपि मनखिभिः ॥ तद्दौहित्रौ कथं कारं, प्रेषणीयाविमौ मया ? ॥ 47 ॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः ॥ न्यायित्वादाश्रितत्वाच्च, विशिष्येते तथाऽप्यमू & ॥ 48 ॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांशं, न्यायोपेतं त्व्मेत्योः॥49॥ तच्चेटकवचो गत्वा.. दूतः स्वस्वामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥ 50 ॥ कालाधैर्दशभियुक्तो, भ्रातृभिर्निज्स्न्निभैः॥ trystriNshtshsraashv-rthsiNdhursNyutH||51||trystriNshtkottiptti-klitshclitsttH / / कूणिकोऽच्छादयत्सैन्यै- वं द्यां च रजोभरैः ॥ 52 ॥ | (युग्मम् ) ततोऽष्टादशभि-भूपैर्मुकुटधारिभिः ॥ sptpNcaashtshsr-र्थ्ह्स्तियान्वित्ः॥53॥ चेटकोऽप्यभ्यगात्सप्त-पंचाशत्को टिपत्तियुक् । खदेशसीम्नि सैन्ये च, वार्धिव्यूहमचीकरत् ॥ 54 ॥ (युग्मम्) कूणिकोऽप्यागतस्तत्र, तायव्यूहं व्यधाबले ॥ न्यमाधाच्चभूपतित्वे च, कालं कालमिवोत्कटम् । / 55 ॥ व्यक्तवीरगणोन्मुक्त-पृषक्ताच्छादितांबरे ॥ आरेभाते रणं भीम-मुमे अपि । ततो बले ॥ ॥ 56 ॥ निषादिना व्यधायुद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ 57 ॥ कालो । जयार्थमुत्तालः, समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-श्चेटकस्यान्तिके yayau ॥ 58 ॥ dina prtyekvishikh-muktisNdhaadhrsttH|| Page #13 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 7 ॥ चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् । / 59 ॥ चंपापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुजंगामास्तं, विशश्राम । ततो र्न्न्ः॥60॥ द्वितीयेऽप्यति सैन्याभ्या-मारब्धे संगरे पुनः ॥ महाकालं कृणिकस्य, सेनान्यं चेटकोऽवधीत् ॥ 61 ॥ अन्ये- अध्य01 | ष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ॥ 62 ॥ राज्ञोऽस्याऽजानता दिव्यां, शक्ति भा॥7॥ | मेतां हहा मया । मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ॥ 63 ॥ तदद्यापि सुरं कंचिदाराध्यासु जयाम्यरिम् । / नो चेद्भवि। ष्याम्यनुग-स्तेषामहमपि द्रुतम् ॥ 64 ॥ ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् । / प्राग्जन्मसंगतौ शक्र-चमरेंद्रावुपेयतुः ॥ 65 ॥ किमिच्छसीति जल्पंतौ, तावित्यूचेऽथ कूणिकः । / यदि तुष्टौ युवां सद्य-श्वेटको मार्यतां तदा ॥ 66 ॥ ऊचे शकः सध र्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षां तु, तव भक्तिवशंवदः । 67 ॥ महाशिलाकंटकाह्व-रथादिमुशले रणे ॥ चमरेंद्र4 स्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥ 68 ॥ तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकंटको । / महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ 69 ॥ युद्धे द्वितीये तु, रथमुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ 70 ॥ ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् ॥ ममंथ वार्द्धिव्यूह च, मंथाचल इवोदधिम् ॥ 71 ॥ तमापतंतं संहा. सामर्षश्चेटको नृपः मुमोचाकर्णमाकृष्य, सद्यो दिव्यं । शिलीमुखम् ॥ 72 ॥ कूणिकस्य पुरो वज्र-कवचं वज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः ॥ 73 ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ॥ 74 ॥ सत्यसंधो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यति तद्वाणं, तथैवाजनि निष्फलम् ॥ 75 / आये रणे षण्णवति-लक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये । |तु महाहवे ॥ 76 ॥ तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् ॥ तत्महद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे । / 77 ॥ इत्यन्वहं। Page #14 -------------------------------------------------------------------------- ________________ जायमाने. समरे सैन्ययोस्तयोः । / यात्सु स्वस्वपुरं नंष्वाऽष्टादशस्वपि राजसु । / 78 ॥ प्रणश्य चेटकोर्वीशो, वैशालीमविश पुरीम् ॥ 3 ॥ उपराध्य रुरोध सर्वतस्तां च, कूणिकः प्रबलैबलैः ॥ 79 ॥ (युग्मम् ) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुदुवतुहल्ल-विहल्लो अध्य01 यनसूत्रम् तौ प्रतिक्षपम् ॥ 80 ॥ अवस्कंदप्रदानायाऽऽगतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्यै कोऽप्यभूत् प्रभुः । / 81 ॥ तन्मार्गे ॥ ॥ 8 ॥ मंत्रिणां बुध्या, कून्निकोऽचीक्र्त्त्त्ः॥ खातिका बलदंगार-पूर्णां पर्णाद्यवस्तृताम् ॥ 82 ॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा 5 विभंगतः । / ज्वलदंगारगर्ता तां, नुन्नोऽपि न पुरोऽचलत् ॥ 83 ॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं त बिभेषि? त्वं, यत्पुरो न चलस्यरे! / / 84 / / वरं श्वा पोषितः शश्व-त्स्वामिनं योऽनुवर्तते ॥ कृतघ्नोऽहिरिव स्वामिकृत्यनाशी भवा वतु ॥ 85 ॥ इत्युक्तः सिंधुरस्ताभ्यां, खामिभक्तधुरंधरः । गृहीत्वा शुंडया स्कन्धा-चौ बलेनोदतारयत् । / 86 / / स्वयं तु तस्यां ग यां, दत्वा झंपां विपद्य च ॥ आयेऽगानरके धैर्य-महो तस्य पशोरपि । / 87 ॥ तद्वीक्ष्य सानुतापौ तौ, कुमाराविति द्ध्य्तुः॥ क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् ॥ 88 ॥ कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः ॥ अस्मिंश्च व्यसनांभोधौ. क्षिप्तो मातामहोऽप्यहो! ॥ 89 ॥ निहत्य तं गज युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥ 9 ॥ (युग्मम्) तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियो पेठतुः क्रमात् ॥ 11 ॥ गुणरत्नं तपस्तप्त्वा, संलिख्य च समाधिना ॥ हल्ल: सुरो जयंतेऽभू-द्विहल्लस्त्वपराजिते ॥ 92 / / गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधा* संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः । / 23 ॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमन्, भृगुपातादिना । ध्रुवम् । / 94 / / तथापि तां पुरीं भक्तु-मनीशे श्रेणिकात्मजे ॥ क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥ 95 ॥ " समणे sottostne Page #15 -------------------------------------------------------------------------- ________________ a .1 उचराध्यबनस्त्रम् जदि कूलवालए, मागधि गणिअं गमिस्सए । गया य असोगचंदए, वेशालिं नगलिं गहिस्सए ॥ 16 ॥ " तन्निशम्य नृपस्तुष्टस्तां वेश्यामेवमादिशेत् । / इहानय पतीकृत्य, भद्रे! त्वं कूलवालकम् ॥ 97 ॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् । / 98 / / तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी, प्रोचे, वचनैरमृतोपमैः । / 99 ॥ नंतुं तीर्थानि चंपातः, प्रभो! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य-पादा दिष्टयान वन्दिताः ॥ 100 ॥ मत्पाथेयाचदादाय, भिक्षामनुगृहाण माम् । / तयेति सादरं प्रोक्त-स्तत्साथै साधुरप्यगात् । / 1 ॥ तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार-स्तस्यासीदतिदुस्सहः ॥ 2 ॥ ततः सा तत्र तद्वैया-वृत्यदंभेन तस्थुषी । मुहुर्मुनिमुपासर्प-त्सपंवत्कुटिलाशया ॥ 3 ॥ उद्वर्तनादिना खांग-स्पर्श चाचीकरन्मुहुः ॥ भेषजान्तरदानाच, तमुल्लापं व्यधाच्छनैः ॥ 4 ॥ तत्कटाक्ष। सरागोक्ति-शरीरस्पर्शविभ्रमैः । / सुनेर्मनोऽचलत्तस्य, स्त्रीसंगे कनु ? तत्स्थिरम् । / 5 ॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा । / यथा तया विना स्थातुं, नाभृत्क्षणमपि प्रभुः ॥ 6 ॥ तद्वशः कूणिकोपान्तं, ततोगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् । / 7 ॥ महात्मन्! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तद्ग्रहणोपायं, विधेहि धिस्स्न्नानिधे!॥ 8 ॥ ततो दैवज्ञवेषेण, | वैशाली प्रविवेश सः ॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥ 9 ॥ दध्यौ च नूनमस्सास्ति, प्रतिष्ठालममुत्तमम् अभंगा तन्महि नाऽसौ, नगरी ननु वर्तते ॥ 10 ॥ कथं मया पातनीय-स्तदसाविति चिंतयन् । / अपृच्यत पुरीरोधा-kuleneti janena sH|| 11 // vada दैवज्ञ! वैशाल्या, रोधो यास्थत्यसौ कदा? ॥ खिन्नाः मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ 12 ॥ मुदितः स ततोऽवादीत , पापपंकैकशूकरः ॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं की वः ॥ 12 ॥ तल्लोकाः! यद्ययं स्तूपो, युष्माभिः पात्यते इतम् ॥ तदा. Page #16 -------------------------------------------------------------------------- ________________ अम. उचराध्ययनसूत्रम् ॥ 10 ॥ IG10 ॥ 'पयाति नियतं, पुरीरोधोऽधुनैव हि ॥ 14 ॥ प्रोक्तो धूर्तेन तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भक्तुमारेमे, धूर्तेः को न हि बंच्यते ॥ 15 ॥ स्तूपे च भक्तुमारब्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः ॥ 16 ॥ ततः सप्रत्ययइअउकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुव्य कूणिकोऽविक्षत , पुरी स्ब्ल्वाह्न्ः॥17॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्कियाः ॥ चेटको न्यपतत् कूपे, बद्धवाऽयःपुत्रिकां गले ॥ 18 ॥ तदा तत्रासनास्थैर्या-दागत्य ध्र्न्नाधिप्ः॥ साधर्मिकं तमादाय, निनाय भवने निजे ॥ 19 ॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥ 20 ॥ इतश्च सुज्ये1 ठासूनु-दोहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-त्तदा सत्यकिखेचरः ॥ 21 ॥ मातामहप्रजां सर्वां, लुंख्यमानां स रक्षितुम् । / निनाय नीलवत्यद्रौ, द्रुतमुत्पाव्य विद्यया ॥ 22 ॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण प्रतिज्ञः स्वपुरीं ययौ ॥ 23 ॥ कूलवालकनामा तु, मृत्वागान्नरकं कुधीः ॥ उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥ 24 ॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् । / धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः । / 25 / / इति कूलवालककथा, इति सूत्रार्थः ॥ 3 ॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, nikasijjai svvso| एवं दुस्सील पडिणीए, मुहरी निक्सिज्जि॥4॥ व्याख्या--यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात कृमिकलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काद्र श्यते बहिः कर्ण्यते, 'सबसोऽत्ति सर्वेभ्यो गृहांगणादिभ्यो "हत हत" इत्यादिवाक्यैलेंष्ट्रादिभिश्च, अत्र च शुनीति स्त्रीनिर्देशोऽतीवकु। सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत्, | क Page #17 -------------------------------------------------------------------------- ________________ उचराध्यमनसूत्रम् ॥ 11 ॥ मुखरो बहुविधासंबद्धभाषी, निष्काश्यते सर्वतः कुलगणसंघादेर्बहिः क्रियते इति सूत्रार्थः ॥ 4 ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतौ दौशील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेतदेव दृष्टांतेन दर्शयति मूलम् - कणकुंडगं चइणाणं, विडं, भुंजइ सूअरे । एवं सीलं चैत्ताणं, दुस्सीले रमई मिए ॥ 5 ॥ व्याख्या-- कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकस्तं त्यक्त्वा विष्टां पुरीषं भुंक्ते, शूकरो गर्भाशुकरो यथेति । गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानमिज्ञत्वात् , यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्य दुर्गतिपातमपश्यन्निर्विवेको दुःशीले रमते इति सूत्रार्थः ॥ 5 ॥ उक्तमुपसंहृत्य कृत्यमुपदिशति-- मूलम् -- सुणिआभावं साणस्स, सूअरस्त नरस्स y। विणए ठविज्ज अप्पाणं, इच्छंतो हिमपणो ॥ 6 ॥ व्याख्या-- श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव hitAvApteryaduktam"viNayA नाणं नाणाओ, दंसणं दंसप्माओ चरणं च ॥ चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ॥ 1 ॥ इति सूत्रार्थः ॥ 6 ॥ यतश्चैवं ततः किमित्याह- मूलम् - तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगडी, न निक्कसिजइ कण्हुइ ॥ 7 ॥ अध्य0 1 ॥ 11 ॥ Page #18 -------------------------------------------------------------------------- ________________ + उचराध्यबनम्त्रम् ॥ 12 ॥ %A व्याख्या-तस्माद्विनयमेषयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यने, इत्याह शीलं पतिलभेत प्राप्नुयात् यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-बुद्धानामाचार्यादीनां पुत्र इव । अध्य01 | पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न ॥ ॥ | निष्काश्यते 'कण्हुइत्ति' कुतश्चिद्गच्छादेः, किंतु विनीतत्वेन सर्वत्र मुख्य एवं क्रियते इति सूत्रार्थः । / 7 ॥ कथं पुनर्विनयो विधेय । | इत्याशयेनाह-- मृलम्-निसंते सिआऽमुहरी, बुद्धाणं अंतिए सया । अहजुत्ताणि सिक्खिज्जा, निरहाणि उ व्ज्जे॥8॥ ____ व्यख्या-निशान्तो नितरामुपशांतः, अन्तःक्रोघत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां आचार्या-31 दीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति स्त्रार्थः ॥ 8 ॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याह। मूलम्--अणुसासिओ न कुप्पिज्जा, खंति सेविज पंडिए । खुड्डेहिं सह संसम्गि, हास कोडं च व्जे॥9॥ व्याख्या-अनुशिष्टः कदाचित् परुषोत्यापि शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह-शान्ति परुषभाषणादिसहनात्मिका सेवेत, पंडितो बुद्धिमान् , तथा 'खुड्डेहिति' क्षुदै लैः शीलहीनः पार्श्वस्थादिभिर्वा सह समं 'संसग्गिति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत् , लोकागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाच्चैषामिति सूत्रार्थ्ः॥9 पुनरन्यथा विनयमेवाह-- %* * * Page #19 -------------------------------------------------------------------------- ________________ उचराध्यबनरत्रम् ॥ 13 ॥ जन्म? ॥ 13 ॥ मूलम्-मा य चंडालिअं कासी, बहुअं मा य आलवे । कालेण य अहिजित्ता, तओ झाएज एग्गो॥10॥ व्याख्या--मा निषेधे, चः समुच्चये, चंडः क्रोधस्तद्वशादलीकमनृतभाषणं माकार्षीविधाः । लोभालीकाद्युपलक्षणं चैतत् । | तथा बहु एव बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्यायादिकार्यहानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठित्वा पृच्छाद्युपलक्षणं चैतत . ततोऽध्ययनाधनन्तरं ध्यायेच्चिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवमत्यादौ स्थित इति सूत्रार्थः ॥ 10 ॥ इत्थमकार्यनिषेधः कार्यविधिश्चोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम्-आहच्च चंडालिअं कटु, न निण्हविज क्याइवि। कडं कडित्ति भासिज्जा, अकडं णो कडित्ति ॥ 11 ॥ व्याख्या-'आहच्च कदाचिचंडालीकं पूर्वोक्तं कृत्वा न निन्हुवीत मया न कृतमिति नापलपेत् , कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृतमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेव , मृषावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उज्जु भणइ ॥ तं तह आलोएज्जा, मायामयविष्पमुक्को उ ॥ 1 ॥ " इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥ 11 ॥ अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्तव्ये इत्याशंकां निराकर्तुमाह Page #20 -------------------------------------------------------------------------- ________________ उत्तराध्य मनसूत्रम् ॥ 14 ॥ मूलम् - मा गलिअस्सुव्व कसं, वयणमिच्छे पुणो पुणो । कसंव दमाइणे, पावगं प्रिव्ज्जे॥ 12 ॥ व्याख्या - मा निषेधे गल्यश्व इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरुणामिच्छेदभिलषेत् । पुनः पुनर्वारं वारं । अयं भावः - यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशिष्येणापि प्रवृत्तिनिवृत्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि' - कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् सर्वप्रकारै स्त्यजेत् उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः - यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयास्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्त्तते, माभूद्गुरोर्वचनायास इति सूत्रार्थः ॥ 12 | गल्याकीर्णकल्प शिष्ययोर्दोषगुणावाह मूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा । चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयपि ॥ 13 ॥ व्याख्या - अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वेति, प्रकर्षेण विदधतेइ शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपेता अविलंबित का रित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावाद्गुरुं किं पुनरनुत्कटकपायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः, अध्य0 ॥ 14 ॥ Page #21 -------------------------------------------------------------------------- ________________ | तत्कथासंप्रदायश्चायम्-- उत्तराध्य उज्जयिन्यां पुरि स्नात्रो-द्याने नंदनसन्निभे ॥ चंडरुद्राभिधः सूरिः सगच्छः स्म्वास्र्त्॥ 1 ॥ ऊनाधिकक्रियादोषान् , स्वगयनस्त्रम् ॥ 15 ॥ * च्छीयतपस्विनाम् । दर्श दर्श स चाकुप्यत्, प्रकृत्याप्यतिरोषणः ॥ 2 ॥ भूयसां वारणं ह्येषां, म्यैकेनातिदुस्स्क्र्म्॥ परं रोषातिरेका न्मे, स्वहितं न हि जायते ॥ 3 ॥ ध्यात्वेति सूरिरेकांते, तस्थौ सयानहेतवे । तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥ 4 ॥ [युग्मम् ] इतश्चोज्जयिनीवासी, व्यवहारिसुतो युवा ॥ आगाकुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् । 5 ॥ साधन दृष्ट्वा परीहासद पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे, धर्म ब्रूत सुखाकरम् ॥ 6 ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे । ततो भूयः स निग्रंथान , सोपहासमभाषत ॥ 7 ॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि-तारकं दत्त । |मे व्रतम् ॥ 8 ॥ धूर्तः प्रतारयत्यसा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तद्धृप्यतामसौ सम्यक्, चिंतयित्वेति ते जगुः ॥ 9 ॥ गुरोरधीना न । वयं, स्वयं दीक्षादि दद्महे । / तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥ 10 ॥ श्रुत्वेति सवयस्योऽथ, सोच जमूरिसन्निधौ ॥ अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ 11 ॥ गृहव्यापारतो भग्नो, लग्नोसि त्वत्पदाब्ज्योः ॥ तत्प्रवाजय मां स्वामि। स्तिष्ठामि ससुखं यथा ॥ 12 ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ मूरिजगी व्रतेच्छुश्चे-तदा भस्मानय दुतम् ॥ 13 ॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा स्वबाहुभ्यां, लोचं कृत्वा दो व्रतम् ॥ 14 ॥ तद्विलोक्य विषण्णास्त-द्वय। स्वास्त्म्थाभ्य्धुः॥ मित्र! सद्यः पलायख, धाम यामो वयं यथा ॥ 15 ॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् । / कथं गच्छाम्यहं गेहं स्ववाचा स्वीकृतवतः ॥ 13 ॥ प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा Page #22 -------------------------------------------------------------------------- ________________ अध्य. भवेत् ॥ 17 ॥ नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । / जहाति धुमणि को हि, विनायासमुपस्थितम् ॥ 18 : ध्यात्वेति भावौचराध्य । साधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मु-स्तद्वयस्था विषादिनः ॥ 19 ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ बनसत्रम् श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ 20 / गच्छो महानसौ गच्छन् , प्रच्छन्नमपि यजनैः ॥ ज्ञायते तद् द्व्योरेवा॥16॥ | 'ऽवयोगमनमर्हति ॥ 21 ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय ॥ यथा रजन्यां गच्छामः, सोऽप्यालोक्य तमाययौ ॥ 22 ॥ प्रतस्थेऽथ निशीथिन्यां, suurinuutnshissyyuk|| पुरो याहीति गुरूणा, चोक्तः शिष्यो ययौ पुर्ः॥ 23 ॥ अपश्यन्निशि वृद्धत्वात् , स्थाणुना है स्खलितो गुरुः ॥ वेदनाविह्वलो जज्ञे, ज्वलद्रोपभराकुलः ॥ 24 ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् ! दंडेन शिष्यं में शिरसि, कृतलोचे जघान स्ः॥25॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि स्ः। न व्यब्रवीन्नाप्यकुप्यत् , prtyutaivmciNtyt||26|| svagacchamadhye ससुखं, तिष्ठतोऽमी mhaashyaaH॥ अधन्येन मया दुःख-भाजनं विहिता हहा! / / 27 / आजन्मसौख्यदाः शिष्या, 4 *गुरोः स्युः केपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ 28 ॥ स्थावादिना गुरोः पीडा, माभृद्भूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ 29 ॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः ॥ महात्मनः समुत्पेदे, | निशायामेव केवलम् ॥ 30 / / अथ प्रभाते संजाते-'भ्युदिने च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ॥ 31 ॥ ततः । शांतरसाचांत-स्वांतः सूरिरचिंतयत् ॥ अहो ! नवीनशिष्यस्या-'प्यमुष्य क्षांतिरुत्तमा ॥ 32 ॥ क्रोधाध्मातेन मयका, दंडेनैवं हतो ऽपि यत् ॥ नातनोद्वाङ्मनोदेह-भैगुण्यं किंचिदप्यसौ ॥ 33 ॥ चिरप्रवजितस्यापि, रोपदोषांश्च जानतः । / प्राप्ताचार्यपदस्थापि, धिग्मे । प्रबलकोपताम् ! ॥ 34 ॥ इयचिरं सु दुष्पालं, पालितं मयका व्रतम् । / परं तनिष्फलं जज्ञे, कोपात्तन्मेमुना कृतम् ॥ 35 ॥ भाव 9C%2-%-50-% COM Page #23 -------------------------------------------------------------------------- ________________ 46 नाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुषोऽपि गुरोः स्यु-मोक्षदाः सविनयाः सुविनेयाः ॥ 36 ॥ इति ॥ उपराज्य- श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ 12 ॥ अथ गुरुचित्तानुवृत्तेरुपायमाहबननम् । 2 मूलम्-नापुट्ठो वागरे किंचि, पुट्ठो वा नालिअं वदे ॥ कोहं असञ्चं कुग्विजा, धारिजा पिअम्प्पि॥14॥ PIRom ॥ 17 // ___व्याख्या-नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, पृष्टो वा नालीक-31 | मनृतं वदेत् , कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत् , कथंचिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांतः-तथाहि कुत्रचिद्ग्रामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥ 1 ॥ ततस्तजननी पोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविश्नुरपि भ्रातृ-घातक हंसि नो कुतः ? ॥ 2 ॥ बलिनो मलसायंते, | वैरशुद्धथै न कर्हिचित् । न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः! ॥ 3 ॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना । जीवग्राहं प्रगृ. OM ह्यारि-रानिन्ये मातुरन्तिकम् ॥ 4 ॥ प्रोक्तश्चारे! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य में कंपितः ॥ 5 ॥ हन्यते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्षत ॥ 6 ॥ सापि तं दीनतां प्राप्तं, | प्रेक्ष्योत्पन्नकृपाऽलपत् । / आर्यैः पुत्र! न मार्यते, कदापि शरणागताः ॥ 7 ॥ यतः-"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् । रोगिणः 18 पंगुमुख्यांश्च, नैव नंति महाशयाः! ॥ 8 ॥ " पुत्रः प्रोवाच मातम, रोषः स्यात्सफलः कथम् ॥ सर्वत्र सफलः कोपो, न कार्य है इति साप्यवक् ॥ 9 ॥ इति मावृगिरा जातो-पशान्तिस्तं मुमोच स्ः॥ तौ नत्वा क्षमयित्वा च, स्वागः सोऽपि गृहं ययौ ॥ 10 ॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधेकिलकोपम् ॥ तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ 11 / / iti Page #24 -------------------------------------------------------------------------- ________________ Ran उचराध्य- क्रोधा सत्यीकरणे कुलपुत्रकथा ॥ तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं पनस्त्रम् निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, त्थाहि॥18॥ पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि-विद्रुते चाखिले जने ॥ 1 ॥ तच्छान्तये च भूपेन, डिंडिमे वादिते सति । / भूभुजोऽभ्यर्णमभ्येत्य, जगदुर्मात्रिकास्त्रयः ॥ 2 ॥ [ युग्मम ] शमयामो वयं स्वामि-अशिवं भवदाज्ञया ॥ नृपोज। ल्पदुपायेन, केनेति ब्रूत मांत्रिकाः ! ॥ 3 ॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं भूतं सद्यः शिवंक। रम् ॥ 4 ॥ तच्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं hanti koptH॥5॥ तत्प्रेक्ष्याधोमुखं तिष्ठेद्योऽसौ रोगैर्विमुच्यते । तदाकर्ण्य जगौ राजा, चंडेनानेन नः कृतम् ! ॥ 6 ॥ अथवादीद्भुतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्ध ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥ 7 ॥ तच्चातिलंबविस्तीर्ण-कुक्षिकं पंचमस्तकम् ॥ एकक्रम शिखाहीनं, बीभत्सं श्यामलं mht॥8॥ | गायन्नरीनृतन्मुंच-दट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥ 9 ॥ [युग्मम् ] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः ॥ दूषयेद्यश्च तन्मौलि-तं भिद्येत सप्तधा ॥ 10 ॥ यस्त्यर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥ गदास्तस्य विलीयंते, वातोद्धृता इवांबुदाः ॥ 11 ॥ तन्निशम्याभ्यधाद्भूमा-नस्माकममुनाप्यलम् । / तृतीयोऽथावदद्राज-नस्ति भूतं ममापि हि ॥ 12 / / कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रियाप्रियकृतोर्हन्ति, दृष्टमेवाऽऽमयांस्तथा ॥ 13 ॥ ततो राज्ञा प्रददत्ताज्ञः, स मांत्रिकशिरोमणिः । / अशिवोपशमं चक्रे, तत् पर्याव्याऽखिले पुरे ॥ 14 ॥ ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता । अपूजि वस्त्रभूषायै-लौकैश्च सकलैरपि ॥ 15 ॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनि सुजनस्तु नौति ॥ सत्साधुना Page #25 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 19 ॥ समदृशान्तिमभूतवचत् सोढव्यमेव सकलं प्रियमप्रियं च ॥ 16 ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथाः इति सूत्रार्थः ॥ 14 ॥ ननु कोपाद्यसत्यकरणादिना किमात्मन एव दमनमुपदिश्यते 1 न परस्येत्यत्रोच्यतेमू0 - अप्पा चैव दमेअवो, अप्पा हु खलु दुइमो ॥ अप्पा देतो सुही होइ, अस्सि लोए परस्थय ॥ 15 ॥ व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माद्दुर्दमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः । किं पुनरात्मदमने फलमित्याह - आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साध। यन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र च दुर्गतिपातादि प्राप्नुवन्ति । तत्र चायमुदाहरणसंप्रदायः, तथाहिसन्निवेशे वाप्यभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा - 'न्यदा सार्थेन संयुताः ॥ 1 ॥ धारासारैः सुधासारैर्भुवमु. |च्छ्वासयन् भृशम् ॥ तदैव विश्वजीवातुः, प्रादुरासीत् घनागमः ॥ 2 ॥ युक्तं वर्षासु नास्माकं विहर्तुमिति साधवः । / वसतिं याचितुं चौर - पत्योः पार्श्व तयोर्ययुः ॥ 3 ॥ ततस्तद्दर्शनोद्भुत-प्रमोदौ तौ प्रणम्य तान् । भव्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः ! ॥ 4 ॥ अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ 5 ॥ दत्वाथ वसतिं तेषां तौ व्य। जिज्ञपतामिति । ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरसनादिकम् ॥ 6 ॥ तेऽभ्यधुर्धाम्नि नैकस्मिन्, भिक्षामादद्महे वयम् । किन्तु माधुकरीं वृत्ति, कुर्मः सर्वेषु वेश्मसु ॥ 7 ॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः । उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ 8 ॥ यतः- "उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ - दायिना प्रददे न किम् ? / / 9 / / सुरद्धिः सुकुलोत्पत्ति ? *%%%%%%%%%%%*44 अध्य0 1 ॥ 19 ॥ Page #26 -------------------------------------------------------------------------- ________________ उपराध्य * वनस्त्रम् ॥ 20 ॥ ॥ 20 // ** ** bhoglndhishc जायते ॥ साधनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ 10 ॥ " इत्याकर्ण्य विशेषात्ती, संतुष्टौ भेजतर्यतीन् । तस्थुस्तत्र चतुर्मासी, मुनयोपि यथासुखम् ॥ 11 ॥ चतुर्मास्यां च पूर्णायां, निग्रन्था विजिहीर्षवः, इत्यभाषन्त तावन्य-व्रतमादातुमक्षमौ ॥ 12 ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यद्दोषा, भूयांसः स्युर्निशाशने । / 13 / / यदाहुः-"मेघां8 पिपीलिका हंति, यूका कुर्याज्जलोदरम् । / कुरुते मक्षिका वांति, कुष्टरोगं च कोलिकः ॥ 14 ॥ कंटको दारुखंडं च, वितनोति गल । व्यथाम् ॥ व्यंजनांतनिपतित-स्तालु विध्यति वृश्चिकः ॥ 15 ॥ विलग्नस्तु गले वालः, स्वरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, | सर्वेषां निशि भोजने ॥ 16 ॥ उलूककाकमार्जारगृध्रशंबरशूकराः । अहिवृश्चिकगोधाश्च, जायंते रात्रिभोजनात् ॥ 17 ॥ वाचंयमानां । तौ वाच-मित्याकर्ण्य वितेन्तुः॥ निशाहारपरिहारं, विजहः साधवोऽप्यथ ॥ 18 ॥ ततस्तौ तद्वतं सम्यक्, पालयामासतुर्मुदा ॥ 3 जग्मतुश्चान्यदा चौर्य कृते चौरववृतौ ॥ 19 ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ द्स्य्व्ः। अध्वन्येवाशनायंतो, महिषं जघ्नुरेककम् ॥ 20 ॥ तन्मांसमेके संस्कर्तु-मारभंताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥ 21 ॥ अथ ते पलपक्तारो, लोभेनेति व्यचिंतयन् ॥ हालाहेतोगतान् हन्तु-मुपायं कुर्महे वयम् । / 22 ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् । / ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् । / 23 ॥ दैवात्तथैव सश्चिन्त्य,ग्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पा श्वमाययुः । / 24 / तदा च वसुपूर्णोऽपि, प्राप्तपूर्वोदयोऽपि हि ॥ वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ॥ 25 ॥ ततोऽन्यैः 4 साग्रहं प्रोक्ता-वपि तौ सोदरौ तदा ॥ व्रतभंगभयान्नैवा-भुञ्जातां सत्त्वशालिनौ । / 26 ॥ अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च ॥ विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमइयरुः ॥ 27 ॥ ततस्तानिधनं प्राप्ता-निरिक्ष्य निखिलानपि । / इत्यचिंतयतां चित्ते, तावुभौ स्वीकृ ***** AAS Page #27 -------------------------------------------------------------------------- ________________ 444+ // 2 + तबतौ ॥ 28 ॥ नूनं हालाहलालीढे, मद्यमांसे ब्भूव्तुः॥ एतेषामन्यथा कमा-दकमान्मरणं भवेत् ॥ 29 ॥ आवयो भविष्यच्चेनिगाभुक्तिवतं हितम् ॥ आवामप्यतदाहारा-तत्प्राप्स्यावो दशामिमाम् ॥ 30 ॥ महोपकारिणो नूनं, ज्ञानिनम्ते महर्षयः । / प्रत्याख्यानमिदं दत्त-मावयोयः शुभावहम् । / 3 / / ध्यायंताविति धेन्वादि, तावादाय गृहं गतौ । / अभूतां सुखिनौ धर्म-कर्मणाऽत्र परत्र च ॥ 32 ॥ इत्थं रसज्ञादमनादपीमा-वविन्दतां दस्युपती सुखानि ॥ सर्वात्मना स्वं दमयंस्तु सौख्यं. यदनुते किं किल तत्र वाच्यम् H ॥ 33 ॥ इत्यात्मदमने भ्रातद्वयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ 15 ॥ किं पुनर्विचित्यात्मानं दमयेदित्याह मूलम्-वरि मे अप्पा दंतो, संजमेण तवेण य । माहं परेहि दम्मंतो, बंधणेहि वहेहि अ ॥ 16 ॥ ___व्याख्या-वरं प्रधानं मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दांतो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याहसंयमेन पंचाश्रवविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोत्ति आर्षत्वाह मितः खेदितः कैरित्याह-बंधनैर्वध्रा। दिरचितैर्मयूरबंधाद्यैः वधैश्च लकुटादिताडनैः । उदाहरणं चात्र सेचनकहस्ती तथाघटव्यामेकस्या, हस्तियूथमभून्महत् । / तत्स्वामी च बभूवैकः, सिंधुरो भूधरोपमः ॥ 1 ॥ प्रवृद्धः कलभः कोऽपि, माहन्मामिति चिंतयन् । / बालद्विपान् जातमात्रा-नवधीत्स तु दुष्टधीः ॥ 2 ॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ 3 ॥ तस्मात्तद्रक्षणोपायं, करोमीति विमृश्य सा ॥ खञ्जायमाना दंमेन. शनैथादपासरत् ॥ 4 ॥ प्रतीक्षमाणं यूथेशं, घटीप्रहरवासरैः ॥ द्विवैमिलति सा तस्य, विसंभं चोदपादयत् ॥ 5 ॥ प्रसूतिकाले त्वासने-'पश्यत्मा कश्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य, विश्वस्ता कलभं शुभम् ॥ 6 ॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः । तमाश्रमं समागत्य, + + Page #28 -------------------------------------------------------------------------- ________________ उचराध्यबनमत्रम् ॥ 22 ॥ अभ्य01 ॥ 22 ॥ खनंदनमदीधपत् ॥ 7 ॥ मुग्धत्वमधुराकार, कलमं मुनयोऽपि तम् ॥ सलील लालयामासुः, स्वपुत्रमिव वत्सलाः ॥ 8 ॥ शूण्डा । मापूर्य सलिलैः, सकलः कलभोऽपि स्ः॥ सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहाम् ॥ 9 ॥ तं सेचनकनामानं, तापसाः प्रोचिरे त्त्ः॥ क्रमाच्च यौवनं प्राप्तः, सोऽभूत्प्राज्य्प्राक्र्म्ः॥10॥ अटन्नटव्यां तधूथ, द्विपः सोऽपश्यदन्यदा । / अरीरमच्च संजाता-नुरागास्त करेणुकाः ॥ 11 ॥ तं दृष्ट्वाऽमर्षणो यथ-नाथस्तं प्रत्यधावत ॥ वृद्धं निहत्य तं यूथ-खामी सेचनकोऽभवत् ॥ 12 / / अन्यापि । काचित्करिणी, कलभं रक्षितुं निजम् । / उपायं मम मातेव, माकार्षीदितिचिंतयन् ॥ 13 ॥ कृतघ्नः सगजोऽभांक्षी-न्मंक्षु तं तापसा- 1 श्रमम् ॥ भञ्जन्ति स्वाश्रयं दन्ता-बलाः प्रायः खला इव ॥ 14 ॥ (युग्मम् ) अस्माभिः पोषितेनापि, द्विपेनाऽनेन हा? वयम् ॥ उपद्रुस्तित्किमपि, दर्शयामोऽस्य तत्फलम् ॥ 15 ॥ ध्यात्वेति तापसाः कोपा-द्गत्वा श्रेणिकभूभृते । पुष्पादिप्राभृतभृतो, विज्ञा । व्यज्ञपयन्निदम् ॥ 16 ॥ (युग्मम् ) प्रभो! सेचनकाह्वानः, सर्वलक्षणलक्षितः । / भद्रजातिर्वनेऽस्माकं, विद्यते गन्धसिन्धुरः ॥ 17 ॥ पृथिव्यां रत्नभूतोऽयं, तवैवाऽर्हति भूपते ! / / श्रुत्वेति सैन्ययुक् राना, तं ग्रहीतुमगाद्वनम् ॥ 18 ॥ उपायै रिमिभूप-स्तं गृहीत्वाथ । दंतिनम् ॥ आनीय स्वपुरेऽबना-दालाने शंखलागणैः ॥ 19 ॥ ततः स्वीयवशायथ-वियोगातुरचेतसम् । / अरुन्तुदैर्वचोमिस्तं, निनिदुरिति तापसाः ॥20॥रे कृतघ्नक तबीय, शौण्डीय चाधुना तव । / फलमस्मदवज्ञाया. इदमाअन्म भुज्यताम् ॥ 21 ॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तगिरम् । / रोपादालानमुनमूल्य, दधावे प्रति तापसान् ॥ 22 / / हतप्रतिहतान् कुर्व-स्तांश्चारण्यं गतो गजः तान् बभंजाश्रमान भूयः, प्रभंजन इव दुमान् ॥ 23 ॥ पुनस्तत्ग्रहणायाऽगा-तद्वनं श्रेणिको नृपः । तदेत्यवधिनाऽज्ञासीद्गजाधिष्टायिका सुरी ॥ 24 ॥ सिंधुरोऽसावस्य वश्यो-'वश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्वद्यालं, वाक्यैः पीयूष पेशलैः Page #29 -------------------------------------------------------------------------- ________________ अध्य01 ॥ 23 ॥ उत्तराध्य- 4aa । ॥ 25 ॥ भूयांसो भाविना वत्स! स्वयं दान्तस्य ते गुन्नाः॥ कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे । / 26 ॥ तच्छुत्वा स स्वयं बनसूत्रम् गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्यार्चा बहुधा व्यधात् ॥ 27 ॥ स्वयं दांत इति प्रेम. तत्राधाद्भधवो bhRshm। ॥ 23 ॥ न्यधाच पद्दस्तिनं ॥ व्यधावृत्तिं च भूयसीम् ॥ 28 ॥ दांत: स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोप्यवाप्नुयात् ॥ खयंदमी मंक्षु सकामनिर्जरां, परस्तु नो तामिति दम्यतां खयम् ॥ 29 ॥ इति सेचनककरिकथा ॥ तदेवं खयमेव खात्मा दमनीय । इति सूत्रार्थः ॥ 16 ॥ अथ विनयांतरमाह। मूलम्-पडिणीअं च बुद्धाणं, वाया अदुव कम्मुणः ॥ आवी वा जैबा रहस्से, णेव कुजा क्याइवि॥17 ___व्याख्या-प्रत्यनीकं प्रतिकूल चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचिन्जानीपे ? + इत्यादिरूपया 'अदुवति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जन समक्षं, यदिवा रहसि एकांते 'णेवत्ति' नैव अत्र एवकारः "शत्रोरपि गुणा ग्राह्या, दोषा वाच्या गुरोरपि" इति कुमतापोहार्थः । कुर्याद्विदध्यात. कदाचिदपि परुषभाषणा। दिसमयेऽपीति सूत्रार्थः ॥ 17 ॥ अथ शुश्रूषणा विनयमाह2 मूलम्-ण पक्खओ ण पुरओ, णेव किच्चाण पिद्धो। ण मुंजे ऊरुणा ऊरुं, सयणे णो पडिस्सुणे ॥ 18 ॥ व्याख्या-न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शईईई नरूपोऽविनयः स्यात् , पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः Page #30 -------------------------------------------------------------------------- ________________ M अध01 ॥ समस्त्रम् ॥ 24 ॥ -5*5* | तत्र हि वन्दारुलोकस्य गुरुमुखादशनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्माहर्हाणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेश। माश्रित्य, तत्र द्वयोरपि मुखामेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान्न संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरूं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनयप्रसंगात् , उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न स्वीकुर्याद्गुरुवामिति शेषः. अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि वदेत् . किन्तु गुरुवचः श्रवणानन्तरं तत्कालमेव कृतांजलिगुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽह-| मिति मन्यमानो bhagavanicchAmya'nuziSTimiti वदेदिति सूत्रार्थः ॥ 18 ॥ | मूलम्-णेव पल्हत्थि कुज्जा, पक्खोपडं व संजए । पाए पसारए वावि, ण चिट्टे गुरुणंतिए ॥ 19 ॥ | व्याख्या-नैव पर्यस्तकां जानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात, पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा । पादौ प्रसारयेद्वापि नैवेतीहापि योज्यम् , अत्र वा शब्दः समुच्चये, अपि नैव निक्षिपेदिति दर्शनार्थः । अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तूचितप्रदेश एव, अन्यथा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुयोंदिति मूचितमिति सूत्रार्थः ॥ 19 ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टो उवचिठे गुरुं सया ॥ 20 ॥ व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूष्णींशीलो न कदाचिदपि ग्लानाद्यवस्थायामपि भवेत, किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो ममादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी । * *% %* Page #31 -------------------------------------------------------------------------- ________________ उत्तराध्यबनसूत्रम् ॥ 25 ॥ मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसप्पेत् गुरुं धर्माचार्यादिकं सदेति सूत्रार्थः ॥ 20 ॥ तथामूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धोरो, जओ जत्तं पडिस्सुणे ॥ 21 ॥ apa01 // 25 // __व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेव , न निषण्णो भवेत्, कदाचिदपि, व्याख्याना|दिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुछनादि, धीरो बुद्धिमान् , यतो यत्नवान् , 'जति' प्राकृतत्वात जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ 21 ॥ अथ पृच्छाविनयमाह-/ मलम्-आसणगओ ण पुच्छिजा, णेव सिज्जागओ क्या। आगम्मुकुडुओ संतो, पुच्छिज्जा प्ण्ज्लीउद्दो॥22 है। व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां विनेति गम्यते, कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञा न कार्या, सदापि गुरुविनयस्या-18 नतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कटुको मुक्तासनः कारणे पादपुंछनादिगतो । वा सन् पृच्छेत् मूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥ 22 ॥ ईदृश्य शिष्यस्य गुरुणा यत्कार्य तदाह-- मूलम्-एवं विणयजुत्तस्स, सुतं अस्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥ 23 ॥ व्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सत्रार्थोभयं, पृच्छतो ज्ञातुमि कसक Page #32 -------------------------------------------------------------------------- ________________ ख उचराध्य च्छतः शिष्यस्य खयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्कथयेत् , यथा येन प्रकारेण श्रुतमाकर्णितं गुरुभ्य इति शेषः, न ईडीअध्यक बनमत्रम् । बुद्धिकल्पितमिति सूत्रार्थः । / 23 ॥ पुनर्विनेयस्य वाग्विनयमाह-- ॥ 26 ॥ | मूलम्-मुसं परिहरे भिख्खू , ण य ओहारिणि वए । भासादोसं परिहरे, मायं च वजए सया ॥ 24 ॥ व्याख्या-मृषां असत्यं भूतनिवादिकं परिहरेत् . "धर्महानिरविश्वासो, देहार्थव्यसनं तथा । असत्यभाषिणां निंदा, दुर्ग6 तिचोपजायते ॥ 1 ॥ " इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणीं प्रस्तावाद्वाणी गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, किंबहुना ? भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत , मायां, च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः । / 24 / किञ्चमूलम्-ण लविज पुठो सावजं, ण णिरटं ण मम्मयं । अप्पणछापरहा वा, उभयस्संतरेण वा ॥ 25 ॥ व्याख्या-न लपेन्नवदेव पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थ निष्प्रयोजनं अभिधेयशून्यं वा यथा" एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशृङ्गधनुर्द्धरः ॥ 1 ॥ " इति । तथा न नैव मर्मगं मर्मवाचकं त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थ वा अन्यार्थ, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ 25 / / इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह__ मूलम्-समरसु अगारेसु संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिढे ण संलवे ॥ 26 ॥ Page #33 -------------------------------------------------------------------------- ________________ उत्तराभ्य व्याख्या-समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिषु, गृहद्वयान्तरालेघु, महापथे राज- अध्य01 | पथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्ध्वस्थानस्थो भवेत् , न संलपेन्न तयैव सह संभाष कुर्यात् , अत्यंतदुष्टताबनवम् ॥ 27 ॥ ॥ 27 // ख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसंभ । वात् , उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुह्यति ॥ 1 ॥ " इति सूत्रार्थः ॥ 26 / / कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुत्तिदाह- मूलम्-जं मे बुद्धाणुसासंति सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ 27 ॥ ___ व्याख्या-यन्मे मां बुद्धा गुरुवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन है वचसेति शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी मन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात् , विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः । / 27 ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् ? येनैवमुच्यत इत्याह मूलम्-अणुसासणमोवायं, दुकडस्स च चोअणं । हिअंतं मण्णए पण्णो, वेसं होइ असाहुणो ॥ 28 ॥ ____ व्याख्या अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं ॥ प्रेरणं, हा! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्य, हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्य द्वेषोत्पादक A%A0040404GA ROSA% Page #34 -------------------------------------------------------------------------- ________________ उपराज्यकनपत्रम् IR8॥ अध्य01 ॥ 28 ॥ तद्भवत्यसाधोरमाधुभावस्य, तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ 28 ॥ अमुमेवार्थ प्रकटयन्नाह-/ मलम्-हिअं विगयभया बुद्धा, फरसंपि अणुसासणं । वेसं तं होइ मढाणं, खंतिसोहिकरं पयं ॥ 29 ॥ ____ व्याख्या-हितं पथ्यं विगतभया इहलोकपरलोकादानाकरमादाजीविकामरणाऽश्लोकभयरहिता बुद्धा अवगततत्त्वाः मन्यते इति *शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । शांतिः क्षमा. | शुद्धिराशयशुद्धता. तत्करं उपलक्षणत्वान्मार्दवाजवादिकरमपि, क्षांत्यादिहेतुत्वाद्गुर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ 29 ॥ पुनर्विनयमेवाह। मूलम्--आसणे उवचिठिज्जा, अणुच्चे अक्कुए थिरे । अप्पुट्टाई णिरुहाइ, णिसीइज्जप्पकुक्कुए ॥ 30 ॥ व्याख्या-आसने पीठादौ वर्षासु, ऋतुबद्ध तु पादपुछने उपतिष्ठत् , उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवत्किचिच्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा सत्वविराधनासंभवात् । इदृशेऽप्यासने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना । नोत्थानशीलः, निपीदेव आसीत 'अप्पकुक्कुएत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन् , यद्वा अल्पं कौकुच्यं करचरणधूभ्रमणाद्यमचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥ 30 ॥ संप्रत्येषणासमितिविषयं विनयमाहमलम्-कालेण णिक्खमे भिक्खू. कालेण य पडिक्कमे । अकालं च वज्जित्ता, काले कालं स्माय्रे॥31॥ Page #35 -------------------------------------------------------------------------- ________________ उपराध्य ॥ 29 ॥ व्याख्या-काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्कामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसंभवात् । तथा काले च प्रतिकामेत् प्रतिनिवर्तत भिक्षाटनादिति शेषः । अयं भावः-अलामेऽल्पलामे वा अतिलाभार्थी न पर्यटनेव तिष्ठत , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवर्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाधनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् " कालंमि कीरमाणं, किसिकम्मं बहुफलं जहा होइ । / इअ सचिज किरिआ, णिअणिअकालंमि विन्न्न्नेआ॥1॥" इति सार्थः ॥ 31 ॥ भिक्षार्थ निर्गतश्च यत्कुर्यात्तदाहमूलम्-परिवाडीए ण चिडेजा, भिक्खू दत्तेसणं च्रे। पडिरूवेण एसित्ता, मिअं कालेण भक्खए ॥ 32 ॥ व्याख्या-परिपाटयां पंक्यां भुजानमानवसंबंधिन्यां न तिष्ठेद्रिक्षार्थ. अग्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यद्वा परिपाठयां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दवेषणां चरेदित्याह-'पडिरवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबेन पतद्ग्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'मिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा गवेषयित्वा अनेन च गवेषणोक्ता, प्रासैषणामाह-मितं परिमितं, अमितभोजने हि म्वाध्यायविधातादिबहुदोषसंभवात् , कालेन "णमोकारेण पारिता" इत्याचागमोक्तप्रस्तावेन अताविलंबितरूपेण वा मक्षयेदरजीतेति सूत्रार्थः ॥ 32 ॥ भिक्षाचर्या च कुर्वता पूर्वागताऽन्यभिक्षुकसंभवे यत्कार्य तदाह 4444444444444444 Page #36 -------------------------------------------------------------------------- ________________ अपराध्य सनरत्रम ॥ 30 ॥ मूलम्--गाइदूरमणासण्णे, णपणेसि च्क्खुफासो। एगो चिहिज्ज भत्तहा, लंधिआ तं णैकमे ॥ 33 ॥ अन्य व्याख्या-'गाइदूरति' विभक्तिव्यत्ययात्रातिदरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गपाज्ञानात् एषणाशुद्धयसंभवाच्च, तथा नासो ॥ प्रस्तावानातिनिकटे, तत्र पूर्वागतान्यभिषणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खुफासोचि' अत्र सप्तम्यर्थे तसू, ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठदिति सर्वत्र योज्यं, किंतु असौ भिक्षुर्मिधुनिष्क्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमिचं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेव न गृहमध्ये गच्छेत , तदपीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिममिधाय यत् । पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं स्वयं वा क्षुधामसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थमिति सत्रार्थः ॥ 33 ॥ पुनस्तद्गतमेव विधिमाह मूलम्--णाइ उच्चे व जीए वा, णासपणे णाइ दूरो। फासुअं पक्खडं पिंडं, पडिगाहिज्ज संजए ॥ 34 ॥ ____ व्यख्या-नात्युच्चे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणाऽसंभवात् , दायकापायसंभवाच । यद्वा नात्युच्चो द्रव्यत उच्चैः कृतकंधरो भावतश्चाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति दैन्यवान् , वा शब्द उभयत्रापि समुच्चये । तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसमातिद् रयोहि यथायोग जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थे कृतं परकृतं - Page #37 -------------------------------------------------------------------------- ________________ अन्य |पिंडमाहारं प्रतिगृह्णीयात् स्वीकुर्यात् , संयतो यतिरितिसूत्रार्थः ॥ 34 ॥ पुनासैषणाविधिमाहौचराध्यपनपत्रम् । मूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे । समयं संजए भुंजे, जयं अपरिसाडिअं ॥ 35 ॥ | ॥ 31 // व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अवस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिवीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्श्वतः कटकुड्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचने दानादानयोः पुण्यबंधप्रद्वेषादिदोपदर्शनात् , | समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं. संयतः साधुर्भुजीत, अश्ली। यात् , 'jayaMti'yatamAnaH, 'मुरसुर' 'चबचब' 'कसकसका दिशब्दान , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्त्थेतिसूत्रार्थ्ः॥35॥ यदुक्तं यतमान इति तत्र वाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे । सुणिट्टिए सुलढत्ति, सावजं वजए मुणी ॥ 36 ॥ | व्याख्या-सुकृतं सुष्ठु निवर्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं शाकपत्रादे- तिक्तत्वादि, यद्वा सुहृतं सूपयवाग्वादिना पात्रकादेघृतादि, सुमृतं घृताद्येव सक्तुसूपादौ, सुनिष्ठितं सुष्ठु निष्ठां रसप्रकर्षात्मिकां गतं, * सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलस्वादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावद्यं वचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं । यदनेन रिपोः प्रतिकृतं, सुपक्वं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदर्यस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्यनीकविप्रादिः, Page #38 -------------------------------------------------------------------------- ________________ aba01 उपराज्य सुनिष्ठितोऽयं प्रासादकपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, बनरत्रम् सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः स्वजनेभ्य उत्पाबाजयितुकामेभ्यः, सुमृतमस्य पंडितमरण- का मर्तुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ 36 ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यत्स्यात्तदर्शयन्नाहमूलम्-रमए पंडिए सासं, हयं भई व वाहए । बालं सम्मै सासंतो, गलिअस्सं व वाहए ॥ 37 ॥ व्याख्या-रमते अभिरतिमान् भवति, पंडितान् विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, * कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावहं वाहकोऽश्वदमः । बालमज्ञं श्राम्यति खिद्यते शासत् , स हि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यश्वमिव वाहक इति सूत्रार्थः ॥ 37 ॥ | गुरुशिक्षणे बालस्याशयमाहमूलम्-खडुओ मे चवेडा मे, अक्कोसा य वहा य मे । कल्लाणमणुसासंतो, पावदिहित्ति मण्णइ ॥ 38 ॥ व्याख्या-खड्डुकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आकोशाच निष्ठुरभाषणानि मे. वधाश्च दंडादिधाता मे, अयंभावः-खड्डुकादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति, अन्यच्च-कल्याणमिहपरलो कहितं 'अणुसासंतोचि' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्ति +444444434 Page #39 -------------------------------------------------------------------------- ________________ पाल उत्तराध्यपनपत्रम् ॥ 33 ॥ निर्पणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्यमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डुकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥ 38 ॥ विनीताध्यवसायमाह अध्य01 मूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण म्न्न्न्नि। पावदिट्ठी उ अप्पाणं, सासं दासित्ति मण्णइ ॥ 39 ॥ | ॥ 33: व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञाति स्वजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथेष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ 39 ॥ विनयसर्वस्वमाहमूलम्-ण कोवए आयरियं, अप्पाणंपि ण कोवए । बुद्धोवघाई ण सिआ, ण सिया तोत्त्ग्वेसे॥40॥ व्याख्या-न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः परुभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, तथाहि गच्छे कापि पुरोऽभूवन् , ग्न्निस्ण्प्त्स्म्न्विताः। युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः ॥ 1 ॥ चिकीर्षवोऽपि ते सम्यग् , | विहारं मुनिनायकाः । क्षीणजंघापला निल्यं, पुरे क्वाप्य्व्त्स्थिरे। 2 ॥ सत्स्वेतेषु मुनीन्द्रेषु, जिनशासनभानुषु । तीर्थ सनाथमस्तीति, ++CKSTAR + MG Page #40 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् ॥ 34 ॥ | | चिन्तयन्तो महाधियः ॥ 3 ॥ तत्रत्याः श्रावका धन्यं - मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै -राहारैरौषधैश्च तान् ॥ 4 ॥ [ युग्मम् ] गुरुकर्म भराक्रान्ता निःस्नेहाः स्वगुरावपि । अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥ 5 ॥ अस्माभिः पालनीयोऽयं, कियच्चिरमजङ्गमः । स्थेयं चात्र कियत्कालं, कारायामित्र बन्दिभिः ॥ 6 ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः । मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा वयम् ॥ 7 ॥ विमृश्येति पुरः सूरे - रन्तप्रान्ताशनादिकम् । उपनीय स्फुरत्खेदा इत्रैवं ते जडा । जगुः ॥ 8 ॥ ईदृशामपि युष्माकं, योग्यमन्नौषधादिकम् । सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥ 9 ॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः । भवेयुर्नीरमा भूरि- पीडनान्नक्षवोऽपि किम् ? ॥ 10 ॥ अकिंचना वयं तत्किं कुर्मो दत्तोपजीविनः । कुतः सम्पादयामश्च युष्मद्योग्याशनादिकम् ॥ 11 ॥ गुरोः पुरो निगथेति ते भिक्षायै गताः पुनः । सूरियोग्यं न जगृहु-र्गृहिदत्ताशनादिकम् । 12 / / तद्ग्राहणार्थं चात्यर्थ- मग्राहे श्रावकैः कृते । ते प्रोचुर्गुरवो नेदं प्रणीतं भुञ्जतेऽधुना ॥ 13 ॥ किन्तु संलेखना - हेतो- रल्पाल्पं रसवर्जितम् । गृह्णति सूरयो भक्तं, स्वदेहेऽपि गतस्पृहाः ॥ 14 ॥ तच्छ्रुत्वा श्रावकाः खेद-भरभंगुरमानसाः । गुरुपार्श्वमुपेत्यैवं, जगदुर्गगदाक्षरम् ॥15॥ जिनेषु विश्वसूर्यषु चिरातीतेष्वपि प्रभो ! / युष्माभिः शासनं जैनं, भाति वेश्मेव दीप्कैः॥ 16 / / अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः ? | अप्रस्तावे हि नो कार्य - मारभन्ते भवादृशाः ॥ 17 ॥ निर्वेदहेतुरेतेषा - महं भावी। त्यपि स्वयम् । न चिन्तनीयं स्वप्नेऽपि भगवद्भिर्युगोत्तमैः ॥ 18 ॥ शिरःस्था अपि यद्ययं जगत्पूज्यपदाम्बुजाः । नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ 19 ॥ इदानीं तन्न कर्तव्यः पूज्यैः संलेखनाग्रहः । श्रुत्वेती ङ्गितवित्सूरि-रिति चेत स्यचिन्तयत् ॥ 20 ॥ नूनमस्मद्विनेयानां सर्वमेतद्विजृम्भितम् । तदमीभिः कृतं प्राणइ- रेषां निर्वेदहेतुभिः ॥ 21 ॥ धर्मार्थिना हि नान्येषां, अध्य0 1 ॥ 34 ॥ Page #41 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् ॥ 35 ॥ अध्य01 ॥ 35 ॥ पीडोत्पाद्या कदाचन । ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ॥ 22 ॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः । यूयमेते । विनेयाश्च, खेदनीयाः कियचिरम् ॥ 23 / / तदुत्तमार्थमेवाथ, प्रतिपद्यामहे वयम् । / इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म । सूरयः ॥ 24 ॥ गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा । शिष्यास्तु ते प्रापुरिहापवाद, परत्र दुःखं च गुरूप्घातात्॥25॥ इति गुरूपघातिकुशिष्यकथा । तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्वेषयति, किमहमेपां जात्यादिदयणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति । सूत्रार्थः ॥ 40 ॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याह- - मूलम्--आयरिअं कुविअं णच्चा, पत्तिएण पसायए । विज्झविज पंजलीउडो, वैज ण पुणत्ति a॥41॥ व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणाऽदृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभापणादिकेन प्रसादयेत् प्रसन्नं कुर्याद , कथमित्याह-'विज्झविज्जत्ति' विध्यापयेत् । कथश्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राञ्जलिपुटः कृताञ्जलिः, इत्थं कायिकं मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्श4 यति, 'वैज्जत्ति' अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेच्च ब्रूयाच किमित्याह-न पुनरिति, अयं भावः-स्वामिन् ! प्रमादाच रितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेच्चेति सूत्रार्थः ॥ 41 / / अथ यथा गुरोः कोप एव नोत्पद्यते तथाह Page #42 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् मूलम्--धम्मजिअं च ववहारं, बुद्धेहीयरिअं स्या। तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥ 42 ॥ ॥ व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूर्ती, योव्यवहारः प्रत्युपेक्षणादिमुमुक्षुक्रियारूपः बुद्ध ततच्वैराचरितः 15 अभ्यः 1 सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मापहारिणमित्यर्थः, गहा~ | ॥ 36 ॥ अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ 42 ॥ | किम्बहुना मलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ । तं परिगिज् वायाए, कम्मुणा उववायए ॥ 43 ॥ ___ व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेष', ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरिग्रहार्थः, 3 तत् मनोगतादि गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पादनात्मिकया, उपपादये. द्विदधीतेति सूत्रार्थः ॥ 43 ॥ सचैवं विनीततया यादृक् स्यात्तदाह-- | मलम्-वित्ते अचोइए णिचं, खिप्पं हवै सुचोइए । जहोवैहं सुकयं, किच्चाई कुबै सया ॥ 44 ॥ ___ व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'acoietti'anodito'prerita एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते इत्यध्याहारः, है। नित्यं सदा न तु कदाचिदेवेति भावः, न चायं स्वयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात् , किन्तु क्षिप्रं शीघ्रं भवति । का यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेपः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण मुष्टु कृतं सुकृतं Page #43 -------------------------------------------------------------------------- ________________ उत्तराज्य बनसूत्रम् ॥ 37 ॥ यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ॥ 44 ॥ अथोपसंहर्तुमाह मूलम् - चाणमै मेहावी, लोए कित्ती से जायै । हवै किच्चाण सरणं, bhRANaM जगह जहा ॥ 45 ॥ व्याख्या - ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रह्वीभवति मेधाची मर्यादावर्त्ती, लोके कीर्त्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवान्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थ्ः॥ 45 ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच्च किं लभ्यते 1 इत्याहमूलम् - पुजा जस्स पसीअंति, संबुद्धा पुवसंथुआ । पसण्णा लाभैस्संति, विउलं अद्विअं सुअं ॥ 46 ॥ व्याख्या-पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यग्ज्ञाततत्त्वाः पूर्व वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्त्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिकं श्रुतमङ्गोपाङ्गादिमेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुत। लाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ 46 ॥ अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह - मूलम् - स पुज्जत्थे सुविणीअसंसए, मणोरुई चिह्न कम्मसंपया । तवोसमायारिसमाहिसंवुडे, महज्जुई पंचवयाई पालिया ॥ 47 ॥ व्याख्या-स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठुविनीतोऽपनीतः अध्य0 1 रा Page #44 -------------------------------------------------------------------------- ________________ उचराध्यबनसूत्रम् ॥ 38 ॥ * अध्य01 ॥ 38 ॥ प्रसादित गुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसः प्रस्तावाद्गुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन् स मनोरुचिमुरुमनोनुवर्ती, न तु स्वेच्छाचारीति भावः 'चिट्ठइकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसमाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसोऽनशनादेः समाचारी समाचरणं समाधिश्चतःखास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः । महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह-पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः । / 41 ॥ तथामूलम्-स देवगंधव्वमणुस्सपइए, चैत्तु देहं मलपंकपुठ्वयं । सिद्धे वा हवै सासए देवे वा, अप्परए महिड्ढिएत्तिबेमि ॥ 48 ॥ ईम् मुम्तींञी Comm] TIMINID (CTI ONARY उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥ 1 ॥ ऐलेनुम् CITINirm][amir MIND THI RDITINi m annid 299999 Page #45 -------------------------------------------------------------------------- ________________ उचराध्ययनपत्रम् ॥ 39 ॥ व्याख्या-स विनीतविनेयो मुनिर्देवेवैमानिकज्योतिष्कः, गन्धर्वैश्व gandharvanikAyopalakSitaiya'ntarabhavanapatibhirmanuSyaizca नृपाद्यैः पूजितोचितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुवयंति' मलपङ्कौ रक्तवीर्ये तत्पूर्वकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धवादिवत्तीर्थनिकारे पुनरत्रागंता! / सावशेषकर्मा तु देवो वा भवति, अल्परजाः । प्रतनुबध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महद्धिकः, अविराधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात् , इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधरायुपदेशेन न तु स्वबुद्धयैवेति सूत्रार्थ्ः॥48॥ अध्य01 ॥ 39 ॥ Page #46 -------------------------------------------------------------------------- ________________ उचराध्यकास अध्य्01॥40॥ ॥ 40 ॥ ******** DESESEOSES = = = = = = == // इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराभ्ययनसूत्रवृत्ती विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ॥ 1 ॥ * OMOMOM **** Page #47 -------------------------------------------------------------------------- ________________ उचराज्ययनसूत्रम ॥ 41 ॥ ॥ अथ द्वितीयमध्ययनम् ॥ / / अर्हम् । / व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायममिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्था वस्थैः परीषहार्त्तश्च विधेय एव, अथ के नामैते परीषदाः 1 इति जिज्ञासायां तत्स्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परीषहाध्ययनस्येदमादिसूत्रम् - मूलम् - सुअं मे आउस तेण भगवया एवमक्खायं, इह खलु बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ, जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिया परिव्वयंतो पुट्ठो णो वा ॥ व्याख्या - श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामन्त्रणम्, इदञ्च सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, तेन जगत्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमग्रैश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितम्, किमाख्यातमित्याह 'इह खलुत्ति' अत्र खलुशब्दस्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीषाहाः सन्तीति गम्यते, यदिवा 'आउ सं। तेणंति' मया इत्यस्य विशेषणं कार्यम्, यतश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावज्जीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च - " णाणस्स होह भागी, थिरयरओ दंसणे चरित्ते अ । / घण्णा आवकहा जे, अध्य02 ॥ 41 ॥ Page #48 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 42 ॥ गुरुकुलवासं ण मुंचति ॥ 1 ॥ " अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्तुमाह- श्रमणेन तपस्विना भगवता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षेण उत्पन्नकेवलज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः ते च कीदृशा इत्याह- 'जे भिक्खू' इत्यादि यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्श्वे समाकर्ण्य, ज्ञात्वा यथावदवबुद्धय, जित्वा पुनः पुनरभ्यासेन परिचि तान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परीष। हैरेत्र 'नो' नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीषहा इति तद्ग्रहणम्, uktaJca"bhikkhAyariAe बावीसं परीसहा उईरिजंतिचि " इत्युक्त उद्देशः । पृच्छामाह मूलम् - करे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्ठो णो विहणेजा ॥ व्याख्या - कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालङ्कारे शेषं प्राग्वत् । निर्देशमाह मूलम् - इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिव्वयंतो पुट्टो णो विहणेज्जा ॥ व्याख्या - इमे हृदि वर्त्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ॥ अध्य02 ॥ 42 ॥ Page #49 -------------------------------------------------------------------------- ________________ उचराध्य यस ॥ 43 ॥ OMRMCLEC57-52154 मूलम्-तंजहा-दिगिछापरीसहे (1), पिवासापरीसहे (2), सीअपरीसहे (3), उसिणपरीसहे (4), अध्य02 समसयपरीसहे (5), अचेलपरीसहे (6), अरैपरीसहे (7), इत्थीपरिसहे (8), चरीआपरिसहे (9), मेन् णिसीहिआपरीसहे (10), सिज्जापरीसहे (11), अकोसपरीसहे (12), वहपरीसहे (13), जायणापरीसहे (14), * P अलाभपरीसहे (15), रोगपरीसहे (16), तणफासपरीसहे (17), जल्लपरीसहे (18), सकारपुरकारपरीसहे । OM (19), पण्णापरीसहे (20), अण्णाणपरीसहे (21), दंसणपरीसहे (22), __व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि. असंयमभीरुत्वेन आहारपचनाप्रामुकानेषणीयभोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सह्यते इति परीषहो दिगिछापरीषहः (1) पिपासा तृषा, सैव परीषहः पिपासापरीषहः (2) एवं सर्वत्रापि, नवरम्, शीतं हिमसमयादौ जातः शीतस्पर्शः (क) उष्णं निदाघादितापात्मकम् (8) देशमशकाः, प्रतीताः, यूकाद्युपलक्षणश्चते (5) अचेलं चेलाभावो जिनकल्पिकविशेषाणाम् , अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (6) रतिः संयमविषया धृतिस्तद्विपरीता चारतिः (7) स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि । तदमिलापविनिवर्त्तनेन परिषद्यमाणत्वात् परीषहः 8 चर्या विहारात्मिका (9) नैषेधिकी खाध्यायभूः (10) शय्या उपाश्रयः (11) आक्रोशोऽसभ्यभाषणरूपः (12) वधो लकुटादिभिस्ताडनम् (13) याचना प्रार्थना (14) अलाभो वाञ्छितवस्तुनो प्राप्तिः (15) रोगः कुष्टादिः (16) तृणस्पर्शो दर्भादिस्पर्शः (17) जल्लो मलः (18) सत्कारो वस्त्रादिभिः पूजनम् , पुरस्कारोऽभ्युत्थानादिसम्पादनम् , 440 Page #50 -------------------------------------------------------------------------- ________________ * तावेव परीषहः (19) प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदः (20) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् (21) दर्शनं सम्यग्दर्शनम् , है उत्तराभ्य-।8। तदेव विचित्रमतश्रवणेऽपि सम्यक् परिषद्यमाणं निश्चलतया धार्यमाणं परीपहो दर्शनपरीषहः (22) इत्थं नामतः परीपहानुक्त्वा । अध्य02 यनरत्रम् स्वरूपतो विवक्षुस्तानाह ॥ 44 ॥ ॥ 44 // मूलम्-परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ॥ 1 ॥ व्याख्या--परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्वरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां। परीषहप्रविभक्तिं 'मेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः! यूयमिति शेषः, मे ममोदा* हरतः सकाशादिति सूत्रार्थः ॥ 1 ॥ इह च "छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीषह एव दुस्सह इत्यादितस्तमाह14 मूलम्-दिगिछापरिगए देहे, तवस्सी भिक्खु थामवं ॥न्न् छिंदे ण छिंदावए, ण पए ण पयावए ॥ 2 ॥ 5 * व्याख्या-दिगिंछापरिगते क्षुधाव्याप्ते देहे शरीरे सति तपस्वी षष्ठाष्टमादिविकृतपोऽनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् । | न छिन्द्यात् स्वयम्, न दयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् स्वयम्, न चान्यः पाचयेत्, उपलक्षणत्वाच नान्यं छिन्दन्तं 4 पचन्तं वाऽनुमन्येत, एवं न स्वयं क्रीणीयानापि क्रापयेदन्यैन चान्य क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकृक्षिरपि नवकोटिशुद्धमेवाहारं स्वीकुर्यादिति सूत्रार्थ्ः॥2॥ किञ्च2 मूलम्-कालीपव्वंगसंकासे, किसे धमणिसंतए ॥ मायण्णे असणपाणस्स, अदीणमणसो चरे ॥ 3 ॥ * * Page #51 -------------------------------------------------------------------------- ________________ +++++ 44545%95 अध्य02 + +++ व्याख्या-कालो कारकजङ्घा, तस्याः पर्वाणि कालीपर्वाणि, तसङ्काशानि तत्सदृशानि तपःशोषितमांसशोणिततयाऽङ्गानि बाहुचराज्ययनस्त्रम् नवादीनि यस्य स कालीपर्वसङ्काशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो ॥ 45 ॥ दिव्याप्तः, इदृशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्येत्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचित्तश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नव। कोटोशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ 3 ॥ उदाहरणश्चात्र, तथाहि-7 ___ अस्त्यत्र भरते स्वर्ग-जयिन्युज्जयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्धरिभूतिमान् ॥ 1 ॥ सौभाग्यसेवेधिदक्षावधिस्तस्य च वल्लभा । अकाण्ड एवानियत, स्वप्राणेभ्योऽपि वल्लभा ॥ 2 ॥ संसारासारतां ध्यायं-स्ततो वैराग्यवानसौ ॥ प्रावाजी हस्तिभूत्याह्व-पुत्रयुक् साधुसन्निधौ ॥ 3 ॥ अन्यदा तावुज्जयिन्याः, प्रस्थिती सह साधुभिः ॥ प्रति भोजकटं यान्ता-च्र्न्न्यानीम्वाप्तुः॥4॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् । / भग्नः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ 5 ॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् ॥ स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ 6 ॥ यूयं व्रजत कान्तार-पारश्च प्राप्नुत द्रुतम् ॥ अहं विहैवानशनं, करिष्ये गन्तुमक्षमः ॥ 7 ॥ तच्छुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो । न पुनर्वने ॥ 8 ॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः ॥ तत्पुनानसम्बन्धि, विना पुण्यं न लभ्यते ॥ 9 ॥ / भूतिः समृद्धिः । 2 सेवधिः भण्डारः । ++ +++++ +14 ++++ Page #52 -------------------------------------------------------------------------- ________________ NEC उत्तराभ्ययनसूत्रम् ॥ 46 ॥ ॥ 46 // वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकये जगौ हस्ति-मित्रर्षिः सत्त्वसेवधिः ॥ 10 ॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाठ्य मा यूयं, मुधा बाधामवाप्स्यथ! ॥ 11 ॥ किश्चात्र श्वापदाकीणे, प्रचुरोपद्रवे बने । सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् । / 12 / इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् । / स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ॥ 13 ॥ स्थातुकाममपि स्नेहा-सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्ति-मित्रस्त्वस्थाद्गुहान्तरे ॥ 14 ॥ दूरं गत्वापि तत्पुत्रो, वश्चयित्वा मुनीनगात् ॥ पितुः समीपं स्नेहो हि, निर्मन्त्राकर्षणं मतम् ॥ 15 ॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ | मुनीन् विमुच्य मत्पार्श्व-मविमृश्य यदागमः ॥ 16 / प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् ॥ 'क्षुत्तृषाविवशस्तस्मा। त्वमप्यत्र विपत्स्यसे! ॥ 17 ॥ ततः पुत्रोऽवदत्चात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न बजाम्यहम् । हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः । / स्मृतपञ्चनमस्कारो, विपंद्याजनि निर्जरः ॥ 19 ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेद । तम् । / प्रयुक्तावधिरज्ञासी-सुरोऽपि प्राग्भवं निजम् ॥ 20 / / अद्राक्षीच वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खाङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ 21 ॥ भिक्षायै वत्स! गच्छ त्वं, सोऽवादीत् क्क बजाम्यहम् ॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु TU ॥ 22 ॥ तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् । तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ 23 / / धर्मलाभ इति । प्रोच्चैः, प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदाबृक्षा-निर्गत्यालङ्कृतः करः । / 24 ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहै हम् ॥ कृताहारश्च तं स्नेहा-द्वातयामास सर्वदा ॥ 25 ॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्वर्णम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षुणा विवशः व्याप्तः । 2 मृत्वा । / मृतम् । 4 भयङ्करम् । %94%AC+ Page #53 -------------------------------------------------------------------------- ________________ NO अध्य0 ॥ 47 ॥ उचराध्य-16 मतिदुर्लभा । 26 ॥ वतिनस्ते ततो वर्षे, द्वितीये प्रति मालवम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वमना ॥ 27 ॥ अटव्यां चाय यनसूत्रम् युस्तस्या, क्षुल्लकं ददृशुश्च तम् । क तिष्ठसि ? कथं भुझे ?, पप्रच्छुरिति तश्च ते ॥ 28 ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुर्॥47॥ न्ति के ॥ वृक्षनिर्गतहस्ताच्च, लमेऽहमशनादिकम् ॥ 29 ॥ अद्य यावाद्वेनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्क । मद्राक्षुस्तकलेवरम् ॥ 30 ॥ ततस्ते व्यमृशन्नून, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥ 31 ॥ अत्राहुः । केपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरीतभूभृताः ॥ 32 ॥ अन्ये त्वाहुः सुतेनापि, सोढ एव परीषहः । / 4 यनासौ प्रामुकालामे-'प्यैच्छद्भोक्तुं फलादिकम् ॥ 33 ॥ हस्तिभूतिरपि ज्ञात्वा-'ऽहारलाभं सुधांशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार shrssibhiH॥ 34 // परीषहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसायदीनः ॥ 35 ॥ इति क्षुधापरीषहे हस्तिमित्रकथा ॥ 1 ॥ -ORIES उक्तः क्षुत्परीषहः, क्षुधार्तस्य च शुद्धाहारार्थ पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीपहमाहमूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लजसंजए ॥ सीओदगं ण सेविज्जा, विअडस्सेसणं चरे ॥ 4 ॥ व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लज्जायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत न पानादिना भजेन, किन्तु 'वियडस्सत्ति विक , धैर्येण अधः इताः ( प्रापिता: ) भूभृतः येन स तेन । 2 देवात् । Page #54 -------------------------------------------------------------------------- ________________ | तस्य वह्वयादिना विकारं प्रापितस्य एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकाचदनेषणीयं । उपराज्य अध्य02 * गृह्णीयादिति सूत्रार्थ्ः॥4॥ तथा । यनरत्रम् ॥ 48 ॥ ॥ 48 // मूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥ 5 ॥ व्याख्या-छिन्नोऽपगत आपातो जनसञ्चारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छनिति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कृत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽना, मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुल्ल येत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः । / 5 ॥ कथासम्प्रदायश्चात्र । तथाहि___अभूदुज्जयिनीपुर्या. धनमित्राभिधो वणिक् । / धनशर्माश्रयस्तस्य, धनशर्मा मुतोऽभ्व्त्॥1॥ गुरुवाणी समाकर्ण्य, गुरुवैरा । ग्यवान् ध्न्ः॥ पुत्रेण पुण्यसत्रेण', सत्रां तत्राऽऽददे व्र्त्म्॥2॥ खस्मिन् परे च सहितौ, सहितौ तौ व्र्तिव्र्जैः॥ प्रस्थितावेलगपुराऽध्वनि मध्यान्दिनेऽन्यदा ॥ 3 ॥ तदा च भीस्स्म्ग्रीस्स्मार्क्-क्र्स्म्पाण्त्तापित्ः॥ पिपासांपीडितो बालः, स चचाल शनैः shnaiH|||| मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुन्ः॥ पश्चाच्चचाल सूनोस्तत्-प्रेमपाशनियन्त्रितः ॥ 5 ॥ मार्ग तत्राययौ रंग-त्तरङ्गाथ तरङ्गिणी । / ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाक् ॥ 6 ॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ॥ मदभ्यर्णे च । नास्त्यम्भः, प्रासुकं तत्करोमि किम् ॥ 7 ॥ सदिदानी नदीनीरं, पीत्वोदन्या निहन्यताम् । / निषिद्धमपि कार्य हि. कार्यमा 1 स्थानेन । 2 सह । 3 हितेन सह वर्तेते इति । / युक्तौ । 5 साधुसमुहैः । 6 समुहः । * नृषा । 8 नदी । 9 तृषा । Page #55 -------------------------------------------------------------------------- ________________ + + // 49 // घनस्त्रम् ॥ 49 ॥ + + पदि धीध्नैः॥8॥ यदुक्तं-'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽतिपिच्छिले,* कचिबुधैरप्यपथेन गम्यते ॥ 9 ॥ " मृत्युदामापदमिमांतदुल्लरघ्य कथञ्चन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥ 10 ॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् । / 11 ॥ ह्रीमान् कुर्वन्नकार्य हि, स्वच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या-पसरामि शनैः शनैः ॥ 12 ॥ ध्यात्वेति स पुरोञ्चालीत , क्षुल्लोऽथ प्राप निम्नगांम् । / तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः ॥ 13 ॥ अन्ये त्वाहुरुदन्या नि-बाधितः स शिशुभंशम् ॥ शुष्यतालमखोरस्क-चेतसीति व्यचिन्तयत् ॥ 14 ॥ pigamya'nAdeyapi, नांदेयं वारि साम्प्रतम् । / प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ 15 ॥ विमृश्येति समुत्पाट्य, पातुमञ्जलिना जलम् ॥ निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ 16 ॥ पिचामीमान् कथं जीवा-नहं विज्ञातजैनगीः ॥ उदबिन्दौ यदेकत्रा-'सङ्घयजन्तून् जिना जगुः ॥ 17 ॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः ॥ नीरे स्युरिति है । तद्घाती, सर्वेषां हिंसको भवेत् ॥ 18 ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति का ? ॥ 19 ॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैनघां, स मुमोचाञ्जलेजलम् ॥ 20 ॥ बालोऽप्यनालधैर्यस्ता-मुत्तीर्य तर्टिनी त्त्ः॥ तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ॥ 21 ॥ धर्मस्थैर्य दधचित्ते, "पिपासाविवशोपि स्ः॥ स्मृतपश्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ 22 ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे ___ *कर्दमयुक्ते चिकणे वा । बाल्ः। 2 नदीम् । 3 तृप्यापीद्दित्ः। 4 उरस्कं वक्षःस्थळम् । 5 भादातुमयोग्यम् । ( नद्या इदं नादेयम् । * ज्ल्बिन्दौ। | 8 जलम् । 9 नदीम् । 10 तृषापीहितः । + + Page #56 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 50 ॥ C4%A प्रविश्य च ॥ 23 ॥ अन्वगाद्धनमित्रर्षि, ततश्चलयितुं सुर्ः॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः । / 24 ॥ [ युग्मम् ] अध्य01 अथोदन्याव्यथा नां, मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् । / 25 ॥ तेभ्योऽधिगत्य तनादि, साधषः ॥ 50 ॥ स्वास्थ्यमासदन् । सुधाकुण्डेभ्य आसद्य, पीयूषमिव निर्ज्राः॥26॥ विहरन्तः सुखेनैव, तत्कृते विजिकाब्रजे ॥ उल्लङ्घयारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ 27 ॥ ततोऽग्रे गच्छतां तेषां, मध्यात्कस्यापि विण्टिकाम् ॥ स्वं जिज्ञापयिषुः सोऽथ, तत्र व्यस्मस्यत्सुरः ॥ 28 ॥ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेविण्टिकां तत्रा-'पश्यत्स्वां न तु गोकुलम् ॥ 29 ॥ तामा । दाय प्रचलितो, मिलितोऽन्यतपोधनः ॥ अवदद्विण्टिकालाम, गोकुलादर्शनं च स्ः॥ 30 ॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशनिति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ 31 ॥ अत्रान्तरे प्रादुरासीत , स सुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान्, munIna'nyAnanAma च ॥ 32 ॥ एनं कुतो न नमसी-त्युक्तः स ब्रतिभिस्ततः ॥ खीयं व्यतिकरं सर्व, निवेद्येत्य्व्द्त्सुर्ः॥ 33 ॥ 6 सजीवाऽम्भोऽपि पातुं य-तदासौ मे मतिं ददौ, तत्पूर्वभववप्ताऽपि, साधुरेष न वन्द्यते ॥ 34 ॥ स्नेहादपि रिपोरेव, कार्य विहितवा नसौ ॥ यदुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् । / 35 ॥ अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् । / व्रतभङ्गभवात्पापा-दभ्रमिष्यं PI तदा भवे ॥ 36 ॥ स एव हि पूंज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः कापि, नैवोन्मार्गे प्रवर्तयेत् ॥ 37 ॥ |* | धनशर्मसुपर्वैव- मुदीर्यागात्रिविष्टपम् ॥ साधवोऽपि ततः स्थाना-द्विजहस्ते यथासुखम् ॥ 38 ॥ क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः ॥ एवं समग्रैरपि संयतः सा सह्या महानन्दपदानुरक्तैः ॥ 39 / / इति तृट्परीषहे धनशर्ममुनि कथा ॥ 2 ॥ 1 गोकुलसमूहे । 2 'बेटियु' इति bhA0 / 3 पिता । 1 स्वर्गम् । Page #57 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 51 ॥ उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह - मूलम् --चरंतं विरयं लुहं, सीअं फुस एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ 6 ॥ व्याख्या - चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा प्रजन्तं विरतं सावद्ययोगानिवृत्तं 'लहंति' तैलाभ्यङ्गस्त्रानस्निग्धाहारादिपरिहारेण रूक्षं, सुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसपैत् श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम् ' इतिसूत्रार्थः ॥ 6 ॥ किञ्च -- मूलम्--ण मे निवारणं अस्थि, छवित्ताणं ण विज्जइ ॥ अहं तु अरिंग सेवामि, ई भिक्खु ण चिंता ॥ 7 ॥ व्याख्यान मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवखादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्नि सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दूरापास्तमिति सूत्रार्थः ॥ 7 ॥ दृष्टान्तश्चात्र । तथाहि पूरे राजगृहेऽभूवं श्रत्वारश्चतुसे चमाः ॥ सखायोऽन्योन्यमुत्कष्ट-प्रेमभाजो वणिग्वराः ॥ 1 ॥ भद्रबाहु खामिपार्श्व, श्रुत्वा धर्म जिनोदितम् ॥ ते चत्वारोऽपि सञ्जात- संवेगाः प्राव्रजन् मुदा ॥ 2 ॥ गुरुशुश्रूषणात्पार- दृश्वानस्ते श्रुतोदधेः ॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ 3 ॥ कल्पश्वायमभूत्तेषां यद्विहाराशनादिकम् ॥ तृतीय एव प्रहरे, कार्य कार्य समाहितैः ॥ 4 ॥ तुर्ययामप्रवेशे तु, अवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं प्रहरसतकम् ॥ 5 ॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो घरातले ॥ परेद्यवि पुरं अध्य02 ॥ 51 ॥ Page #58 -------------------------------------------------------------------------- ________________ 4 अध्य02 ॥ 52 ॥ | राज-गृहं पुनरूपाययुः ॥ 6 ॥ तदा च तुहिनव्यूहः, पीडयन् जगतिजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून कुर्वन् महीरुहान् ॥ 7 ॥ उचराध्य । तटाकान्यपि सर्वाणि, स्त्यानयनाज्यवनिशि ॥ निरापदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ 8 ॥ शीतकम्प्रदरिद्राणां, दन्तवाद्य यनरत्रम 4 ॥ 52 ॥ प्रवादयन् । / कृशानुसे विनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥ 9 ॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन परिरम्भयन् । / हेमन्तर्गः । / प्रववृते, विश्व हेममयं सृजन् ॥ 10 ॥ [चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे आहारार्थ समाजग्मुः, प्रहरेहस्तृती. &यके ॥ 11 ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथग् पृथग् न्यवर्त्तन्त, पुरमध्यान्महर्षयः ॥ 12 ॥ वैभाराद्रिगुफाद्वारे, | प्राप्तस्यैकस्य तेवथ ॥ द्वितीयस्य पुरोधाने, तृतीयस्य तदन्तिके । / 13 / तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोऽभवत् ॥ कायोत्सगइ ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ 14 ॥ [ युग्मम् ] तेष्वद्रिकन्दराद्वार-संस्थितस्य तपखिनः । / उच्चैः स्थित्वादलग-च्छीतमत्यन्तदारुणम् ॥ 15 ॥ पतत्तुहिनसम्पर्क-शीतलैः शैलमारुतैः ॥ कायश्चकम्पे तस्योच्च-नै किश्चिदपि मानसम् ॥ 13 ॥ स शीतवेदनां सम्यक्, सहमानो म्हामुनिः॥ यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ 17 ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत ॥ ततो रजन्याः प्रहरे, द्वितीये स व्य्प्द्य्त्॥18॥udyaanpaarshvvRttestu, वृक्षाद्याश्रयतोऽलगत् । / शीतमल्पं ततो यामे, स विप्न्न्स्तृतीय्क्॥13॥ आसीदल्पतरं शीतं, तुर्यस्य न्ग्रोस्स्म्न्ना॥त्त्ः स प्रहरे तुर्ये, प्रासुस्व्म्गान्मुनिः॥20॥च्त्वारोऽपि प्राज्यधेर्या मुनीन्द्राः, स्वर्ग प्रापुस्ते विषोति शीतम् । / इत्थं सर्वैः साधुमिस्त्यक्तकामै-स्तत्सोढव्यं 12मुक्तिसंयुक्तिकामैः ॥ 21 ॥ इति शीतपरीषहे साधुचतुष्कथा ॥ 3 ॥ हिमसमुहैः । 2 "लुटु" इति bhA0 / 3 वृक्षान् । 4 घृतवत् । 5 'आस्पदं स्थानम् 6 काष्टभावम् । * 'बद्धिः । " पर्वतम् । 9 पर्वतपवनः । 1. रात्र्ः। 11 मरणत्वम् । संयुक्तिः संयोगः । CAMESSAGACAUSACS Page #59 -------------------------------------------------------------------------- ________________ वन्य02 इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाहचराध्यपनपत्रम् MP मूलम्-उसिणप्परिआवेणं, परिदाहेण तजिए ॥ धिंसु वा परिआवेणं, सायं णो परिदेवए ॥ 8 ॥ व्याख्या-उष्णं उष्णस्पर्शयुक्तं भरेणुशिलादि, तेन परिताप उष्णापरितापस्तेन, तथा परिदाहेन बहिः स्वेदमलाभ्यां वहिना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'dhiMsuci'grIme, काशब्दात शरदिवा परितापेन रविकिरणकृतेन तर्जित * इत्यत्रापि योज्यम् , सातं सुखं प्रतीति शेषा, नो परिदेवेत् 'हा! कदा चन्द्र-चन्दन-सज्ञानिलादयः मुखहेतबो मम सम्पत्स्यन्ते? इति न प्रलपेदिति स्त्रार्थः ॥ 8 ॥ मूलम्-उण्हाभितत्तो मेहावी, सिणाणं णो वि पत्थए ॥ गायं णो परिसिंचेज्जा ण वीएजा य अप्पयं ॥ 9 ॥ ____ व्याख्या-उष्णाभितप्तो मेधावी मर्यादावर्ची स्वानं जलाभिषेकं 'गोवि पत्थरचि' अपेभित्रक्रमत्वात् नो नैव प्रार्थयेदपि, अभिलषेदपि, कथं पुनस्तत्कृयर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चत् न सक्ष्माम्बुबिन्दुभिराद्रीकर्यात, नवीजयेच तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, किम्पुनर्बहुरिति सूत्रार्थ्ः॥9॥ उदाहरणश्चात्र, तथाहि-- अभूल्लक्ष्मीकुलागारं, नगरी तगरामिधा । / दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ॥ 1 ॥ स भद्राभार्यया साकं भुजानः ला सुखमुत्तमम् । / अरहन्नकनामानं, पुत्ररत्नमजीजनत् ॥ 2 ॥ धर्ममार्हतमाका -'हन्मित्राचार्यसनिधौ । / विरक्को व्रतमादच, दत्तः प्त्नीसुतान्वित्ः॥3॥ दत्तोप्रहमकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥ 4 ॥ उचमर्म RSHANKARI Page #60 -------------------------------------------------------------------------- ________________ उत्तराज्य यनसूत्रम् ॥ 54 ॥ 1-4-9 ल इवानेन, किमयं पोप्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥ 5 ॥ ध्यायन्तोऽपीति निर्ग्रन्था, वक्तुं किमपि नाशकन् । पुत्रं वा पालयन् वप्ता, निषेध्धुं केन शक्यते 1 / 3 / [ युग्मम् ] *निदाघसमयेऽन्येद्यु - दत्तः साधुर्व्यपद्यत ॥ तद्वियो गान्महादुःख- माससादा रहन्नकः ॥ 7 ॥ ततोऽन्ये संयतास्तात - विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव - दानीयाहार्मार्प्य्न्॥8 ॥ अथ तं यतयोस्वोचन्, भिक्षार्थ पर्यट स्वयम् ॥ नेदानीं पितृवत्कोऽषि, दास्यत्यानीय भोजनम् ॥ 9 ॥ दग्भोपरिष्ठात् पिटको पमां वाचं निशम्य ताम् । / चचाल विमनाः सोऽथ, मिक्षायै मुनिभिः समम् ॥ 10 ॥ अतीव सुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥11॥ ग्रीष्मार्ककिरणोचप्स - रेणुकानिकरेण सः । / अदह्यत पदोवढं, मौलौ च तपनांशुर्भिः ॥ 12 ॥ पश्चात्स्थितोऽन्यसाधुभ्यस्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां X विश्रमाय स शिश्रिये ॥ 13 ॥ सौभाग्यमन्मथं तं च तत्रस्थं तद्गुहेश्वरी ॥ धनाढ्यवणिजो भार्या - 'पश्यत्प्रोषितभतृका ॥ 14 ॥ अचिन्त्यच्च सा रूप-महो ! अस्य मनोहरम् ॥ यद्दृष्टमात्रमपि मे, समाकृपति मानसम् । / 15 / / तदनुं रमयित्वा स्वं करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोद्दासीं, सा त्दाह्वान्हेत्वे। / / 16 / / दास्याहूतः सोऽपि तस्याः, मनसीव गृहेऽविशत् । / सापि ईर्षभरोदश्च त्कुचकुम्भा तमभ्यगात् ॥ 17 ॥ पप्रच्छ चमि तोन्मिश्र - दन्तांशुयोतिताघरा । समग्र सुभगोत्तंस ?, किं याचसि भवानिति ॥ 18 ॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे ॥ ततः सा व्यामृशत्स्मेर - स्मरापस्मारविह्वला ॥ 19 ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ / स्वादुभोज्यं हि सर्वेषां वशीक 1 पिता । * निदाघः उष्णः । 2 डाम इति भाषायाम् 3 समुहेन । मस्तके 4 रविकिरणैः । x गृहछायां । 5 प्रोषितः (विदेशगतः ) भर्ता यस्याः सा । 6 हर्षसमूहेन विकस्तपयोधरा 7 हास्यव्यामिश्रदन्तकरणैद्योंतिको ओष्ठौ यस्याः सा । 8 मुकुटः । 9 विकसितकामेन अपस्मारः (स्टतिभ्रंशः ) तेन विह्वला ( व्याकुला ) / *%** अध्य01 ॥ 54 ॥ Page #61 -------------------------------------------------------------------------- ________________ रणमुत्तमम् ॥ 20 ॥ ध्यात्वेति सार्पयत्तस्मे, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ॥ 21 ॥ एचराध्य पश्यन्ती स्निग्धया दृष्टया, सा प्रपच्छेति तं पुन्ः॥ युवत्वेऽपि त्वया तीव्र, किमर्थ व्रतमाददे ॥ 22 ॥ मुनिरूचे मया दीक्षा, अध्य01 यनसूत्रम् 4जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ 23 ॥ यद्येवं तन्मया सा, भुङ्क्षव वैषयिकं सुखम् । / पालिताया। इयत्कालं दीक्षायाः फलमाप्नुहि ॥ 24 ॥ कुरूप-दुःस्थ-स्थविर-कर्कशाङ्ग-जनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा स्वं वश्चगस्व मा ॥ 25 ॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः ॥ सर्वमेतत्तवायत्तं, यदि त्वं स्वीकरोपि माम् ॥ 26 ॥ लावण्याढ्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ 27 / भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः । भुक्तभोगस्तदा भूयो, वाईके तां समाचरेः ॥ 28 ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः ॥ भग्नचित्तोऽभवत्को वा, कामिनीभिर्न । भिद्यते ॥ 22 ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः किम्पुनस्ताः 4 स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ? ॥ 30 ॥ " | ततः स्वीकृत्य तद्वाच-मवतस्थे स तद्गृहे । तया साकं यथाकामं, रेमे चात्यन्तरक्तया ॥ 31 ॥ अथ गोचरचर्यायां, वसतौ चा' रहन्नकम् ॥ अप्रेक्षमाणा मुनयो-'न्वेषयन्निखिले पुरे ॥ 32 ॥ तत्प्रवृत्तिमपि क्वापि, नालभन्त तथाऽपि ते ॥ ततस्तन्मातुरार्याया। स्तं तद्वृत्तान्तमृचिरे ॥ 33 ॥ वाता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणष्टचित्ता सा भूता-'ऽविष्टेवोन्मत्ततामगात् ॥ 34 ॥ | ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य-दवृत्ता 'चेटकपेटकैः ॥ 35 ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवद-| | श्रुभिः ॥ तैमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ 36 ॥ दृष्टोरहन्नकः कापि, पुत्रो मे प्राणवल्लभः ? यं यं पश्यति तं तं च, | x स्मितेन विकसितानि विभ्रमेण अभिवानि इक्षणानि यासां ताः । 1 बालकसमूहैः । 2 अन्धकारेण । Page #62 -------------------------------------------------------------------------- ________________ उपराज्यबननम् ॥ 56 ॥ ) पृच्छन्तीति पुनः पुनः ॥ 37 ॥ कृतानुकम्पा सुजनै-ईस्यमाना च दुर्जनैः ॥ दृष्टाऽरहन्नकेनोचइ-र्गवाक्षस्थेन साऽन्यदा ॥ 38 ॥ त्रिभिर्विशेषकम्] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्यां च तादृशीम् ॥ स समुत्पन्न निर्वेदः+, सददीति व्यचिन्तयत् ॥ 39 ॥ बहो! me5 अध्याय निर्विवेकत्व-महो! दुष्कर्मकारिता ॥ यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥ 40 ॥ दुस्सहे व्यसने माता, पातितेयमपी ॥ 5 ॥ दृशे ॥ खात्मा च व्रतभङ्गेन, भवान्धौ पातितो हहा ! ॥ 41 ॥ इदानीमपि तन्मातुः, शोकमुन्मलयाम्यहम् । / ध्यात्वेति स गृहाचमा-बिर्जगाम ससम्भ्रमः ॥ 42 ॥ कुलाबारोपमो मात-रसौ त्वाम्र्ह्न्न्क्ः॥ नमतीति ब्रुवन् बाष्प-प्तताक्षस्तां ननाम च ॥ 43 ॥ | तं वीक्ष्य स्वस्थचित्ता सा, सप्रमोदैवमब्रवीत् । / एतावन्ति दिनान्यस्थात, कुत्र पुत्र ! भवानिति ॥ 44 ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् । / तं श्रुत्वा साऽजदद्वत्स!, भूयः स्वीकुरु संयमम् ॥ 45 ॥ तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन ॥ अनन्तदुःखदा मा स-स्वीकार्षिनरकव्यथाः ॥ 46 / / सोऽसंसव शकोऽसि, पापोऽहं व्रतपालने । / ततो वदसि चेन्मातः, करो म्यनशनं तदा ॥ 47 ॥ तुष्टा भद्राऽम्यधान्द्र, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति-निमित्तं व्रतमञ्जनम् ॥ 48 ॥ यदादु:"वरमग्गिमि पर्वसो, वरं विसुद्धेण कम्मुणा मरणं ॥ मा गहिअवयमंगो, मा जीअं खलिअसीलस्स ॥ 49 ॥ " ततः स योग सावा, प्रत्याख्याय mhaashyH॥ क्षमयित्वाऽखिलान् जन्तू-विन्दित्वा दुरितं निजम् ॥ 50 ॥ श्रित्वा चत्वारि शरणा-न्यादायाऽनशनं तथा ॥ गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ 51 ॥ [युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् । / तामुण. वेदनां सम्यक् , सहमानोऽतिदारुणाम् ॥ 52 ॥ स साधुः सुकुमाराः, स्मरन् पञ्च न्म्स्क्रियाः॥ व्यलीयत महर्चेन, तत्र 8+ खेदः । दुःखे। 2 ashruklinckssuH| 3 युक्तम् । / वरमग्नौ प्रवेशः वरं विशुदेन कर्मणा मरणम् । मा प्रतिबतभा, मा जीवनं स्वलितशीलस्या POE Page #63 -------------------------------------------------------------------------- ________________ उचराज्य धनसूत्रम् ॥ 57 ॥ प्रक्षेणपिण्डवत् ॥ 53 ॥ [ युग्मम् ] इत्थमुष्णमघिसा स पश्चा - दत्तनन्दनमुनिस्त्रिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग् मर्षणीयमृषिभिर्निरमर्षैः ॥ 54 ॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥ 4 ॥ अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषदमाह मूलम् - पुट्ठो अ दंसमसएहिं समरेव महामुनी ॥ णागो संगामसीसे वा, सूरो अभिहणे परं ॥ 10 ॥ व्याख्या - 'स्पृष्टो' 'भिद्रुतः 'चः' पूर्त्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिमिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीब, वाशब्दस्येवार्थस्यात्र सम्बन्धात्, 'सङ्ग्रामशिरसि' रणमस्तके 'शूरः' पराक्रमी 'अभिहन्यात् ' जयेत् 'परं' शत्रु, अयं भावः - यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशि। रसि शत्रुं जयति, एवं मुनिरपि दंशाचैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ॥ 10 ॥ कथं पुनर्भावरिपुं जयेदित्याहमूलम् -ण संतसेण वारिज्जा, मणंपिण पओसए । उत्रेह ण हणे पाणे, भुंजंते मंससोणिअं ॥ 11 ॥ व्याख्या--'न सन्त्रसेत्' नोद्विजेद्देशादिभ्य इति शेषः, 'न वारयेत्' न निषेधयेद्देशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा 'मनः' चित्तं तदपि आस्तां वचनादि 'न प्रदूषयेत्' प्रदुष्टं कुर्यात्, किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत् एव न हन्यात् 'प्राणिनो' जीवान् 'भुञ्जानान्' भक्षयतो मांसशोणितं, किन्त्वाहाराधिनोऽमी भोज्यं चैषां मम वपुर्बसाधारणं च यदि भक्षयन्ति तर्हेइ किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ 11 ॥ उदाहरणञ्चात्र, तथाहि 1 "मांखण" इति भाषायाम् । 2 सहनीयम् । अध्य02 114011 Page #64 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 58 ॥ अस्त्यकम्पा पुरी चम्पा - मिधाना भुवि भूषणम् ॥ तस्यां सान्वर्थनामासी - ज्जितशत्रुर्महीपतिः ॥ 1 ॥ तस्य श्रमण भद्राहः, नुः सान्त्रिकपुङ्गवः । युवराजोऽजनि जग-ज्जनाह्लादन चन्द्रमाः ॥ 2 ॥ धर्मघोषगुरोः पार्श्व, धर्मे श्रुत्वा जिनोदितम् । / विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहद्वतम् ॥3॥ श्रुताम्भोनिधिपारिणः, स प्रसादाद्गुरोरभूत् । एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥ 4 ॥ निम्न भूमिप्रदेशेषु विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाटव्यां तस्थौ प्रतिमया निशि ॥ 5 ॥ सूची समानवदना - स्तत्र । दंशा सहस्रशः ॥ विलग्य कोमले तस्य, शरीरे शोणितं पपुः ॥ 6 ॥ निरन्तरं विलमैस्तै- देशैर्दशनतत्परैः । स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवास्स्वभौ ॥ 7 ॥ दशत्सु तेषु तस्योच्चै - वेदनाऽऽसीत्तथापि सः । तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥8॥ अचिन्तयच्च दंशोत्था, व्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥ 9 ॥ यतः - "परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्र जास्तथा ॥ नारकाणां व्यथा वक्तुं पार्यन्ते ज्ञानिनाऽपि न ! ॥ 10 ॥ " किञ्च - अन्यद्वपुरिदं जीवाजीव श्वान्यः शरी रतः । / जानन्नपीति को दक्षः करोति ममतां तनौ ? ॥ 11 ॥ किञ्चानेन शरीरेण, स्वल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥ 12 ॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम् ॥ रात्रावेव जहौ प्राणान् दंशैः शोषितशोणितः ॥ 13 ॥ इति विषह्य स दंशपरीषदं, श्रमण भद्रमुनिखिदशोऽभवत् ॥ तदपरैरपि साधुवरैश्यं, जिनवचो निपुणैः परिषह्यताम् ॥14॥ इति दंशमशक परीषहे श्रमणभद्रश्रमणकथा ॥ 5 ॥ अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यवेलपरीषहमाह मूलम् - परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेलए ॥ अदुवा सचेलए होक्खं, ई भिक्खू Na ciNt॥12॥ adhya02 // 58 // Page #65 -------------------------------------------------------------------------- ________________ adhya02 + + व्याख्या-'परि' समन्तात् 'जीर्णैः' दुर्बलेः 'वस्वैः' कल्पादिभिः 'होक्खामित्ति' भविष्यामि 'अचेलकः' चलहीनोऽल्पदिन उत्तराध्य प्रभावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य मिन्नक्रमस्येह सम्बन्धात इत्येतद्भिक्षुन चिन्तयेदिति योगः, 'अदुवनि' अथवा सचेलको भवि यनसूत्रम् ध्यामि, परिजीर्णवस्वं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत् , अयं भावः-न जीर्णचेलोऽन्यचेलानां ॥ 59 ॥ लाभासम्भावनया दैन्यं लाभसम्भावनया वा प्रमोदं गच्छेदिति सूत्रार्थः ॥ 12 ॥ यतः। मूलम्-एगया अचेलओ होइ, सचेलओ वि एग्या। एअंधम्महिअं णञ्चा, NANI णो परिदेवए ॥ 13 ॥ व्याख्या-'एकदा' जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति. सचेलकश्चापि 'एकदा' स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च 'धर्महित' साधुधर्मोपकारकं ज्ञात्वा' अवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमग्न्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो 'परिदेवयेत्' अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानीं शरणमिति न दैन्यमालम्बेतेति सूत्रार्थ्ः॥13. उदाहरणं सम्प्रदायश्चायमत्र, तथाहि अभूत्पुरे दशपुरे सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवदुद्र-सोमाह्वा परमाहेती ॥ 1 ॥ तयोरभूतां द्वौ पुत्रौ, गुणरत्नमहो4 दधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फ्ल्गुर्क्स्सित्ः॥2॥ तत्राऽधीत्य पितुः पार्श्व, तद्विद्यामार्यरक्षितः । / जगामाधिकविद्यार्थी, जपाटलीपुत्रपट्टनम् । 3 ॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ 4 ॥ तमधीतच। तुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः । / अभिगम्य गजस्कन्धे-ध्यारोप्यावीविशत्पुरे ॥ 5 ॥ कृत्वोचम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौद्ध्प्राभृत्पान्न्य्ः॥6॥ सम्पूज्यमानः सर्वेण, पूर्जनेन नृपेण च ॥ जगाम स्वगृहं बाह्य-शालामध्यवसच्च + + + Page #66 -------------------------------------------------------------------------- ________________ 4% yanapatram sH||7|| puralokena राज्ञा चा-'यमानं तं धनादिना ॥ दृष्ट्वा तदबन्धको हृष्ट-मानसा बह्वमानयन् ॥ 8 ॥ आबद्धतोरणं सद्यः ॥ उचराध्य अध्य02 पौरस्तन्मन्दिरं तदा ॥ रूप्यस्वर्णमणिधनु-प्रभृतिप्राभृतैर्भूतम् ॥ 9 ॥ अथार्यरक्षितो दध्यो, प्रमादाजननी निजाम् । / यन्नाद्राक्षमहं पूर्व तद्विनीतस्य नोचितम् ॥ 10 ॥ मद्वियोगादशां माता, कामप्याप्ता भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥ 11 ॥ ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूषितः ॥ अन्तर्गहमगात्स्वीयां, सवित्री प्रणनाम च ॥ 12 ॥ स्वागतं तव हे । पुत्रे- त्युदित्वा मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात्, प्रेमान्तबहु विभ्रती ॥ 13 ॥ स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच स्ः॥ चिरादेतं भक्तिमन्तं मातर्मा भाषसे न किम् ॥ 14 ॥ अथेत्थं रुद्रसोमाख्य-किमेभिः स्वान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्र रधीतैनरकप्रदैः ॥ 15 ॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे । पतिष्यन्तं प्रपश्यन्त्याः , स्यादानन्दः कथं ? मम ॥ 16 ॥ * मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ स्वर्गापवर्गदं वत्स !, दृष्टिवादं तदा प्त्थ्॥17॥ अथार्यरक्षितो दध्या-वपि लोकप्रमो-8 | दिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ 18 ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क्व पठ्यते ॥ साऽप्यवादीष्टिवादो-'धीयते साधुसन्निधौ ॥ 19 ॥ दर्शनानां विचारो यो, दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् । ॥ 20 ॥ इत्यार्यरक्षितो ध्यायन् , जगाद जननीमिति ॥ अध्येध्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ॥ 21 ॥ [युग्मम्] सङ्गस्यन्ते क्व है। पुनमें, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं, माह हर्षोल्लसत्तनुः ॥ 22 ॥ त्वया विनीतपुत्रेण, सुपुत्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्स्स्ता॥23॥ तद्गच्छ वत्स ! त्वरित -मिक्षुवाटमितो मम ॥ सूरीस्तोसलिपुत्राख्यान , स्थितांस्तत्र समाश्रय 1 जननीं । DIECCANUAACCORG Page #67 -------------------------------------------------------------------------- ________________ उचराज्ययनसूत्रम् ॥ 61 ॥ ॥ 24 // पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते ! ॥ सोऽप्यूचे मातरध्येध्ये, प्रातर्गत्वा तदन्तिकम् ॥ 25 ॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽस्वपीत् । / आपृच्छयाम्बां निशाशेषे, तमध्येतुं चचाल सः ॥ 26 ॥ इतश्च तत्पितुर्मित्रं,ग्रामे क्वाप्यभवद्विजः । स चार्यरक्षितं श्रुत्वा 'ऽयांत धाम्नीत्यचिन्तयत् ॥ 27 ॥ प्रमादेन सुहृत्पुत्रं नाद्राक्षं गतवासरे ॥ पश्यामि तं तदद्यापि मन्मनोम्भोजभास्करम् ॥28॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीर्नवोत्तमाः । तत्खण्डं चैक्रमादायो -त्सुकस्तत्सदनं ययौ ॥ 29 ॥ निर्गच्छन्तं गृहादार्य - रक्षितं स निरैक्षत । किन्तूपालक्षयत् स्पष्ट - प्रकाशाभावतो न तम् ॥30॥ कोऽसि त्वमिति भूदेवः सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाहमस्मीति स्माह सोऽपि तम् । 32 ॥ अथावद्विजो मित्रपुत्र ! त्वां ह्यस्तने दिने ॥ नाद्राक्षमिति तज्जातं दिनं मे वत्सरोपमम् ॥32॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिङ्गच द्विजो जगौ ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ॥ 33 ॥ सोऽवादीदिक्षुसन्दोहो, यन्मातुर्दोंयतामयम् । अहं तु देहचिन्तायै, बहिर्गच्छामि । साम्प्रतम् ॥34॥ मन्मातुश्चेति कथये - र्यगच्छन्नार्यरक्षितः । मामेव पूर्वमद्राक्षी - त्कलितं ललितेक्षुभिः ॥35॥ तेनेत्युक्तस्तदम्बायै, | तत्सर्वे स द्विजोऽवदत् । तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ 36 ॥ यत्सूनोः प्रस्थितस्याभू - निमित्तमिदमुत्तमम् ॥ तदसौ नत्र पूर्वाणि, साधिकानि पठिष्यति । / 37 / / दध्यौ विशुद्धधीरार्य - रक्षितोऽपि पथि व्रजन् ॥ लप्स्येऽहं दृष्टिवादस्य, विभागान्नव साधिकान् ॥ 38 ॥ अधेनुमदनं प्राप्तः सोमसुरित्यचिन्तयत् । / अज्ञातचन्दनविधि-र्मध्ये गच्छाम्यहं कथम् ? / / 39 / / तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकः समम् ॥ साधूनां वन्दनाचारं यथा तेभ्योऽवधारये ॥ 40 ॥ विमृश्येति क्षणं याव-द्वार्यस्थादार्यरक्षितः ॥ 1 कमल । 2 अध्य02 ॥ 69 ॥ Page #68 -------------------------------------------------------------------------- ________________ 4% आ 4 -% % + तत्रागाद् ढड्डरश्राद्ध-स्ताबन्दनहेतवे ॥ 41 ॥ सोऽविशद्वसतिं वाढ-खरं नषेधिकीं वदन ॥ गजन्निवेर्यापथिकी, प्रतिचक्राम च क्रमात उत्त्राध्य्॥ 42 / / अभिवन्द्य ततः सूरीन् , मुनींश्च विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत, क्षितिं प्रत्युपेक्ष्य स्ः॥43॥ अधार्यरक्षितस्तस्मा अध्य02 यनसूत्रम् ॥ 6 दवधार्याखिलं विधिम् । / प्रविश्योपाश्रये सूरीन् , मुनींश्च विधिनाऽनमत् । / 14 / / किन्त्वसौ ddhddddrshraaddh-mntvopaavishytH|| नव्य ॥ ॥ 62 ॥ श्राद्धोऽयमिति तं, गुरवो विविदुस्ततः । / 45 ॥ पप्रच्छुश्च तमाचार्या, धर्माप्तिस्ते कुतोऽभवत् 1 ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददें ॥ 46 ॥ तं वीक्ष्य मुनयोऽप्युच्च-गुरून् व्यज्ञपयन्निति । / आर्यरक्षितभट्टोऽयं-रुद्रसोमात्मजः प्र्भो॥47॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥ प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥ 48 ॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदसिन् * श्रावकाचारं, प्रेक्ष्य चित्रीयते मनः ॥ 49 ॥ अथार्यरक्षितः सर्व, स्ववृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पद्मकोशीकृताञ्जलिः ॥ 50 / / अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोच्चैः, प्रसादः क्रियतां म्यि!॥51॥ तच्छुत्वा सूरयोऽप्यूचु यद्येवं तत्परिव्रज । / क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ 52 ॥ सोमजन्माप्युवाचैवं, प्रनाजयत मां द्रुतम् । / किन्तु स्थालेनादतोऽन्यत्र, गन्तव्यं मूरिपुन्ग्ग्वैः॥53॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ 54 ॥ तच्छुत्वा गच्छयुक्तास्ते, तमादायान्यतो व्रजन् ॥ अभूदाद्यमिदं शिष्य-चौर्य श्रीवीरशासने ॥ 55 ॥ ततः प्राब्राजयन्नार्य-11 रक्षितं मुनिपुन्ग्ग्वाः॥ क्रमाच्चैकादशाङ्गानि, गुरुपार्श्वे पपाठ स्ः॥56॥ यावांस्तोसलिलपुत्राणां, दृष्टिवादः स्फुटोऽभवत् । / तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः । 57 ॥ श्रीवज्रस्वामिनो भृयान् , दृष्टिवादोऽस्ति सम्प्रति । / श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति 1 भूमिम् । 2 असम्भाव्यम् । 3 बलात्कारेण । + *- *-44-5 4-% Page #69 -------------------------------------------------------------------------- ________________ पुरीपुरीम् ॥ 58 ॥ मार्गायातामथावन्ती-मासदत् सोम्देव्भूः॥ तत्र श्रीभद्रगुप्ताह-मूरिशक्राननाम च ॥ 5 ॥ ते सूरयोऽपि तं । उचराध्य अध्य02 15 सर्व-गुणाढ्यं श्रुतपूर्विणः ॥ उपलक्ष्यालिलिगुर्द्राक्, प्रमोदाच्चैवमूचिरे ॥ 6 ॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च । आमम् यनसूत्रम् । यत्यक्त्वा शासनं शैवं जैनमङ्गीकृतं त्वया! / / 61 ॥ किश्चाद्यानशनं कर्तु-मिच्छामि स्वल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स!, भव ॥ 63 ॥ निर्यामको मम ॥ 32 ॥ ततोऽङ्गीकृत्य तद्बाचं, तस्थौ तत्रार्यरक्षितः ॥ ते सूरयोप्यनशनं, विधायेति तमृचिरे ॥ 63 ॥ एकत्रोपाश्रये । | वज्र-स्वामिना सह मा ब्सेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् । / 64 ॥ वसेद्वज्रेण साई हि, यः सोप्क्र्म्जीवित्ः॥ दएकामपि निशां नूनं, तेन साकं म्रियेत स्ः॥6॥ तद्वचः प्रतिपद्याथ, तान्निर्याम्य च सोमभूः ॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च * तां nishaam॥66॥ तस्याः क्षपायाः प्रान्ते च, वज्रोऽमुं स्वप्नमैक्षत । / मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ ॥ 67 ॥ प्रातस्तं *स्वप्नमाचख्यौ, साधूनां साधुसिन्धुरः तेषामजानतां सम्यक् , तदर्थश्चैवमब्रवीत् ॥ 68 ॥ आगन्ताद्य मुनिः कोऽपि, स च पूर्वगतं श्रुतम् । / असत्पात्सुधीः सर्व, किश्चिद्नं ग्रहीष्यति ॥ 69 ॥ अथार्यरक्षितः प्रात-र्वज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति ? तं, वज्रस्वाम्यपि पृस्स्त्त्वान्। ॥ 70 ॥ सोऽवक् तोसलिपुत्राह-मूरिपार्धादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति वज्रोऽपि तं जगौ ॥ 71 ॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् । / स्वागतं तव किन्तु त्वं, स्थितोऽसि व प्रतिश्रये ? / / 72 ॥ सोऽवग् बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् ॥ बहिः स्थितः कथङ्कार, त्वं पठिष्यसि? सन्मते ! ॥ 73 ॥ सोऽवादीत भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात् ॥ स्वामिनहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥ 74 ॥ दत्तोपयोगयज्रोऽपि, तनिमित्तं विभाव्य च ॥ प्रोचे युक्तमिदं प्रोक्तं, , 'क्षपा' रात्रिः । * साधुश्रेष्ठः । 2 उपाश्रये । 3 आज्ञायाः । * अन्या वसतिमाश्रयम् । Page #70 -------------------------------------------------------------------------- ________________ उचराध्ययनरत्रम् ॥ 64 ॥ 4 * | तैः पूज्यै नसागरैः । / 75 ॥ अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः ॥ श्रीमान् वज्रगुरुः पूर्वा-'ध्यापनाय प्रचक्रमे ॥ 76 ॥ अध्य09 ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम् ॥ दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक् ॥ 77 ॥ पूर्वस्य दशमस्याथ, 'यमकानि पठ ॥ 34 ॥ द्रुतम् । ततः पठितुमारेभे, विषमाण्यपि तानि स्ः॥8॥ इतश्च पितरावार्य-रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिजनैः ॥ आगच्छ कुलमानो! त्वं, वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ॥ 80 ॥ इति सन्देशवचः नावदागान सोमभूः । / तावत्ताभ्यां तमाह्वातुं, प्रेषितः फल्गुरक्षितः ॥ 81 ॥ सोऽप्यागत्य प्रणम्यार्य-रक्षितर्षिमदोऽवदत् ॥ किमेवं स्वकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽदृतम् ? / / 82 ॥ वैराग्याद्वा न ते रागो, यद्यपि स्वेषु विद्यते ॥ तथापि शोकमग्नांस्तान् , कारुण्येन समुद्धर । / 83 ॥ किश्चादातुं परिव्रज्या-मुत्सुकाः सन्ति बन्धवः ॥ तत्रागत्य ततस्तेषां, देहि मुक्तिप्रद व्रतम् ॥ 84 ॥ अथेति व्याजहारार्य-रक्षितः फगुल्रक्षितम् ॥ यदि सूनृतमेतत्स्यात् , तदा त्वं स्वीकुरु व्रतम् ॥ 85 ॥ इति तेनोदितः प्राज्ञः, सोऽव। दद्देहि मे व्रतम् । / ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः । / 86 ॥ गन्तुं साह पुनः फल्गु-रक्षितोऽप्यार्यरक्षितम् ॥ गमनायो त्सुकः सोऽपि, श्रीवजं पृस्स्त्त्वाण्स्त्त्ः॥87॥ वज्रस्वामी ततोऽवादी-द्वत्स ! त्वं पठ मा ब्रज ॥ निर्विण्णः सोऽथ यमकै-रित्यपृच्छ। पुनर्गुरून् । / 88 ॥ कियन्मात्रं मयाऽधीतं, कियच्छेषं च वर्तते ॥ स्वामिन् ! दशमपूर्वस्ये-त्याख्याहि मम साम्प्रतम् ॥ 89 ॥ ततः । मित्वाऽवदत्सरिः, पूर्वस्य दशमस्य हि। बिन्दुमात्रं त्वयाऽऽदायि, शेपं तु जलधेः समम् ॥ 90 ॥ अथार्यरक्षितः माह, श्रान्तोऽस्मि ! 8 | पठनादहम् ॥ पारं प्राप्तुं तदेहस्य, न शक्ष्याम्बुधेरिव ॥ 91 / / गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीरसि ॥ तदस्य पारं त्वरितं, 1 दशमं पूर्वमध्येतुं, यैरधीतैः प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ॥ 2 दर्श (अमावास्या) रात्रिरिव भाचरति । 45 Page #71 -------------------------------------------------------------------------- ________________ मनस्त्रम् लप्स्यते किं विषीदसि ॥ 92 / / इत्थमुत्साहितोऽध्येतुं, प्रवृत्तोऽपि पुनः पुन्ः॥ गन्तुं पप्रच्छ स गुरुं, तं गुरुस्तु निषिद्धवान् ॥ 13 ॥ स्चराध्य- अन्यदा स सहादाया-'नुजं गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, मामातुमिहाययौ ॥ 94 ॥ तदादिशत मां पूज्याः, श्रुत्वेति अध्या व्यमृशद्गुरुः ॥ रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुंमुत्सहते ? मुहुः ॥ 95 ॥ विचिन्तयन्निति श्रीमान्, वज्रस्वामी गुणोदधिः ॥ ॥ 65 ॥ ॥ 65 // श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः । / 96 ॥ नाऽऽगन्ताऽसौ गतः सद्यः, स्वल्पमायुर्ममापि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्थति निश्चितम् । 97 ॥ ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरक्षितः ॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥ 98 ॥ श्रुत्वा में तमागतं रुद्र-सोमासोमौ नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुर्ः। 99 ॥ तेषां हिताय सोप्युच्चै-विदधे धर्मदेशनाम् । / ताञ्चाकर्ण्य-महानन्द-मविन्दन्त नृपादयः ॥ 10 ॥ ततो श्रोतव्यदौहित्र-स्नुषापुत्रादिभिः समम् ॥ रुद्रसोमाऽऽददे दीक्षा, सम्यक्त्वं पार्थिवः पुनः ॥ 101 ॥ कथं पुत्रीस्नुषादीनां, पुरो नम इवाऽन्वहम् । / तिष्ठामीति ह्रिया सोम-देवो न प्राव्रजत्पुनः । ॥ 102 ॥ किन्तु स्वजनपुत्रादि-स्नेहपाशनियन्त्रितः ॥ शश्वत्तत्पार्श्व एवास्था-त्र त्वन्यत्र जगाम सः । / 103 ॥ तश्चार्यरक्षिता. चार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥ 104 / / यज्ञसूत्रपदत्राण-छत्रशार्टककुण्डिकोः । / चेन्मे। 'नुमन्यसें तर्हि, प्रव्रजामीति सोऽप्यवक् । / 105 ॥ यथाकथञ्चिबृद्धोऽयं, तार्य एवेति चिन्तयन् । / मूरिस्तदुररीकृत्य, सोमदेव मदीक्षयत् । / 106 ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ ग्राहणीयो मया तातो, ध्यात्वेति स्माह तं गुरुः ॥ 107 ॥ सर्वेकी 4 मुनयश्चोल-पढें परिदधत्यमी ॥ स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ॥ 108 ॥ छत्रादिकं पुनर्नैत-दात्मनां बहु शोभते । / . भातुः पुत्रः । 2 पुत्रीपुत्रः । 3 पुत्रवधूः । / धोतिउं इति भाषा0 / 5 कमण्डलुः । AAAAAA GAURCHASKAR Page #72 -------------------------------------------------------------------------- ________________ 2 उत्तराध्य- यनसूत्रम् 1 ॥ 66 ॥ निशम्येति वचः सूरेः, सोमदेवमुनिजगौ ॥ 109 ॥ गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे ॥ विण्मत्रोत्सर्जने शौचं कथं । अध्य02 स्यात्करकं विना ? ॥ 11 ॥ त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् ॥ पीडा च स्यात्कण्टकैम, विनोपानहमध्वनि ॥ 111 ॥ 4 सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाखिलम् ॥ भवद्भिस्त्यज्यतां किन्तु, sarvo'pya'nyaH परिग्रहः । / 112 ॥ ततः परिग्रहं सोऽन्य* मत्याक्षीदथ सूरयः । / बालान् किश्चिच्छिक्षयित्वा-'न्यदा नन्तुं जिनान् ययुः । / 113 ॥ ततस्तच्छिक्षिता बालाः, सोमदेवतपस्वि नम् ॥ हित्वा क्षुल्लकपर्यन्तान् , सर्वसाधून ववन्दिरे ॥ 114 ॥ दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः ॥ नामाभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ॥ 11 ॥ तच्छृत्वा सोमदेवर्षी-रुष्टोभाषिष्ट तानिति । / अरे! मत्पुत्रपौत्रादीन , बन्दध्वे चाल्कान्पि॥116॥ मां तु वृद्धं गुरोस्तात-मपि नो न्म्थाऽभ्काः। ॥ वर्तिक मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ॥ 117 ॥ बालाः प्रोचुर्दीक्षित। स्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु ? ॥ 118 ॥ सोमोऽथ व्यमुशच्छावा, अप्येवं शिक्षयन्ति माम् ॥ साध्वाचारविरुद्धं त-च्छत्रमेतज्जहाम्यहम् ॥ 119 ॥ विचिन्त्येति जिनाबत्वा-'ऽगतान्सूरीनुवाच सः । / उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ 120 ॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् । / प्रबले त्वातपे धार्यः, कल्पको मस्तकोपरि ॥ 121 ॥ गुरौ गतेऽन्यदा कापि, बालास्तच्छिक्षिताः पुन्ः॥ तं विहायापराबेम-स्तत्पृष्टाश्चैवमूचिरे ॥ 122 ॥ कमण्डलुधरत्वाद्धि, न त्वां है वन्दामहे वयम् ॥ यत्कदापि यतेः पाच, नाऽपश्याम कमण्डलुम् ॥ 123 ॥ तच्छ्रुत्वा सरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ । पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ 124 ॥ पुनस्तथैव तं बाला, नाऽनमन सूरिशिक्षिताः ॥ अवन्दननिदानच, पृष्टास्तेनेति , कमण्डलुः । 2 'जनोह' इति भाषायाम् । 3-4 बालकाः । 5 'कपडो' इति भाषा0 / कब- कबर Page #73 -------------------------------------------------------------------------- ________________ एचराध्य यनसूत्रम् ॥ 6 ॥ R+ तं जगुः ॥ 125 ॥ यज्ञोपवीतवन्तं नो, मुनि मन्यामहे वयम् ॥ ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् । / 126 ॥ तन्मोक्ष अध्य02 णक्षणे त्वेवं, प्रोचुः श्रीआयरक्षिताः ॥ एतन्मुञ्चत कोह्यस्मान् , विप्रानो वेत्यदो विना ? ॥ 127 / / इत्थं छत्रादिके तेन, त्यक्ते ॥ 67 ॥ | बालाः पुनर्जगुः । न शाटकोपसंख्या(व्या)न-मेनं वन्दामहे मुनिम् ॥ 128 ॥ सोमदेवस्तदाकण्ये, जजल्पाऽनल्पकोपभाक् ॥ रे! मा । नमत मां यूयं, समं पितृपितामहैः ॥ 129 ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिमें भविष्यति ॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि भवद्विरा ॥ 130 ॥ तदाकर्ण्य ययुर्वालाः, अन्यदा च म्हामुनिः॥ विहिताऽनशनः कोऽपि, तत्र गच्छे व्यपद्यत ॥ 131 ॥ तदा पितुः OM कटीपट्ट-त्याजनाय जगौ गुरुः ॥ अस्य देहं वहति य-स्तस्य लाभो भवेन्महान् ॥ 132 ॥ ततस्तच्छिक्षिताः पूर्व-दीक्षिता मिक्षवः परे ॥ उदतिष्ठस्तमुद्वोढुं, तदा cetya'bravIdguruH // 133 // यूयं यदुत्थिताः सर्वे-'प्यमुं लाभं जिघृक्षवः । / तदसद्धन्धुवर्गोऽयं, निर्जरां । लप्स्यते कथम् ? ॥ 134 ॥ तदाकर्ण्य सकोऽय, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र !, निर्जरा भूयसीतरा ॥ 135 / / | उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् । / सोऽभ्यधादहमप्येनं, तबहिष्ये सहर्षिभिः ॥ 136 ॥ गुरुजगी बालकृतः, उपसर्गो न जायते ॥ तं चेत्सहितुमीशिंचे, वहनीयस्तदा ह्ययम् ॥ 13 ॥ तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः 5 | सोमो-'वहत्तं सह साधुभिः ॥ 138 ॥ तदा च तस्य पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्व्युत्सर्थमेतासु, स्थिताखार्यासु पृष्ठतः ॥ 8 ॥ 139 ॥ पूर्वसङ्केतिता बालाः, सोमदेवमुनेद्रुतम् ॥ कटीपट्टकमाकृष्या-'ऽदाय च त्वरितं य्युः॥ 140 ॥ [ युग्मम् ] अतीव । | लज्जितः सोऽथ, परैरूचे शबं त्यजन् ॥ उपसर्ग सहस्वाऽमुं, मा मुश्च मृतकं करात् ॥ 141 ॥ ततस्तस्याऽन्यमुनिना, मानोपेतान्यची , अधोवस्त्रम् । MASUS Page #74 -------------------------------------------------------------------------- ________________ उच्चराध्यबनसूत्रम् ॥ 68 ॥ वरम् । बद्धं दवरकेणोचइ - विधाय कटिपट्टवत् ॥ 142 ॥ पश्यन्ति मां स्नुषाः पश्चा- दिति हीणोऽपि तं शबम् ॥ स उवाहोपसर्गोसाउ, जात इत्यवधारयन् ॥ 143 ॥ परीष्ठाप्य पश्चादागतं वीक्ष्य तं गुरुः ॥ प्रोचे तात ! किमद्येदं वासः परिदधे 1 लघु ॥ 144 ॥ सोमः शशंस पुत्रायो -पसर्गोऽभूदुपस्थितः । गते च शाटके तेन, पर्यधां लघु चीवरम् ॥ 145 ॥ ससम्भ्रमा दवाचार्या - स्तन्निशम्यैवमूचिरे ॥ तातार्थमानयत भो - विनेयाः ! पृथु शाटकम् ॥ 146 ॥ ततः सोमोऽब्रवीत्पुत्र! लञ्जनीयं बभूव यत् । / तन्मेऽद्य सकलै- माकृष्टे कटिपट्टके ॥ 147 ॥ तच्चोलपट्ट एवास्तु शाटकेन कृतं मम ॥ इत्युचौनमनूचानां स्तं तथैवाऽनुमेनिरे ॥ 148 ॥ इत्युपायैवोलपट्टे, ग्राहितः सूरिपुङ्गवैः ॥ सोमस्ततः परं सम्यक्, सेहेऽचेलपरीषदम् । / 149 / / पश्चादचीवर परीषह मेष यद्वत्, श्रीसोम। देवमुनिरित्यसहिष्ट सम्यक् ॥ सद्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्त्तमानैः ॥ 150 ॥ इत्यचेल परीषदे सोमदेवर्षिकथा ॥ 6 ॥ . अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्यारतिरपि स्यादिति तत्परीषहमाह मूलम् - गामाशुगामं रीअंतं, अणगारं अकिंचनं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ 14 ॥ व्याख्या -- ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः "रीअंतंति" 'रीयमाणं' विह रन्तं 'अनगारं ' मुनिं 'अकिश्चनं' निष्परिग्रहं, "अरतिः' संयमविषया अधृतिः 'अनुप्रविशेत्' मनसि लब्धास्पदा भवेत्, 'तं' अरतिरूपं 'तितिक्षेत' सहेत परीषदमिति सूत्रार्थः ॥ 14 ॥ तत्सहनोपायमाह 1 वदन्तम् । 2 आचार्याः । अध्य02 ॥ 68 ॥ Page #75 -------------------------------------------------------------------------- ________________ 4- 4G उचराध्यपनसूत्रम् ॥ 69 ॥ मूलम्-अरई पिडओ किच्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥ 15 ॥ जयार ___ व्याख्या-अरतिं 'पृष्ठतः कृत्वा' धर्मविघ्नहेतुरियमिति तिरस्कृत्य 'विरतो' निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरप- IA69 ॥ ध्यानादेरनेने त्यात्मरक्षितः, 'धर्म' श्रुतधर्मादौ आरमते-रतिमान् स्यादिति धर्मारामः, 'निरारम्भः' असतक्रियाभ्यो निवृत्तः, 'उप। शान्तः' क्रोपायुपशमवान् मुनिः 'चरेत् ' संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः स्यादिति सूत्रार्थः ॥ 15 ॥ | कथानकश्चात्र तथाहि जितशत्रुरभृद्भूपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराड् दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ 1 ॥ विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचार्या-स्तगरानगरी ययुः ॥ 2 ॥ तेषां स्वाध्यायशिष्यास्तु. vishvvikhyaatkiirtyH|| आर्यराधामिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥ 3 ॥ तच्छिष्याः केप्यवन्तीतः-स्तगरानगरी ग्ताः॥ रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥ 5 ॥ आर्यराधा निराबाधा-सन्ति क्न्य्चित्त्प्स्विन्ः॥ कचित्रिरुपसर्ग वा-'वन्त्यां तिष्ठन्ति साधवः ॥ 5 ॥ | ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः । / राट्पुरोधःसुतौ किन्तु, तत्रोद्वेजयतो यतीन् ॥ 6 ॥ तच्छुत्वा युवराजर्षिः, सोऽध्या सीदिति शुद्धधीः ॥ अवन्तीनृपपुत्रो यः, स श्रोतृव्यो भवेन्मम ॥ 7 ॥ असौ साधूनवज्ञाय, संसारे मा भ्रमेदिति । / आपृच्छय ख। गुरुन् शीघ्रमुज्जयिन्यां जगाम स्ः॥ 8 ॥ आर्यराधान् प्रणम्याथ, तैनिषिद्धोऽपि स स्वयम् ॥ ययौ भिक्षार्थमादाय, क्षुल्लक गृहद कम् ॥ 9 ॥ गच्छंश्च युवराजर्षिः, क्षुल्लकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-न्नुपसूनोमुनिद्विषः ॥ 10 ॥ नृपाङ्गजगृहं तस्या , भातुः पुत्रः । + Page #76 -------------------------------------------------------------------------- ________________ उचराध्यमनसूत्रम् ॥ 7 ॥ ॥ 7 ॥ 'दीदृशन क्षुल्लकोऽपि सः । प्राविशयुवराजर्षि-रपि तत्र भ्योज्झित्ः॥11॥ तदा च तत्र क्रीडन्ती, सुतौ राजपुरोधसोः ॥ अभूतां सङ्गतावेक-राशौ पापग्रहाविव ॥ 12 ॥ दृष्ट्रातं चाऽऽगतं राज-परिवारोऽब्रवीदिति ॥ ब्रजाऽन्यत्र सुने ! नो चेत्, त्वां 8 अध्य-2 कुमारौ हनिष्यतः ॥ 13 ॥ तदाकर्ष्यापि स पुरो, ययौ धैर्य्निधिर्म्निः॥ धर्मलाभ इति प्रोच्चै- ढखरमुवाच च ॥ 14 ॥ अयं * क्रीडनकमायो, यदिहागान्मुनिः स्वयम् ॥ तदस्मद्भाग्ययोगेन, जातमद्यातिशोभनम् ॥ 15 ॥ जल्पन्ताविति तौ राज-पुरोहितसुतौ shtthau॥ तां मुनेगिरमाकये, तदभ्यर्णमुपेयतुः ॥ 16 ॥ [ युग्मम् ] अभ्यधत्तां च साधोः! त्वं, नर्चितुं बुध्यसे न वा! सोऽवादी-15 द्वेम्यहं नाट्य, वाद्यं वादयतं युवाम् ॥ 17 ॥ आरेभाते ततस्तूर्य-ताडनं तौ यथातथा ॥ वाद्यं वादयितुं किन्तु, नाऽज्ञाशिष्टां । यथोचितम् ॥ 18 ॥ ततो वाचंयमः' प्रोचे, सम्यग् वादित्रवादनम् ॥ रे ! कोलिको! न जानीथो, युवां जडशिरोमणी ॥ 19 ॥ तदाकातिरुष्टौ तो, मुनि हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ 20 ॥ कुट्टयित्वा तदङ्गानि, सन्धिम्यथोदतारयत् ॥ मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुच्चकैः ॥ 21 ॥ श्रुत्वाऽऽक्रन्दास्तदा दध्यौ, बहिःस्वस्तत्परिच्छदः ॥ इन्यमानः । कुमाराम्यां, नूनमाक्रन्दति व्रती ॥ 22 ॥ ऋषिद्विषोस्तयोरेवं, शिक्षा दत्वा गते मनौ । / साशङ्कस्तत्परिकर-स्तयोः पार्श्वमगात्ततः ॥ निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्ष-माणौ सर्व परिच्छदम् ॥ 24 ॥ तौ समीक्ष्य तथावस्थौ, सम्भ्रा न्त्स्त्त्प्रिच्छ्द्ः॥ न्यवेदयदुदैन्तं तं, द्रुतं नृप्पुरोध्सोः॥ 35 ॥ [युग्मम ] तदाकातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयो । दुरवसां तां, तत्रायातावपश्यताम् ॥ 26 ॥ परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्श्व तौ, क्षिप्रं क्षमापपुरोधसौ 1 मुनिः । 2 बाहुयुद्धवेत्ता । 3 वृत्तान्तम् । 1 नृपः । Page #77 -------------------------------------------------------------------------- ________________ * अध्य02 1 ॥ स्चराध्य यनरत्रम् ॥ 72 ॥ 4-% W F // 27 // इत्युचतुश्र नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः! प्रसीदतेदानी, पुत्रौ जीव्य्ताऽऽव्योः॥8॥ आर्यराधा जगु। भूप!, वेम्यहं नात्र किश्चन ॥ प्राघूर्णकम किन्तु, प्रसादय महामुनिम् ॥ 29 ॥ भूपोऽप्युत्थाय तत्पाव, गत्वा नत्वा च तं मुनिम् ॥ उपाविशत्पुरस्तस्य, प्रत्यभिज्ञातवांश्च तम् ॥ 30 ॥ एवञ्चोवाच हे भ्रातः1, स्वभावव्यं पटूकुरु ॥ ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ॥ 31 ॥ यत्वं वपुत्रभाण्डाना-मपि साधु विडम्बिनाम् ॥ शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु ! ते ॥ 32 ॥ राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाध्क्ः॥33 ॥ अथाऽभ्यधान्नृपो भ्रात-मन्तुमेनं क्षमख मे ॥ अनुकम्पख चेदानी, तौ बालौ दुर्दशां गतौ ॥ 34 ॥ मुनिः प्रोवाच यद्येता-वाऽऽदाते व्रतं हितम् । / तदा तौ सञ्जयामि द्राक्, कुमारौ नान्यथा पुनः ॥ 35 ॥ पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा-'ऽदानं खीचक्रतुस्तदा ॥ 36 ॥ ततः स युवराजर्षिः, प्राक्कृत्वा लुचनं तयोः ॥ पश्चात्तौ सज्जयामास, दीक्षयामास च द्रुतम् । / 37 ॥ तत्र पृथ्वीपतेः पुत्रोः निश्शकोऽपालयद्वतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ॥ 38 ॥ प्रद्वेषादिति दध्यौ च, स दीक्षां पालयापि ॥ अहो । अनेन मुनिना, दीक्षितोऽसि बलादहम् ॥ 39 ॥ ततो दुर्लभबोधित्वं, पुरोधासूनुराजयत् । / क्रमावावपि तौ कालं, कृत्वा देवौ ब्भूव्तुः॥40॥ इतश्च पुर्यां कौशाम्ब्यां , shresstthybhRttaapmaamidhH|| स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ॥ 41 ॥ स स्वसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः॥ निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ॥ 42 ॥ ततो सावशावेणी-कल्पः स्वगृह एव स्ः॥ भुजगोजनि जाति च, सस्मार प्राग्व्दात्म्न्ः॥43॥ भ्रमायं गृहान्तों, मावधीदिति चिन्तिभिः ॥ सुतैरेव 1 अपराधम् । 2 मुण्डनम् । / भुण्डः । / रसा (पृथ्वी) एवं वशा (बी) तस्या वेणीकल्पः । 5 सर्पः । + 04 + + + + Page #78 -------------------------------------------------------------------------- ________________ उपराज्यवनसूत्रम् ॥ 72 ॥ इतः सोऽहिः, स्वस्नोस्तनयोऽभवत् ॥44 ॥ प्राग्वज्जातिस्मृतिं प्राप्तो, मूकत्वं स्वीचकार सः ॥ स्नुषामम्बां सुतं तातं कथं ? बच्मीत 'चिन्तयन् ॥ 45 ॥ उपायैः प्रचुरैर्माता - पितृभ्यां विहितैरपि । मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ 46 ॥ अशोकदन्त इत्यासी - तस्याह्ना' तातनिर्मिता । लोकास्तु तजल्पन्त - मजल्पन्मूकनामकम् ॥ 47 ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोध मथाऽन्यदा चतुर्ज्ञानधरास्तत्र स्थविरा: समवासरन् ॥ 48 ॥ तैश्व मूकगृहे श्रेष्ठौ श्रमणो प्रहितावुभौ । तच्छिक्षितामिमां गाथां, पुरो मूकस्य । पेठतुः ॥ 49 ॥ " तांबस ! किमिणा : मूअ-वरण पडिवञ्ज जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोचि ॥ 50 ॥ " श्रुत्वेति विस्मितो मूक- स्तौ प्रणम्येति पृष्टवान् । एतद्युवां कथं वित्थ-स्ततस्तावित्यवोचताम् ॥21॥ इहोद्याने स्थिता अस्म - दुगुरवो हि विदन्त्यदः ॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमद्गुरून् ॥ 52 ॥ श्रुत्वा तद्देशनां पाप-पङ्कठावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ 53 ॥ इतश्च जातिमदक- त्पुरोहितसुतोऽमरः ॥ महाविदेहे सर्वज्ञ - मित्यपृच्छत्कृताञ्जलिः ॥ 54 ॥ | अहं किमस्मि ? सुप्राप - बोधिस्तदितरोऽथ वा ॥ जिनो जगाद देव ! त्वमसि दुर्लभबोधिकः ॥ 55 ॥ सुरोऽपृच्छत्पुनः सर्व, कोल्पत्स्येऽहमियुतः ॥ जिनो जगौ त्वं कौशाम्ब्यां, सूकभ्राता भविष्यसि ॥56 ॥ धर्मावाप्तिश्च ते मूका-द्भाविनीति निशम्य सः । / जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ 57 ॥ दत्त्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे स्वर्गात्परिच्युतः ॥ 58 ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो- रोपितोऽस्ति मया गिरौ ॥ 59 ॥ मृत्वा शकर उरगो' जातः पुत्रस्य पुत्र इति ॥ 1 ॥ 3 नदी । 1. अभिधानम् । 2 तापस! किमनेन मूकवतेन ! प्रतिपचस्व शाखा ध्र्म्म्। 4 तीर्थङ्करम् । 5 आनेच्छा । अध्य02 ॥ 72 ॥ Page #79 -------------------------------------------------------------------------- ________________ उच्चराज्य मनसूत्रम् ॥ 73 ॥ आम्राणि याचते सा च यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या - स्त्वमेतानि लिखेस्तदा ॥ 60 ॥ गर्भस्यमङ्गजमिमं मातर्मा ददा चेत् ॥ ददे तदानीमानीय, सहकारफलानि ते । / 31 / / इदं तस्यां प्रपन्नायां समानीय ततो गिरेः ॥ फलानि तस्य चूतस्य तस्यै । दद्या महामते ! ॥ 62 ॥ मां च जातं स्वसात्कृत्वा, जैनं धर्म विबोधयेः । न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ 63 ॥ किश्च वैताढ्य नित्याई - चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामाङ्कं कुण्डलद्वितयं मया ॥ 64 ॥ बहूपायैरनुत्पन्न - प्रतिबोधस्य मे पुनः ॥ तद्दर्शनीयं भवता, स्वर्गलोकमुपेयुषा ॥ 65 ॥ इति तद्वचने तेन मूकेनाऽङ्गीकृते सति । / पुरोहितसुतः स्वर्गी, स्वस्थः स्वस्थानमासदत् । 66 / / स चान्यदा दिवयुत्वा मूकाम्याकुक्षिमाययौ । तस्यावाभूदकालेऽपि तदाम्रफलदोहदः ॥ 67 ॥ तं ज्ञात्वेत्यलिखन्मूक- स्तदग्रे स्मृतदेवगीः ॥ चेन्मे गर्भमनुं दत्से, तदाऽऽम्राणि समानये ॥ 68 ॥ तद्वचः प्रतिपन्नाया - स्तस्या देवोक्तपर्वतात् ॥ आनीयाऽऽम्राणि मूकोऽपि तं दोहदमपूरयत् । / 69 / / सम्पूर्णदोहदा साथ, समये सुषुवे सुतम् ॥ तस्याऽर्हद्दत्त इत्याह्ना, पितरौ चक्रतुर्मुदा ॥ 70 ॥ ततः म मूकस्तं बाल-सोदरं लालयन् स्वयम् ॥ धर्माभ्यासकृते चेत्यो- पाश्रयेष्वनयत्सदा ॥ 71 ॥ मुनीन् वन्दयितुं मृको, नीचैश्चक्रे च तं बलात् । स तु वीक्ष्य मुनीनुच्चे - ररोदीन्न त्ववन्दत ॥ 72 ॥ नीतोप्युपाश्रये तेन. मोदकाद्यैः प्रलोभ्य सः यतिदर्शनतोऽनश्यत् करभादिव सैरिभिः ॥ 73 ॥ मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ । न सेहे कुग्रहग्रस्त, इव मन्त्रिगुग्गुलोः ॥ 74 ॥ परिश्रान्तस्ततो मूकः, प्राबाजीत्साधुसन्निधौ । पाल्य संयमं स्वर्ग, गतः प्रायुङ्क्त चाऽवधिम् । / 75 / / सानुजं तमपश्यच्च, परिणीतचतुष्प्रियम् ॥ तत्पूर्वभववाक्यं चा- स्मार्षीत्स्वीकृतमात्मना ॥ 76 ॥ दुर्बोधस्य ततस्तस्थ, प्रतिबोधाय 1 शाश्वजिनजिनालय वापीजले । 2 देवः । 3 उष्ठात् महिष इव । 4 गुगल इति भाषा0 / अध्य01 ॥ 73 ॥ Page #80 -------------------------------------------------------------------------- ________________ 1:74 // उच्चराध्य- सोऽमरः पोथःपूर्णदृतिप्रायं, प्रोचैश्चक्रे जलोदरम् ॥ 77 / / उत्थातुमपि तद्धारा-दहद्दत्तः शशाक न ॥ जहुवैद्याश्च सर्वेऽपि, तं चिगनमत्रम् । कित्सतुमक्षमाः ॥ 78 / सद्यः समग्ररोगान्तं, करोमीत्युच्चकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥ 79 ॥ अर्हद्दत्तो । अध्यक 'थ तं वीक्ष्य, सद्यः स्माह कृतान्य्ज्लिः॥ नीरु कुरु मां वैद्य !, व्यपनीय जलोदरम् । / 80 ॥ निजगादाऽगदकारो, गदोऽसाध्योऽयमस्ति ते ॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ 8 ॥ किन्तु भेषजशस्त्रादे-मुं कोत्थलकं मम ॥ यावजीवं समुत्पाव्य, त्वया सेव्योऽहमन्वहम् । / 82 ॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव । / सेवकोऽस्मि विना मूल्यं, क्रीतः किं भूरिभाषितैः ॥ 83 ॥ नीतो नीरोगतां माया-भिषजो भेषजैस्ततः ॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल स्ः॥ 84 ॥ उत्पाटनार्थ तस्याथ, शस्त्रकोत्थलकं ॥ निजम् ॥ देवो ददौ महामारं, निममे तं च मायया ॥ 85 ॥ अर्हद्दत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कथमयं, मया । ॥ शश्वद्वहिष्यते ॥ 86 ॥ वाग्वद्धश्च कथङ्कार, भारमेनं जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीधानतकन्धरः ॥ 87 ॥ ददर्श । चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान् । / तदा तं वीवधोद्विग्न-मेवं मायामिषग जगौ ॥ 88 ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं । मुच्यसे मया ॥ स निशम्येति तद्वाणी-मित्यभाणीद्भरादितः ॥ 89 ॥ वाहं वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुब्जीभृतोऽस्म्यहं तन्मे, साम्प्रतं साम्प्रतं व्रतम् ॥ 90 ॥ ततो मायाऽगदङ्कार-स्तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, स्वयं स्व्लोक्मीयि । जलेन पूर्णा दृतिः (दयी इति भाषा0) सहक । 2 वैथेन । 3 अन्नानिटत्वादिटा न भाव्यम् , तथापि सर्वेषां धातूनां विकल्पितेट्वं (धूगो. दितः-4-4-38) इति सूत्रे 'बहुलमे केषां विकल्पः' इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ॥ 4 वीवधेन (भारेण) आ ( समन्तात् । नता कन्धरा (ग्रीवा) यस्य सः । 5 दीक्षाम् । 6 योग्यम् । Page #81 -------------------------------------------------------------------------- ________________ उचराध्य वान् ॥ 91 ॥ गते देवे व्रतं हित्वा-'हंद्दत्तोऽगानिजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तं प्रव्रज्यापरिच्युतम् ॥ 92 ॥ ततो जलो र अध्य02 यनस्त्रम् है दरव्याधि-बाधितं तं व्यधात्पुनः ॥ तयैव परिपोट्या च, दीक्षयामास निर्जरः ॥ 23 ॥ मूकदेवे गतेऽत्याक्षी-दहद्दत्तः पुनव्रतम् ॥ 5 ॥ ॥ 75 ॥ तृतीयवारमप्येवं, ब्रतमादाय सोऽमुचत् ॥ 9 ॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुर्ः॥ तस्थिरीकरणायाऽस्था-नित्यं तत्पार्श्व । एव स्ः॥ 95 ॥ सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वलद्ग्रामे, समं तेन प्रचक्रमे ॥ 96 ॥ दक्षमन्यस्ततो देव। महद्दतोऽब्रवीदिदम् ॥ मध्येप्रदीपनं यासि, तृणभारं दधत्कथम् 1 ॥ 97 ॥ देवोऽबक् वेत्सि यद्येत-तहि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ॥ 98 ॥ तनिशम्यायबुद्धं तं, सहादाय पुरो व्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेना 'टवीं प्रति ॥ 99 ॥ ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्वानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥ 10 ॥ स्वर्गी ॥ जगाद यद्येत-जानासि त्वं तदा कुतः ॥ विहायमुक्तिपन्थानं विविक्षसि भवाटवीम् ॥ 10 ॥ तदाकाप्यबुद्धेन, तेन सार्ध सुधा शनः ॥ अनिर्वेद श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ 102 ॥ व्यन्तरं पूजितं सन्तं, निपतन्तमधोमुखम् अर्हहत्तः क्वचि चैत्ये-'द्राक्षीदिव्यानुभावतः ॥ 103 / / ततः स विस्मयाऽमर्प-प्रकर्षावेशसङ्कुलः ॥ अमुना वाक्यवाणेन, मुखचापमयोजयत् । / 104 ॥ | यथा yathA'ya'te लोकै-ya'ntaro'sau तथा तथा प्रतत्यधोमुखो नीचै-रुच्चैः संस्थापितोऽपि यत् ॥ 105 / / तस्मादस्मादधन्योऽन्यो, IPIna दृष्टः कोऽपि भूतले ॥ इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ 106 ॥ [ युग्मम् ] यदुच्चैः संयमस्थाने, स्थापितोऽपि पुनः पुन्ः॥ पूज्यमानोऽपि लोकच, ततोऽधः पतसि टुतम् ॥ 1.7 ॥ तस्माचमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! ॥ तदाऽऽकाति प्रमेण । 2 अग्निभिः । / प्रवेष्टुमिच्छसि । * अमरः । 5 खेदरहितः । 6 अर्मपः क्रोधः । . भावेशो अहकारः तेन म्याप्तः । +5%4454- 14th %ACHOOL +++ Page #82 -------------------------------------------------------------------------- ________________ *944 OM - + सम्भ्रान्तो-'हहत्तः पृष्टवानिति ॥ 108 ॥ भूयो भूयो वदनेव, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूकरूपं, दर्शयित्वेत्युवाच उचराध्य अध्य01 यनपत्रम् तम् ॥ 109 ॥ शृणु भ्रातः! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मझ-मित्यभूत्प्रतिपादितम् ॥ 110 / / भवत्सहो ॥ 76 ॥ ॥ 76 // दरत्वेनो-त्पन्न च्युत्वा त्रिविष्टपात् । / बोधये नधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ॥ 111 ॥ इति त्वदुक्तं च मया, तदाऽऽसीत्स्वी-2 कृतं यतः ॥ त्वां विबोधयितुं देवी-भृतोऽप्यत्राऽऽगमं ततः ॥ 112 ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुच मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-महत्तोजीदिदम् ॥ 113 ॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नुक्ः॥ ततो देवस्तमादाय, ययौ वैतात्यपर्व तम् ॥ 114 ॥ कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्ज्र्ः॥ तमामाई समाकृष्य, पुष्करिण्या अदर्शयत् ॥ 115 ॥ तद्वीक्ष्य स्वाभिदधानाडूं, जातिमरणमाप स्ः॥ लन्धबोधिस्ततो भाव-संयम प्रत्यपद्यत ॥ 116 ॥ स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो य्यौ॥ अहंइत्तोऽपि तदनु-सेहेरतिपरीषहम् ॥ 117 ॥ प्राप्यवोधममगदिति यद-संयतोप्रतिपरीषहमेषः । / सोढवान् शमधनैरपरैर-प्ये. 5. वमेव स सदा सहनीयः ॥ 118 ॥ इति अरतिपरीषहे अर्हद्दत्तमुनिकथा ॥ 7 ॥ उत्पन्नसंयमारतेष सीमिः प्रार्थ्यमानस्य तदभिलापः स्यादिति स्त्रीपरीषहमाहमू0-संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ। जस्स एआ परिणाया, सुकडं तस्स सामण्णं ॥ 16 ॥ ___व्याख्या-'सन' लेपः एषः' वक्ष्यमाणो मनुग्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काथन मानुष्याद्या 'लोके' जगति 'त्रियः युवतयः, एता हि हावभावादिमिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुकं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च . स्वर्गात् । 2 देववचनम् । / वाध्याः । / चिन्हम् । 5 देवः । - k Page #83 -------------------------------------------------------------------------- ________________ 4% अध्य03 77 ॥ | तेषामेव मैथुनसंज्ञातिरेकात , ततः किमित्याह-'यस्य' यतेः 'एता' खियः 'परिज्ञाताः' ज्ञपरिज्ञया अत्राऽमुत्र च महाऽनर्थहेतुत्या उपराज्य & विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याता, "sukaDaM"ti सुष्टुकृतं "tassa"tti विभक्तिव्यत्यया तेन 'श्रामण्यं' चारित्रं अयं भावः पनस्त्रम् । अवद्यहेतुत्यागो हि व्रत, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं राग्द्वेस्स्मूल्म्स्तीति। स्त्रीप्रत्याख्यान एव श्राम ॥ 77 ॥ ण्यं सुकृतं भवतीति सत्रार्थः ॥ 16 ॥ अतः किं विधेयमित्याहमूलम्-एअमादाय मेहावी, पंकभूआ उ इत्थीओ। नो ताहि विणिहणेजा, चरेजत्तगवेसए ॥ 17 ॥ व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थ "आदाय" बुद्ध्या गृहीत्वा मेधावी तमेवाह पङ्क:-कर्दमस्तद्भुता एव मुक्तिपथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, 'तुः' अवधारणे, स्त्रियो भवन्तीत्यवधार्य 'नो' नैव 'तामिः' स्त्रीमिः "विणिहणिजत्ति" विनिहन्यात संयमजीवितोषघातेन अतिपातयेदात्मानमिति shessH। कृत्यमाह-'चरेत्' धर्मानुष्ठान सेवेत, 'आत्मगवेषका कथं मयाऽऽत्मा । संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थ्ः॥17 ॥ उदाहरणश्चात्र, तथाहि उदायिभूपोपेक्षेऽभूत , पाटलीपुत्रपत्तने । नन्दवंशे कृताऽऽनन्दो, नवमो नन्दभृपतिः ॥ 1 ॥ कल्पकाऽन्वयजोऽनल्प-बुद्धि। तल्पो विकल्पवित् । / तस्यासीच्छकटालाहौ, मन्त्री जिस्स्न्नोरिवान्ग्गिराः॥2॥ तस्य लक्ष्मीवती पत्नी, विष्णोर्लक्ष्मीरिवाऽभवत् । / स्थूलभद्रश्रीयकाहो, द्वावभूतां तयोः सुतौ ॥ 3 ॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति सजना 1 कृते । 2 यंशोस्पन्नः । 3 इंद्रस्य सुराचार्य इव । ACA Page #84 -------------------------------------------------------------------------- ________________ उत्तराध्ययनपत्रम् अध्य02 78 ॥ ॥ 78 ॥ सुताः सप्ताऽभवंस्तयोः ॥ 4 ॥ यक्षा दक्षाऽग्रहीतासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारवृद्धयाऽन्या, अप्येवं जगृहुद्रुतम् ॥ 5 ॥ याबद्रेणा मप्तकत्वः, काव्याद्याकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थं, स्वाऽभिधानमिवोच्चकैः ॥ 6 ॥ रूपेणाप्रतिरूपेण, | दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाऽभिधाऽभवत् । / 7 ॥ स्थूलभद्रः कलाऽऽचार्या-दधीत्य सकलाः क्लाः॥ कोशां वीक्ष्याऽनुरक्तस्तां, तस्थौ तस्या निकेतने ॥ 8 ॥ भूरिभूरिङ्गदानस्तां, स स्वीचक्रे कलानिधिः ॥ तस्या मानसमप्यात्मा-यत्तं । चक्रे गुणैर्निजैः ॥ 9 ॥ अहो ! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽभवद्येन, कोशा वारवधूपि ॥ 10 ॥ तया । सममविज्ञाता-'होरात्रपरिवर्तनः ॥ विलासैर्विविधैः स्थूल-भद्रो रेमे गुन्नाम्बुधिः॥11॥ यदभूनिबिडं प्रेम, त्योर्न्योऽन्य्र्क्त्योः॥ अपि वाचस्पतेर्वाचां, तद्भवेनैव गोचरः ॥ 12 ॥ दृढाऽनुरागौ तौ भिन्न-देहावप्येकमानसौ ॥ अन्योऽन्यं विरहं नाधि-सेहाते नखमांसवत । / 13 ॥ कोशासक्त इति स्थूल-भद्रो नाऽगामिजं गृहम् ॥ श्रीयकस्तु बभूवात-रक्षको न्न्द्भूभुज्ः॥14॥ इतश्च नन्दनृपति, नाम्ना वररुचिः क्विः॥ नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ॥ 15 ॥ तानि श्रुत्वा नृपस्तुष्टो, मन्त्रिवतंत्र व्यलोकत ॥ स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरोत्कवेः ॥ 16 ॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान किश्चन । / भट्टोऽपि धीसखाऽधीनं, विवेद नृपति तदा ॥ 17 ॥ लोकोक्त्या सचिवं तं च, विज्ञाय गृहिणीवशम् । / भेजे लक्ष्मीवती खार्थ-सिद्धथै वररुचिर्द्विजः ॥ 18 ॥ | तां तुष्टः स्तुतिमिश्चैवं, ययाचे स म्हाक्विः॥ मत्काव्यं त्वद्राइः राज्ञा, पुरो मन्त्री प्रशंसतु ॥ 19 ॥ दाक्षिण्येनैव दवापि, तद्वाचं । तां प्रपद्य सा ॥ उवाच मन्त्रिणे सोऽपि, तदाऽऽकर्पोऽब्रवीदिति ॥ 20 ॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु , पवित्रा युक्ता वा । 2 वेश्या । 3 भत्यन्तसुवर्णप्रदानः । 4 वेश्या । 5 बृहस्पतेः । / मुखम् । 7 मन्ध्याऽऽयत्तम् । 8 ममास्यम् । 9 रामा । Page #85 -------------------------------------------------------------------------- ________________ अध्य उचराध्य यनसूत्रम् ॥ 79 ॥ + त्वदाऽऽहाऽधीनः, करिष्ये तदपि प्रिये ! ॥ 21 ॥ प्रतिपद्येत्यगाद्भप-सभा सचिवपुङ्गवः । / तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ॥ 22 ॥ स्तुतिप्रान्ते च भूपेना-'मात्यवक्त्रे विलोकिते ॥ अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ॥ 23 ॥ नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ 24 ॥ शकटालस्ततो दध्यौ, दत्वाऽस्मै धनमन्व । हम् कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु 1 ॥ 25 ॥ ध्यास्वेति नन्दभूपाल -मवादीदिति धीसखः । स्वामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ 26 ॥ राजा जगाद काव्यानि, वणितानि त्वयाऽस्य यत् ॥ ततोऽस्मै दीयते नोचे-त्पूर्व नाऽदामहं कथम् ? | ॥ 27 ॥ अमात्या स्माह वृत्तानि, लौकिकानि पठत्ययम् । तानि प्राशंधसिपमहं, ततो भूपतिरित्यवक् ॥ 28 ॥ किं पुराणानि काव्यानि, पठत्येष पुरो मम ॥ उवाच सचिवः सन्ति, जीर्णान्येतानि निश्चितम् ॥ 29 ॥ यद्यत्र प्रत्ययो न स्या-त्तदा सप्ताऽपि मत्सुताः । / तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभो पुरः ॥ 30 ॥ तनिशम्याऽथ साश्चयों, नृपो जवनिकान्तरे ॥ सप्ताऽपि मन्त्रिपुत्रीस्ताः, समा हुय न्यवीविशन ॥ 31 ॥ अथाऽऽगतो वीररुचिः, काव्यस्तावद्भिरुत्तमैः । / तुष्टाव क्ष्मापति क्षिप्रं, तानि यक्षाऽप्यधारयत् ॥ 32 ॥ 5 राजादेशात्सभामेत्य, तथैवाकथयच्च सा ॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यवक् ॥ 33 ॥ सर्वा अप्येवमृचुस्ता-स्तानि राज्ञो अतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ 34 ॥ गङ्गास्रोतोजले यन्त्रं, चशे वररुचिस्ततः ॥ अष्टाग्रशतदीनारान्धिका तत्र च न्यधात् ॥ 35 ॥ प्रातच जाह्नवी स्तुत्वा-क्षिणा यन्त्रमचीचलत् ॥ दीनारग्रन्थिरुल्लुत्य, न्यपतत्तत्करे तदा ॥ 36 ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विसितः प्रोचिवानिति ॥ अहो! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ॥ 37 ॥ जनोक्त्या + + + नृपम् । Page #86 -------------------------------------------------------------------------- ________________ उत्तराभ्यबनसूत्रम् 80 ॥ SAECSC तन्निशम्याऽथ, मन्त्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रात-क्ष्यामोऽदः स्वयं वयम् ॥ 38 ॥ इत्युक्त्वा स्वगृहं गत्वा, मन्त्री प्रेषीचरं वरम् ॥ गत्वा गङ्गां सोऽपि सायं, शरैस्तम्बे विरोदधे ॥ 39 ॥ तदा चाष्टोत्तरशत-दीनारग्रन्थिको स्वयम् ॥ तत्र गङ्गापयोयन्त्रे, छन्नं vararuciya'dhAt // 40 // वलितश्च ततः सद्यो, जगाम निजधाम स्ः॥ आदाय प्रन्थिकां तां च, चरोऽदान्मन्त्रिणे । रहः ॥ 41 ॥ छन्नरक्षितदीनार-प्रन्थिना मन्त्रिणा समम् ॥ प्रातः पौरपरीतोऽगा- जानिरंथ जाह्नवीम् ॥ 42 ॥ तत्राऽऽयातो वररुचि-दिदक्षु वीक्ष्य भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारेमे, गङ्गां स्तोतुं vishesstH॥43॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमची चलत् । / दीनारग्रन्थिका सा तु. नोत्प्लुत्याऽऽगात्करोदेरे । / 44 ॥ यदा स प्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ सित्वाऽमात्यस्तदेत्युचे, गङ्गा दत्तेऽद्य किं न ते स्विद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य स्ः॥ तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥ 43 ॥ स्वां प्रवर्धयितुं ख्याति, जनं वश्चयितुं धनम् ॥ सायमन धनं क्षिप्त्वा, प्रातहात्यसौ प्रभो! ॥ 47 ॥ इत्थं वररुचेर्दम्भ, मन्त्रिणोक्ते नृपाद्य्ः। अयं महाधूर्त इति, तं निन्दन्तो, गृहं ययुः ॥ 48 ॥ युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वांडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ 49 ॥ हिलीतोऽसि मुधा लोके, पापेनाऽनेन मन्त्रिणा ॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किश्चन ॥ 50 ॥ ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् ॥ वस्त्रादिदानस्तद्दासीं, वशीचक्रे स काश्चन ॥ 51 ॥ मन्त्रिगेहस्वरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति श्रीयकविवाहः, प्रारब्धोऽमात्यसबनि । / 52 ॥ तत्र भूमिभुजो 1 राजा । 2 शरे (जले) आत: स्तम्बः (तृणं) जलोत्पमतृणविशेषे । / भूः (पृथ्वी) जाया (स्त्री) यस्य स नृपः । 4 गङ्गा । 5 करमध्ये । 6 द्विजः । . म गृहम् । CA 15 Page #87 -------------------------------------------------------------------------- ________________ | भोक्तुं, सतन्त्रस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी ॥ 53 ॥ छलान्वेषी तदाऽऽसाद्य, छलं व्र्रुचिर्द्विज्ः॥ एचराज्य- अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥ 54 ॥ " यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः ॥ हत्वा नन्दं तस्य राज्ये, माअध्य पनसूत्रम् ॥ 8 ॥ ॥ 8 ॥ श्रीयकं स्थापयिष्यति ॥ 55 ॥ " प्रतिस्थानं पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्स्वरूपं नृपो ज्ञातुं, प्रेषीन्मन्त्रिगृहे चरम् ॥ 56 ॥ सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् । / राज्ञे व्यज्ञपयद्राजा-'प्यकुप्यन्मन्त्रिणे ततः । / 57 ॥ अथ सेवार्थमायातो-'नमन्मन्त्री यतो यतः ॥ कोपात्पराङ्मुखस्तस्या-'भवद्भपस्ततस्ततः ॥ 58 ॥ ततोऽतिकृषितं पृथ्वी-पति विज्ञाय धीसखः ॥ व्याघुट्य गेहमा8 गत्य, श्रीयकं प्रोचिवानिति ॥ 59 ॥ प्रणते मयि भक्तेऽपि, यत्तिष्ठति पराङ्मुखः ॥ तन्मन्येऽमद्विषा केना-'प्यद्याऽसौ द्वेषितो । नृपः ॥ 60 ॥ द्विष्टश्च भूधवो भूरि, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसणा -मात्मीयो हि न कश्चन ॥ 61 ॥ तद्यावदयमस्साक, न करोति कुलक्षयम् ॥ तद्रक्षाय तावदेतं, वत्सादेशं कुरुष्व मे । / 62 / खड्नेन मौलि छिन्द्यास्त्वं, भूपतिं नमतो मम ॥ ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ 63 ॥ आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति । / मद्वंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः ॥ 64 ॥ तच्छुत्वा श्रीयकः स्माह, रुदन्निति सगद्गदम् । / तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ॥ 65 / / त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः । / तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ॥ 66 ॥ ततो मन्त्री जगौ वत्स !, मतेऽपि त्वयि पार्थिव्ः॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ 7 ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु मद्वचः ॥ दत्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ॥ 68 ॥ नृपप्रणामावसरे, विषं तालपुटं मुखे । / क्षिप्त्वा स्वयं विपत्स्येऽहं, तातहत्या श्रेणि । 2 शत्रुणा । 3 कुपित इत्यर्थः । 4 भूपतिः । 5 विपरीतम् । 6 मस्तकम् । * चण्डाला 8 कुलाधमः । 9 विचारम् । Page #88 -------------------------------------------------------------------------- ________________ उत्तराय- बनरत्रम् ॥ 82 ॥ ततो न ते ॥ 32 ॥ तदेतत्प्रतिपद्य त्वं, मलिनिकुरु विद्विषम् ॥ मुबुद्धेऽसत्कुलं चासा-दुद्धर व्यसनोदधेः ॥ 70 ॥ तच्छुत्वा श्रीयको दध्यौ, किं करोमि ? क याम्यहम् ॥ वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ 71 ॥ इतस्तातवपुर्धातः, itshcaajnyaavytikrmH|| आपन्नस्तदयं न्यायः, इतो व्याघ्र इतस्तटी । / 72 ॥ ध्यायन्ने कथमपि, पितृवाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् । / 73 ॥ पृष्ठतः शकटालोऽगा-नृपश्चाभूत्पराङ्मुखः ॥ उपविश्य ततो मन्त्री, किश्चिदूचे यथोचितम् ॥ 4 ॥ तथाप्यजल्पति क्षमापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम तन्मौलिं, zrIyako'pya'sinA'cchinat // 75 // ततो हाहारवो लोकै-चक्रे भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया वत्स !, दुष्करं किमिदं कृतम् ? ॥ 76 ॥ उवाच श्रीयकः स्वामिन् !, यदसिन् । प्रणतेऽपि व्ः॥ नासीत्प्रसचिस्तत् ज्ञातो, मयाऽयं द्रोहकृत प्रभोः ॥ 77 ॥ स्वामिद्रोही च निग्राह्य, इत्ययं निहतः पिता ॥ येन प्रभोरतुष्टिः स्या-चातेनापि हि तेन किम् ॥ 78 ॥ तच्छुत्वा व्यमृशद्भपो, यदीहकसेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः क्वेः॥79॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते! ॥ 8 ॥dhyaatvetyaashvaasypH, श्रीयकं प्रिय्भास्सितैः॥ प्रेम्णा स्वयं वितेने च, शकटालो देहिकम् ॥ 81 ॥ ऊचे च श्रीयक । मन्त्रि-मुद्रेयं गृह्यतामिति । / प्रणम्य श्रीयकोऽप्येव-मथ व्यज्ञपयन्नृपम् ॥ 82 ॥ अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे म्माग्र्ज्ः॥ तिष्ठतस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी । / 83 ॥ तस्यासौ दीयतां मुद्रा, श्रुत्वेत्याहूय तं नृप्ः॥ जगाद मन्त्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ 84 ॥ विचार्येदं करिष्यामी-त्युक्ते तेन नपोऽवदत ॥ यद्विचार्य तदद्यैव, विचारय महाशय ! ॥ 5 ॥ अशोकवनिकां , शत्रुम् । 1 व्यसनं (दुखं) एव उदधिः (समुद्रः) तस्मात् । Page #89 -------------------------------------------------------------------------- ________________ रचराध्य यनसूत्रम् ॥ 83 ॥ अध्य01 8 ॥ | गत्वा, सोऽप्येवं vymshtttH॥ नियोगिनां राजकार्य-व्यग्राणां क सुखं भवेत् ? ॥ 86 ॥ नियोगी दुःस्थवत्काले-'प्यश्नुते । | नहि भोजनम् ॥ अधमर्ण इव कापि, नेष्टे निद्रातुमप्यसौ ! / / 87 ॥ राज्यांचन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः ॥ काऽसौ क्षमो|'नुभवितुं, गीतनाट्यादिकं पुनः? ॥ 88 ॥ सत्यप्येवं स्वामिभक्तैः, स्वामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना-श्चेन्निष्कारण वैरिणः ॥ 89 ॥ पिशुनोपद्रवोऽप्युच्चै-र्न दुःखाकुरुते तदा । / यदि राज्ञां मनो न स्यात् , पताकाऽश्चलचञ्चलम् । / 90 ॥ नपेषु चल* चित्तत्व-सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ॥ 91 ॥ तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्मद्रविणक्रीता, ढौकते नरकव्यथा ॥ 92 ॥ तदैहिकामुष्मिकार्थ-बाधके खामिकमणि ॥ यत्यते चेत्तदा किं न, यत्यते स्वहिते व्रते? ॥ 93 ॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो vishuddhdhiiH॥ वेणीमुदखनौल-कस्तूरीपङ्कपङ्किलाम् । / 94 ॥ कृत्वा धर्मध्वज रत्न-कम्बलख दशागणैः । / समां gatvA'bhyadhAma'pa-मालोचितमिदं मया ॥ 95 ॥ इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः॥ निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् । / 96 ॥ मायां विधाय गन्ताऽयं, वेश्यावेश्मनि किं पुनः? / / इति ध्यायन् गवाक्षेण, क्ष्मापस्तं यान्तमैवत ॥ 97 / कुथ्यत्कुर्णपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु । गच्छन्नाच्छादयद् घाण, नाऽपि वक्रममोटयत् ॥ 18 ॥ तथा ब्रजन्तं तं दृष्टा, दध्यावेवं स भूधवः ॥ वीतमोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ॥ 99 ॥ स्थूलभद्रोऽपि स्म्भूत्विज्य्खामिस्निधी॥ गत्वा नत्वा च तान् दीक्षा-माददे विधिपूर्वकम् ॥ 10 ॥ श्रीयकाय ददौ मन्त्रि-मुद्रां न्न्द्नृप्स्त्त्ः॥ 8 सोऽपि चके राज्यन्तिआ , धीनिधिविनयी नयी ॥ 101 ॥ भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् ॥ कोशा स्वसारं भेजे चो . सेवकानाम् । 1 द्विजिह्वः 'चारियो' इति भाषा0 / 3 अबल: 'छेदो' इति bhA0 / / मृतकम् । Page #90 -------------------------------------------------------------------------- ________________ उत्तराध्यमनसूत्रम् ॥ 84 ॥ ऊ पकोशां तद्वशंवदः । / 102 / / स्थूलभद्रे दृढप्रीतिः कोशा त्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु सा सस्मार दिवानिशम् ॥ 103 ॥ भ्रातुः प्रियेति तद्गेहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि- दुःखपूरा रुरोद सा ॥ 104 ॥ श्रीयकस्त तदेत्याख्य - ब्रूहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि - मम तातमघातयत् ॥ 105 ॥ श्रीस्थूलभद्रविरहं चायमेवा तनोतव । अरुन्तुदविषादिग्ध - शल्यशल्य सहोदरम् ॥ 106 ॥ तव स्वसारं तद्यावदुपकोशां भजत्ययम् । वैरंनिर्यातनोपायं तावत्कि चिद्विचारय ॥ 107 ॥ यदि चायं पिवेन्मद्यं वैरशुद्धिस्तदा भवेत् । तदादिश्योपकोशां त्वं, कारयामुं सुरापिवम् ॥ 108 ॥ एवं देववाक्यं सा, स्वीचकार पणाङ्गना । / ऊचे च भगिनीं मद्य-रुचिं वररुचिं कुरु । / 109 / / ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥ 110 ॥ स्वैरं वररुचिभट्टो, मद्यमद्यास्ति पायितः ॥ उपको शेति कोशायै, प्रभातेऽज्ञापयत्ततः ॥ 111 ॥ कोशाऽपि तं तद्वृत्तान्तं, श्रीयकाय न्यवेदयत् ॥ तच्छ्रुत्वा श्रीकोऽप्युच्चै-स्तु|ष्टोऽगात् भूपपर्षदि ॥ 112 ॥ शकटालगुणान् स्मारं स्मारं नन्दनृपोऽन्यदा ॥ इत्यूचे श्रीयकामात्य - मास्थानस्थः सगद्गदम् । / 103 ॥ शकटालो महामन्त्री, ममाऽभूद्भूरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे । ॥ 114 ॥ उवाच श्रीयकः स्वामि - निह किं कुर्महे 1 वयम् । / सुरापायी वररुचिः, पापं सर्वमिदं व्यधात् । / 115 / / किमेष मद्यं पिवती - त्यपृच्छतं ततो नृपः ॥ इदं श्वो दर्शयिष्यामी-त्युवाच श्रीयकोऽपि हि ॥ 116 ॥ द्वितीये चाह्नि सभ्यानां राज्ञश्च श्रीयकः सुधीः ॥ एकै11 अरुपी (मर्माणि ) तुदति (पीडति ) अरंतुदः चासौ विपेन आ ( समंतात् ) दिग्धं ( लिप्तं ) शस्यं ( बाणं ) तस्य शल्यं ( दुःखं ) तत् सहोदरम् । 2 वैरशुद्धयुपायम् ॥ * * *+++91% *%% अध्य02 बरब Page #91 -------------------------------------------------------------------------- ________________ 545 HGEN कमार्पयत्पा, शिक्षितेनाऽनुजीविना ॥ 117 ॥ उग्रप्रत्यग्रमदन-फलनिःस्सन्दभावितम् ॥ पापस्सादापयत्पाथो-रुहं वररुचेः पुनः चराध्य ॥ 118 ॥ नृपाधास्तानि पद्मानि, घायं घायमवर्णयन् ॥ ततो वररुचिः स्वीय-मप्यजिघ्रत पयोरुहम् ॥ 119 ॥ सुरां स चन्द्रहायनपत्रम् ॥85साल्या, निशापाता तताऽवमत् । / तद्वाक्ष्य भात्सत साख्या, निशापीतां ततोऽवमत् । / तद्वीक्ष्य भत्सितः सम्यैः, सभाया निर्जगाम च ॥ 120 / / स स्वनिन्दापनोदाय, प्रायश्चित्तचिकी स्ततः ॥ इत्यपृच्छत् द्विजान् किं हि, मद्यपानाऽपयातकम् ॥ 121 ॥ तापितत्रपुणः पान, मदिरापानपापहृत तैरित्युक्ते सोऽपि सद्य-स्तनिपीय व्यपद्यत ॥ 122 ॥ इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमासुधीः ॥ 123 ॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः । वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ 124 ॥ स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः ॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिभंवम् ॥ 125 ॥ दृग्विषाशीविषबिल-द्वारे स्थास्थाम्युपोषितः । / चतुर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥ 126 ॥ स्थास्यामि कूपफलके, कृत्वोत्सर्गसुपोषितः । चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ 127 ॥ ज्ञात्वा तान् संयतान् योग्या-ननुमेने गुरुयंदा । स्थूलभद्रस्तदोत्थाय, गुरूने व्यजिज्ञपत् । / 128 ॥ कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः । / स्थास्याम्यहं चतुर्मासी, कोशावेश्यानिकेतने ॥ 129 ॥ सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत । / sarve'pya'GgIkRtasthAnA-nya'gamanmunayastataH // 130 // शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्ति प्रापुस्त्रयोऽप्येते, सिंहसरिघटिकाः ॥ 131 / / अथ श्रीस्थूल भद्रोऽपि, कोशासदनमासदन् । कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ॥ 132 / / अयं परीपहोदिनो, भनः संयमवीबंधात् । / आगान्नूनं तदद्याऽपि, दैवं जागर्ति मामकम् ॥ 133 / / चिन्तयन्तीति दासेन । 2 अआयुद्दाममदनफल स्यन्दवासितम् । 3 कमलम् । 4 पापनाशकम् । 5 प्रतिज्ञाम् । 6 संयमभारात् । Page #92 -------------------------------------------------------------------------- ________________ उतराध्य मनसूत्रम् ॥ 86 ॥ ॥ 137 // सावोच द्वाचा पीयूषेकुल्यया ॥ स्वागतं भवतः स्वामिन् ! कामधिकारिरूप हे ! ॥ 134 ॥ अद्य चिन्तामणिर्लन्धः, फलितोऽय सुरद्रुमः ॥ अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ॥ 135 ॥ अद्यन्तिरायापगमात् पुण्यं प्रादुरभून्मम । दिष्टथा पीयूषदृष्टयाभं, | यत्प्राप्तं तव दर्शनम् । / 136 / / अथ प्रसद्य सद्यो मां, समादिश करोमि किम् 1 ॥ सर्वमेतचवैवास्ति, वित्तं चित्तं वपुर्गृहम् । ततः श्रीस्थूलभद्रर्षि - भगवानेवमब्रवीत् ॥ चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ॥ 138 ॥ गृझतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ । भगवान् स्थूलभद्रोऽपि तस्थौ तत्र समाहितः ॥ 139 ॥ कोशादत्तं षड्रसाढ्य - माहारमुपभुज्य च ॥ प्रणिधानं दधौ साधुः, साधुधर्माब्जषट्पदः ॥ 140 ॥ रूपलावण्य कोशोऽथ, कोशा कौशलशेवधिः ॥ शृङ्गाराऽगारशृङ्गार- घरा गान्मुनिसन्निधौ ॥ 141 ॥ कटाक्षैर्लक्षयन्ती तं मुनिं सरैशरोपमैः ॥ हावैर्मनोगतं भाव - मुद्रमन्ती मनोहरैः ॥ 142 ॥ उत्तरीययथास्थान-स्थापन व्याजतो मुहुः ॥ व्यञ्जयन्ती स्तनौ स्तब्धौ खसौन्दर्यमदादिव ॥ 143 ॥ सलावण्यसुधापीन - त्रिवली व लिमज्जुलैस् ॥ दर्शयन्ती मध्यदेश- मङ्गमोटनपाटवात् ॥ 144 ॥ रोमराजीवलयितां, गम्मीरां नाभिकूपिकाम् ॥ प्रकाशयन्ती सुनीवी-बन्धोच्छ्वासन कैतवात् ॥ 145 ॥ दग्धपूर्व महेशेनो- जीवयन्ती मनोभवम् ॥ पञ्चमध्वनिगीतेन, पीयूषद्रवबन्धुना ॥ 146 ॥ वृता सखीगणैर्वेणु - वीणाद्यातोद्यवादकैः ॥ सा साधोः पुरतचक्रे, नाटथं विश्वैकमोहनम् ॥ 147 ॥ [ षद्भिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा पुरस्तस्यो- पविश्येति गिरं जगौ ॥ 148 ॥ स्वामिंस्तव वियोगेन, तीव्रदुखौषदायिना ॥ अभून्मे दिनमेकैकं, दिम्यसंवत्सरोपमम् ॥ 149 ॥ सोदरं वडवावह्ने मन्ये त्वद्विरदं विभो ! ॥ यदयं नेत्रनीरोध, पायं. 1 अभूतसदृशा इत्यर्थः । 2 आम्बेन । 3 साधुधर्म एवं अजं (कमलं) तंत्र षट्पदः (भ्रमरः ) 4 स्मरः कामः । 5 मनोहरम् । शङ्करेण मंदनम् । 8 बन्धुम् । अध्य02 ॥ 86 ॥ Page #93 -------------------------------------------------------------------------- ________________ % अध्यार %% + IM पायमवर्षत ॥ 150 ॥ तन्मां निर्वापथ खान-परिवङ्गसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्वालाकरालिताम् ॥ 151 ॥ सम्भो सचराध्य गकलहोत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खामि-स्तत्प्रेम क्व गतं ? तव ॥ 152 ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामबनस्त्रम् ॥ 87 ॥ केल्य्ः॥ अनुभूता मया साक, ताः किं ते विस्मृताः प्रभो! ॥ 153 ॥ विभो ! विधेहि करुणां, निजे हदि निधेहि माम् ॥ पिधेहि है दुःखबदन, देहि प्रतिवचो मम ॥ 14 ॥ इति श्रुत्वाऽपि स मुनि-न चुक्षोभ मनागपि ॥ बहीभिरतिवात्यामिः, सुमेरुः किम कम्पते ! ॥ 155 ॥ इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ 156 / / एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विमिता ॥ त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ॥ 157 ॥ यदज्ञानात्त्रया सार्क, प्राग्वद्न्तुमना & अहम् ॥ अकार्ष क्षोभनोपायान् , तदागदुस्त्वं सहस्व मे ॥ 150 ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत प्रबुद्धा सापि तं धर्म, स्वीकृत्याम्यग्रहीदिति ॥ 159 ॥ विश्राणयति मां यस्मै, तुष्टो न्न्द्म्हीप्तिः॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्धवाः ॥ 160 ॥ अथ प्रान्ते चतुर्मास्या-स्तीर्णखस्वप्रतिश्रवाः ॥ ते त्रयो मुनयोः जग्मुः, क्रमात्खगुरुसनिधौ ॥ 161 ॥ तत्राऽऽयान्तं सिंहगुहा-महर्षि किश्चिदुत्थितः गुरुर्जगौ स्वागतं ते, वत्स ! दुष्करकारक! / / 162 ॥ अन्यावप्येवमेव द्वौ, प्रोच सरिः समागतौ ॥ स्थूलभद्रोऽप्यथाऽऽयासी-सन्तीर्णाभिग्रहार्णवः ॥ 163 ॥ तचाऽऽयान्तं समुत्थाय, स्माह मूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, स्वागतं ते त्पोनिधे||| 164 / सामस्तिनिशम्येति, दध्युस्ते य्त्य्स्त्र्य्ः॥ गुरवो मत्रिपुत्रत्वा-देवमामन्त्र परिवा मालिजनम् । 2 तव वियोग एच ज्वलन् ज्यालाजितः (अग्निः ) तस्य ज्वाळया व्याप्ताम् । 3 वायुस्मूहैः। वन । 5 इच्छा । मन्तुः । . प्रतिज्ञाः । PRAKAASHISHASALA + Page #94 -------------------------------------------------------------------------- ________________ उत्तराष्ययनसूत्रम् ॥ 88 ॥ यन्त्यम् ! ॥ 965 ॥ नित्यं षड्रसमाहारं, मुक्त्वा तत्र sthito'pya'sau // गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ॥ 166 ॥ वयमप्यैषदन्दे त लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान्, कष्टादष्टाऽत्यत्राहयन् ! ॥ 167 ॥ वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः ॥ सम्भूतविजयाचार्यान्, प्रणम्येति व्यजिज्ञपत् । / 168 / / सर्वदा पसाहार - भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासीं स्थूलभद्र इव प्रभो ! / / 169 / / अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः । विमृश्येत्युपयोगं च दचैवं सूरिरब्रवीत् । / 170 / / वत्सा भिग्रहमेनं मा कार्षीर्दुष्कर दुष्करम् । / क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः । ॥ 171 ॥ प स्वयम्भूरमण-स्तरीतुं शक्यते सुखम् । / अयं त्वभिग्रहो धर्तुं दुष्करेभ्योऽपि दुष्करः ! / / 172 / / दुष्करोऽप्यस्ति नाऽयं मे, क्व नु दुष्करदुष्करः 1 ॥ करिष्याम्येव तदसु - मित्यूचे स पुनर्गुरून् ॥ 173 ॥ अथोचे सूरिरेतस्मादभिग्रहकदाग्रहात् । वत्स ! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः' ! ॥ 174 ॥ एनामपि गुरोर्वाचं मुमुक्षुरमत्य सः ॥ वीरम्मन्यो ययौ कोशा - सदनं मदनाऽऽश्र यम् ॥ 175 ॥ स्पर्धया स्थूलभद्रस्य नूनमागादयं मुनिः । कोशाऽपि तं विलोक्येति दध्यौ दक्षाऽनमच तम् ॥ 176 ॥ स्थिप्रार्थयामास साधुश्चिशालिकाम् ॥ कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ॥ 157 ॥ बुभुजे च तया दत्तमाहारं षड्रसाश्चितम् ॥ अथ कोशाऽपि तत्रागान्मध्याह्ने तं परीक्षितुम् ॥ 178 ॥ मृगाक्षीं तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः ॥ मदनास्स्वेशविवशः, संवेर्शनमयाचत । / 179 / / ततः कोशा तमित्यूचे, स्वामिन्! पण्याङ्गना वयम् ! ॥ स्वीकुर्मः शक्रमपि नो, धनदानं विना कृतम् ! ॥ 180 ॥ मुनिः स्माह प्रसद्य त्वं मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुर्लभम् ! 1 1 नाशः । 2 तिरस्कृत्य । 3 कामः । 4 मृगस्य अक्षिणी इव अक्षिणी यस्याः सा । 5 व्याकुलः । 6 भोगम् । 7 इन्द्रः । 666 अध्य02 ॥ 88 ॥ Page #95 -------------------------------------------------------------------------- ________________ उचराध्ययनसत्रम् ॥ 89 ॥ अध्या ॥ 9 ॥ ॥ 181 // त्वदाज्ञाविवंशश्चाई, धनमध्यानये द्रुतम् । / निवेदयसि चेन्मां, तत्प्राप्तिस्थानमुत्तमम् ॥ 182 ॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः । / नव्यसाधोर्लक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ॥ 183 ॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति । सोऽप्यकालेऽपि, नेपालं प्रति चेलिवान् ॥ 184 ॥ तत्र गत्वा धराधीशा-द्रनकम्बलमाप्य च ॥ ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ॥ 185 / / तत्र मार्गे स्थितानां च, दस्यूनां शकुनस्तदा । / आयाति लक्षमित्यूचे, तदनासीच दस्युराट् ॥ 186 ॥ किमायातीत्यपृच्छच्च, वृक्षारूढं चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ॥ 187 ॥ अथ तत्रागतं साधु, धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतश्च किमपि, द्रव्यं ते मुमुचुमुनिम् ॥ 188 ॥ शकुन: पुनरित्याख्य-द्याति लक्षमिदं पुर्ः॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ 189 ॥ वयं तवाभयं दद्यः, तथ्यं वद किमस्ति ? ते ॥ ततो यति गौ यूयं, सत्यं शृणुत दस्यवः! ॥ 19 ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रत्नकम्बलः ॥ मत्पार्श्व इति तेनोक्ते-'मुचत्तं चौरराट् मुनिम् ॥ 191 ॥ अथागत्य स। कोशायै, रत्नकम्बलमापर्यत् ॥ गृहनिर्धमने सापि, तं निचिक्षेप पहिले ॥ 192 ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किंक्षिप्तो रत्नकम्बलः ॥ 193 ॥ कोशा शशंस यद्येत-जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढयं, क्षिपसि ? श्वभ्रंकर्दमे ॥ 194 ॥ किञ्च रत्नत्रयमिदं, भुवनत्रयदुर्लभम् ॥ मदने खालजम्बाल-कल्पे क्षिपसि किं मुधा ? ॥ ॥ 195 ॥ तछुत्वोत्पन्नवैराग्यः, कोशामिति जगौ यतिः । संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनधे ! ॥ 196 ॥ अतिचारो 1 अधीनः । 5 चौराणाम् । 3 जलनिर्गमनद्वारे 'स्वाळ' इति bhA0 / " पङ्कः अस्ति अस्य इति पछिलः । 5 नरक एव कर्दमः ( प ) तस्मिन् । 6 खालपङ्कयो । Page #96 -------------------------------------------------------------------------- ________________ S | स्थदुष्कर्म-मलं शालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण, श्रयिष्येऽहं गुरुहदम ॥ 197 / / कोशाजबीब्रह्मचर्य-स्थितयापि मया उचराध्य 3 मुने! ॥ यदेवं खेदितोऽसि त्वं, तन्मिध्यादुष्कृतं मम ! ॥ 198 ॥ आशातना मया युष्म-त्प्रतिबोधाय या कृता ॥ सा सोढव्या xheen पनपत्रम् ॥ 9 ॥ | गुरोराज्ञा, वोढव्या च स्वमौलिना ॥ 199 ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः, खनिन्दा मिति चाब्रवीत् ॥ 200 / / अहं हि निर्गुणोऽपि श्री-स्थूलभद्र इवाचरन् । प्रापं विडम्बना काक, इव चक्राङ्गवत्तरन् । ॥ 201 ॥ |क्काऽई ? सत्त्वोज्झितः ! क ? श्री-स्थूलभद्रश्च धीरधीः ॥ क सषेपः 1 क हेमाद्रिः ? क्व खद्योतः क्व चांशुमान् ? ॥ 202 ॥ + इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः ॥ सुदुस्तपं तपस्तेपे, कर्मेन्धनहुताशनम् ॥ 203 / / यथा च रथिकं पुण्य-कोशः ।6॥ कोशा व्यबोधयत् । / तथा कथानकं ज्ञेयं, shriiaavshykvRttitH|| X [समाधिमन्तो मरणं, साधयित्वा परेधवि । सम्भूतविजयाचार्य-पादाः स्वर्ग प्रपेदिरे ॥ 204॥ राज्ञा प्रदत्ता कोशापि, तुष्टेन रथिनेऽन्यदा । राजायत्तेति शिश्राय, विना रागेण सा तु तम् । 205 ॥ स्थूलभद्रं विना नान्यः, पुमान् कोऽपीत्यहर्निशम् । सा तस्य रथिनोऽभ्यणे, वर्णयामास वर्णिनी ॥ 206 ॥ रथी गत्वा गृहोद्याने, पर्यवे च निषद्य सः । तन्मनोरञ्जनायेति, स्वविज्ञानमदर्शयत् ॥ 207 ॥ माकन्दलुम्बी वाणेन, विव्याध तमपीषुणी । प्रड्वेऽन्येन तमप्यन्येनेत्याहस्तं शर्राल्यभूत् ॥ 208 ॥ वृन्तं छित्वा क्षुरप्रेण, बाणश्रेणिमुखस्थिताम् । लुम्बी खपाणिनाऽऽकृष्याऽऽसीनस्तस्यै समार्पयत ॥ 209 ॥ इदानीं मम विज्ञानं पश्येत्यालप्य साऽपि हि । व्यधत सापं राशिं तस्योपरि ननर्त च ॥ 21 ॥ सूची क्षिप्ता तत्र राशौ पुष्पपत्रैः पिधार्य ताम् । सा ननर्त च नो सूच्या . सूर्यः । 2 वन्हिम् । 3 आनलुम्बी । 4-, बाणेन । 5 हस्तपर्यन्तम् । 6 बाणपङ्क्तिः । 8 आच्छाद्य । Page #97 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 91 ॥ विद्धा राशिव न क्षतः ॥ 211 ॥ ततः स ऊचे तुष्टोऽस्मि, दुष्करेणामुना तव । याचस्व यन्ममाऽऽयत्तं ददामि तदहं ध्रुवम् ॥ 212॥ सोवाच किं मयाऽकारि, दुष्करं येन रञ्जितः । इदमप्यधिकं नास्मा-त्किमभ्यासेन दुष्करम् ॥ 213 ॥ किश्वाऽऽम्रलुम्बीछेदोऽयं नृत्तं चेदं न दुष्करम् । अशिक्षितं स्थूलभद्रो, यच्चक्रे तत्तु दुष्करम् ॥ 214 ॥ अयुक्त द्वादशाब्दानि, भोगान्यत्र समं मया । तत्रैव चित्रशालायामस्थात्सोऽस्खण्डितव्रतः । / 215 / / दुग्धं नकुलसञ्चारादिव स्त्रीणां प्रचारतः । योगिनां दुष्यते चेतः, स्थूलभद्रमुनिं विना ॥ 216 ॥ दिनमेकमपि स्थातुं, कोऽलं स्त्रीसन्निधौ तथा । चतुर्मासीं यथातिष्ठन्स्थूलभद्रोऽक्षतत्रतः ॥ 217 ॥ आहारः षड्सश्चित्रशालावा सोऽङ्गनान्तिके । अप्येकं व्रतलोपायान्यस्य लोहतनोरपि ॥ 218 ॥ विलीयन्ते धातुमयाः, पार्श्वे वह्नेरिव खियाः । स तु वज्रमयो मन्ये स्थूलभद्रमहामुनिः ॥ 219 ॥ स्थूलभद्रं महासत्रं कृतदुष्करदुष्करम् । व्यावर्ण्य युक्ता मुद्रेव मुखे वर्णयितुं परम् ॥ 220 ॥ रथिकोऽप्यथ पप्रच्छ य एव वर्ण्यते त्वया । को नाम स्थूलभद्रोऽयं महासच्चशिरोमणिः ॥ 221 ॥ साप्यूचे शकटालस्य, नन्दभूपालमन्त्रिणः । तनयः स्थूलभद्रोऽयं, तवाग्रे वर्णयामि यम् ॥ 222 ॥ तच्छ्रुत्वा सोऽपि सम्भ्रान्त, इत्युवाच कृताञ्जलिः । एषोऽस्मि किङ्करस्तस्य स्थूलभद्रमहामुनेः ॥ 223 ॥ संविग्नं साऽथ तं ज्ञात्वा विदधे धर्मदेशनाम् । प्रत्यबुध्यत सद्बुद्विर्मोहनिद्रा मपास्य सः ॥ 224 ॥ प्रतिबुद्धं च तं बुद्धा, साख्यनिजमभिग्रहम् । तच्छ्रुत्वा विस्मयोत्फुल्ल - लोचनः सोऽब्रवीदिदम् ॥ ॥ 225 ॥ बोधितोऽहं त्वया भद्रे, स्थूलभद्रगुणोक्तिभिः । यास्यामि तस्य पन्थानं, भवत्यैवाऽय दर्शितम् ॥ 226 ॥ ते भद्रे, पालय स्वमभिग्रहम् । उक्तवैवं सद्गुरोः पार्श्वे, गत्वा दीक्षां स आददे ॥ 227 | कल्याणमस्तु तस्मिन्नवसरेऽथाभूदुष्कालो द्वादशाब्दिकः । जग्मुर्मुमुक्षेवस्तेन, तटे बांर्द्धरितस्ततः ॥ 228 ॥ तत्रातिक्रम्य दुष्कालं, 1 साधवः । 2 समुद्रस्य । अध्य02 | 91 ॥ Page #98 -------------------------------------------------------------------------- ________________ यनसूत्रम् । * करांलं ते महर्षयः । मुभिक्षसम्भवे भूयः पाटलीपुत्रमाययुः ॥ 229 ॥ गुणनाभावतस्तेषां सिद्धान्तो विस्मृतस्तदा । शास्त्रे स्वा-18 उचराभ्य-मिनि सुन्दया~ न स्थैर्य जायते यतः । / 230 ॥ सारं सारं परावत्यकादशाङ्गी य्तिव्जैः। यत्नत्तो मेलिता यस्मादनिर्विपणं बच्च01 m॥9॥ श्रियः पदम् ॥ 231 ॥ तदा नेपालदेशेऽभूद्, द्वादशाङ्गधरो गुरुः । भद्रबाहुधृतमहा-प्राणध्यानो युगोत्त्म्ः॥ 232 ॥ सङ्घा- IM टकेन सङ्घस्तं, पूर्वाण्यध्यायपयेत्यवक् । पत्तनेऽत्र समागत्य, स्थूलभद्रादिकान मुनीन् ॥ 233 ॥ सोऽप्युवाच महाप्राणं, ध्यानमा रब्धमस्ति यत् । साध्यं द्वादशभिव-नागमिष्याम्यहं ततः ॥ 234 ॥ महाप्राणे हि निष्पन्ने, कार्ये कसिंश्चिदागते । सर्वपूर्वाणि गुण्यट्रान्ते, सूत्रार्थभ्यां मुहूर्ततः ॥ 235 ॥ तद्वचस्तो मुनी गत्वा, सङ्घस्याशंस तामथ । सङ्घोऽप्यपरमाहूयादिदेशेति मुनिद्वयम् ॥ 236 ॥ | गत्वा वाच्यः स आचार्यो, यः सङ्घस्य शासनम् । न करोति भवेत्तस्य, दण्डः क इति शंस नः ॥ 237 ॥ सङ्घबाह्यः स कर्तव्य, इति वक्ति यदा स तु । तर्हि तद्दण्डयोग्योसीत्याचार्यों वाच्य उच्चकैः ॥ 238 ॥ ताभ्यां गत्वा तथैवोक्त, आचार्योऽप्येवमूचिवान् । नैवं करोतु भगवान् , सङ्घः किन्तु करोत्वदः ॥ 239 ॥ शिष्यान् प्रेषयतु प्राज्ञान , पाठयाम्यशठो यथा । श्रीजिनाज्ञैव सयाज्ञा मान्या मानवतामपि ॥ 24 ॥ तत्रैकां वाचनां दास्ये, भिक्षाचर्यात आग्त्ः। तिसृषु कालवेलासु, तिस्रोऽन्या वाचनास्तथा । ॥ 241 ॥ सायाप्रतिक्रमणे, जाते तिस्रोऽपराः पुनः । सेत्स्यत्येवं सङ्ककार्य मत्कार्यस्याविवाधया ॥ 242 ॥ एवं सप्ताहि दास्येऽहं, वाचनाः शिष्यसंहतेः । ध्यानमध्येऽपि येनोक्तः, परार्थः स्वार्थतोऽधिकः । / 243 ॥ ध्यानस्य तस्य पर्यन्ते, वाचनाः सकलं दिनम् । प्रदास्यामीत्युदित्वाऽसौ, व्यसूजत्तन्मुनिद्वयम् ॥ 244 ॥ ताभ्यामेत्य तथाख्याते, श्रीसकोऽपि प्रसादभाक् प्राहिणोत्स्थूल । भयङ्करम् । 2 साधुसमुहैः । 3 अनुत्साहरहितत्वं । 4 मुनियुग्मेन । E-% 25E Page #99 -------------------------------------------------------------------------- ________________ ता भद्रादिसाधु पञ्चशतीं ततः ॥ 245 ॥ साऽभ्येतुमक्षमाऽत्यर्थ, वाचनानामभावतः । पराभज्यागमत्पश्चात् , पाठोऽतिकठिनो यतः । उत्तराध्य-4 | ॥ 246 ॥ एक एव स्थितस्तत्र, स्थूलभद्रः sthiraashyH। सिद्धि सर्वापि येन स्याद्, ध्रुवमेकाप्रचेतसाम् ॥ 247 ॥ प्राज्ञः IG-बध्यार बनसूत्रम् ॥ 9 ॥ श्रीस्थूलभद्रोऽपि भद्रबाहुपदान्तिके । अपाठीदष्टभिवर्षेः, पूर्वाणामष्टकं तदा । / 248 ॥ किमुद्भग्नस्त्वमित्युक्तः, मूरिणासोऽजवीदिदम् । नोद्भज्ये भगवन् किन्तु, ममाल्पा एव वाचना ॥ 249 ॥ सरिरुचे मम ध्यान, पूर्णप्रायमिदं ततः । तदन्ते वाचनास्तुम्यं, प्रदास्यामि त्वदिच्छया ॥ 250 ॥ अप्राक्षीत्स्थूलभद्रोपि, विनयात्र मुनीश्वरम् । भगवन् ! किं मयाऽधीतं, शेषं वा किमु तिष्ठति ? ॥ 251 ॥ भद्रबाहुस्तत माह, वत्स! खच्छमते ! शृणु । अधीतं सर्वपं मेरुं, शेषं बुध्यख धीनिधे ! ॥ 252 ॥ zrutveti ytntH| so'pi, पठति स तदन्तिके । यतः पूर्व श्रुतज्ञानं, संयमश्च ततः परम् ॥ 253 ॥ सरिरप्यन्वहं प्राचं, प्रपाठयति त मुदा । / यतः सुक्षेत्रमासाद्य, बीजं को न वपेद् बुधः ॥ 254 ॥ पूर्णे ध्याने महाप्राणे, स्थूलभद्रो महामुनिः द्विवस्तूनानि पूर्वाणि दश । यावत्समापयत् ॥ 255 ॥ सूरयोऽथ समं तेन, विहरन्तो वसुन्धराम् ॥ पाटलीपुत्रमागच्छन्नैकत्रस्था हि साधवः ॥ 256 ॥ इतश्च सत्रैव पुरे, स्थूलभद्रस्य जाम्य्ः। सप्तोपात्तव्रताः सन्ति, यक्षाद्याः शुभसंयमाः ॥ 257 ॥ अथोद्यानस्थितान् सूरीन् , स्थूलभद्रसमन्वितान् । ज्ञात्वा तान् वन्दितुं जग्मुर्वन्याः कस्यर्षयो हिन? ॥ 258 ॥ वन्दित्वा विधिवत्यूरि-पादद्वन्द्वं प्र्मोद्त्ः। ताः पप्रच्छुः प्रभो ! कास्ति, स्थूलभद्रो महामुनिः ॥ 259 ॥ सरयोऽप्यवदन्नस्ति, परत्र गुणयन्त्रसौ अहेरिव गणागीता, भवन्ति यतयो यतः ॥ 260 ॥ तत् श्रुत्वा ता ययुस्तत्र, मन्तुं रेऽपि तं मुगिम् । गुणानुरागवद्धस्य दरे हि किमु देहिनः ॥ 26 ॥ आयान्ती: * उद्विमः । दिन्छ । एथ्वीम् । मयि । SUPER Page #100 -------------------------------------------------------------------------- ________________ जय01 उपराध्ययनरचम ॥ 14 ॥ 9 ॥ सोदरी वीक्ष्य, स किञ्चिद्गर्विताशयः । लब्धि दर्शयितुं खीयां, सिंहरूपोऽभवत्ततः ॥ 262 ॥ दृष्ट्वा सिंहं तु भीतास्ताः, सरिमेत्य व्यजिज्ञपन् । ज्येष्ठार्य जनसे सिंह-तत्र सोऽद्यापि तिष्ठति ॥ 26 ॥ ज्ञात्वोपयोगादाचार्यों-'प्यादिदेशेति गच्छत । वन्दध्वं तत्र : सोऽस्ति, ज्येष्ठार्यो न तु केशरी ॥ 264 ॥ ततोऽयुस्ताः पुनस्तत्र, स्वरूपस्थं निरूप्य च । ववन्दिरे स्थूलभद्रं, विनयाक्तिमासुराः ॥ 265 ॥ सोऽपि खरूपमपाक्षीत् स्वकुलस्याखिलं तदा । सहवासो निजैर्येन, कथानामाकरो mtH॥266 ॥ यक्षाऽप्युवाच भगवन् ! भ्राता वः श्रीयकोऽन्यदा वैराग्यात् सममस्माभि-र्दीक्षामादत्त किन्त्वसौ क्षुधावान् सर्वदा कर्तुं नैकमक्तमपि क्षमः ॥ 267 / / षट्पदी । मयोक्तः पर्युषणायां, प्रत्याख्याह्यद्य पौरुषीम् । स प्रत्याख्यातवानुक्तो, मया पूर्णेऽवधौ पुनः ॥ 268 ॥ त्वं प्रत्याख्याहि पूर्वार्ध पर्वेदमतिदुर्लभम् । इयान् कालः सुखं चैत्यपरिपाट्यापि यास्यति ॥ 269 / / प्रत्यपादि तथैवासौ, समयेऽभिहितः पुनः । तिष्ठेदानीमस्त्वपार्थमित्यकात्तिथैव सः ॥ 270 ॥ प्रत्यासनाधुना रात्रिः, सुखं सुप्तस्य यास्यति । तत्प्रत्याख्याह्यभक्तार्थ-मित्युक्तः सोऽकरोत्तथा ॥ 271 ॥ निशीथे क्षुत्तषाव्याप्तः, सोजनिव्याकुलो भृशम् । नोष्णतापं हि सहते, कोमलः कुसुमोच्चयः ॥ 272 ॥ गृही. तानशनः सोऽध, स्मृतदेवगुरुक्रमः । समाधिमरणात्सद्यो, विपद्य त्रिदिवं ययौ ॥ 273 ॥ ऋषिघातो मयाऽकारीत्युत्ताम्यन्ती तत4 स्त्वहम् । पुरः श्रमणसङ्घस्य, प्रायश्चिताय दौकिता । / 274 ॥ सङ्खोऽप्याख्यद् व्यधायीदं, भवत्या शुद्धभावया, प्रायश्चित्तं ततो नेह । DU कर्तव्यं किश्चिदस्ति ते, पापं लगति दुष्टेन, चेतसा तत्तवास्ति न ॥ 275 ॥ षट्पदी । यतः मन एव मनुष्याणां, कारणं ब्न्ध्मोक्स्स्योः। बन्धस्तु विषयासङ्गि, मुक्तिनिर्विषयं मनः ॥ 276 ॥ अतः समाधिमाधाय, वचो1 भगिन्यः । 2 सिंहः । 3 सकृदशनम् । 4 क्षुधा । 5 पुष्पसमूहः । / स्वर्गम् । * गता । RECEIAS Page #101 -------------------------------------------------------------------------- ________________ C उचराध्य यनसूत्रम् ॥ 15 ॥ ++ HA मन्यस्व नोऽधुना । सोऽहतोऽपि मान्योऽयं, किं पुनः शेषदेहिनाम् ॥ 27 ॥ ततोऽहमित्यवोचं च, साक्षादाख्याति चेजिनः । / * अध्य09 ततो हृदयसंवित्तिर्जायते मम नान्यथा ॥ 278 ॥ अत्रार्थ सकलः सङ्घः, कायोत्सर्गमदादथ । एत्य शासनेदेव्योक्तं, ब्रूत कार्य करोमि : किम् ॥ 279 ॥ सङ्खोऽप्येवमभाषिष्ट, जिनपार्श्वमिमां नय । साख्यनिर्विघ्नगत्यर्थ कायोत्सर्गेण तिष्ठत ॥ 280 ॥ सङ्घ तत्प्रतिपेदाने, | मां साऽनैषीजिनान्तिके नवा पृष्टः प्रभुः स्माह । मुनिहत्याऽत्र नो तव, ततः प्रमुदिताऽवोचं, देहि प्रभो ! सुखादिकाम् ॥ 281 ॥ षट्पदी । भावना च विभुक्तिश्च, रतिकल्पमयापरम् । तथा विचित्रचर्येत्यध्ययनानां चतुष्टयम् ॥ 282 ॥ स्वामिना मे खयं 6 दत्तं, श्रुतमेव धृतं मया । तत्तथाऽऽख्यानपूर्व च, श्रीसङ्घाय समार्पतम् ॥ 283 ॥ आचाराङ्गस्य चूले द्वे, आद्यमध्ययनद्वयम् । ले दशवैकालिकस्यान्यदथ सङ्केन योजितम् ॥ 284 ॥ इत्युदित्वा मुनि नत्वा, मुदा ताः स्थानमाययुः । न तिष्ठन्ति चिरं कालं, P यत्साध्व्यः साधुसन्निधौ ॥ 285 ॥ भगवान् स्थूलभद्रोऽपि, वाचनार्थमगाद्गुरुम् । मरिनो भृशं तमिन् , वाचनां नो ददौ । तदा ॥ 286 ॥ प्रपच्छ कारणं सोऽथा-योग्योऽसीत्यादिशद्गुरुः । दीक्षादिनात्प्रभृत्येषोऽप्यपराधानयचिन्तयत् ॥ 287 ॥ चिन्तयित्वा च न ह्यागः, सरामीति जगाद च । कृत्वा न मन्यसे शान्तं, पापमित्यवदद्गुरुः ॥ 288 ॥ स्थूलभद्रस्ततः सर्वसङ्ग्रेनाऽमानयद्गुरुम् । महतां कुपितानां हि महान्तोऽलं प्रसादने ॥ 289 ॥ सूरिः सङ्घ बभाषेऽथ, विचक्रेऽसौ यथाऽधुना । तथाऽन्येपि । करिष्यन्ति मन्दसच्चा अतः परम् । / 290 ॥ अवशिष्टानि पूर्वाणि, सन्तु मत्पार्श्व एव तु । अस्यास्तु दोषदण्डोऽयमन्यशिक्षाकृतेऽपि हि ॥ 291 ॥ स सङ्घनाऽऽग्रहादुक्तो, विवेदेत्युपयोगतः । न मत्तः शेषपूर्वाणामुच्छेदो भाव्यतस्तु सः ॥ 292 ॥ मूरिः प्रसन्न समाधान इत्यर्थः । 2 प्रसादी भा । +SHRAE% +AAVACARE Page #102 -------------------------------------------------------------------------- ________________ उचराध्यबनवत्रम् ॥ 16 ॥ . ॥ ॥ 9 S+- चित्तोऽथ, दत्त्वा शिक्षा यथोचिताम् । पुनस्तं पाठयामास, सन्तो हि नतवत्सलाः ॥ 293 ॥ नेदं देयं त्वयाऽन्यस्य, पुनः प्रोवाच |तं गुरुः । स्तोकसच्चा यतः सत्त्वा, भाविनोऽतः परं भुवि ॥ 294 ॥ तथेति प्रतिपद्यासो, तत्तथैवाकरोत्ततः । तेनोच्छिना चतुष्पूर्वी, दशमान्तं द्विवस्तुयुक् ॥ 295 ॥ सोऽधीतद्वादशाङ्गोऽथ, सुजन् द्वादशधा tpH। भावना द्वादश ध्यायन् भातिस्म dvaadshaatmvt॥296|| गुरुयोग्यममुं ज्ञात्वा, विश्वश्रीसङ्घसम्मतम् । सुदिने सुक्षणे स्वीये, पट्टेऽतिष्टिपदादराव ॥ 297 ॥ सप्तत्यग्रे वर्षशते, वीरमोवाद्गते । सति । समाधिना ययौ स्वर्ग भद्रबाहुरपि प्रभुः ॥ 298 ॥ [स्त्रीपरीषह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरि-10 गुहामुनिवन्न, त्वात्मनः शशिमुखीषु निधेयम् ॥ 299 ॥ ] इतिस्त्रीपरिषहे स्थूलभद्रर्षिकथा ॥ 8 ॥ *छन्वनकर ___ स्त्रीपरीपहबैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या है कार्येति तत्परीषहमाहमूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥ 18 ॥ व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासुकैषणीयाहारेण यापयति आत्मानमिति लाढः, 'अभिभूय निर्जित्य परीषहान् क्षुधादीन् , कचरेदित्याह-प्रामे वा, नगरे वा, 'अपि:' पूरणे, 'निगमे वा' वणिनिवासे, 'राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाशुपलक्षणश्चैतदिति सूत्रार्थः ॥ 18 ॥ पुनः प्रस्तुतमेवाह प्राणिमः । 2 नाशं गताः । 3 रविवत । 4 सर्व । 5 थी। OMOMOM Page #103 -------------------------------------------------------------------------- ________________ उचराज्ययनसूत्रम् ॥ 97 ॥ मूलब- असमाणा चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिव्व ॥ 19 ॥ ब्वाख्या - 'असमानः' असदृशो गृहस्थैः सहाश्रयमूर्च्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना 'चरेत्' विहरेत् 'भिक्षुः ' मुनिः कथमेतत्स्यादित्याह - नैव कुर्यात्परिग्रह, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह - 'असंसक्तः' असम्बद्धो 'गृहस्थैः' गृहिमिः, 'अनिकेतः' गृहरहितः 'परिव्रजेत्' सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ 19 ॥ आख्यानञ्चात्र, तथाहि अभवन् वनास्भोगे - भासनाम्भोजपाणयः । सूरयः सङ्गमाङ्खाना, जिनाज्ञापालनोद्यताः ॥ 1 ॥ उत्सर्गश्चापवादश्च विदन्तस्ते यथास्थितम् । क्षीणजङ्घा बलास्तस्थुः, पुरे कोल्लकिराभिधे ॥ 2 ॥ एकदा तत्र दुर्भिक्षे, सञ्जाते गच्छसंयुतम् ॥ सिंहाचार्य स्वशिष्यं ते, दूरदेशे व्यहारयन् ॥ 3 ॥ स्वयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते । विजहुर्मासकल्पादि - विधिना विधिवेदिनः ॥14॥ क्षीणजङ्घावलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध - कुलशय्यासनादिषु ॥ 5 ॥ प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठा यिका सुरी ॥ तेषु भक्ति दधौ प्राज्यां, भेजे तांश्च दिवानिशम् । / 6 / / वर्षान्तरे च तत्रागात्, प्रहितः सिंहसूरिणा ॥ सङ्गमाचार्य शुद्धयर्थ, तच्छिष्यो दत्तसज्ञकः ॥ 7 ॥ यत्र स्थितैस्तैराचायें - गच्छः प्रस्थापितोऽभवत् । ते तत्रैवालयेऽभूवं- स्तदायाताः पुनः । क्रमात् ॥ 8 ॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदधशिरोमणिः ॥ उत्सर्गेकरुचिर्दत्त - साधुरेवं व्यचिन्तयत् ॥ 9 ॥ तिष्ठन्तोऽत्रैव दृश्य - न्ते यदमी सूरयस्ततः ॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ॥ 10 ॥ तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः ॥ स्यातुं न 1 आभोगः सम्पूर्णः । 2 मुर्खेषु अग्रेसरः । 44+%2% अध्य02 ॥ 97 ॥ Page #104 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 98 ॥ | युक्तमित्यस्था - स्पार्श्वस्थे स कुटीरके ॥ 11 ॥ पश्चाद्गत्वा रिपार्श्वे, सोऽनमत्तान्निरादरः । साधुसौख्यविहारादि-वार्त्ता तैरप्यपृ|च्छयत ॥ 12 ॥ दत्तोऽपि सकलं सूरि- पृष्टं प्रोचे यथातथम् ॥ मिक्षाकाले च भिक्षार्थ, जगाम सह सूरिभिः ॥ 13 ॥ दत्तसाधु सहादाय, सङ्गमस्थविरा अपि ॥ निस्सङ्गाः पर्यटन्ति स्म, प्रोच्चनीचकुलेषु ते ॥ 14 ॥ कालदौःस्थ्यादटन्तोपि, नापुस्ते भैक्ष्यमुत्तमम् ॥ | लेभिरे प्रान्तमैक्ष्यं तु, स्वल्पं स्वल्पं क्वचित् क्वचित् ॥ 15 ॥ ततो दत्तमुनिर्मैक्ष्यं, तथाविधमनाप्नुवन् । कोपाविष्टो बभूवान्त- दुष्ट। चैवमचिन्तयत् ॥ 16 ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ॥ 17 ॥ सूरयोपि तदाकूतं ज्ञात्वा कोपेङ्गितादिभिः ॥ तत्तुष्टिकारिभिक्षार्थ - मिभ्यश्रेष्ठिगृहं ययुः ॥ 18 ॥ दुष्टरेवतिका सञ्ज्ञ - व्यन्तरीभिरुपद्रतः । तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ 19 ॥ अगाच्च रुदतस्तस्य षण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः ||। 20 ॥ गत्वा तस्य शिशोः पार्श्वे, कृत्वा चप्पुटिकाध्वनिम् । वत्स ! मारुदिहीत्यूचु-स्तदा सङ्गमसूरयः ॥ 21 ॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वलाः ॥ आशु नेशुः शिशुरपि, न रुरोद ततः परम् ॥ 22 ॥ तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्न्यमन्त्रयत् ॥ | हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥ 23 ॥ दत्तायादापयश्चित्त- मोदकांस्तांथ मोदकांन् ॥ सूरिमुख्याः पुननैक-मपि तं जगृहुः स्वयम् ॥24॥ भ्रमन्मया समं पूर्णा -'ऽहारो मा खिद्यतामसौ ध्यात्वेति वसतिं गन्तुं व्यसृजन् गुरवोऽथ तम् ॥ 25 ॥ | विशिष्टगृहमेकं मे, गुरवो दर्शयंश्विरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ॥ 26 / / चिन्तयमिति दचर्षि - जमामोपाश्रयं निजम् ॥ स्वयं शठो हि सरल-मप्यन्यं मन्यते शठम् ॥ 27 ॥ आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् ॥ 1 अभिप्रायम् । 2 यभावादिभिः । अध्य02 ॥ 98 ॥ Page #105 -------------------------------------------------------------------------- ________________ उचराध्य यनरत्रम् ॥ 99 ॥ 99 ॥ 15 || आययुः स्वाश्रयं द्वाव-प्याहारं च वितेनतुः ॥ 28 ॥ अथाऽऽवश्यककाले तं, प्रोचुः सङ्गमसूरयः ॥ आलोचयतु मिक्षाया, दोषा- अमर नद्यतनान् भवान् ॥ 29 ॥ युष्माभिः सममेवाद्य, भिक्षायै hiNDito'smya'ham // तत्किमालोचयामीति, दत्तेनोक्ते गुरुर्जगौ ॥ 30 ॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव य्ः॥ तमालोचय तच्छुत्वा, सकोप इति सोऽब्रवीत् ॥ 31 ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि ! ॥ आत्मनो विल्लमात्राणि, पश्यनपि न पश्यसि ? ॥ 32 ॥ द्रष्टुं खदोषान् लोकानां, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥ 33 ॥ विबुवन्निति दत्तोऽगा-ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥ 34 ॥ तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ 35 ॥ तत। स्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टि, सूचीदुर्भेददुर्दिनाम् ॥ 36 ॥ सकर्करोत्करं रेणु-निकरं खरवायुना । / उत्क्षिप्योरिक्षप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ 37 ॥ दत्तस्ततो भयभ्रान्त-स्वान्तो ध्वान्तावृतेक्षणः ॥ अन्धान्धुक्षिप्तवत्पश्य। अपि नैषिष्ट किञ्चन ॥ 38 ॥ वेपैमानवपुः सोऽथ, भयव्याकुलया गिरा ॥k सन्ति पूज्या इत्युच्चैः, रिसिंहानशब्दयत ॥ 39 ॥ | ॥ 39 // शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुजगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-भवः पश्यामि तामसैः ॥ 40 ॥ ततस्तस्या क्लीमेका-मामृश्यादीदृशद् गुरुः । / सा च दीपशिखेवोच्चै-दिदीपे तत्प्रभावतः ॥ 41 ॥ तदृष्ट्वा व्यमृशद्दत्तोदोषदर्शी गुणेष्वपि ॥ | निशि प्रदीपमप्यस्म-द्गुरवो रक्षयनवमी ॥ 42 ॥ तच्च तं चिन्तितं ज्ञात्वा-'वधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया । मिरा ॥ 43 ॥ चन्द्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीदृशेष्वपि ॥ दोषान् पश्यसि तम्बास्ति, त्वत्तोऽन्यो भुवि दुर्जनः ॥ 44 ॥ त्वमेवं । 1 अन्धकार । 2 कम्पमानशरीरः । RECOAC ++जाल HES Page #106 -------------------------------------------------------------------------- ________________ उत्तराज्ययसूत्रम् 445- ELECAUSAGE+%9C सद्गुरुबिन्द-निदानी लप्स्यसे क्षयम् ! ज्वोलाजिहं ज्वलद्रुप-माक्रामन् शलभो यथा ॥ 45 ॥ समतारसपीयूष-कुण्डं यद्यपि सूर्य्ः। zaktimanto'pya'mI निन्दा-फलं नो दर्शयन्ति ते ॥ 46 ॥ तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि अध्य02 51.0 ॥ द्रुतं फलम् ॥ 47 ॥ तच्छुत्वा जातभीदत्तो, निपत्य गुरुपाद्योः॥ स्वमन्तुं क्षपयामास, शरणीकृतनांश्च तान् । / 48 ॥ गुरवोऽपि जगुर्वत्स ! मामैषी स्ति ते भयम् ॥ उपशान्ता ततो देवी, तानत्वाऽगानिजास्पदम ॥ 49 ॥ नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् । / श्रुत्वा दत्तोऽपि निश्शको, गुरुभक्तोऽभवद् भृशम् ॥ 50 ॥ यथा जरित्वेऽप्यहिष्ट चर्या-परीपहं सङ्गमसूरिरेवम् । / तथा 8 मुनीन्द्रः सकलैः स सह्यो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ 51 ॥ इति चर्यापरीषहे सङ्गमाचार्यकथा ॥ 9 ॥ यथा च प्रामादिष्वप्रतिबद्धन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिप्वप्रतिबद्धेन सद्य इति तमाहमूलम्-सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुकुओ निसीएज्जा, न य वित्तासए परं ॥ 20 ॥ व्याख्या-श्मशाने प्रतीते, 'शून्यागारे वा' शून्यगृहे, 'वृक्षमूले वा' वृक्षाधोभूभागे, एकक उक्तरूपः, 'अकुत्कुचः' दुष्टचेष्टारहितो 'निषीदेव' उपविशेत् । 'न च' नैव वित्रासयेत् , 'param'anyaM मनुष्यादिकं, अयं भावः-श्मशानादौ एककोऽपि भूरिभैरवो. | पसर्गाद्युपलम्मेऽपि न स्वयं विभीयात् , न च विकृतस्वरशरीरविकारादिभिरन्येषां भयमुत्पादयेदिति सूत्रार्थः ॥ 20 ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याहमूलम्-तत्थ से चिढमाणस्स, उवसग्गाभिधारए । संकाभिओ न गच्छिज्जा, उहित्ता अण्णमासणं ॥ 21 ॥ 1 अग्निम् । 2 पतः । कर Page #107 -------------------------------------------------------------------------- ________________ अध्य01 1.1 ॥ + व्याख्या-तत्र' श्मशानादौ "से" तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति shessH। तानुपसर्गानभिधारयेत्, किं नामैते उचराध्य दृढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्कामीरुस्तकृताफ्कारशङ्कातस्त्रस्तो 'न गच्छेत्' यायात् न 'उत्थाय तत्स्थानमपहाय वनसूत्रम् ॥ 1.1 ॥ 'अन्यत्' अपरम् 'आसनम्' स्थानमिति सूत्रार्थः ॥ 21 ॥ दृष्टान्तश्चात्र, तथाहि अभूत्पुरे गजपुरे, कुरुदत्तसुतामिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥ 1 ॥ स संवियो गुरूपान्ते, प्रव्रज्याधीत्य |च श्रुतं ॥ प्रतिपेदेऽन्यदेकाकि-विहारप्रतिमा सुधीः॥2॥ विहरनेकदा सोऽथ, साकेतनगरान्तिके ॥ तस्थौ प्रतिमया तुर्य-पौरुष्यां 6 धैर्यमन्दरः ॥ 3 ॥ ततश्च गोधनं हृत्वा, चौरा ग्रामात्कृतश्चन ॥ कुरुदत्तसुतस्यर्षेः, पार्श्वस्थेनाऽध्वना ययुः ॥ 4 ॥ साधुपार्श्वमथा 'भ्येयु-र्गोधनान्वेषका अपि ॥ द्वौ मार्गों तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनि ॥ 5 ॥ हि साधो! पथा केन, जग्मुश्चौराः स्गोध्नाः॥ तच्छुत्वापि मुनिस्तेषां, न ददौ किश्चिदुत्तरं ॥ 6 ॥ ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकां ॥ मौलौ तस्य मुनेः पाली, बन्धु. दुष्टचेतसः ॥ 7 ॥ तत्र क्षिप्त्वा चिताङ्गारान् , ययुस्ते क्रोध्विह्व्लाः॥ मुनिस्तु तैर्बलन्मौलि-रप्येवं वचिन्तयत् ॥ 8 ॥ " सह कलेवर ! खेदमचिन्तयन् , स्ववर्शता हि पुनस्तव दुर्लभा ॥ बहुतरं च सहिष्यसि जीव हे!, परवशो न च तत्र गुणोऽस्ति ते ॥ 9 ॥ " ध्यायनिति यतिऔलिं, मनचाकम्पयनहि ॥ सहित्वा चोपसर्ग तं, परलोकमसाधयत् ॥ 10 ॥ नैषेधिक्याः परीषहः, श्रीमनिराजेन यथाऽमनाऽधिसेहे ॥ सकलैरपि साधुभिस्तथाऽसौ, सहनीयो म्ह्नीय्पाद्प्ः॥11॥ ॥ति मैधिकीपरीषहे कुरुदत्तसुतर्षिकथा ॥ 1 स्थानम् । 2 धैर्यपर्वतः । / मागेण । - साधिनसा । 5 पूजनीय । कर RRCCG -% Page #108 -------------------------------------------------------------------------- ________________ // 10 // नैषेधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाहौचराध्य I मूलम्-उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं । नाइवेलं णिहण्णेजा, पावदिही विहण्णइ ॥ 22 ॥ यनरत्रम् ___ व्याख्या-'उच्चाः' शीतातपनिवारकत्वादिमिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाश्चावचाश्च, उच्चावचास्ताभिः 'शय्यामिः' ॥ 10 ॥ वसतिमिः 'तपस्वी' तपःकर्ता, 'भिक्षुः मुनिः 'स्थामवान्' शीतातपादि सहनं प्रति सामर्थ्यवान् 'न' नैव 'अतिवेलम्' स्वाध्यायादि वेलातिक्रमेण 'विहन्यात्' हन्तेर्गतावपि प्रवृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा 'अतिवेलम्' अन्यसमयातिशा। यिनी मर्यादा समतारूपां उच्चशय्यावाप्तौ अहो ! सभाग्योऽहं ! यस्येदृशी सर्वर्तुसखदा शय्येति हर्षेण, अबचावातौ ca aho ! mandall भाग्योऽहं शय्यामपि सुन्दरां न लेभे इति विषादेन, 'न विहन्यात' न लङ्घयेत् । कुतश्चैवमुपदिश्यत इत्याह-'पापदृष्टि:' पापबुद्धिः 4 "विहण्णई" इति-प्राकृतत्वाद् 'विहन्ति' उल्लङ्घते मर्यादामिति शेष इति सूत्रार्थः ॥ 22 ॥ किम्पुनः कुर्यादित्याह4 मूलम्-पैरिकं उवस्सयं, लधु कल्लाणं अदुव पाव्ग्ण्। किमेगराई करिस्सइ, एवं तत्थ हिआसए ॥ 23 ॥ 6, व्याख्या-'प्रतिरिक्तम्' स्यादिविरहितम् 'उपाश्रयम्' वसति 'लब्ध्वा' प्राप्य, 'कल्याणम' शोभनं 'aduva'tti अथवा 'पापकम्' अशोभनं, किंन किञ्चित्सुख दुखं चेति गम्यते, 'एकरात्रम्' एकां रात्रि 'करिष्यति' विधास्थति कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दयेन्दिरोधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावजीवं वसन्ति, 1 सौन्दर्यशोभया तिरस्कृतो मेरुयेन स तेषु । PROGRAA करिष्यतिमि शोभनं पत्र विचित्रचि Page #109 -------------------------------------------------------------------------- ________________ का तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः कल्ये त्वन्या भविष्यति अध्य01 स्चराध्य- तकिमत्र हर्षेण विपादेन वा। मया हि समभावार्थमेव व्रतमाहतम् 'एवम्' अनेन प्रकारेण 'तत्र' कल्याणे पापके वोपाश्रयेऽध्यासीत सुखं दुःखं वा । जिनकल्पिकापेक्षश्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ 23 ॥ उदारणश्चात्र त्थाहि॥1.3॥ | बभूव पूर्या कौशाम्न्यां यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त-सोमदेवामिधौ सुतौ ॥ 1 ॥ सोमभूतिमुनेः पाश्चे, तौ द्वावपि महाशयो । प्रावाजिष्टां भवोद्विना-वभूतां च बहुश्रुतौ ॥ 2 ॥ अन्यदा वजनान् द्रष्टुं, तौ कौशाम्बीमुपेयतुः । / द स्वजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन स्थितास्तयोः ॥ 3 ॥ ततस्तावप्यचलता-ममिमालवकं मुनी ॥ पिबन्ति तत्र देशे च, मधं । केचिद्विजा अपि ॥ 4 ॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थ गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ 5 ॥ अन्ये 5 त्वाहुर्ददे ताभि-मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता-वपातां तच्च तावपि ॥ 6 ॥ वपुर्धमादिना सीधुं, पीतं ज्ञात्वाथ तौ मुनी ॥ जाताऽनुतापो निष्पापो, मिथो व्यमृशतामिति ॥ 7 ॥ अयुक्तमेतदावाभ्या-मजानद्यां महत्कृतम् ॥ surAmapya'pivAvA''vAM, प्रमादादसमीक्ष्य यत् ॥ 8 ॥ सेवेताकल्प्यमप्येव-माहारार्थो कदाचन ॥ तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ॥ 9 ॥ इत्या।5॥ लोच्यापगातीर-गतकाष्ठोपरि स्थितौ ॥ तावकाष्टां पादपोप-गमनं मुनिसत्तमौ ॥ 10 ॥ अकालेऽपि तदा मेघ-वृष्टिर्जज्ञेऽतिभूयसी ॥d पूरयन्ती पयःपूरै-नदी प्लावितसैकतैः ॥ 11 / / आरूढश्रमणं दारु, ततारोडेपवत्ततः ॥ उत्तेरतुस्ततो नैव, तदापि वतिनौ तु तौ ॥ 12 ॥ & सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सब-स्तौ निनाय पयोनिधौ ॥ 13 ॥ उच्छलल्लोलकल्लोल-लोलनान्दो 1 मदिराम् । 2 तरी । 3 नदीवेगः । SEARCCES Page #110 -------------------------------------------------------------------------- ________________ adhya02 ting. लनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठाघा-मिघातश्चातिदारुणम् ॥ 14 ॥ जलजन्तुकृतां ग्रास-विवाधाश्चातिदुःसहाम् ॥ तत्र धीरमनस्को उत्तराध्य - ता-वक्षमेतां क्षमानिधी ॥ 15 ॥ [युग्मम् ] यावज्जीवं विष ति, तीव्र शय्यापरीषहम् । / देवभूयं सोमदत्त-सोमदेवावविन्दताम् बनसूत्रम् । ॥ 16 ॥ तौ साधुसिंहौ सहतः स शय्या-परीषहं यदहार्यधैयौ~ ॥ तथा विषह्यो मुनिमिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः ॥ 1.4 ॥ ॥ 17 // इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ॥ 11 ॥ शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह* मूलम्-अक्कोसिज परो भिक्खू, न तेर्सि पडिसंजले । सरिसो होई बालाणं, तमा भिक्खू न संजले ॥ 24 ॥ व्याख्या-'आक्रोशेत' तिरस्कुर्यात् 'परः' अन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यः, न "तेसिति" सुपो । वचनस्य च व्यत्ययात्तस्मै 'प्रति सञ्जवलेत' प्रत्याक्रोशदानादिना वहिवद्दीप्येत । चिन्तयेच्चैव-'आक्रुष्टेन मतिमता, तत्त्वार्थालोचने |मतिः कार्या ॥ यदि सत्यं कः कोपः, स्यादनृतं किं नु कोपेन ॥ 1 ॥ ' किमेवमुपदिश्यत इत्याह-प्रतिसञ्जवलन् हि साधुः सदृशो । भवति 'बालानाम्' अज्ञानां, तथाविधक्षपकवत् ॥ तथाहि क्वाप्यभृत्कश्चि-दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास-क्षपणादिकमाचरन् ॥ 1 ॥ तद्गुणावर्जिता कापि, तं नना। माऽनिशं सुरी ॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥ 2 ॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सौन्दा मुनिः । / जातकोपः समं तेन, योद्धं प्रववृतेतराम् ॥ 3 ॥ क्षुत्थामदेहः क्षपक-स्ततस्तेन द्विजन्मना ॥ हत्वा मुष्टयादिमिः पृथ्व्या-मपात्यत तरस्विनी 1 महातरजैः उरिक्षप्तकाष्ठसमूहस्य प्रहारम् । 2 मेत्तुमशक्यौं । क्षुधादुर्बलदेहः । 4 बळवता । ASKAR HAR Page #111 -------------------------------------------------------------------------- ________________ // हुस्ताडयित्वा, द्विजेन मुमुचेऽथ स्ः॥ ततः खखानमगम-स्वपकोऽपि कथञ्चन ॥ 5 ॥ तत्पार्थेज्य विभावया~, विमा अब.. उपराज्य-॥ मिर्भासुरी मुरी ॥ समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ॥ 6 ॥ तां देवीं अल्पयामास, न किश्चित्वपकः पुन्ः॥ अजल्पन्तं च Cinian बनस्त्रम् तं साधु-मेवं पप्रच्छ देवता ॥ 7 ॥ त्वं न जल्पयसि खामि-अपराधात्कृतोऽद्य मां ॥ ततो वाचंयमोऽप्युचैः, प्रत्युवाचेति निर्जरीम् ॥ 8 ॥ द्विजेन हन्यमानोऽपि, यमाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य, किचिनापकृतं च यत् ॥ 9 ॥ ततस्त्वां वादये नाहं, दू बाबानप्रीतिकारिणीम् ॥ तच्छुत्वेभ्यधादेवी, सितविच्छुरिताघरा ॥ 10 ॥ [युग्मम् ] युवयोरमवधुदं, यदान्योन्यविलायोः तदा हमपि तत्रैवा-'भूवं कौतुकदर्शिनी ॥ 11 ॥ किन्तु तुल्यौ युवां दृष्टी, कोपाविष्टौ मया तदा ॥ का साधुः ? को द्विजश्चेति नाज्ञासिपमहं तदा ॥ 12 ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् ॥ श्रुत्वेति थपका शान्त-कोपाऽऽटोपोऽब्रवीदिति ॥ 13 ॥ मनुता प्रेरणा देवि, त्वयाऽसौ विहिता मम । / तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ॥ 14 ॥ ततो यति तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी । कुप्यन्मुनिः स्यादिति वालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ 15 ॥ इति क्षपककथा ॥ उक्तमेवार्थ निगमयितुमाह-'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न सज्वलेदिति सूत्रार्थ्ः॥ 24 ॥ कृत्योपदेशमाहमूलम्-सोच्चाणं फरुसा भासा, दारुणा गामकंटया । तुसिणीओ उवेहेजा, न ताओ मणसी करे ॥ 25 ॥ व्याख्या-श्रुत्वा 'णमिति' वाक्यालङ्कारे, 'परुषा' कर्कशा 'भाषा' वाचा, दारयन्ति संयमविषयां धृतमिति दारुणाः, तथा ग्राम 1 मुनिः । 2 रात्रौ । / कान्तिभिः । 4 दीप्ता । 5 साधुः । 6 देवीं । * स्मितेन विकसिताधरा । " सख्या । 5- 45455 क Page #112 -------------------------------------------------------------------------- ________________ उत्तराध्यपनलम् इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, "तुसिणीओत्ति" तूष्णींशीलोन कोपात्प्रुस्स्भास्सी। 'उपेक्षेत' अवधीरयेत apa02 प्रक्रमात्परुषाभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ 25 ॥ दृष्टान्तश्चात्र तथाहि 206 ॥ अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् । / मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥ 1 ॥ यक्षो मुद्गरपाण्याह्वः पुराद्राज्गृहाभिः॥ अर्जुनस्याराममार्गे-'भवत्तद्गोत्रदेवता ॥ 2 ॥ कुमुमैर्मदुरामोद-प्रमोदितजगजनैः ॥ तं यक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ 3 ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ । ॥ 4 ॥ तदा च तां दुर्ललित-गोष्ठीसत्का म्दोत्क्त्ताः॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः षट् कामिनो न्राः॥ 5 ॥ असौ सौन्द्र्य्व्स्ति-व्नितार्जुन्मालिन्ः॥ गृह्यतामिति जल्पन्तो, दूतं ते जगृहुश्च ताम् ॥ 6 ॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याग्रे बुभुजिरे, ते सर्वेऽपि पुनः पुन्ः॥7॥ तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि ॥ तचायान्तं विलोक्यैवं, स्कन्दश्रीस्तान भाषत ॥ 8 ॥ आगच्छत्यर्जुनोऽसौ तत्किं मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून --मेतस्याः प्रियमस्त्यदः ॥ 9 ॥ वराकान्मालिकादस्मा-नास्माकं भीरु ! भीरिति । ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् । / 10 ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ॥ 11 ॥ स्वभाया~ भुज्यमानां तै-वीक्ष्याऽचिन्तयदर्जुनः । / एनं यक्ष पुष्प5. पुजैः पूजयाम्यहमन्वहम् ॥ 12 ॥ अद्य त्वस्यैव पुरतः, प्रामोम्येतां विडम्बनाम् तनिश्चितमिदं नैच, यक्षः कोप्यत्र विद्यते ॥ 13 ॥ यदि चात्र भवेद्यक्ष-स्तदासौ मां स्वसेवकम् ॥ नैवेदानीमुपेक्षेत, पीब्यमानमनाथवत् ॥ 14 ॥ घ्यायन्तमिति तं ज्ञात्वा, यक्षस्त 1 कठोरमाषी । 2 मनोहरगन्धेन मानन्दितजगज्जनैः । / अहं पूर्वोऽहं पूर्व इत्यभिधानं यत्रेति त्था। CASH Page #113 -------------------------------------------------------------------------- ________________ -% उचराध्य दनुकम्पया । प्रविवेशाशु तस्याङ्गे-छिदत्तद्वन्धनानि च ॥ 15 ॥ सहस्रपलनिष्पन, गृहीत्वा लोहमुद्गरम् । / तान्नारीसप्तमान गोष्टी अध्य02 यनस्त्रम् 6 पुरुषान् षट् जघान च ॥ 16 / / इत्थं प्रतिदिनं नारी-सप्तमान् मानवान् स षट् । / जघान सतताभ्यासा-दाभं भ्रामं पुरादहिः 1.7 ॥ ॥ 1.7 ॥ || // 17 // तज्ज्ञात्वा पूर्जनः सर्व-स्तावन्न निरगादहिः ॥ यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥ 18 ॥ अन्यदा तत्पुरोपान्ते । श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ 19 ॥ तदा तत्पुरवास्तव्यः, श्रुत्वा श्रीमजिनागमम् एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोच्छ्वस चनुः ॥ 20 ॥ अहो! जगजनाम्भोज-प्रबोधननभोमणिम् ॥ श्रीवीरमपि नन्तुं नो, यात्यजुनभयाजनः ॥ 21 ॥ जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि, तज्जनोऽयं बिभेति किम् ? ॥ 22 ॥ यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् । / यास्याम्येवेति स ध्यात्वा, निरगानगराबहिः ॥ 23 ॥ अर्जुनोऽपि दधावे द्राग, बा वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयन मुद्गरं तं, पुष्पकन्दुकलीलया । 24 ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् ॥ वीक्ष्येति व्य-14 Vzadvartha-स्थेयेधेयः सुदर्शनः ॥ 25 ॥ अयं मुद्रपाणिर्मा, हन्तुमायाति मालिकः ॥ तदात्मकत्यं kurva'ha-मेवं ध्यात्वेति सोऽब्रवीत ॥ 26 ॥ अर्हत्सिद्धमुनीन जैन, धर्म च जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽसि, श्रीवीरं च जगद्गुरुम् ॥ 27 ॥ किश्चास्मादुपसर्गाचे दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ॥ 28 ॥ इत्थं निगद्य साकारा-'नशनं प्रतिपद्य च ॥ स्मरन् पश्च नमस्कारान् , कायोत्सर्ग चकार स्ः॥ 29 ॥ सद्यः सुदर्शनाभ्यण-मायासीदर्जुनोऽप्यथ । / नाशकत्तमुपद्रोतुं, किन्तु धर्मप्र। भावतः ॥ 30 ॥ ततस्तं परितोऽभ्राम्य-दलवानजुनोऽधिकम् ॥ शशाक शशकः सिंह-मिव नाक्रमितुं पुनः ॥ 31 ॥ भ्राम । सूर्यम् । 2 'दडो' इति bhA0 / 3 पृषक्तो बाणः । 4 दुर्जावानर्ज इति हर्षप्रतो । ANS- 4945444 A5% Page #114 -------------------------------------------------------------------------- ________________ उचराज्ययनसूत्रम् ॥ 108 ॥ भ्राममविश्रामं, यक्षः श्रान्तोऽभवञ्चतः न तु तं द्रष्टुमैशिष्ट, दुर्दृष्टयार्क मुलूकवत् ॥ 32 ॥ आदाय मुद्गरं मुक्त्वाऽर्जुनं यक्षोऽगमततः । अपि देवबलाद्धर्म- बलमेव विशिष्यते ! | ॥ 33 ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशांखिवत् । उत्तस्थौ च क्षणादङ्गं, मोटयन् गतनिद्रवत् ॥ 34 ॥ किमकार्ष 1 क स्थितोऽस्मि ?, का दशा मम विद्यते 1 ॥ इति स ज्ञातवान्नैव, निद्रावस्थानुभूतवत् । / 35 / / सोऽथाप्राक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् । / 36 / / सर्व तत्पूर्ववृत्तान्तं तस्मै सम्यग् जगाद च । तच्छ्रुत्वा जातनिर्वेदोऽर्जुनश्चिन्तितवानिति ॥ 37 ॥ अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम् ! ॥ मया कृतमिति ध्यायन् सोऽपृच्छदिति तं पुनः ॥ 38 ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! ॥ सोऽम्यधाच्छ्रीमहावीरं वन्दनार्थ ब्रजाम्यहम् ॥ 39 ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी - द्वन्दितुं परमेश्वरम् ॥ अहमप्यागमिष्यामि, त्वया सह । महामते ! ॥ 40 ॥ ततस्तेन समं दृष्टः, श्रीमहावीरसन्निधौ । अगात्सुदर्शनः स्वामि-दर्शनोत्सुकदर्शनः ॥ 41 ॥ श्रीवर्द्धमानतीर्थेश - पादपद्मौ प्रणम्य तौ ॥ सम्यक् शुभ्रुवतुर्धर्म-देशनां क्लेशनाशिनीम् ॥ 42 ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदर्जुनः ॥ स्वामिन् ! कथं विशुद्धिर्मे, भवेद्बहुलपाप्मः ॥ 43 ॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि । तर्हि संयममादाय, तपस्तप्यस्त्र दुस्तपम् ॥ 44 ॥ ॥ मलं स्वर्णगतं वह्नि - ईसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ॥ 45 ॥ यथाऽम्बुदों विलीयन्ते, प्रचण्डपवनाऽऽहताः । तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ॥ 46 ॥ तन्निशम्यार्जुनः स्वामि-समीपे ॥ व्रतमाददे निर्जरार्थ व्यहार्षीच्च, पुरे राजगृहे सदा ॥ 47 ॥ निरन्तरं षष्ठतपः कुर्वन् सौम्यसुधाम्बुद्धिः ॥ साध्वाचारं च सकलं, 1 घुक्व्त्। 2 वृक्षवत् । 3 खेदः 4 पापिनः । 5 मेवाः । 6 समता । AAJPU अच्य02 | ॥ 108 ॥ Page #115 -------------------------------------------------------------------------- ________________ उचराज्य यनसूत्रम् ॥ 109 ॥ निष्कलङ्कमपालयत् ॥ 48 ॥ अस्मत्स्वजनहन्ताऽसौ दुष्टो दुष्कर्मदूषितः ॥ धूर्तो घत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ 49 ॥ इत्याद्यैर्बहुलोकोक्कै - राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ 50 ॥ [ युग्मम् ] " मन्निन्दया यदि जनः । परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतो - दुःखार्जितान्यपि धनानि परित्यजन्ति ॥ 51 ॥ " किश्च " अक्कोसहणणमारण- घम्म भंसाण बालसुलहाणं ॥ लाभं मण्णइ धीरो, जहुतराणं अलाभंमि ॥ 52 ॥ " इति ध्यायन् स षण्मासीं सोढाक्रोशपरीषदः ॥ कृतकर्मक्षयः प्राप, केवलज्ञानमुज्ज्वलम् । / 53 / / ततश्विरं स प्रतिबोध्य भव्यान्, मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वदाक्रोशपरीषहोन्यै- रपि क्षमाटयैः श्रमणैर्विषद्यः ॥ 54 ॥ इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ॥ 12 ॥ अथ कश्चिदाक्रोश मात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीषदमाह मूलम् - हओ न संजले भिक्खु, मर्णपि न पओसए । तितिक्खं परमं नच्चा, भिक्खुधम्मं विचिंत ॥ 26 ॥ व्याख्या -' इतः' यष्टथादिभिस्ताडितः 'न सज्ज्वलेत्' कायतः कम्पन प्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलन्तमिवात्मानं नोपदर्शयेद्भिक्षुः 'मनः' चित्तं तदपि 'न प्रदूषयेत्' न कोपाद्विकृतं कुर्वीत, किन्तु, 'तितिक्षाम्' क्षमां 'परमाम्' धर्मसाधनं प्रति प्रकर्षवतीं 'ज्ञात्वा' अवगत्य 'भिक्षुधर्मम्' यतिधर्म क्षान्त्यादिरूपं वस्तुस्वरूपं वा 'विचिन्तयेत्' भावयेच्च क्षमामूल एव मुनिधर्मो, यद्य मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः । / 26 / / 1 आक्रोश सहन मारणधर्म-अंशानां बालसुलभानां । लाभं मन्यते धीरः यथोत्तराणामलाभे । छाय अध्य02 ॥ ॥ 109 ॥ Page #116 -------------------------------------------------------------------------- ________________ उपराज्य यनसूत्रम् ॥ 11 ॥ अमुमेवार्थ प्रकारान्तरेणाह - मूलम् - समणं संजयं दंतं, हणेज्जा कोवि कत्थइ । नत्थिजीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ 27 ॥ व्याख्या- 'श्रमणम्' तपखिनं 'संयतम्' पृथ्वी काया दिहिंसा निवृत्तं इदञ्च लाभाद्यर्थ बाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, 'इन्यात्' ताडयेत्कोऽपि तादृशो दुष्टः, कुत्र चिग्रामादौ तत्र किं कार्यमित्याह- नास्ति 'जीवस्य' आत्मन उपयोगलक्षणस्य 'नाशः' | | अभाव:, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, 'एवं' स्वरूपार्थे, प्रेक्षेत भावयेत् 'संयतः' साधुरिति सूत्रार्थः ॥ 27 ॥ निदर्शनञ्चात्र, तथाहिअनगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी सञ्ज्ञिकाऽभवत् ॥ 1 ॥ गौरीशंयोः स्कन्द इव, | स्कन्द कोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥ 2 ॥ तदा दण्डकिभूपोऽभूत्कुम्भकारकृते पुरे ॥ पुरोहितस्तु तस्यास्स्सी - दमव्यः पालकामिधः ! ॥ 3 ॥ तेन दण्ड किसञ्ज्ञेन, भूभृर्ती भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ॥ 4 ॥ अन्यदा सुव्रतस्वामी भव्याम्भोजनमोऽध्वर्गः ॥ श्रावस्त्यां समवासार्षीत्सुरासुरनमस्कृतः ॥5॥ धन्यंमन्यः स्कन्दकोडगा - तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मश्च प्रत्यपद्यत । / 6 / / पुरोधाः पालकः सोऽथ, कुम्भ। कारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥ 7 ॥ स च भूपसभामध्ये, कुर्वन्निर्ग्रन्थगर्हणम् ॥ द्रुतं निरुचरी - चक्रे, स्कन्दकेन महाधिया ॥ 8 ॥ पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि । / अपकर्तुम्पुनः किश्चि तस्य न प्राभवचदा ॥ 2 ॥ कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तच्चिता-त्कोपः स्कन्दकगोचरः ॥ 10 ॥ अथ श्रीसुव्रतस्वामि 1 पत्नी । 2 पार्वतीमहादेवयोः । 3 इन्द्रपुनीतुष्या 4 राज्ञा । 5 अत्यन्तै श्रर्यशाखिना । 6 भास्करः । निन्दाम् । 8 सम्बन्धि: / अध्य02 | ॥ 110 ॥ Page #117 -------------------------------------------------------------------------- ________________ ख चराध्य यनसूत्रम् ॥ 111 ॥ CHAAR | पादान्ते दान्तमानसः ॥ प्राब्राजीत्स्कन्दकः साकं, मानांपञ्चभिः शतैः ॥ 11 ॥ क्रमाबहुश्रुते जाते, स्कन्दके सुव्र्त्प्र्भुः॥ तस्मै म । शिष्यतया तानि, पञ्च साधुशतान्यदात् ॥ 12 ॥ अन्येयुः सुव्रताहन्तं, स्कन्दक: पृष्टवानिति ॥ बजाम्यहं स्वमुर्देश-मादेशः । PIRI खाद्यदि प्रभोः ॥ 13 ॥ जगौ जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गों व-स्तच्छुत्वा स्कन्दकोऽवदत् ॥ 14 ॥ आराधनासाधको हि, नोपसर्गस्तपस्विनाम् ॥ दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ॥ 15 ॥ ततो ब्रूहि प्रभो! तस्मि-न्नुपसर्ग उपस्थिते ॥ आराधका भविष्यामो, वयं यद्वा विराधकाः ॥ 16 ॥ स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तनिशम्येति, व्यमृशभृशमुत्सुकः ॥ 17 ॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः ॥ नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ 18 ॥ क्रमागत्वा कुम्भकार-कृते स सपरिच्छदः ॥ उद्याने समवासार्षी-चमश्रौषीच पालकः ॥ 19 ॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः । / प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥ 20 ॥ इति दण्डकिराज्ञे |चा-षडक्षीणमुवाच सः ॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ 21 ॥ अयं खयं म्हावीर्य्-shcnndddordnnddvikrmaiH|| साधु। वेषधरैयुक्तो, भटानां पञ्चभिः शतैः ॥ 22 ॥ उद्याने गोपितः शस्त्र-प्रकरैरतिदारुणैः ॥ त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! M ॥ 23 ॥ [युग्मम् ] प्रत्ययश्चेन्न ते स्वामि-बसिन्मदचने भवेत् ॥ तदा तद्गोपिताऽवाणि, गत्वोद्यानं विलोकय । ॥ 24 ॥ एवं व्युग्राहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! ॥ 25 ॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वा । नबन्धयत् ॥ अकार्य विद्यते किञ्चि-त्राविमृश्य विधायिनाम् ॥ 26 ॥ पापस्य पालकखैव, तानिबद्यार्पयन्नृपः ॥ , मानवानां । 2 मोक्षाभिलाषिणाम् । / न विद्यते षट् भक्षीणि ( श्रोनेन्द्रियाणि ) यन्त्र, एकान्ते इत्यर्थः । / विपरितमाहितः । MSBTEACHECa Page #118 -------------------------------------------------------------------------- ________________ | यत्तुभ्यं रोचते तत्त्व-मेषां कुर्या इति ब्रुवन् ! ॥ 27 ॥ मृषेकानिव मांजरि-स्तान् प्राप्य मुदितोऽथ स्ः॥ संयताने संयंतान्मर्त्यउत्तराध्य-॥ अध्य02 पीडायन्त्रान्तिकेऽनयत् । / 28 ॥ इति प्रोचे च रे! यूय-मिष्टं सरत दैवतम् । / इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ॥ 29 ॥ बनसूत्रम् ॥ 11 ॥ ॥ 11 // | ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः ॥ जीविताशामृत्युभीति-विमुक्ता म्न्स्विन्ः॥30॥ गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ॥ 31 ॥ [युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च bhUspRA ॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विमिः ॥ 32 ॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकमूरिणा ॥ अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ॥ 33 ॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगी: पालकस्ततः ॥ एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ॥ 34 ॥ पीब्य- * मानान् विनेयान् स्वान् , वीक्ष्यान्तर्दह्यतामयम् । / इति स स्कन्दकं यन्त्र-पार्श्वे बद्धमधारयत् ॥ 35 ॥ पीड्यमानानगाराङ्गो-उछल च्छोन्नित्बिन्दुमिः॥ समन्ताद्धियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुन्ः। ॥ 36 ॥ किन्तु साम्यसुधास्यन्द-भावितैः समयोचितः । / 5 वाक्यैनिमियामास, तानेवं स महाशयः ! ॥ 3 ॥ "भिन्नः शरीरतो जीवो, जीवानिश्च विग्रहः । / विदनिति वपु शेऽप्यन्तः । खिद्येत कः कृती॥18॥ किश्चाखिलो विपाकोऽय-मस्ति स्वकृतकर्मणः ॥ दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ 39 ॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते त्त्ः॥ कोपः कार्यों नान्तरङ्ग-ध्रुवधर्मधनापहः ॥ 40 ॥ " स्कन्दकेनेति निर्याम्यमाना निर्मलमानसाः । / महात्मानो विपक्षे च, मित्र च स्म्दृस्स्त्त्य्ः॥41॥ यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधैनाः ॥ केवलं आखून् । 2 बिलाडः । 3 मुनीन् 4 बद्धान् । 5 रहिताः । 6 मत्येन । * शिष्यान् 8 देहः । 9 अपहः नाशकः । 10 शत्रौ । "क्षमा एवं धनं येषां ते क्षमाधनाः मुनयः । / SHARASHTRA SHIKHARA Page #119 -------------------------------------------------------------------------- ________________ अध्य प्राप्य कैवल्य-सुखं ते लेमिरे क्रमात् ॥ 42 ॥ (युग्मम् ) द्रुतं हतेषु तेनैवं, न्यूनपञ्चशतर्षिषु ॥ एकं क्षुल्लकमुद्दिश्य, पालकं उत्तराध्ययनसूत्रम् स्कन्दकोऽवदत् ॥ 43 ॥ अनुकम्प्यमिमं बालं, पीब्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां त्त्ः॥44॥ तच्छुत्वा पालकस्तस्य, भूरि दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक्, प्राक् तं बालमपीडयत् ॥ 45 ॥ शुक्लध्यानमुधाऽऽसारेशान्तकर्महुताशनः ॥ बालः सोऽपि महासत्चो, महानन्दमविन्दत ! ॥ 46 ॥ तद्वीक्ष्य स्कन्दकाचार्य, ऋद्धोऽन्तर्ध्यातवानिति । / अनेन सपरीवारः, पापेनाऽसि vinaashitH!॥47|| क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न र्क्स्सित्ः॥ निग्राह्य एव पापोऽसौ, | तन्मया गर्वपर्वतः ॥ 48 ॥ अयं भूपोऽपि निग्राह्यो-स्मद्विनाशनिबन्र्धनम् ॥ उपेक्षाकारिणोऽस्माकं, वध्या जानपदा अपि ! ॥ 49 ॥ तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥ 50 / / इत्थं कृतनिदानः स, | पीडितस्तेन दुर्धिया । / मृत्वा वहिकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥ 51 ॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये,न दृश्यन्तेऽद्य साधवः! / / 52 ॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताम्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥ 3 ॥ तद्रजोहरणं च द्राग्, भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ 54 ॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । / काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोऽर्पितम् ॥ 55 ॥ चिह्वेन तेन च ज्ञात्वा, सोदेरादीन मुनीन् हतान् ॥ मह2 तीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ 56 ॥ रे साधुद्विष्ट ! पापिष्ठ !, विनङ्ख्यत्यधुना भवान् ॥ महर्षीणां सुराणां च नह्यवज्ञा शुभावहा! / / 57 ॥ इत्युदिर्येति दध्यौ चा-'धुनाऽहं व्र्त्माद्दे। अलं संसारवासेना-'मुना दुःखौघदायिना! 1 आसारो मेषः । 2 बहिनः 3 मोक्षम् । 4 कारणम् । 5 जनपदे (देशे) भवाः । 6 रुधिरलिप्तम् । * बान्धवादिन् । HUA4%B5% Page #120 -------------------------------------------------------------------------- ________________ 8 / / 58 // चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसबिधौ ॥ नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ॥ 59 ॥ ज्ञात्वाऽथाड । वधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त-मघाक्षीन्मङ्घ तत्पुरम् ॥ 60 ॥ ततोरण्यमभूद्देश-भूमौ दण्ड उत्तराध्य-x किभूपतेः । / अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुद्धैः॥61॥ एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एष सोद्ध्ः!॥ M ॥ 19 ॥ यनस्त्रम् ॥ 114 ॥ सहस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ 62 ॥ इति वधपरीषद सपरिवारस्कन्दकर्षिकथा ॥ 13 ॥ परैरमिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाहमूलम्-दुक्करं खलु भो निच्चं, अणगारस्स भिक्खुन्नो। सव्वं से जाइअंहोई, नत्थि किंपि अजाइ॥28॥ इत् व्याख्या-'दुष्करम्' दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेष द्योतयति, 'भो' इत्यामन्त्रणे, 'नित्यम्' सर्वकालं यावज्जीवमित्यर्थः, 'अनगारस्य' भिक्षोः । किं तदुष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किश्चिदन्त-5 शोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ 28 ॥ ततश्चमूलम्-गोअरग्गपविट्ठस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, ई भिक्खू न चिंतए ॥ 29 ॥ है व्याख्या-गोचरो भिक्षाचर्या, तस्याग्रं गोचराग्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मनेरिति गम्यं, 'पाणिः' हस्तो "नो" नैव सुप्रसारका सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्रार्थयितुं शक्यते ? उत्तरस्य 'इति' शब्दहै स्यात्र योगादित्यतो हेतोः 'श्रेयान' प्रशस्यो 'अगारवास' गार्हस्थ्य, तत्र हिन कोऽपि प्रायते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य , दीक्षाम् । आआआआल्स Page #121 -------------------------------------------------------------------------- ________________ अभ भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत , बहुसावद्यो हि गृहवासा, कथं श्रेयानिति सत्रार्थः ॥ 29 ॥ उदाहरणसम्प्रदायश्चात्र तथाहिचराध्य - अस्त्यत्र भरते स्वर्ण-मयी tridshnirmitaa। प्रतिविम्बमिव स्वर्ग-लोकस्य द्वारका पुरी ॥1॥'ब्लार्ध्च्क्रिन्नौ राम-कृष्णायनसूत्रम् IA ॥ 115 ॥ हौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतौ ॥ 2 ॥ तौ च प्रद्युम्नशाम्बाथैः, सार्ध्कोत्तित्र्योन्मित्ः॥ युक्ती । कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ॥ 3 ॥ सुररामामिरामामिः: स्त्रीभिः सह सहस्रशः ॥ भोगांभोगानभुञ्जातां, पूर्णाखिलमनोरथौ । ॥ 4 ॥ (युग्मम्) अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याब्जप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ 5 ॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवो ॥ समाकर्णयतां धर्म-देशनां सपरिम्छदौ ॥ 6 ॥ देशनान्ते च सर्वज्ञ, प्र्न्न्म्यापृच्छ्द्च्युत्ः॥ अमुष्या द्वारकापुर्याः, स्वर्गधिकारिसम्पदः ॥ 7 ॥ यदनां मम चान्तः किं, भावी खत उतान्यतः ? ॥ ततो जगाद भगवान्, ज्ञानराशिरिवानवान् ॥ 8 ॥ बहिः शौर्यपुरात्पारा-सराहस्तापसोऽभवत् । वीक्ष्यनीचकुलां काश्चिकन्यां सोऽभूत्स्मरातुरः ॥ 9 ॥ तया समं च यमुना-द्वीपे गत्वाऽऽरराम स्ः॥ ततस्तयोरभूत्सनु-व्रती द्वैपायनाह्वयः ॥ 10 ॥ स परिव्राजको ब्रह्म-चारी 5 6 शान्तो जितेन्द्रिय्ः॥ इहास्ते यदुषु स्नेहात् , कुर्वन षष्ठतपः सदा ॥ 11 ॥ शाम्बादिमिः स मद्यान्धैः, कुट्टितश्चण्डतां gtH॥ यदुभिः सकलां साकं, द्वारकां ज्वालयिष्यति ॥ 12 ॥ वसुदेवजरादेवी-नन्दनानिजसोदरात् ॥ भावी जराकुमाराच्च, तब मृत्युर्जनार्दन ! ॥ 14 ॥ श्रुत्वेति यदवः सर्वे-प्युल्मकायितदृष्टयः ॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवचिन्तयत् । / 14 ॥ | *यदुभिः सकलैः साकं, द्वारका ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके । / वलदेववासुदेवौ । 2 देववधूनामिव म्नोह्राभिः॥ भोगसमूहान् । केवळ ज्ञानेन भास्क्र्ः। (सूर्यः) इव । 5 कृष्णः । / भयहरताम् । . बान्धवात् । 8 हे कृष्ण । उक्मुकं (भारः) इव भाचरिता रटयः येषां ते। Page #122 -------------------------------------------------------------------------- ________________ उत्तराध्यबनसूत्रम् ॥ 116 ॥ कनीयांसं कुलाधारं, आतरं भ्रातृवत्सलम् । कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ॥ 15 ॥ तदेतदन्यथा कुर्वे, ध्यायमिति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ 16 ॥ जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाथ, रक्षां कर्तुमगाद्वनम् ॥ 17 ॥ नत्वान्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानर्थं मद्यमूलं ध्यायन्नित्युदघोषयत् ॥ 18 ॥ मद्योन्मत्तकुमारौघ- हताद्वैपायनाद्यतः ॥ उपद्रवो द्वारकायाः, श्रीनेमिस्वामिनोदितः ॥ 19 ॥ तत्पार्श्वस्थाचलासनकदम्बवनमध्यतः । कादम्बरीदरीवर्त्ति - शिलाकुण्डेषु भूरिषु ॥ 20 ॥ सकलं प्राक्कतं मद्यं, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जह्रुस्तत्राखिलां सुराम् ॥ 21 ॥ ( त्रिमिर्विशेषकम् ) आताऽथ बलदेवस्य स्नेहात्तस्यैव सारथिः ॥ सिद्धार्थः श्रुत। सर्वज्ञ - वाणिरित्यवदद्बलम् ॥ 22 ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं स्वीयंपुरीकुले । तदहं स्वामिपादान्ते, प्रव्रजामि त्वदाज्ञया ॥ 23 ॥ | ततोऽब्रवीद्वलोज - खपदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ 24 ॥ किन्तु व्रतं पालयित्वा त्वं देवत्वम्मुपागतः ॥ भ्रातम व्यसनप्राप्त - मागत्य प्रतिबोधयेः ॥ 25 ॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥ अत्युग्रश्च तपस्तप्त्वा । षड्भिर्मासैः सुरोऽभवत् ॥ 26 ॥ इतश्वानेकवृक्षौष - पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा कुण्ड - स्थिता पक्वरसाऽभवत् ॥ 27 ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् बने ॥ तत्र यातस्तृषाकान्तः, पपौ तां मदिरां मुदा ॥ 28 ॥ मुदितस्तेन मधेन, | भृत्वा पार्श्वस्थितां दृतिम् ॥ ददौ शाम्बाय तत्पीत्वा तुष्टः शाम्बोऽपि तं जगौ ॥ 29 ॥ प्राप्तं हृद्यमिदं मद्य - मद्य कुत्र ! त्वया । सखे ! | कादम्बरी कन्दराया - मवापमिति सोऽप्यवक् ॥ 30 ॥ कुमारैः सह दुर्दान्तै- स्ततः शाम्बोऽपरेऽहनि । / गुहां कादम्बरीं 1 लघुम् । 2 बाणधनुर्भत् । 3 अचलः पर्वतः । 4 दरी गुफा । 5 आत्मीय । 6 अजस्रं [ निरन्तरः ] अस्खलित इत्यर्थः । 7 व्याधः । अध्य02 ॥ 116 ॥ Page #123 -------------------------------------------------------------------------- ________________ 4 SCORRESS 0 + +5 इगत्वा, मुदितस्तां सुरां प्पउ॥31॥भो कालादधिगवां, यावाप्ति निपीय ताम् ॥ उन्मचा गीरिमारोहन क्रीडन्तस्ते कुमारकाः उचराध्य- | ॥ 32 ॥ तत्र हैपायनं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथः प्रोचु-मद्योन्मादवबिदा ॥ 33 ॥ अयं हि नेमिमा |जय01 बनसूत्रम् 117 ॥ प्रोक्तो-'smtpuriikulnaashkH| // तद्धन्यतो तां हतोष, कथं हन्ता पुरीकुले ! ॥ 34 ॥ दन्त इति ते सर्वे, च्पेत्ताय्त्तिमुस्स्त्तिमिः॥ ॥ 117 ॥ निजघ्नुः पादधातैश्च, द्वैपायनमुनि मुहुः ॥ 36 ॥ इत्थं हत्वा मृतप्रायं, विधाय धरणीतले । पातयित्वा च ते जग्मुः, छमारा द्वारकापुरीम् । / 36 ॥ तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति ॥ अहो! एषां कुमाराणां दुर्दान्तत्वमनर्थक ! ॥ 37 ॥ वषेषां । प्राणभूतानां, किं करोमीति चिन्तयन् ? / / द्वैपायनमनुनेतुं, तत्रागात्सबलो हरि ! ॥ 38 ॥ तचापश्यत्परिव्राजं, कोपारुणविलोचनम् । ततस्तत्कोपशान्त्यर्थ-मभ्यधादिति माध्र्व्ः॥ 39 ॥ मो महातापस! क्रोधः, परन्त्राऽत्र च दुःख्द्ः॥ नैवातः कापि । कुप्यन्ति, महासत्वा दमेरेताः । / 40 ॥ मधोन्मादानिविवेक-मन्दज्ञानश्च म्त्सुतैः॥ एमिर्यदपराद्धं त-महर्षे! मृष्यतां स्वया ॥ 42 ॥ इत्युक्तेऽपि स कृष्णेना-'शान्तक्रोधोऽभ्याधादिदम् ॥ भवतः सामवचन-रथामीभिः कृतं ह्रे। ॥ 42 ॥ युवां मुक्त्वा लोकयुक्तो, निर्दग्धं द्वारकां मया ॥ चक्रे निदानं त्वत्पुत्र-हन्यमानेन निष्ठुरम् ॥ 43 ॥ नाली नेमिवाक्यं त-प्रतिज्ञाऽप्यन्यथा न मे ॥ तयुवां यातमनौ हि, दीप्तेऽन्धुखननेन किम् ? ॥ 4 ॥ रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ॥ किं चाट्रनि विधी। यन्ते, मुधाऽमुष्य त्रिदण्डिन: ? ॥ 45 ॥ अवश्यं माव्यपाकर्तु, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो वाक्य-मन्यथा स्यात्कथश्चन ! ॥ 46 ॥ ततः शोकाकुलमना, निजं धाम ययौ ह्रिः॥ प्रसिद्धमासील्लोके च, द्वैपायननिदामकम् ॥ 47 / / अथाऽच्युतो द्वितीयेहि, / खेदयुक्तः । 2 बलेन सहितः । 3-4 केशवः । 5 जितेन्द्रियाः । 6 क्षम्यतो । 7 पः । 8 इन्द्रोऽपि न समर्थः । 6 अर्हनः । / विष्णुः । Page #124 -------------------------------------------------------------------------- ________________ उचराज्य यनस्त्रम् ॥ 118 ॥ स्वपुर्यामित्यघोषयत् । / भवताऽतः परं लोकाः !, धर्मासक्ता विशेषतः ॥ 48 ॥ तदाकर्ण्य जनः सर्वो, जज्ञे धर्मरतो भृशम् ॥ तदा । रैवतकाद्रौ श्री - नेमिश्र समवासरत् । / 49 / / तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च 'माधवः ॥ अश्रौषीदेशनां विश्व जनमोहतमोहराम् ॥ 50 ॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः । बहवः प्राब्रजन् रुक्मिण्याद्याश्च यदुयोषितः ॥ 51 ॥ | द्वैपायनः कदा कर्त्ता, द्वारकाया उपद्रवम् । तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥ 52 ॥ असौ द्वादश वर्षान्ति-द्वरिकां ज्वालयिष्यति । इत्युक्त्वा व्यहरत्खामी, कृष्णोऽपि द्वारकां ययौ ॥ 53 ॥ द्वितीयवारमप्येव-मथविष्णुर घोषयत् ॥ उपस्थितमिदं लोकाः !, द्वैपायनभयं महत् ॥ 54 ॥ तत्कृपांसूनृतास्तेय - ब्रह्मचर्यापरिग्रहान् ॥ यथाशक्ति प्रपद्यध्व- माचाम्लादि तपस्तथा ॥ 55 ॥ कुरुध्वं देवपूजाश्च प्रयत्नेन महीयसा ॥ इत्यास्स्कर्ण्याऽखिलो लोक- स्तत्तथा प्रत्यपद्यत । / 56 / / मृत्वा वह्निकुमारेंषू-त्पन्नो । द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा प्राग्वैरं यदुगोचरम् ॥ 57 ॥ देवपूजातपोनिष्ठ - पौरायां पुरि तत्र सः ॥ परं धर्मविशेषेण, | नाऽपकर्तुमभूत्प्रभुः ॥ 58 ॥ ततः सोऽन्वेषयं शिछद्रा - ण्यमुरोऽस्थात्पुरोऽन्तरे ॥ अथेत्थं द्वादशे वर्षे प्राप्ते लोको व्यचिन्तयत् ॥ 59 ॥ अस्मत्तपःप्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तद्दुस्तपं तपस्त्यक्त्वाऽधुना स्वैरं रमामहे । ॥ 60 ॥ इति ते क्रीडितुं लभा, मद्यमांसादिसेविनः । द्वैपायनोऽपि तच्छिद्र मासाद्य मुमुदेऽधिकम् ॥ 61 ॥ द्वारकायां तदाचास-न्नुत्पाताः क्षयसूचकाः ॥ इलचक्रादिरत्नानि, प्रणेशुः सीरिसार्ङ्गिणोः ॥ 62 ॥ ततो विकृत्य संवर्ष - वातं द्वैपायनासुरः ॥ काष्ठपत्र तृणव्यूहा - नाहृत्याऽपूरयत्पुरीम् ॥ 63 ॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ 64 ॥ द्वासप्तर्ति पुरो 1 विष्णुः । 2 सूनृतास्तेय-सत्यचौर्याभाव । 3 इत्थं द्वादश वर्षाणां प्रान्ते लोको व्यचिन्तयत् । इति ॥ 4 बहकृष्णयोः । अध्य02 ॥ 118 ॥ Page #125 -------------------------------------------------------------------------- ________________ अम.. सचराध्य । मध्य-मताः पष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽग्निमदीपयत् ॥ 15 ॥ द्वारकायां ततो ज्वाला'-जिह्वो जज्वाल यनसूत्रम् IG । सर्वतः ॥ उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽमुरोऽक्षिपत् ॥ 66 ॥ वहिना तेन नीरन्ध्र-धूमेन व्याकुलीकृताः ॥ सन्दानिता इवाऽनीशी, ॥ 119 ॥ गन्तुमेकमपि क्रमम् ॥ 67 ॥ बालवृद्धवधृयुक्ताः, क्रन्दन्तः करुणवरम् ॥ सर्वेप्यन्योऽन्यसंलमाः, पौरास्तत्रावतस्थिरे ॥ 68 ॥ [युग्मम् ] गृहा मणिवर्णमया, व्यलीन्त क्षणात्तदा ॥ पुस्फुटुः सौधपीठानि, तत्रुटुः कुट्टिमान्यपि ॥ 69 ॥ दृष्ट्वा पुरी दह्यमानामथ व्याकुलमानसौ ॥ वसुदेवगृहं रामकृष्णौ त्व्रित्मीय्तुः॥70॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारो. पयतां तमा-दाक्रष्टुं वहिसङ्कटात् ॥ 71 ॥ हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिनी । / तदा राममुकुन्दौ तं, रथमाकृषतां खयम् ॥ 72 ॥ आमाऽभिराम! हा राम!, हा महाराज! केशव ! ॥ पाहि पावेकपातोत्था-दस्मादमानुपद्रवात् । / 73 ॥ इति । पौरकृताऽऽक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे नित्यतु कि-मनाङ्कमपि तौ रथम् ॥ 74 ॥ [युग्मम् ] ततस्तनापुर दत्तकपाटं विदधेऽसुरः ॥ तो चाधरैरी पौर्णिघातै, रामकृष्णौ वभञ्जतुः । / 75 ॥ तथापि न रथः पङ्क-मनवनिरगात्पुरः ॥ द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ॥ 76 ॥ युवां विहाय नैवाऽन्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तकि विस्मृतं वां, ? यदद्यैवं विमुद्यथः ! ॥ 77 ॥ तच्छुत्वाऽतिव्याकुलौ तौ, पितरोऽप्येवमूचिरे ॥ वत्सौ यातं युवां सन्तु, श्रेयांसि युवयोः पुनः! ॥ 78 ॥ युवयोर्जीवतोर्भावी, punrydukulodyH|| वयं त्वथ प्रपन्नाःस्म, शरणं नेमितीर्थपम् ॥ 69 / / प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि च्तुर्विध्ः॥ , अग्निः । 2 बन्धिता । 3 असमर्थाः । OM वृस्स्भाः। 5 देवेन । 6 बलकेशवौ । * स्थाम बलम् । 8 रक्ष । 9 पावको वह्निः । 10 देव्भ्न्न्च्क्र्म्ध्य्भाग्म्। " पुरद्वारम् । 12 क्पात्ते। 13 पाद्प्र्हारैः। 14 तीर्थकरम् । CAUSE ORG HEAL+A G AR Page #126 -------------------------------------------------------------------------- ________________ उतराज्यबनसूत्रम् ॥ 120 ॥ " इत्युक्त्वा ते नमस्कारान् गणयन्तोऽवतस्थिरे ॥ 80 ॥ द्वैपायनामरस्तेषु, ववर्षाथ 'हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ 81 ॥ अथो रुदन्तौ करुणं, बहिर्गत्वा बलाच्युतौ ॥ जीर्णोद्यानस्थितौ दहा-मानां दहशतुः पुरीम् । / 82 / / ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला - जिह्नज्वालाकरालिंताम् ॥ 83 ॥ श्राद्धदेव श्रोत्रियस्य, वह्निकुण्डस्त्र|माश्रिताम् । तौ वीक्ष्य द्वारकां बाप्पा - प्लुताक्षाविति दध्यतुः ॥ 84 ॥ [ युग्मम् ] पुरन्दरघनुष्कल्प- मनित्यत्वमहो ! श्रियाम् ॥ जलबुदुर्बुदेदेश्यं च जीवितव्यमहो ! विशाम् ॥ 85 ॥ स्वमसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी ! ॥ अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ॥ 86 ॥ यदुक्तं धारिज्जह इंतो जल-निही वि कल्लोलभिन्नकुलसेलो ॥ न हु अग्रजम्मनिम्मि असुदासुहो दिवपरि। णामो ॥ 87 ॥ " अथोवाच हरिः सर्व- सम्पत्खजन वर्जितौ । आवां भ्रातः ! क याख्याको ?, भीतौ यूथच्युतैर्णवत् ॥ 88 ॥ बलोस्वादीत्पाण्डुपुत्राः सन्ति नः स्निग्धबान्धवाः ॥ तत्पुरीं पाण्डुमथुरां यास्यावोऽवाच्यवाद्धिमाम् ॥ 89 ॥ प्रोचे कृष्णो मया कृष्ण, प्रत्यादाय समेयुषा ॥ गङ्गोत्तरणवेलायां, बेडान्तर्द्धा निरोषतः ॥ 90 ॥ पाण्डवा राज्यमाच्छिय, तदा निर्विषयाः कृताः ॥ | दुर्दशायां गमिष्यावः, तत्पार्श्व साम्प्रतं कथम् ? ॥ 91 ॥ ( युग्मम्) रामोऽवग् न स्मरन्त्यार्या, दुःखप्नमिव विप्रियम् ॥ दुष्प्रापम न्त्रवचैवोपकारं बिस्मरन्ति च ॥ 92 ॥ तन्मेदं विमृश भ्रातः !, कर्त्तारो भक्तिमेव ते । / श्रुत्वेति सबलः पूर्वा, प्रत्यचालीवरायणः ॥ 93 ॥ इतश्र द्वारकापुर्यां ज्वलन्त्यां कुब्जधारकः ॥ रामसूनुः स्वगेहान - मारुझोचैरदोऽवदत् ॥ 94 ॥ अहं 1 अग्निम् । 2 प्रसृतवह्निज्वालाभयङ्कराम् । 1 इन्द्रधनुः समानम् । 4 बुद्बुदम् 'परपोटो' इति bhA0 5 प्राणीनाम् । 6 यूथभ्रष्टहरिणवत् । * यास्यावोऽपाच्यचार्जिगाम् । समुद्रगाम् । 8 नदीम् । 2 गोपणद्वेषतः । 10 देशरहिताः । | adhya02 | ॥ 120 // Page #127 -------------------------------------------------------------------------- ________________ mm चरमदेहः श्री-मिना कथितः पुरा इदानीं तु प्रमोस्तस्य, शिष्योऽसि स्वीकृत्व्र्त्ः॥ 95 ॥ सा चेत्सत्या विभोर्वाणी, तत्किमध - उपराज्यबनाम ज्वलाम्पहम् ? ॥ इत्यूचानं ज्वलदेहा-ज्जृम्मकास्तादविपन् ॥ 96 ॥ निन्युः पहवदेशख-खामिपा च तं मुराः ॥ ततः श्रीनेमि- M ॥ 12 ॥ पादान्ते, प्राब्राजीत्कुन्जवारकः ॥ 97 / / रामकृष्णयदना या, खियोऽभवन् गृहे खिताः ॥ ताः कुताऽनशनाः सर्वाः, पुरीदाहे । दिवं ययुः ॥ 98 ॥ पूर्वोक्ताः कुलकोबस्तु, द्राग्दग्धास्तेन नाकिना । पुरी तु दग्धा षण्मास्या, तदनुप्लाविताऽम्धिना ॥ 19 ॥ इतश्च पादचारेण, ब्रजन्तौ रामकेशवो ॥ मार्गाऽऽयातं हस्तिकल्प-नगरं जग्मतुः क्रमात् ॥ 1.0 ॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः । पूर्व केशवसाहाय्या-पाण्डवहतवान्धवः ॥ 101 ॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तकमप्यार्य !, गन्तुं शक्रोमि साम्प्रतम् ॥ 102 ॥ बलोऽब्रवीचव कृते, भक्तार्थ नगरीमिमाम् ॥ प्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ॥ 103 ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा क्ष्वेडी करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ 104 ॥ इत्युक्त्वा तहरिं ध्यायन् , प्राविशत्तत्पुरं ब्ल्ः॥ दिव्यरूपः पुमान्कोऽय-मिति लोक्विलोकित्ः॥ 105 ॥ अहो! प्रमाणोपेतत्व-महोरूपमहोमहः! इति दम्युबलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः । / 106 ॥ ते श्रुतद्वारकादाहा, इति च व्यमृशन्मियः ॥ ज्वलत्स्वपुर्या 3 | निर्यातो, nanvAyAto'stya'sau हली ॥ 107 ॥ रामोऽपि मुद्रिकां दत्वा, भोज्यं कान्दविकाच्छुभम् ॥ आददे कटेकं दत्वा, शौण्डिकाद्वारुणीमपि ॥ 108 ॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् । / सविसयाः पुराऽऽरथा, गत्वा राशेऽवदनदः ॥ 109 / / / अस्मिन्नेवभवे मोक्षगामी । 2 एतज्जातिया देवाः । / स्वर्गम् । 4 पदम् । 5 विघ्नम् । सिंहनादम् । * बलभद्रः । 8 "कन्दोइ" इति । | bhA0 / 8 'कहूं' bhA0 / 10 मद्यवि । " मदिराम् । 11 बलभद्रम् । कल Page #128 -------------------------------------------------------------------------- ________________ उचराध्य रूपेण सीरिणस्तुल्यो, नरः कोप्यद्य दस्युवत् ॥ मुद्रिकावलये भूरि-मूल्ये दत्वा भवत्पुरे ॥ 110 ॥ गृहीत्वा भोज्यमन्दिरे, | यनपत्रम् अस्तीदानी बहिर्वजन् ॥ ततो यत् स्वाद्विधेयं त-दुराधीश! विधीयताम् ॥ 111 ॥ [युग्मम् ] तच्छुत्वा स नृपो हन्तुं, बलं , ॥ 122 ॥ 18 बलयुतो ययौ । / गोपुरं च व्यधादत्त-कपाटं सञ्जिताऽगलम् ॥ 112 ॥ युयुत्सया तमायान्तं, वीक्ष्य क्ष्वेडां व्य्धाराल्ः॥ मुक्त्वाऽम-151 12 ॥ पाने पार्श्वस्थ-मारोहच्च महागजम् ॥ 113 ॥ उन्मूल्यालानमहितान् , हन्तुं प्रववृते हली ॥ रामक्ष्वेडां मुकुन्दोऽपि, श्रुत्वाऽऽगागोपुरे द्रुतम् ॥ 114 ॥ भक्त्वा कपाटौ पुर्यां च, प्रविश्यादाय चार्ग ल(ला)m ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत ॥ 115 ॥ आत्मवैरिबरे मूढ!, किमिदं भवता कृतम् ॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ॥ 116 ॥ अथ । | मुक्तोऽसि राज्यं स्वं, भुक्ष्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुञ्जातां, किश्चित्तद्भोजनादिकम् ॥ 117 / / ततो विधायाऽऽचमनं, चेलतुः प्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-वनं मुसलिकेशवौ ॥ 198 ॥ सुरापानात्सलवणा-'शनाद्ग्रीष्मातपात श्रमात ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्कृषातुरः ॥ 119 ॥ सोऽथाऽवादीलं भ्रात-स्तृपा शुष्यति मे मुखम् । / गन्तुं शीततरुच्छाये-2 'प्यत्रशनोमि नो वने ॥ 120 ॥ रामोऽप्यूचे प्रियभ्रात-जेलाथै याम्यहं द्रुतम् । अत्राप्रमत्तो विश्राम्य-स्तिष्ठेस्त्वं तु तरोस्तले 4 & ॥ 121 ॥ क्षौमेण वपुराच्छाद्य, न्यस्य जानपरि क्रमम् ॥ सुष्वाप द्रुतले विष्णु-स्ततो भूयोऽभ्य्घाल्ः॥ 122 ॥ यावदायाम्यहं । वारि, समादाय त्वदन्तिकम् । / तावतिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे ! ॥ 123 ॥ उद्दिश्य वनदेवीश्च, स्माह रामो म्मानुज्ः॥ वल्लभो । * रामस्य । / चौरवत् । 2 शैन्ययुक्तः । / अर्गला 'भुंगळ' bhA0 / 4 हस्तिबन्धनस्तम्भः । 5 शत्रून् । 6 शरिरशक्तिम् । * भोजनपश्चात् ॥ मुखे जलझेपम् 'चक्षु' भा0| 8 रामकृष्णौ 9 चरणम् । 10 वृक्षतले । AAAA RAVASAGAR Page #129 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 163 ॥ विश्वलोकानां, 'जीवातुर्मम दुःखिनः ॥ 124 ॥ अस्ति वः शरणे तस्मा - शुष्माभिर्वनदेवताः ! ॥ श्रातव्योऽयमिति प्रोच्चैः प्रोच्याऽगादम्भैसे बलः । / 125 / / वितन्वन्मृगयां दीर्घ- कूर्चस्तूणधनुर्धरः । व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जर्राङ्गजः ॥ 126 ॥ तथास्थं सोऽच्युतं वीक्ष्य. मृगोऽयमिति चिन्तयन् ॥ निचखान शरं तीक्ष्णं, तदङ्गितलमर्मणि ॥ 127 ॥ उत्थायाऽथ द्रुतं विष्णुः, माह निर्मन्तुरप्यहम् ॥ अनालाप्यैव केनैवं, शरेणाङ्घ्रितले हतः ॥ ॥ 128 ॥ नाज्ञातगोत्रनामा य-त्कोऽपि पूर्व हतो मया ! ॥ तद्गोत्रञ्चाभिधानञ्च त्वमप्यास्स्ख्याहि मे निजम् ॥ 129 ॥ निकुञ्जस्योऽथ स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरा। देवीसमुद्भवः ॥ 130 ॥ जराकुमारनामाऽग्र-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ ॥ 131 ॥ द्वादशाब्दीबभूवाद्य, वसतोऽत्र वने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः 1 ॥ 132 ॥ तच्छ्रुत्वा विष्णुरित्याख्य- दागच्छागच्छ बान्धव ! / / तव भ्राताऽस्म्यहं कृष्णो, यं त्रातुं त्वं वनं श्रितः ! ॥ 133 ॥ भ्रातर्द्वादश वर्षाणि, वनवासादिकस्तव ॥ मुधायासोऽभवन्मिथ्या - मतेरिव तपस्यतः ! ॥ 134 ॥ तदाकर्ण्याकुलखांतः सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो वक्ति किमय-मिति दध्यौ जराङ्गजः ॥ 135 ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् ॥ प्रजल्पन् हा ! हतोमीति, मुमूच्छोय पपात च ॥ 136 ॥ कथञ्चिल्लब्धसंज्ञस्तु जराभूविलपन् भृशम् ॥ अप्राक्षीत्पुण्डरीकाक्षं त्वमागाद्धातरत्र किम् ? ॥ ॥ 137 ॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ॥ किं नेमिस्वामिनो वाणी, सा सर्वा सूनृताऽभवत् 1 ॥ 138 ॥ कृष्णोऽथ 1 जीवनम् । 2 जलाय 3 लांबी दाढीवालो bhA0 / 4 चापबाणधरः । 5 कैवर्तकः 'शीकारी' bhA0 / 6 जराकुमारः । 7 निरपराधी । 8 पादतले । 9 बलकेशवयोः । 10 व्याकुलहृदयः । 11 पृथ्व्याम् । 12 कृष्णम् । 13 सत्या । अ 2 ॥ 123 ॥ : Page #130 -------------------------------------------------------------------------- ________________ सर्ववृत्तान्तं, यथाजातमभाषत ॥ ततः शोकाबिसन्ततः, प्रोवाचैवं जरासुतः ॥ 132 ॥ आतिथ्यं भ्रातुरतिथेः, पापेनाऽदः कृतं उचराज्य मया ॥ हा! क गच्छाम्यहं स्वास्थ्य-मवाप्स्यामिक vA gtH। ॥ 140 // दुर्दशाम्भोधिमनस्य, प्रातुविहितस्य ते ॥ घातकोऽहं बनसूत्रम् ॥ 12 ॥ न हि स्थानं, प्राप्स्यामि नरकेम्वपि ॥ 141 / / अहं तवैव रक्षायै, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽनीतस्तस्करोमि । किम ॥ 142 ॥ भूत्वा श्रीवसुदेवसा, सुतस्तव च सोद्र्ः॥ किमकार्षमिदं कर्म, चैपचैरपि गहितम् ॥ 143 ॥ विधे! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽयं पापस्य पश्येन्मे, भ्रातृर्हन्तुर्यथा जनः ! ॥ 144 ॥ प्रसद्य सयो मातम, देहि मार्ग वसु 15/न्ध्रे!॥ पश्चादपि हि गन्तव्ये, श्वः याम्यधुनैव यत् ! ॥ 145 ॥ यद्वा नेमिवचः श्रुत्वा-'मरिष्यं चेत्तदैव हि ॥ भातृहत्या महा-12 पाप-मलगिम्यत्तदा न मे ! ॥ 146 / / मुकुन्दोऽथ तमित्यूचे, प्रातः खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः 1 ॥ ॥ 147 ॥ तत्कौस्तुभममिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वातां ममाऽखिलां ब्रूया-स्तेषां स्नेहेलचेतसाम् ॥ 148 ॥ द्रौपद्यानयने जात-मपराधं च मदिरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ॥ 149 ॥ यदुष्वेकस्त्वमेवासि, जीवंस्तद्गच्छ सत्वरम् ॥ अन्यथा मद्धकोषा-द्रामस्त्वां मारयिष्यति ! ॥ 150 / भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः । अगात्कौस्तुभमादाया-'ऽकृष्य कृष्णक्रमाच्छरम् ॥ 151 ॥ मते च तस्मिन् कृष्णोऽपि, shrghaatvythaaturH|| उतराभिमुखो धीरः, प्रोवाचेति । कृताञ्जलिः ॥ 152 ॥ अर्हत्सिद्धसदाचार्यो-पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, वीर्थनाथं च भावतः ॥ 153 ॥ इत्युदीय हषीकेशः, स्थित्वा च तृन्न्स्ण्स्त्रे। आवृत्य वाससा स्वीय-वपुवेति व्यचिन्तयत् ॥ 154 ॥ पुत्राः प्रयुग्नशाम्बाथा, रुक्मिण्यायाः 1 बन्धुः । / चामाः । / मुखम् । 1 बालातका । 5 पृथिति । / माके । सव; कृष्णः । 'संथारों' इति bhA0 / ब्रशेण । HUAAThana samanvayaka Page #131 -------------------------------------------------------------------------- ________________ M striyazca me // धन्या ये प्रावजन् पूर्व, घिग् मां तु प्राप्तदुर्दशम् ! ॥ 155 ॥ इति ध्यायन् हरिर्घात-जातपीटातिरेकतः ॥ तदैव है उचराध्य 18 जय02 नष्टसद्भाव-श्वेतसीति व्यचिन्तयत् ॥ 156 ॥ अपराभूतपूर्वस्व, मत्यैर्देवैश्च ज्ञ्म्त्ः॥ द्वैपायनेन पापेन, दत्तेयं दुर्दशा म्म्!PIRe6॥ Ram 157 // कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा ॥ तश्चेत्पश्यामि तं दुष्ट, तदा hanmya'dhunA'pya'ham ! // 158 // क्षणं ध्यान मिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णान्दसहस्रायु-स्तृतीयामवनीमगात् ! ॥ 159 ॥ रामोऽथ पधिनीपत्र-पुटेनाऽऽदाय जीवनम् ॥ आगाइर्विनी ता-शङ्कः कृष्णान्तिके द्रुतम् ॥ 160 ॥ एष निद्रां गतोऽस्तीति, ध्यायत्रस्यात्क्षणं बलः ॥ कृष्णोपरि । भ्रमन्तीश्च, ददर्श श्याममक्षिकाः ॥ 161 / / भीमस्ततो हली भ्रात-मुखाद्वस्त्रं व्यपानयत् । / विपन्न वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां : पपात च ॥ 162 ॥ कथमप्याप्तसञस्तु, सिंहनादं व्यधालः ॥ वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तदनम् । / 163 ॥ इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः ॥ विश्वकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ 164 ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ॥ 165 ॥ इत्युच्चैरुच्चरन् दुःख-भरभङ्गुरमानसः ॥ तत्राऽरण्ये भ्रमत्कृष्णा-'न्तिके गत्वाऽरुदच्च sH॥ 166 ॥ hA ! यादवकुलोस!, हा ! समग्रगुणाम्बुधे ! ॥ कासि ? त्वं र्पुण्डरीकाक्ष!, मन्मनोऽम्भोजभास्कर ! ॥ 167 / / पूर्व हि मां विना स्थातुं, नाऽभूः क्षणमपि kssmH!॥ na मेऽधुना तु वचन-मपि दत्से कुतो? ह्रे||।168॥ मया मन्तुः कृतो नास्ति, तत्कृतः कुपितो भवान् ? ॥ कालक्षेपो ba'yaM यद्वा, तव कोपस्य कारणम् ॥ 169 ॥ द्र कृतकालक्षेपमपि, मां वदायत्तजीवितम् । / सम्भाषय हरे! न स्यु-स्त्वादृशा हि स्थिस्क्रुध्ः। ॥ 170 ॥ kadApya'kRSitaM मह-ममुं है निकारणवैरिणा । 3 जलम् । 3 पक्षिभिः । 4 कृष्ण! / 5 अम्भोज कमलम् । समर्थः । ACC+ + Page #132 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् ॥ 126 ॥ मे प्रियसोदरम् । वनदेव्योऽनुनयत, यूयं मयि कृपालनः । ॥ 171 ॥ त्वयि प्रसन्ने सति मे, नैषाऽवस्थाऽपि दुःखदा । रुष्टे तु त्वयि पश्यामि सर्व शून्यमिदं जगत् । ॥ 172 ॥ तत्प्रसवः समुत्थाय, सलिलं पिब बान्धव ! | अर्कोऽस्तं याति तयं, निद्राकालो भवादृशाम् ! / / 173 / / रामो विलापैरित्याद्यै-स्तां निज्ञामव्यवाहयत् ॥ जजल्प प्रातरस्येव - मुचिष्ठोत्तिष्ठ बान्धवः ॥ 174 ॥ तथाऽप्यनुतिष्ठतोऽस्य, शबं मोहविमोहितः ॥ आरोप्य सीरेभृत्स्कन्धे, बभ्रामाऽद्रिवनादिषु । ॥ 175 ॥ इत्थं तम्सिन्त भ्रमत्येव, प्रावृकालः समाययौ । अपश्यञ्चाऽवधिज्ञाना- तं सिद्धार्थसुरोऽय सः ॥ 176 ॥ दध्यौ चैवं स्नेहसा तिरेकात्कुपं हरेः ॥ भ्रमति स्वयमुत्पाठ्य, आता मे दुर्दशां गतः 1 ॥ 277 ॥ हृदयं बोधयामीति, घ्यायचासत्य सोऽमरः ॥ यं कृत्वा मर्त्यरूसो, महा । रुद्रतार ॥ 178 ॥ विषमं शैलप, समे अयं च तं स्वम् ॥ सन्धातुमुद्यतं देवं तं वीक्ष्येति क्लोवीत् ॥ 179 ॥ उठाय । स्थपुट शैलं, पोडभज्यत समेऽजनि ॥ रथं वबधवं कर्ते, कथमिच्छसि ? मूढ रे ! ॥ 180 ॥ ततः सुरोऽदबुद्ध-सहस्रेषु दतो न य्ः॥ स तेऽनुजो सदा जीवे - द्विना जन्यं मृतोऽधुना ॥ 151 ॥ रथोऽपि मामकीनोऽयं, नृतं सज्जो मोदा । इत्युक्त्वाऽय सुसे वष्णु। मारेमेऽश्मनि पचिनीम् । / 182 ॥ वद्रीय जल रोह-व्यब्जिनी किं पद्यपि ॥ सोऽजो जी-पदा दिवं तदा ॥ 183 ॥ मुझे भूयः पुरो सूर्य, दग्धानं सिषेच सः ॥ बासे किं दुःशासनः 1 ॥ 184 ॥ जगाव देवः कुर्मपं, तब स्कन्धे स्थितं यदा । जीविष्यती वहा शाखी, भविताऽसौ सालकः ॥ 285 ॥ शुनः किब्बिरपुरो गल्ला, इस्विआनि तृणानि सः ॥ देवो'', बलात्क्षेप्तुं प्रचक्रमे ॥ 186 ॥ कललो गताः । अम्मीमतिर्भूयः, किं 5 6 7 दुमः । मृतकम् । 9 वृक्षः । 10 गोमृतकवदनेड् । मे 1 बहः । 2 मृत । 3 4 अध्य01 ॥ / / 126 / / Page #133 -------------------------------------------------------------------------- ________________ जीविष्यन्ति ? रे जड! ॥ 18 ॥ सुरोऽप्याऽऽख्यकबद्धाता, जीविष्यति यदा झयम् । / एता गावस्तृणैरेमि-जीविष्यन्ति पुनस्तदाल राज्यबनस्त्रम् 188 ॥ अथाऽध्यासीदिति पला, किं ममार म्माऽनुज्ः॥ एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः! ॥ 189 ॥ ततः सुपेर्वा । सुपारी 127 ॥ 17 सिद्धार्थ-रूपं कृत्वा बलं जगौ । सिद्धार्थः सारथिः सोऽहं, प्रवज्य त्रिदशोऽभवम् । / 190 ॥ आपदतं बोधयेआ-मिवि प्रव्रजतो बम ॥ स्वयोक्तमासीचदह, त्वां बोधयितुमागमम् ॥ 19 ॥ विष्णोर्मृत्युर्जरापुत्रात् , प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वभूत्तत एवाहै भा-कृते स्वयि गते सति । / 192 ॥ हरिणा प्रहितो दत्वा-'भिज्ञाने कौस्तुमं निजम् । / अगाजराकुमारस्तु, त्वरितं पाण्डवा. |न्तिकम् । / 113 ॥ पलभद्रोऽथ सिद्धार्थ-मालिनचैक्मभाषत । त्वयाऽहं बोधितः साधु, भ्रातः! कुर्वेऽधुना किमु ॥ 194 / / | सिद्धार्थोऽयाऽवदद्धात-रिदानी ते विवेकिनः । / सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते । ॥ 195 ॥ रामस्तत्प्रतिपद्याशु, नार्किना तेन संयुतः ॥ तटिनीसङ्गामेऽम्पर्य, सञ्चस्कार हरेर्वपुः । / 196 ॥ समस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् ॥ चारण श्रमण प्रेषी-सत्पार्श्वे प्राव्ज्द्द्ल्ः॥ 197 ॥ तुङ्गिकाशैलनेच, गत्वाऽत्युग्रं तपोऽतनोत् । / तस्थौ सिद्धार्थदेवोऽपि, तद्यायै जा तदखिके ॥ 198 ॥ इतश्च स जरासूनुः, प्राप्तः पाण्डक्सन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ॥ 199 ॥ ततः शो- ISH कामोधिमयाः, पाण्डबा वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधहरेः । / 200 ॥ ब्रतार्थिनोऽथ ताम् ज्ञात्वा, वृतं पञ्चशर्षिभिः ॥ चतुनिं धर्मघोष-मुनि प्रेषीजिण्याजः ॥ 201 ॥ ततो दत्वा जरासुनो-राज्यं तस्यान्तिके गुरोः । / प्रव्रज्य पाण्डयाबा:-धोरं सामिग्रहं तपः ॥ 30 ॥ श्रीनेमि तेऽन्यदा नन्तुं, प्रखिताः प्रति रैवतम् ॥ शुश्रुवुः स्वामिनिर्वाणं, देवः । 3 दिक्षा 4 देवेन । 5 नदी । / सम्भोधिः समुद्रः । . मतस्य पश्चात्करणिया कियाः । 8 'गीरवार' इति bhA0 / SHOGUNSSSSSSS करवाष्टकटकट रष्ट Page #134 -------------------------------------------------------------------------- ________________ हस्तिकल्पपुरं ग्ताः॥203॥ ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् ॥ विधायानशनं प्राप्य, केवलं शिवमासदन् ॥ 204 ॥ अध्य02 I इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् ब्ल्ः॥ अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ॥ 285 ॥ सोऽन्यदा प्रविशन् कापि, | Din128 ॥ यनसूत्रम् पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सवालया ॥ 206 ॥ साऽभूद्वथग्रमना वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भ- | ॥ 12 ॥ लकण्ठप्रमाडिंम्भ-कण्ठे पाशं बबन्ध च ॥ 207 ॥ तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्याभकं मुनिः ॥ दध्यौ रूपमिदं धिमे, महानर्थेक कारणम् । ॥ 208 ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहारकैः ॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ 209 ॥ अमिगृह्येति । रामर्षि-स्तां वशों प्रतिबोध्य च ॥ तत एव निवृत्याऽगा-तुनिकादिशिरोवनम् । / 21. ॥ मासिकादि तपः कृत्वा, मुनिः पारर णकेषु सः ॥ तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ॥ 211 ॥ काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, में नैवं दध्यौ बलस्तदा ! ॥ 212 ॥ याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते ॥ रामर्षिस्तु न निर्वेद, लेमे तत्प्रार्थनादपि ॥ 213 ॥ तितिक्षमाणो रामर्षि-रेवं याचापरीषहम् ॥ सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ॥ 214 ॥ काष्ठादिहारकास्तेऽथ, खस्वराज4 मदोऽवदन ॥ तपः करोति विपिने, नरः कोऽपि मुरोपमः! ॥ 215॥ ततस्ते व्यमृशन्नून-मस्मद्राज्यजिघृक्षया । तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् । / 216 ॥ सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-'परं राज्यार्थिनं जनम् ॥ 217 ॥ ध्यात्वेति ते बलोपान्ते, ससैन्या युग्प्द्य्युः॥ बहन सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीषणान् ॥ 218 ॥ 8 वीक्ष्य तान् विकृतान् भीता, नत्वा रामं ययुनृपाः । / नरसिंह इति ख्याति, लोके लेभे ततो बलः ॥ 219 ॥ स च राममुनिस्तत्र, 1 मासार्धमासोपवासादि । 2 अन्धुः कूपः । / बालगले । " शिशुम् । 5 रमणीम् । / खेदं अनुतापं लजा वा। * बने । 8 माहवामः । AAR -OMOM -5 Page #135 -------------------------------------------------------------------------- ________________ 6 वने तिष्ठन् कृपोदधिः ॥ सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ॥ 220 ॥ तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि ॥ उपराभ्य 4 अध्य01 पनसूत्रम् बभूवुर्बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ 21 ॥ केचिच्चानशनं चक्रुः, केपि भद्रकतां य्युः॥ त्यक्तमांसाशनाः केपि, Pine ॥ 129 ॥ रामसाधु सिस्सेविरे। ॥ 222 ॥ एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भ्व्स्न्ग्ग्तेः॥ जातजातिस्मृतिः प्राप्त-संवे गस्तं सदाऽभजत् ॥ 223 ॥ स च तत्राऽगतान् साऽन्न-पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेषयितु-maraNye'nvahama'bhramat // 224 // तांश्च वीक्ष्या॥ 'ऽगतो भिक्षा-दायकान् साधुसन्निधौ । स्पृशंस्तदनीं शिरसा, प्रेरयामास तं स्यात् । / 225 ॥ समाप्य ध्यानमेणेने, समं तेना 'ध्वदर्शिना । / रामर्षिरपि भिक्षायै, तपःपारणकेष्वज्गात । / 226 ॥ अथ प्रधानकाष्ठार्थ-मन्यदा र्थ्कार्काः॥ वने तत्र समाजग्मुः, | चिच्छिदुश्च तरून बहून् ॥ 227 ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान । / द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे । * ॥ 228 ॥ ध्यानं प्रपूर्य रामर्षि-पि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र मिक्षाकृते ययौ ॥ 229 ॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्तयत् । / दिष्टया दृष्टो बनेऽप्यत्र, मुनिः कल्पद्रवन्मरौ ॥ 23 ॥ अहो! अस्य मुनेः क्षान्ति-रहो! रूपमहो! | महः । तदहं कृतकृत्योऽस्मि, यस्यासावतिथिमुनिः । / 231 ॥ अथास्मै भोजनं दत्वा-'ऽत्मानं विमलयाम्यहम् । / विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् । / 232 / / आनीयाऽशनपानादि, प्रदातुश्चोपचक्रमे ॥ तनिर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ 233 ॥ मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः ॥ निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः । / 234 ॥ अहो ! अत्युग्रतपसां, निवासोऽसौ म्हामुनिः॥ अनुग्रहं रथकृत-श्चक्रे khA~Ggepi निर्ममः ॥ 235 ॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धैः चरणम् । 2 मृगेन । / मृगः । / वीक्ष्येत्यचिन्तयत् इति हर्ष0 प्रती । OM Page #136 -------------------------------------------------------------------------- ________________ उचराभ्यः यनरत्रम् >>इके पानाशनैः साधु, प्रतिलम्भयति स्म य्ः॥ 236 ॥ निर्भाग्योऽहं तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः ॥ तपस्तप्तुं मुनेर्दातु-श्वासमर्थः करोमि किम् ? ॥ 237 ॥ तदा च रामरथकृ-न्मृगाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ 238 ॥ 6 अध्यार पतता तरुणा तेन, सुध्यानास्ते ह्तास्त्र्य्ः॥ ब्रह्मलोकेऽभवन् देवाः, प्द्मोत्त्र्विमान्गाः॥239 ॥ व्रतं वर्षशतं याव-त्प्रपाल्य । त्रिंदिवं गतः ॥ रामोऽथावधिनाऽज्ञासी-तृतीयनरकेऽनुजम् ॥ 240 ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाम्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ॥ 241 / / मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरैम् ॥ पूर्ववत्स्नेहलो रामः, परिभ्यैवमब्रवीत् ॥ 242 ॥ भ्राता ते रामनामाहं, पञ्चमादेवलोकतः ॥ इहाऽऽगतोऽसि तब्रूहि, किमभीष्टं करोमि ते ? ॥ 243 ॥ कृष्णोऽप्युवाच स्वकृत-कर्मदोषोद्भवामिमाम् ॥ पीडां भुजे न कोऽप्यत्र, प्रतिकर्तु भवेत्प्रभुः ॥ 24 ॥ ततो रामस्तमाक्रष्टुं, न्र्कात्स्नेह्मोहित्ः॥ द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ॥ 245 ॥ उत्पाटितः स रामेण, वह्निस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ 246 ॥ मां मुश्च मुश्च हे भ्रातः!, प्रयासेनामुना कृतम् ॥ त्वया बुत्पाद्यमानस्य, पीडा मे जायते भृशम् । / 247 ॥ न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ॥ 248 / / शङ्खचक्रगदाखड्ग-धारिणं गरु-* डध्वजम् । / पीताम्बर विमानस्थं, कृत्वा मामञ्जनद्युतिम् ॥ 249 / / आत्मानं हलमुसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम् ॥ 250 ॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो द्वेषिपुरे-ध्वस्मन्नाशप्रमोदिषु ॥ 251 ॥ कम्पितः । 3 स्वर्गम् । / लघुबन्धुम् । 1 भ्रातरम् । 5 भालिन्य । 6 'मांखण' इति bhA0 / 7-8 वस्त्रम् । 9 चन्द्रस्य कान्तिरिव कान्तिर्यस्य सः तम् । 10 रिपुपुरे इति हर्ष0 प्रती । AGAR Us Page #137 -------------------------------------------------------------------------- ________________ varga यामश्च सर्वे, स र्वचः कृत्वा उत्तराज्य- [त्रिमिर्विशेषकम् ] तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेत्त्यावामविनेश्वरौ ॥ 252 ॥ इदं भ्रातयनसूत्रम् । वचो रामः, स्वीकृत्य भरते गतः । सर्वत्राऽदर्शयप-द्वयं कृत्वा तथैत तत् ॥ 253 ॥ तद्वीक्ष्य विस्मितान् लोका-नित्यूचे च स 3 ॥ 13 ॥ ॥ 13 // निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः! ॥ 254 ॥ उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि ॥ आगच्छाम इह & स्वर्गा-खग यामश्च लीलया ॥ 255 ॥ अस्माभिरिकाऽकारि, क्षिप्ता संहृत्य चोदधौ । वयमेव च लोकानां, स्वर्गादिसुखदायकाः ॥ 256 ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र यलकृष्णयोः ॥ आउं कृत्वाऽयस्तेषा-मुदयं च ददौ सुरः ॥ 257 / / लोकोऽखिलो । विशेषात्त-त्पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् । / 258 / / तस्य रामामरस्य प्राग , द्वादशाब्दशतायुषः ॥ स्खलों के जीवितं जज्ञे, सागराणि दशैव हि ॥ 259 / ततश्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशाईतः ॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥ 260 ॥ काष्ठादिहारकजनादशनादि गृह्णन् , याश्चापरीपहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि वतिर्गणैर्नियतं विषयः ॥ 261 ॥ इति याश्चापरीषहे बलभद्रर्षिकथा ॥ 14 ॥ याश्चाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लमेत इत्यलाभपरीपहमाह& मूलम्-परेसु घासमेसिज्जा, भोअणे प्रिन्निहिए। लद्धे पिंडे अलद्धे वा, नाणुतप्पिज संजए ॥ 30 ॥ व्याख्या-'परेषु' गृहस्थेषु 'पास' कवलं 'एषयेत्' गवेषयेत् , अनेन मधुकरवृत्तिमाह । 'भोजने' ओदनादौ 'परिनिष्ठिते' 8 निष्पन्ने सति, पूर्व गमने हि साध्वथै पाकादिप्र्वृत्तेः। ततश्च 'लब्धे' प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः' 'पिण्डे' आहारे । अलब्धे * , शाश्वतौ । 2 मूर्तिम् । 4-%ARAGRAA % Page #138 -------------------------------------------------------------------------- ________________ अध्य02 ॥ 13 ॥ वा नानुतप्येत, 'संयतः' मुनिः । यथाऽहो! ममाऽधन्यता! यदहं किञ्चिन्नलमे इति पश्चात्तापं न कुर्वीतेति सूत्रार्थः ॥ 30 ॥ किं। उत्तराभ्यपनपत्रम् विमृश्य नानुत्प्य्तेत्याः॥132॥ मूलम्-अजेवाहं न लब्भामि,अवि लाभो सुवे सिआ|जो एवं पडिसंचिक्खे, अलाभो तं न तजइ ॥ 31 ॥ ___व्याख्या-'अद्यैव' अस्मिन्नेव दिने अहं 'न लमे', न प्रामोमि, 'अपिः सम्भावने सम्भाव्यते एतद् 'लाभः' प्राप्तिः 'वः' आगामिनि दिने 'स्यात्' भवेदुपलक्षणत्वादन्येधुरन्यतरेधुर्वा । यः 'एवम्' उक्तनीत्या "paDisaMcikkhe"tti 'प्रतिसमीक्षते', अदीन8| मनाः सन्नलाभमाश्रित्य आलोचयति, 'अलाभो' अलाभपरीषहस्तं 'न तर्जयेत्' नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि बलदेवो वासुदेवों, दारुकः सत्यकोऽपि च । / अन्यदाऽश्वैरपहताः, प्रापुरेको महाटवीम् ॥ 1 ॥ प्रतियामं वारकेण, जाग्रद्भिः 5 स्थेयमात्मभिः ॥ इति निश्चित्य ते तत्र, वटवाघोऽवसनिशि ॥ 2 ॥ supteSva'nyeSvA''dyayAme, यामिकं तत्र दारुकम् ॥ पिशाच4 रूपभृत्कोपः, samAgatyaivama'bravIt // 3 // ग्रसिध्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः ॥ त्वं रक्षकोऽसि यद्येषां, तनियुद्धं प्रदेहि मे ॥ ॥ 4 ॥ ओमित्युक्त्वा दारकोऽपि, तेन साकमयुद्धथत ॥ अशक्नुवन् पिशाचं तं, जेतुमुच्चैश्रुकोप च । / 5 ॥ चुकोप दारुकोऽत्यर्थ, पिशाचाय यथा यथा ॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥ 6 ॥ वर्द्धमानेन तेनाभि-भूयमानो मुहर्मुहुः ॥ दारुकः प्रथमं यामं, कच्छ्रेण महताऽत्यगात् ॥ 7 ॥ द्वितीये यामे तून्याप्य, सत्यकं दारुकोऽस्वपीत् । / तमपि व्याकुलीचक्रे, स पिशाच सुअइ इति हर्ष0 प्रती । 2 भक्षयिष्यामि । 3 बाहुयुद्धम् । Page #139 -------------------------------------------------------------------------- ________________ 4+ उचराध्य बनसूत्रम् + + + stathaiva hi ||8||vlN prabodhya सुष्पाप, सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक, बलमप्यबलं व्यधात् ॥ 9 ॥ अशेत । तुर्यप्रहरे, हरिमुत्थाप्य सात्व्त्ः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥ 10 ॥ सुप्तानेतानहं सातु-मागतोऽमि बुभ्क्स्सित्ः॥ विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ॥ 11 ॥ ततः पिशाचगोपीशौ, नियुद्धं चक्रतुषम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥ 12 ॥ यथा यथोचैर्ययुधे, स पिशाचस्तथा तथा ॥ अहो! तरस्वी मल्लोऽय-मित्यतुष्यभृशं हरिः ॥ 13 ॥ कृष्णो यथा यथाऽतुष्य-सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघुढिं बभूव स्ः॥14॥ ततः 6 प्रक्षिप्य तं नाभौ, ररक्ष मधुमदनः ॥ तांस्त्रीन्प्रातरपश्यञ्च, धृष्टकूपरइजानुकान् ! ॥ 15 ॥ यूयमेवं केन घृष्टाः 1, इत्यपृच्च तान्ह्रिः॥ ते प्रोचिरे वयं घृष्टा, पिशाचेन बलीयसा ॥ 16 ॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् ॥ पिशाचरूपः कोपोऽयमायातो योऽभवन्निशि ॥ 17 ॥ अनेन युद्धयमानैर्य-शुष्माभिश्चकुपे भृशम् ॥ तदसौ ववृधे यस्मा-त्कोपः कोपेन वर्धते ॥ 18 ॥ द्धि गतश्च युष्माकं, पराभवमसौ व्यधात् । / वृद्धिं गता हि दोषाय, द्विद् कोपाग्निविषद्रुमाः ॥ 19 ॥ मया तु कुर्वता युद्ध, zAntatvenotkaTo'pya'yam / / प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ॥ 20 ॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य Mail |trayo'pi विस्मिता बहीं, प्रशंसां चक्रिरे हरेः ॥ 21 ॥ कोपो यथा क्सपिशाचमूर्ति-मुरारिणां शान्ततया विजिग्ये । / जयन्त्य 'लाभं मुनयोऽपि तद्वत् , पूर्वोक्तवत्रार्थविचिन्तनेन ॥ 22 ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ 31 ॥ निदर्शनश्चात्र, तथाहि यलः । 2 अतुम् । 3 गोपीशो हरिः । बलवान् । 5 केशवः । 6 कुर्पः कोणी' इति bhA0 / * पत्रुः । 8 माधवेन । Page #140 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् । / 134 / / मगधेषु पुरा ग्रामे, पूरवारकसझके । विप्रो भूपनियुक्तोऽभू - कृषिः पाराशराभिधः ॥ 1 ॥ ग्रामीणैः सोऽन्यदा लोकैराजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्टया सीरशतानि षट् ॥ 2 ॥ क्षुधितांस्तृषितान् श्रांतान्, तान् वृषन्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ 3 ॥ किन्तु तैर्व्याकुलैर्गोभिः कर्षकैश्च पृथक् पृथक् । / एकैकवारं स्वक्षेत्रे - वाहयत् हलषट्शतीम् ॥ 4 ॥ ततोऽन्तरायकरणात्, दृढं कर्मान्तरायिकम् । उपाये मृत्वा भ्रान्त्वा च भवे किमपि पुण्यतः ॥ 5 ॥ द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः । सोऽभवडुण्ढणादेवी - कुक्षिजो ढण्ढणाभिधः ॥ 6 ॥ [ युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसीर्भूपपुत्रिकाः ॥ पर्यणैषीत्वसौन्दर्या - धरितामरसुन्दरीः ॥ 7 ॥ श्रीनेमिस्वामिनः पार्श्व, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्रात्रजत्कृष्ण - कृत दीक्षामहोत्सवः ॥ 8 ॥ अधीयानः श्रुतं सार्धं, स्वामिना विजहार सः । तस्यान्तरायिकं कर्मा - 'न्यदोदयमवाप तत् ॥ 9 ॥ ततः स विष्णोः पुत्रोऽपि शिष्योऽपि त्रिजगद्गुरोः ॥ द्वारकायां पुरि स्वर्ग- लक्ष्मीजित्वरसम्पदि ॥ 10 ॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ॥ 11 ॥ [ युग्मम् ] समं तेन गतोऽन्योऽपि, मुनिः किचन नाऽशे ॥ ततो हेतुमलब्धेः श्री नेमिं पप्रच्छ ढण्ढणः ॥ 12 ॥ तत्पूर्वभववृचान्तं, ततस्तं प्रभुरभ्यधात् ॥ तं श्रुत्वा गाढसंवेगो, ढढणोऽभ्यग्रहीदिति ॥ 13 ॥ लाभं मुनीनामन्येषां न भोक्ष्येऽहमतः परम् ॥ अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥ 14 ॥ भिक्षां चालभमानः स नोद्विवेज न वा जनम् ॥ निनिन्द किन्तु स्वं कर्म - दोषमेव व्यचिन्तयत् ॥ 15 ॥ अदीनमानसो नित्य-मित्यलाभपरीषदम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ॥ 16 ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः ॥ एषु स्वा 1 'बेठ' वडे इति bhA0 / 2 वृषभान् । 3 कृषीवलैः । 4 न लेमे इस्वर्थः । 5 श्रीपतिः । 404 अध्य01 ॥ 134 ॥ Page #141 -------------------------------------------------------------------------- ________________ उचराध्य यनस्त्रम् ॥ 135 ॥ मिविनेयेषु, को तु दुष्करकारकः ? ॥ 17 ॥ उवाच भगवान् सर्वे ऽप्यमी दुष्करकारकाः ! ॥ सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः ! ॥ 18 ॥ हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः ॥ परीषहस्यालाभस्य, सहनादिकमभ्यधात् ॥ 19 ॥ ततो भक्तिभरोदश्च - द्रोमाञ्चः केशवोऽवदत् । महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते 1 विभो ! ॥ 20 ॥ जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगर्यां प्रविशस्तस्यां पश्यसि त्वं मुकुन्द ! तम् ॥ 21 ॥ श्रुत्वेत्यर्हन्तमानम्य दाशार्हो द्वारकां ययौ । तदीयदर्शनौत्सुक्य- सिन्धुपूरप्रणुन्नहृत् ॥ 22 | पुर्यां च प्रविशन् क्षाम - विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्तिमन्तं धर्ममिवाऽच्युतः ॥ 23 ॥ ततोऽतिमुदितो विष्णु-भक्तिभावोल्लसन्मनाः ॥ उत्ततार करिस्कन्धा - दाष्ट इव तद्गुणैः ॥ 24 ॥ इलओण्तलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निराबाधविहारं च पप्रच्छ रचिताञ्जलिः । / 25 / / विष्णुना वन्द्यमानं च कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष गोविंन्दोऽयं हि वन्दते ! ॥ 26 ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्मै श्रद्धाशुद्धाशयो ददौ ॥ 27 ॥ ढण्टणोऽथ जिनाभ्यर्णे, गत्वा दर्शितमोदकः । इत्यप्राक्षीत्किमु क्षीर्ण, तन्मे कर्मान्तरायिकम् ? ॥ 28 ॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यच्वं तत्तेऽदान्मोदकान् धनी ! ॥ 29 ॥ तच्छ्रुत्वा रागरोपादि - विहीनो ढण्ढणो मुनिः । परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥ 30 ॥ गत्वा शुद्धस्थण्डिलोय, मोदकांस्तानमूच्छितः । परिष्ठापयितुं धीरः, प्रारेमे क्षोदयन् भृशम् ॥ 31 ॥ [ युग्मम् ] दध्यौ चैत्रमहो ? दाढ, कर्मणां वज्रलेपवत् ॥ अहो ! तेषाश्चाक्षयत्वं चक्रवर्तिनिधानवत् ॥ 32 ॥ देवेन्द्रा दानवेन्द्राश्च नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाम - मन्यथा 1 दामोदर ! 2-3 श्रीपतिः । 4इला भूमिः । 5 श्रीपतिः । अध्य02 ॥ 135 ॥ Page #142 -------------------------------------------------------------------------- ________________ + E % कर्तुमीश्वराः ॥ 33 ॥ ध्यायमित्यादि स्ण्घ्द्यान्-क्स्सीन्न्दुस्स्क्र्म्स्ण्ह्तिः॥ महर्षिर्डण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ 34 ॥ विहत्य उचराध्य मुचिरं पृथ्व्यां , भव्यजन्तून वियोध्य च ॥ सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप स्ः॥35॥ इत्यलाभविषयं परीषहं, ढण्ढणपिरमनस्त्रम् ॥ 136 ॥ धिसोढवान् यथा । / सहतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परैः ॥ 36 ॥ इत्यलाभपरीषहे ढण्ढणर्षिकथा ॥ 15 ॥ अलाभाच्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पधेरनिति rogaparISahamAhaP मूलम्-णचा उप्पइअं दुक्खं, वेअणाए दुहट्टिए ॥ अदीणो ठावए पण्णं, पुट्ठो तत्थ हि आसए ॥ 32 ॥ व्याख्या-'ज्ञात्वा' अधिगम्य 'उत्पतितं' उद्भूतं. दुःखयतीति दुःखः-ज्वरादिरोगस्तं, "वेदनया' स्फोटपृष्ठग्रहादिपीडया । दुःखेनातः क्रियतेस दुःखार्तितो दुःखपीडित इत्यर्थः । 'अदीनः' दैन्यहीनः स्थापयेत्' दुःखातितत्वेन चलन्ती स्थिरीकुर्यात् 'प्रज्ञा' खकर्मफलमेवेदमिति तत्वधियं, 'पुट्ठो' ति अपेर्लप्तत्वात् 'स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः 'tatra'prajJAsthApane सति 'अध्यासीत' अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सत्रार्थः ॥ 32 ॥ ननु चिकित्सया किं न रोगापनोदः क्रियते ! इत्याहमूलम्-तेगिच्छं नाभिणंदिजा, sNcikkhttgvese|| एअं खु तस्स सामण्णं, जं न कुजा न कारवे ॥ 33 ॥ व्याख्या-चिकित्सां रोगप्रतिकाररूपां नाभिनन्देभानुमन्येत, अनुमति निषेधाच दुरापास्ते करणकारणे । 'संचिखत्ति' प्राकृत। त्वादेकारस्य लुप्तस्य दर्शनात 'संचिक्खे' समाधिना तिष्ठेत्, न तु कूजितकर्कराषितादि कुर्यात् , आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः, किमित्येवमत आह-'ए' ति एतदनन्तरमभिधीयमानं 'खु' ति यस्मात् 'तस्य' *% +--- X Page #143 -------------------------------------------------------------------------- ________________ अध्य.. उचराध्य यनसूत्रम् ॥ 137 ॥ श्रमणस्य 'श्रामण्यं श्रमणभावो, यन्त्र कुर्यान कारयेत् , उपलक्षणत्वानानुमन्येत, प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्वविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां कारयन्त्यपि, यदुक्तं-"काहं अच्छित्ति अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ असारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ 1 ॥ " इति सूत्रार्थः ॥ 33 ॥ दृष्टान्तश्चात्र, तथाहि अभरिभूतीनां, नगरी मथुरामिधा ॥ तत्राऽऽसीच्छत्रुवित्रासी, jitshtrurdhraadhrvH||1|| कालाहांसोऽन्यदा वेश्यां, दृष्ट्वा । हृद्यतराकृतिम् । चिक्षेपान्तःपुरे स्मेर-स्मरापस्मारविहलः ॥ 2 ॥ भुञानस्य तया भोगां-स्तस्य राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसञ्जकः ॥ 3 ॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥ शब्दं श्रुत्वा शृगालानां, पप्रच्छेति स्व सेवकान् ॥ 4 ॥ शब्दोऽसौ श्रूयते केषां ?, फेरूणामिति तेऽवदन् । कुमारोऽथाऽब्रवीदेतान् , बद्धानयत काननात् ॥ 5 ॥ तेऽप्येकं । जम्बुकं बद्धा-'ऽनीय तस्मै ददुर्वनात् । / क्रीडारतिः कुमारोऽपि, वारं वारं जघान तम् ॥ 6 ॥ स 'खि' खीति ध्वनि चक्रे, हन्य। मानो यथा यथा ॥ तमाकर्ण्य कुमारोन्त-हर्षोचैस्तथा तथा ॥ 7 ॥ मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत ॥ अकामनिर्जरायोगा-1 | यन्तरत्वमवाप च ॥ 8 ॥ इतश्च स क्ष्मीपसुतः, साधूनामन्तिकेऽन्यदा ॥ श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥ 9 ॥ प्रति। पन्नोऽन्यदैकाकि-विहारप्रतिमां ca sH॥ vihrnmudgshailaahv-पुरेऽगाद्गुन्न्सेव्धिः॥10॥ तदा च तस्याऽशोरोगः, प्रादुरासीन्म। हामुनेः । / सुदुःसहव्यथासिन्धु-प्रवर्तनघनाधनः ॥ 11 ॥ सोऽत्यर्थ व्याधिना तेन, पीब्यमानोऽपि धीरधीः । / न आतु मनसाप्यैषी करिष्येऽपिछत्तिमथवाऽध्येष्ये तपौपधानेषु चोध्स्ये। गणं च नीत्याऽपि सारयिष्ये सालम्बसेवी समुपैति मोक्षम् । ॥ ॥ 2 भूप्ः। 3 मनोहराकृतिम् । 4 शिवानाम् । 5 शगाकः । 6 राजपुत्रः । * अत्यन्तपीडा एव नदी तस्य प्रवर्तने मेवः । Page #144 -------------------------------------------------------------------------- ________________ 1-4-CIES-N द्भिषे भेषजं तथा ॥ 12 ॥ कदा यास्थत्यसौ व्याधि-रित्यपि ध्यातवान्न स्ः॥ किन्तु स्वकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् उत्तराध्य । ॥ 13 ॥ तत्र चाऽभूत्पुरे श्रीमान् , htshtrumhiimtiH|| कालवैशिकसाधोश्च, स्वसा तस्य mahiSya'bhUt ॥ 14 // ज्ञात्वाऽशोरोग 5 ॥ 13 ॥ यनसूत्रम् मुत्पन्नं, सा सोदग्मुनेस्तदा ॥ चिकित्साविषयं तस्या-'भिग्रहं चाऽवबुध्य तम् ॥ 15 ॥ अर्थोप्न मौषधं साध, मिक्षया स्नेहमोहिता ॥ ॥ 138 ॥ मिक्षार्थमागतायादा-त्तस्मै सोदरसाधवे ॥ 16 ॥ [ युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्तश्चिन्तयामास सन्मुनिः ॥ 17 ॥ अहो! अनुपयोगेना-'युक्तमेतन्मया कृतम् ॥ आददे मेषजमिदं, यदर्शोजन्तुनाशनम् ॥ 18 ॥ अभिग्रहस्य भङ्गोऽधि-करणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ॥ 19 ॥ इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् ॥ महासत्त्वः पादपोप-गमनं विदधे मुनिः ॥ 20 ॥ तश्चात्तानशनं jnyaatvaa-rkssytsvnraipH|| asyopasarga माकार्षी कश्चिदित्यवधारयन् ॥ 21 ॥ इतश्च यो हतस्तेन, शिवोऽभ्यन्तरस्तदा । सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुद्ध चावधिम् ॥ 22 ॥ * ज्ञात्वा प्राग्भववाता तां, वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ॥ 23 ॥ नृपाऽऽयुक्ता नरा याव-तस्थुस्ते । साधुसन्निधौ ॥ तावत्मा व्यन्तरकृता, शृमाली न जघास बम् ॥ 24 ॥ यदा तु ते नरा जग्मुः, साधुपात्तिदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ 25 ॥ तां शिवोत्पादितां पीडा-मर्शोवाधां च दुःसहाम् । / स mhaatmaa'shissttoce-धैर्याऽध्रित्भूध्र्ः। ॥ 26 ॥ दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके ॥ गोमायत्पादिते चोग्र-रौद्रध्यानानुबन्धके ॥ 27 ॥ समता। रसपाथोधि-मुनीन्द्रः कालवैशिकः ॥ नातेरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् । / 28 ॥ [युग्मम्] एवं पञ्चदशाहानि, तां । / वैद्यम् । 2 औषधम् । / 'हरस' भा0| / पर्वतम् । 5 एतन्नामकं अनशन यस्मिन् सर्वचेष्टाभावः । %EOCOMGAE% आ ME ASARAM Page #145 -------------------------------------------------------------------------- ________________ रचराध्य पनसूत्रम् ॥ 139 ॥ ASSICAL | शृगालीकृतव्यथाम् ॥ सहमानो महासत्वा, प्रपाल्याऽनशनं शुभम् ॥ 29 ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च स्ः॥ महामुनिर्महोनन्द-पदं प्राप महाशयः ॥ 30 ॥ [युग्मम् ] इति रोगपरिषहं यथा, परिषहे munikaalvaishikH|| सकलैरपि साधुभिरस्तथा, सहनीयोऽयमुदारसाहसैः ॥ 31 ॥ इति रोगपरीषहे कालवैशिककथा ॥ 16 ॥ रोगिणश्च शयनादिषु दुःसहतरस्तुणस्पर्श इति तत्परीषहमाहमूलम्-अचेलगस्स लूहस्स, संजयस्स त्व्स्सिन्नो॥ तणेसु सुअमाणस्स, होजा गायविराहणा ॥ 34 ॥ व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपस्विनः 'तृणेषु' दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेत् 'गात्रविरा4 धना' शरीरविदारणा, अत्र च सचेलस्य तपस्विनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो नातिदुःखाकरहै स्तुणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिण स्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति । सूत्रार्थः ॥ 34 ॥ ततः किमित्याहमूलम्-आयवस्स निवाएणं, औला हवै वेअणा ॥ एअं नच्चा न सेवंति, तंतुजं तणतजिआ ॥ 35 ॥ व्याख्या-'आतपस्य धर्मस्य 'निपातेन' सम्पातेन 'अतुला' महती भवति वेदना, ततः किं कार्यमित्याह-'एतत्' अनन्तरोक्तं ज्ञात्वा न सेवन्ते तन्तुजं वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तुणतर्जिताः । अयं भावः-यद्यपि दर्भादितणविलिखि. | तवपुष आतपोत्पन्नस्वेदक्लेदवशात क्षतक्षारनिक्षेपरूपैत्र पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरातध्यानमकुर्वाणैः सा सम्यक् , मोक्षपदम् । 5AE%ACC Page #146 -------------------------------------------------------------------------- ________________ बनसूत्रम् ॥ 140 ॥ सोढव्या, जिनकल्पिकापेक्षश्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थ्ः॥36॥ उदाहरणश्चात्र, tthaahishraavstiingriimrtu-rjitshtrumhiipteH|| भद्राभिधोऽभवत्पनुः, साविकेषु शिरोमणिः ॥ 1 ॥ मुनीनामन्तिके जैन, ॥ 14 ॥ धर्म श्रुत्वा विर्क्त्धीः॥ स प्रव्रज्यामुपादत्त, krmaaccaa'bhuubhushrutH||2|| प्रतिपद्याऽन्यदैकाकि-विहारप्रतिमा व्र्ती॥ विजहार धरापीठे-'प्रतिबद्धः समीरवत् ॥ 3 ॥ अन्येयुर्विहरन् सोऽथ, कापि राज्यान्तरे गतः । / हेरिकोयमिति ज्ञात्वा, जगृहे राजपुरुषैः ॥ 4 ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे!॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषा ॥ 5 ॥ व्रती तु प्रतिमास्थत्वा-ब । किमप्युत्तरं ददौ ॥ ततस्ते कुपिताः क्षार-दानेन तमतक्षयन् ॥ 6 ॥ निशातखड्गवतीक्ष्ण-धारमैश्च तं मुनिम् ॥ गाढमावेष्टय मुक्त्वा । च, ते दुष्टाः स्वाश्रयं ययुः ॥ 7 ॥ यतेस्तीत्याऽऽमिषं बाढं, समन्तादपि तैः kushaiH॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत! ॥ 8 ॥ तथापि कलुषं ध्यान-मकुर्वाणः क्स्स्मानिधिः॥ स सम्यगधिसेहे तं, तृणस्पर्शपरीषदम् ॥ 9 ॥ लगा शूकशिखाऽप्यने-'ङ्गिनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमौः कुशैरपि ! ॥ 10 ॥ एवं तृणस्पर्शपरीषहं यथा-'धिसोढवान् bhdrmunimhaashyH|| tathA'yama'nyairapi साधुपुङ्गवै-स्तितिक्षणीयः क्स्स्त्मोह्वैरिभिः॥11॥ इति तृणस्पर्शपरीषहे भद्रमहर्षि कथा ॥ 17 ॥ __ तृणानि च मलिनान्ययि कानिचिद्भवन्ति तत्सङ्गमाच्च परिस्वेदेन जल्लः सम्भवतीति तत्परीषहमाहमूलम्-किलिण्णगाए मेहावी, पंकेण व रएण वा। प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥ 36 ॥ ॥ व्याख्या-'क्लिनगात्रा' व्याप्तदेहो 'मेधावी' खानाकरणरूपमर्यादावर्ती, 'पडून वा' स्वेदामलरूपेण, 'रजसा वा' पांशुना, भूपीठे । 2 पवनवत् । / चार्ः। 1 कठोराः । 5 तीक्ष्णखड्नवत् । 6 द्र्भ्ः। * पतितस्य । / Page #147 -------------------------------------------------------------------------- ________________ उपराज्य मनसूत्रम् ॥ 141 ॥ "धिसुव" ति ग्रीष्मे वा शब्दाच्छादि वा परितापेन हेतुभूतेन, अयं भावः - परितापाद्धि स्वेदा, स्वेदाच्च पङ्करजसी, ततश्च क्लिनगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह - सातं सुखमाश्रित्येति शेषः, 'नो परिदेवयेत्', कथं कदा वा मे मलापगमेन सातं भावीति न प्रलपेदिति सूत्रार्थः । / 36 / / किं तर्हि कुर्यात् ? इत्याह मूलम् - वेज निज्जरापेही, आरिअं धम्ममणुत्तरं ॥ जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ 37 ॥ व्याख्या- 'वेदयेत् सहेत, प्रक्रमात् जलजनितं दुःखं, 'निर्जरापेक्षी ' आत्यन्तिककर्मक्षयाभिकाङ्क्षी, 'आर्य' सर्वाशुभाचार रहितं, 'धर्म' श्रुतचारित्ररूपं, 'अनुत्तरं ' सर्वोत्तमं प्रपन्न इति शेषः । अथ सामर्थ्योक्तमप्यर्थे विशेषाद्वयक्तीकुर्वन्नाह - जावेत्यादि - यावदिति मर्यादायां, 'शरीरभेदः' देहनाशस्तं मर्यादीकृत्य, 'जल्लं' मलं 'कायेन' अङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुञ्जावगुण्ठिता मलाविलकैलेवरा नराः, अकामनिर्जरातश्च न कश्वित्तेषां गुणो मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदार्थ स्नानादि कुर्यात्, यतः - " न शक्यं निर्मलीकर्तुं, गात्रं स्नानशतैरपि ॥ अश्रान्तमिव स्रोतोभिर्नवभिर्मलमुद्गिरत् ॥ 1 ॥ इति सूत्रार्थः ॥ 37 ॥ कथानकश्चात्र, तथाहि अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः । स च श्राद्धः सर्वपण्यै - वर्व्यवहारं विनिर्ममे ॥ 1 ॥ यदौषधादिकं तस्य, पार्श्वे योऽमार्गयन्मुनिः ॥ स तत्तस्मै ददौ दर्पा - स्स्विष्टः किञ्चिदवज्ञया ॥ 2 ॥ तस्य हट्टेऽन्यदा जग्मु - ग्रीष्मकाले महर्षयः ॥ भैषज्यार्थ । परिस्वेद-मलक्लिन्नकलेवराः ॥ 3 ॥ तेषां च मलगन्धेना-'त्युत्कटेन प्रसर्पता ॥ भेषजानामशेषाणा - मपि गन्धोऽभ्यभूयत ॥ 4 ॥ 1 कान्तिरहित । 2 व्याप्ता । 3 मलढयासशरीराः । अप्य01 ॥ 141 ॥ Page #148 -------------------------------------------------------------------------- ________________ - - मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वो-'प्याऽऽचारो वतिनां शुभः ॥ 5 ॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनौचराध्य- गर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन सुन्दरम् ॥ 6 ॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया । मृतश्च तदनालोच्य, अध्य01 यनसूत्रम् । श्रावकत्वात्सुरोऽभवत् ॥ 7 ॥ ततऋयुतश्च कौशाम्बी-पुर्यां सोऽभून्म्हेभ्य्भूः॥ प्रावाजीच्च गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः ॥ 8 ॥ 5 ॥ 142 // // 142 // TU तस्याऽन्यदा तनिग्रन्थ -मलगर्दासमर्जितम् ॥ कर्मोंदियाय तेनाऽभू-त्सोऽतिदुर्गन्धविग्रहः ॥ 9 ॥ शटत्सादिकर्णप-गन्धादप्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढं ko'pya'bhUtprabhuH // 10 // तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सणेव प्रसर्पता ॥ 11 ॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ य्तिः॥ तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ॥ 12 ॥ तदी। यदेहदौर्गन्ध्यो-डोहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ 13 ॥ मुने! त्वदङ्गदौर्गन्ध्या-दहाहो जायते भृशम् ॥ तत्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ॥ 14 ॥ इत्युक्तो मुनिभिः सोऽथ, दौर्गन्ध्यापनिनीषया । / उद्दिश्य शासनसरी, कायोत्सर्ग व्यधानिशि ॥ 15 ॥ ततस्तुष्टाऽवदद्देवी, किममीष्टं करोमि ते ! ॥ ऊचे वाचंयमो देवि!, चारुगन्धं विधेहि माम् ॥ 16 ॥ ततः सुरी सुगन्धं तं, तथा चके यथा जनः । / सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तूरिकामपि ॥ 17 ॥ अहो! मुमुक्षुरप्येष, सुगन्धिद्रव्यभावितः ॥ सर्वदा तिष्ठतीत्युचै-रुड्डाहः पुनरप्यभूत् ॥ 18 ॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं स्वाभाविकं तस्य. शरीरे विदधे सरी ॥ 19 ॥ इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकारे-न विधेयं विधिवेदिमिस्तथा ॥ 20 ॥ इति मलपरीषहे सुनन्दश्राद्धकथा ॥ 18 ॥ 1 श्रेष्टिपुत्रः । 2 निन्दा । 3 shriirH। मृतक । 5 निन्दा । / अपनेतुमिच्छया । * यतिः । kara Page #149 -------------------------------------------------------------------------- ________________ anya. van BAC-%A jallopaliptazca शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्रा सत्कार पुरस्कारौ स्पृहयेदिति तत्परीषहमाहचराज्य 6 मूलम्-अभिवायणमब्भुट्टाणं, सामी कुज्जा निमंतणं ॥ जे ताई पडिसेवंति, न तेसिं पीहए मुन्नी॥38॥ बनस्त्रम् ॥ 143 ॥ व्याख्या-'अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, 'अभ्युत्थान' ससम्भ्रममासनमोचन, 'स्वामी' राजादिः 'कुर्यात्' विदध्यात् , 'निमन्त्रणं' अद्य युष्माभिर्मेद्गृहे भिक्षा गृहीतव्येत्यादीरूपं, 'ये' इति स्वयथ्याः परतीर्थिका वा, 'तानि' अभि वादनादीनि 'प्रतिसेवन्ते' आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत-यथा भाग्यवन्तोऽमी ये इत्थमभिवादनायैः सक्रियन्ते में है। इति यतिर्न चिन्तयेदिति सूत्रार्थः ॥ 38 ॥ kizcaPI मूलम्-अणुकसाई अप्पिच्छे, अण्णाएसी अलोलुए ॥ रसेसु नाणुगिज्झिज्जा, नाणुतप्पेज पण्णवं ॥ 39 ॥ 8 ॥ व्याख्या-'अणुकषायी' अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्सम्पत्तौ वा नाहकारवान् भवति, न वा तदर्थमातापनादि छम कुरुते, न च तत्र गृदि विधत्ते । अत एव 'अल्पेच्छा, धर्मोपकरणप्राप्तिमात्राभिलाषी, न स्त्काराबाकाली। | अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतः 'अलोलुपः' न सरसौदनादिलाम्पट्य। वान् । एवं विधोऽपि सरसाहारमोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-'raseSu'madhurAdiSu 'नाऽनुगृध्येत्' नाभिकास कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य 'किमहमेषां मध्ये न प्रवजितः 1 किं मया स्तोकलोक ॥ पूज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षीकृताः इति नाऽनुतापं कुर्यात, "paNNavaM"ti 'प्रज्ञावान्' हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोष, न्यक्कारकारिणि रोपश्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ॥ 39 / / 4वर Page #150 -------------------------------------------------------------------------- ________________ 5 // 14 // उदाहरणश्चात्र, तथाहिउत्तराध्य बभूव म्थुरापुर्या-मिन्द्र्द्त्त्पुरोहित्ः॥ गवाक्षस्थोऽन्यदादाक्षी-स वजन्तमधो मुनिम् ॥ 1 ॥ साधोरस्य शिरस्थति, पनसूत्रम् ॥ 14 ॥ मुश्चन्नस्मीति चिन्तयन् । / यतेस्तस्योपरि द्वेषात् , स स्वपादमलम्बयत् ॥ 2 ॥ पुरोहितेन तेनैवं, न्यकारे विहितेऽपि स्ः॥ मनसाऽपि । | मुनि वा-कुप्यच्छान्तरसोदधिः ॥ 3 ॥ तच्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति ॥ ज्ञात्वैवाऽसौ दुरात्मास्य, व्यधान्मूर्ध्नि मुनेः क्रमम् ॥ 4 ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्म्न्ः॥ अवश्यं छेदनीयोऽङ्गि-मयोपायेन केनचित् ॥ 5 ॥ ध्यात्वेति तस्य छिद्राणि, मार्गयनप्यनाप्नुवन् ॥ सोऽथ श्रेष्ठी पुरः सूरेः, स्वां प्रतिज्ञामभाषत ॥ 6 ॥ गुरुर्जगाद सत्कार-न्यकारौ हि म्ह्र्स्सिभिः॥ हर्षखेदावकुर्वद्भिः, सह्यावेव महामते ! ॥ 7 ॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थ निर्मिता त्वया ? ॥ तदाकर्ण्य जगौ श्रेष्ठी, तथ्यमे । 4 तन्मुनिप्रभो! ॥ 8 ॥ किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ 9 ॥ किश्च चेत्साध्वज्ञायाः, फलमस्य न दर्यते । तदा sarve'pya'mI लोका, निःशूकास्तां वितन्वते ॥ 10 ॥ सन्धा चेन्मे न पूर्येत, तदा जीवाम्यहं कथम् ? ॥ तत्पूर्वेस्तदुपायं मे, किश्चिद्रूत muniishvraaH। ॥ 11 // मूरिस्तेनेत्यमत्यर्थ, प्रार्थ्यमानोऽब्रवीदिति ॥ पुरोधसस्तस्य । सौधे, वद किं विद्यतेऽधुना ? ॥ 12 ॥ श्रेष्ठी माह गृहं नव्यं, कृतमस्ति पुरोधसा ॥ स भूपं तत्प्रवेशाहे, सतन्त्रं भोजयिष्यति ॥ 13 ॥ | तदर्थमधुना भोज्यं, विविधं तत्र जायते ॥ त्दाकाऽव्द्त्प्रि-स्त्द्दाक्स्सिन्न्योप्रोध्त्ः॥ 14 ॥ पुरोधसो नव्यसौधे, भुत्यर्थ सपरि च्छदम् ॥ प्रविशन्तं विशामीशं, करे धृत्वा खपाणिना ॥ 15 ॥ प्रासाद एष पतती-त्युदित्वा चाप्सार्य्ः। तदा चाहं तदागारं, , पराभवे । 2 चरणम् । 3 सत्यम् । 4 प्रतिज्ञा । 5 नृपम् । -AAGAMA%++5 Page #151 -------------------------------------------------------------------------- ________________ ऊ S 14 ॥ वनसूत्रम् मा ॥ 145 ॥ 5 + पातयिष्यामि विद्यया ॥ 16 ॥ [युग्मम् ] तनिशम्य तथाऽकार्षी-दिभ्योऽपतञ्च तद्द्वहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ-मित्यूचे तुष्टमानस: * ॥ 17 ॥ युष्मान्हन्तुमुपायोऽय-मनेन विहितोऽभवत् ॥ न चेनव्योऽप्यसौ कस्मा-दकस्मानिलयः पतेत् ? ॥ 18 ॥ ततः क्रुद्धो । नृपो बट्टा-र्पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठिं-स्तद्विदध्या इति ब्रुवन् ॥ 19 ॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोध्स्ः॥ श्रेष्ठीन्द्रकीले तत्पाद, उत्तुकामो न्य्धात्त्त्ः॥20॥ पुरोधाः कान्दिशीकोऽथा-'ब्रवीदेवं सगद्गदम् ॥ तं साध्ववज्ञामन्तुं मे, सहख, | त्वं महामते ! ॥ 21 ॥ नैवं मुनिजनावज्ञां,करिष्येऽहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुश्च माम् ॥ 22 ॥ | तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् । / जैना हि द्रुतमेव स्युः, क्रुद्धाः अप्याद्र्मान्साः॥23॥ अथ पिष्टमयीं कृत्वा, मृति तस्य पुरोधसः ॥ श्रेष्ठी छित्त्वा च तत्पाद, स्वां प्रतिज्ञामपूरयत् ॥ 24 ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा । विधेयम् ॥ किन्त्वेष सर्वैव्रतिभिः पुरोधो-'वज्ञातवाचंयमवद्विषयः ॥ 25 ॥ इति सत्कारपुरस्कारपरीषहे saadhushraaddhkthaa||19|| इहात्र पूर्वञ्च श्रावकस्य यत् परीपहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् , उक्तश्च-"तिण्डंपि णेगमणओ, परीसहो जाव उज्जुसुत्ताओचि" अत्र "tiha"ti त्रयाणां सर्वविरतदेशविरताविरतानामिति । साम्प्रतं पूर्वोक्ताशेषपरीषहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेको स्यातामिति प्रज्ञापरीषहमाहमूलम् -से नृणं मए पूव्वं, कम्मानाणफला क्द्दा। जेणाहं नाभिजाणामि, पुट्ठो केणै कण्हुई ॥ 40 ॥ व्याख्या-से शब्दो ऽथशब्दार्थ उपन्यासे, 'नूनं निश्चितं मया 'पूर्व' प्राक् कर्माणि 'अज्ञानफलानि' ज्ञानावरणरूपाणि 1 सौधः । 2 भयभीतः । + + + +% Page #152 -------------------------------------------------------------------------- ________________ उपराज्ययनसूत्रम् ॥ 146 ॥ 'कृतानि' ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं - " ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विमैश्व, ज्ञानभं कर्म बध्यते ||। 1 ॥" मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवादुक्तं हि - " शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ॥ स्वयमेवोपशुज्यन्ते, दुःखानि च सुखानि च ॥ 1 ॥ " कुत एतदित्याह - येन हेतुनाहं 'नाभिजानामि' नावबुध्ये, पृष्टः 'केनचित् ' स्वयम जानता 'कस्मिंश्चित्' जीवादौ वस्तुनि सुगमेऽपीति सूत्रार्थः ॥40॥ आह यदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि । उच्यतेमूलम् - अह पच्छा उइजंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्भविवागयं ॥ 41 ॥ व्याख्या- 'अथ' इति वाक्यान्तरोपन्यासे, 'पश्चाद्' अबाधोत्तरकालम् 'उदीर्यन्ते' विपच्यन्ते कर्माण्य ज्ञानफलानि कृतानि, द्रव्यादिसाचिन्यादेव तेषां विपाकदाना चतस्तद्विघातायैव यत्नो विधेयो न तु विषादः, 'एवम्' अमुना प्रकारेण 'आश्वासय' स्वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा 'कर्मविपाककं' कर्मणां कुत्सित विपाकमिति सूत्रार्थः ॥ 41 ॥ इदच सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाच्चास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षेऽपि नोत्सेको विधेय इत्यपि दृश्यं, yaduktaM'pUrva पुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रत पुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ? ॥ 1 ॥ इति' निदर्शनश्चात्र, तथाहिउज्जयिन्यां पुरि स्वर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ 1 ॥ बहुश्रुतानां निर्ग्रन्थधर्माम्भोजविवस्वेताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः सर्वे पार्श्वस्थतां दधुः ॥ 2 ॥ साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभिरपि तेऽन्तर्दधुः क्रुधम् ॥ 3 ॥ तथापि शिक्षयामासु-स्वानाचार्या शुशिक्षया ॥ शुनो लांगूलवचे तु तत्य 1 सूर्याणाम् । 2 पुच्छवत् । अध्य01 1 ॥ 146 ॥ chalOK Page #153 -------------------------------------------------------------------------- ________________ 5696 है जुर्वक्रतां न हि ॥ 4 ॥ ततस्ते सूरयः खिन्ना-चेतस्येवमचिन्तयन् ॥ सारणादिभिरेतेषां, स्वाध्यायो मेऽवसीदति ॥ 5॥gunnshc कश्चिद अच्य02 एचराध्य- प्येषां, मद्वाक्येनैव जायते ॥ कर्मबन्धस्तु मे नित्यं, bhvtyebhirnaashrvaiH||6|| विहाय तदमृन् कापि, गच्छामीति विचिन्त्य ते ॥ Pu0 यनरत्रम् द शय्यातस्श्रावकाय, परमार्थ न्यवेदयन् ॥ 7 ॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तज्य ॥ 147॥ drshyeH||8|| एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि ॥ निशावसाने सूरीन्द्रा, नगर्या निर्य्युस्त्त्ः॥9॥ स्वकीयशिष्य। शिष्यस्य, बहुशिष्यस्य धीम्त्ः॥ पार्श्वे सागरस्रेस्ते, स्वर्णभुमी स्वयं ययुः ॥ 10 ॥ अदृष्टपूर्वान् तान्नोपा-लक्षयत्सागरस्ततः । / | नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ॥ 11 ॥ नाऽकुप्यन् सूरयोज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यणे, तानपृच्छच्च सागरः ॥ 12 ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः ॥ अवन्त्या इति गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः ॥ 13 ॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् । ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध! ते विद्यते न वा? ॥ 14 ॥ बातार्थ इति तैरुक्ते, प्रज्ञाददुवाच स्ः॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ 15 ॥ इत्युक्त्वा स विशेषातं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ॥ 16 ॥ इतश्च कालाकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो, जज्ञिरे भृशमाकुलाः ॥ 17 ॥ पप्रच्छुरिति सम्भ्रान्त-स्वान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, क गता इति शंस नः ॥ 18 ॥ सकोप इव सोप्येवं, स्माह तेषां हितेच्छया ॥ अहो! प्रमादिनो यूयं, विनयादिगुणोज्झिताः । ॥ 19 ॥ दीक्षिताः शिक्षिता नाना-'ऽहाराद्यैः पोषिताश्च यैः॥ गुरूंस्तानपि नो यूयं, कृतना वरिवस्यथ ॥ 20 ॥ प्रवध्वं सदाचारे, 1 वसतिस्वामि । 2 खेदयुक्ताः । / दिशम् । 4 रहिताः । ऊ AE% Page #154 -------------------------------------------------------------------------- ________________ नुना अपि न सूरिभिः॥ तत्का युष्मादृशैः शिष्य-रर्थसिद्धिर्भवेद्गुरोः ? ॥ 21 ॥ किञ्च यूयं विनेया a-प्यात्मीयं गुरुम्प्य्हो!॥ उचराभ्य- गतं कापि न चेद्वित्थ, जानामि तदहं कुतः 1 ॥ 22 ॥ उक्ताः शय्यातरेणेति, लज्जितास्ते पुनर्जगुः ॥ अस्माभिर्यादृशं चक्रे, I SHAH वनसूत्रम् B ॥ 14 ॥ 4 फलमासादि तादृशम् ॥ 23 ॥ गुरोवियुक्ता हि वयं, निराधारा गतहियः ॥ शोभा नाश्नुमहे मौले-भ्रष्टा इव शिरोरुहाः ॥ 24 ॥ ॥ 18 // न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूर्य्ः। ॥ दुर्विनीता न च प्राग्व-द्भविष्यामः पुनर्वयम् ॥ 25 ॥ तत्प्रसद्य त्वमस्माकं, ब्रूहि तत्पावितों दिशम् । / तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् । / 26 ॥ इति नीबन्धंपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगौ गुरोर्विहाराशां, सर्वे te'pya'calaMstataH // 27 // सुवर्णभूमि प्रति तान्, प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छञ्जनो मार्ग, कोऽसौ ब्रजति सूरिराट् ? ॥ 28 ॥ ते प्रोचुः कालकाचार्या, यान्त्येते ग्च्छ्स्ण्युताः॥ तल्लोकोक्या सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ॥ 29 ॥ आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः ? ॥ तेऽबदन वेम्यदो नाहं, जनोत्या तु श्रुतं मया ॥ 30 ॥ 8 इतश्च कालकाचार्यशिष्यास्ते निखिला अपि ॥ गवेषयन्तः स्वगुरू-नाजग्मुः सागरान्तिकम् ॥ 31 ॥ तान्वीक्ष्याम्युत्थितं सन्ति, व पूज्या इति वादिनम् ॥ मुनयः सागराचार्य-मपृच्छन्निति वेऽखिलाः ॥ 32 ॥ आगताः सन्ति किमिह, केऽप्याचार्यधुरन्धराः ॥ पृष्टस्तैरिति साशङ्कः, सागरोऽप्यब्रवीदिति ॥ 33 ॥ आचार्यवर्यानायाता-नत्र नो वेनि कांश्चन ॥ एको वृद्धयतिः किन्तू-जयन्या अस्त्युपाग्त्ः॥4॥ तं वृद्धसाधुमस्माक-मिदानीं दर्शयेति तैः॥ उदितः सागराचार्य-स्तान्मुनीन्द्रानदीदृशत् ॥ 35 ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ॥ 36 ॥ शिष्यैरमा 1 प्रेरिताः । 2 शिष्याः । 3 केशाः । 1 पविन्त्रिताम् । 5 प्रार्थनापूर्व । / ज्ञात्वा । Page #155 -------------------------------------------------------------------------- ________________ उपराष्यबनसूत्रम् ॥ 149 ॥ | शैर्दुष्टै - रविनीतैः प्रमादिभिः । खिन्ना अमी विमुच्यास्मा - नत्रैकाकिन आययुः ॥ 37 ॥ प्रमादेन यथास्माभिरानेन तथा त्वया ॥ अवज्ञाताः सूरयस्त - त्सागर ! स्मो वयं समाः । / 38 / / इत्युक्त्वा ते खापराधं क्षमयाञ्चक्रिरे गुरोः ॥ sAgarAya'pi सम्भ्रान्तः, सूरीभत्वैवमब्रवीत् ॥ 39 ॥ युष्माकं विश्वपूज्यानां यदज्ञानवशान्मया ॥ आशातना कृता तस्या, मिथ्या दुष्कृतमस्तु मे ! ॥ 40 ॥ वारं वारमुदीर्यैव - मित्यप्राशीच्च सागरः ॥ भुतं व्याख्यामि कीदृक्ष - महं ब्रूत पितामहाः । ॥ 41 ॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो सस्ति कोऽधुना ? ॥ 42 ॥ इत्युक्त्वा कालकाचार्याः, पल्लुक वालुकाभृतं ॥ नद्या आनाययं स्तस्य प्रतिबोधाय धीधनाः ॥ 43 ॥ स्थाने क्वाऽप्यखिलां क्षिप्त्वा, रेणुमुद्धृत्य तां पुनः । द्वितीयस्थानके न्यास्थं स्ततोस्पि च तृतीयके ॥ 44 ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुदुष्टताः । वालुका जज्ञिरे स्तोक-तरा भूम्यादिसङ्गतः ॥ 45 ॥ प्रदर्श्य रेणुदृष्टान्त - मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति भूयस्यो वालुकाः स्वतः ॥ 46 ॥ विज्ञानमेवं सम्पूर्ण - मनन्तमविनेश्वरम् ॥ अभूत्स्वतो जिनेन्द्रेषु, लोकालोक प्रकाशकम् ॥ 47 ॥ पल्लुकेन यथोपात्ताः सरितः स्तोकवालुकाः ॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ॥ 48 ॥ स्थाने स्थाने च निक्षिप्यो -त्क्षिप्ताः क्षित्यादिसङ्गतेः ॥ श्रीयमाणा यथाऽभूवन्, | स्तोकाः पलकवालुकाः । / 49 / / तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ ' कालादिदोषतः शिष्ये- स्वल्पाल्पतरबुद्धिषु ॥ 50 ॥ विस्मृत्यादेः क्षीयमाण - मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येति, न कार्यो घीमदः क्वचित् ॥ 51 ॥ [ युग्मम् ] एवमेवा - मृत्पिण्ड दृष्टान्तमपि दर्शयन् । / उज्जगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! / / 52 / / यतः - " मी वहौ कोवि गवं, इत्थ जगे 1 शाश्वतम् । 2 मा वहतु कोपि gar3ह, इह जगति पण्डितोऽहं चैव आसर्वज्ञमतितः, तरतमयोगेन मति विभवाः ॥ " अभ्य02 | ॥ 149 ॥ Page #156 -------------------------------------------------------------------------- ________________ अय. उत्तराध्ययनरत्रम् ॥ 150 ॥ NAGAR पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मै विहवा ॥ 53 ॥ " प्रतिबुद्धस्तदाकर्ण्य, सागरो धिषणामदं । जहौ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः ॥ 54 ॥ सागरक्षपंकवन्मुनीश्वर-नों विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह एव धिषणापरीषहः ॥ 55 ॥ इति प्रज्ञापरीषहे सागराचार्यकथा ॥ 20 ॥ इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वाचद्विपक्षभूतत्वाचाज्ञानर परीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्याचत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्चे* मूलम्-णिरडगंमि विरओ, मेहुणाओ सुस्ण्वुद्दो। जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ॥ 42 ॥ | - व्याख्या-"niradvagaMmi"ti अर्थः-प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् , प्रयोजनं विनेत्यर्थः, 'विरतः' निवृत्तो 4 / 'मैथुनात्' अब्र्ह्म्न्न्ः। सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यजत्वात् , 'सुसंवृतः' इन्द्रियनो इन्द्रियसंवरणेन योऽहं 'साक्षात्' परिस्फुटं नाभिजानामि, 'धर्म' वस्तुस्वभावं, "kallANa"tti लुप्तस्य बिन्दोर्दर्शनात् कल्याणं-गुमं, 'पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो यदि विरतेः कश्चिदर्थः सिध्येन तदा ममत्थमज्ञानं सम्भवेदिति ॥ 42 ॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं । यतः-.. मूलम्-तवोवहाणमादाय, पडिमं प्द्दिव्जो। एवंपि विहरओ मे, च्छउमं न NiadRi ॥ 43 ॥ व्याख्या-'तपः' भद्रमहाभद्रादिः, 'उपधानम्' आगमोपचाररूपमाचाम्लादि, 'आदाय आसेग्य, 'प्रतिमा' मासिक्यादिमा इदिनदव । / साइपद । Page #157 -------------------------------------------------------------------------- ________________ 2 पनपत्रस्त ॥ 15 ॥ ॥ 'प्रतिपद्यमानख' अङ्गीकुर्वतः, 'एवमपि' विशिष्टचर्ययापि 'विहरतो' निःप्रतिबन्धत्वेनानियतं विचरतः, 'छम' ज्ञानावरणादि कर्मी पराभ्यः 'na'va 'निवर्तते' नापैति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिनं चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्धनीयमिति सूत्रद्वयार्थः ॥ 43 ॥ ॥ 11 // एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाचास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यता-"ज्ञानं मद1 दर्पहरं, माद्यति यस्तेन तस्य को वैद्य्ः1॥ अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥ 1 ॥ इति उदाहरणश्चात्र, तथाहिहै गङ्गाकूले स्थिते क्वापि, नगरं भातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्रौ भेजतुव्रतम् ॥ 1 ॥ बहुश्रुतस्तयोरेको-'न्यस्त्व bhdbhushrutH॥ बहुश्रुतो यः स प्रापा-'ऽचार्यकं स्वगुरोः क्रमात् ॥ 2 ॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिरन्वहम् ॥ विनेयः' क्षणमप्येकं, | स लेमे नाहि विश्रमम् ॥3॥रात्राव्पि च तैरेव, प्रतिपृच्छादिकारिभिः ॥ नैव निद्रासुखं किञ्चि-दपि सूरि-भाज स्ः॥4॥ | अल्पश्रुतो यस्तद्धाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां च, तिष्ठति स्म यथासुखम् ॥ 5 ॥ ततः स सरिः सततोजागरेणाऽतिखेदितः । उद्विप्रचित्तो नितरा-मित्यन्येधुरचिन्तयत् ॥ 6 ॥ अहो ! सपुण्यो मद्धाता, भुक्त्वा स्वपिति यः सुखम् ॥ अहं त्वधन्यो निद्रातुं, न शक्नोमि निशास्वपि ! ॥ 7 ॥ अभ्यस्तं हि यथा ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ॥ 8 ॥ [यदुक्तं केनचित् ] मूर्खत्वं हि सखे! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो 1 बहुभोजनो-2 |पमना 3 नक्तं दिवा शायकः 4 ॥ कार्याकार्यविचारणान्धवधिरो 5 मानापमाने समः 6, प्रायेणामयवर्जितो 7 रढवपु 8 मूर्खः सुखं जीवति ॥ 9 ॥ " दुर्थ्यानेनामुना ज्ञाना-वरणीमुपायं स्ः॥ विपन्नस्तदनालोच्य, सुरोऽभूद्वतपालनात् ॥ 10 ॥ तत,युतश्च भरत-क्षेत्रेचैव शिष्यैः । / शान्तिम् । / महनि । / अत्रयो निर्लजः । 5 स्वप्नशीलः । / रोगः । SAHARA 95ee Page #158 -------------------------------------------------------------------------- ________________ * - * &स निर्ज्र्ः॥ आमीरपल्ल्यामामीर-स्वामिनस्तनयोऽभवत् ॥ 11 ॥ स क्रमायौवनं प्राप्तो, रूपलावण्यशालिनीम् । / आभीरतनयाउचराध्य aca01 मेकां, पितृभ्यामुदवाह्यत ॥ 12 ॥ तस्य सार्घ तया सौख्यं, भुञ्जानस्य मृताऽजनि । / भद्राभिधा स्वीयरूप-तृणीकृतमुराङ्गना ॥ 13 ॥ बनरत्रम ॥ 15 ॥ सा कन्यका क्रमामव्य-तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण-चेतोहरिणवागुराः ॥ 14 ॥ न वेषो नाप्युपस्कार-स्तादृशोऽभू. तथापि सा ॥ स्वरूपेणैव सर्वेषा-माचकर्ष दृशो विशाम् ॥ 15 ॥ तस्याः पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ॥ 16 ॥ अनासि सर्पिःसम्पूर्णा-न्याऽदायान्येऽपि भूरयः । / गोदुर्हस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ 17 ॥ तस्यामीरस्य शकटं, भद्रा स्वयमखेटयत् ॥ शकटानां खेटने सा, बतीवनिपुणाऽभवत् ॥ 18 ॥ ततोऽन्ये गोदुहस्त्यक्तमार्गास्तस्या दिक्षया । उत्पथे प्रेरयन् क्षिप्र-मनांसि स्वमनांसि च ॥ 19 ॥ मेरेतद्वदनाम्भोज-भ्रमरीकृतरष्टयः । / अखेटयन् स्वशकटां-स्तदीयशकटान्तिके ॥ 20 ॥ विश्वककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शर्रव्यत्वं, सरस्याकृष्टधन्वनः 8 | / / 21 ॥ यथा तथा खेटयन्तः, zakaTAna'khilAnapi / / सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ॥ 22 ॥ (युग्मम् ) ततः खिन्ना व्यधुस्तस्याः, सम्ञामशकटेति ते ॥ असावशकटातात, इति तज्जनकस्य च ॥ 23 ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह ताम् ॥ तस्यै दत्वा च सर्वस्वं, प्राब्राजीत्साधुसन्निधौ ॥ 24 ॥ स मुनिः स्वगुरोः पार्थे, विधिपूर्वकमाईतम् ॥ पठति स्म श्रुतं यावदुत्तराध्ययनत्रयम् ॥ 25 ॥ चतुर्थाध्ययने तस्यो-द्दिष्टेऽसङ्घयसञके ॥ कोंदियाय तज्ज्ञाना-वरणं प्राग्भवार्जितम् । / 26 ॥ आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् ॥ एकोप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् । / 27 ॥ ततोऽवादीद्गुरुस्तं चेत्, 1 वागुरा मगजालिका । 2 प्राणीनाम् । / शकटान् । 4 गोपाः 5 विकसिततन्मुखकमले अमरसरक्कृतलोचनाः । 6 vadhyatvam । 4%e0% A4%ACS +51 Page #159 -------------------------------------------------------------------------- ________________ anya 7 // %-str प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ॥ 28 ॥ स प्रोचेऽध्ययनस्याऽस्य, खामिन् ! योगोस्ति kiishH॥ पराया गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ 29 ॥ ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् ॥ आचाम्लानि करिष्येऽहं, बनमत्रम् यावत्पठनमन्वहम् ॥ 30 ॥ इत्युक्त्वा स प्रतिदिनं, कुर्वन्नाचाम्लसत्तपः ॥ अभ्यस्यति साऽध्ययनं, तदनिर्विणमानसः ॥ 31 ॥ जडो ॥ 15 ॥ हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत, ॥ स तु खकीय कर्मैव, निनिन्द ज्ञानबाधकम् ॥ 32 ॥ एवं द्वादशभिव-स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ॥ 33 ॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥ क्रमाञ्च केवलज्ञानं, प्राप्य निवृत्तिमासदत् ॥ 34 ॥ इति साधुवरो विसोढ-बानयमज्ञानपरीषहं यथा ॥ अनगारपुरन्दरैः प-रैरपि सह्यः स तथा धमापरैः ॥ 35 ॥ इत्यज्ञानपरीषहसहनेऽशकटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि चतर्दशानां पूर्वाणां, पारदृश्वा महामुनिः कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत ॥ 1 ॥ तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः ॥ धनदेवामिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ॥ 2 ॥ तस्मिन्भन्तुमनायाते, स्थूलभद्रगुरुः स्वयम् ॥ जगाम सहदो धाम, तं चाऽपश्यद्धनेश्वरी ॥ 3 ॥ ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् ॥ ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ॥ 4 ॥ धनदेवः कुत्र यातः ?, इत्यप्राक्षीच तत्प्रियाम् । / सुदीर्घान्साऽपि निःश्वासा-मुश्चन्तीत्यवदत्तदा ॥ 5 ॥ स्वामिन्मम प्रियः सर्व, व्ययते स्म बहिर्धनम् ॥ धनहीनश्च लेमेऽसौ, सर्वत्राप्यति लाघवम् ॥ 6 ॥ ततः सोऽन्वेषयामास, निधीन पित्रादिसश्चितान् । विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥ 7 ॥ मम कान्तोऽथ वाणिज्य हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति बाणिज्ये, भनिर्विष्णः खेदरहितः । 2 मित्रम् । % C4%AESA Page #160 -------------------------------------------------------------------------- ________________ उपराज्ययनसूत्रम् । / 154 ॥ लोकोक्तिमिति भावयन् ॥ 8 ॥ तच्छ्रुत्वा तस्य गेहं च वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोग मकरोत्, स्थूलभद्रगुरुर्गुणी ॥ 9 ॥ स्तम्भस्याधः स्थितं दृष्ट्वा महान्तं सेवेधिं ततः । तस्य प्रियवयस्यस्योपकारं कर्तुमुद्यतः ॥ 10 ॥ मित्रप्रियायै तं स्तम्भं दर्शयन करसञ्ज्ञया ॥ धर्मोपदेशव्याजेने -त्युवाच मुनिपुङ्गवः ॥ 11 ॥ [ युग्मम् ] इदमीदृक् तच्च तादृकू, पश्य जातं हि कीदृशम् 1 ॥ इदं च वदतस्तस्याऽभिप्रायोऽयमभूद्गुरोः ॥ 12 ॥ इदमीदृग् द्रव्यजातं स्ववेश्मन्येव विद्यते । तथाप्यज्ञानतोऽभूत्त-दमणं तस्य तादृशम् ॥ 13 ॥ प्रेक्षख कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता - स्तदाकर्ण्यत्यचिन्तयन् ॥ 14 ॥ वेश्मेदं चारु वीक्ष्य प्राग्, जीर्णप्रायं च साम्प्रतम् । / अनित्यतादर्शनार्थ, भगवन्तो वदन्त्यदः ॥ 15 ॥ तस्यै पुनः पुनः प्रोच्य, स्थूलभद्रोऽपि तत्तथा ॥ पीदाब्जैः पावयन्नुर्वी, विहरन्नन्यतो ययौ ॥ 16 ॥ आगाभिर्धन एवाऽथ, धनदेवो निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह धनेश्वरी ॥ 17 ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे वद । साऽभ्यधात् स्थूलभद्रो न किश्चिदूचे विशेषतः ॥ 18 ॥ किन्त्वेनं स्तम्भम-दर्शयन्नित्यभाषत । इदमीदृक् तच्च तादृक् पश्य जातं हि कीदृशम् ॥ 19 ॥ धनदेवस्तदाकर्ण्या -'ध्यासीदेवं कुशाग्रेधीः । / नैव निर्हेतुकां चेष्टां तादृशाः क्वापि कुर्वते ? ॥ 20 ॥ तन्नूनमस्य स्तम्भस्या धस्ताद्भावी निधिः कचित् ॥ ध्यात्वेत्युदखनत् स्तम्भं, निधिश्वाविरभून्महान् ॥ 21 ॥ धनदेवो निधेस्तस्मा - नानाविधमणिव्रजम् ॥ आसाद्यापेतदारिद्र्यो, बभूव धनदोपमः ॥ 22 ॥ भगवान् शकटालनन्दनर्षिर्न यथा ज्ञानपरीषदं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवभीरैः ॥ 23 ॥ इति ज्ञानपरिषहे स्थूलभद्राचार्यकथा ॥ 21 ॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शन परीषहमाह 1 कोशम् । 2 अयुक्तम् । 3 चरणकमलैः । 4 अनेकशः । 5 तीक्ष्णबुद्धिः । 6 गमितद्वारिद्र्यः । अध्य02 | ॥ 154 ॥ Page #161 -------------------------------------------------------------------------- ________________ अध्य. * ॥ 15 ॥ मूलम्-णथि नूणं परे सोए, इड्डिवावि त्व्स्सिन्नो। अदुवा वंचिओ म्हित्ति, ई भिक्खू न चिंतए ॥ 44 ॥ चराध्य व्याख्या-नास्ति 'नूनं निश्चितं 'परलोक' जन्मान्तरं, भृतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्च प्रत्यक्षतयाऽयनरत्रम् । ॥ 155 | नुपलभ्यमानत्वात् । 'ऋद्धिर्वा' तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेन्निक्रमत्वात्तपस्विनोऽपि सतो ममेति गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । "aduva"ti अथवा वञ्चितोऽस्मि, भोगानामिति शेष:, 'इति' अनेन शिरस्तु। ण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन 'इति' एतद्भिक्षुन चिन्तयेत । यत आत्मीय आत्मा स्वप्रत्यक्ष एव, चैतन्यादितद्। गुणानां मानसप्रत्यक्षेण स्वयमनुभवात , केवलिनां तु सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेप्यास्मानो भवान्तरगामित्वादस्त्येव परलोक इति । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमध्ययुक्त, भोगानां दुःखात्मकत्वात् , उक्त-"आपातमात्रमधुरा, विपाककटवो विषोपमा विस्स्याः॥ अविवेकिजना. चरिता, विवेकिजनवर्जिताः पापाः ॥ 9 ॥ " पोपि न यातना, दुःखनिवन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-सो हु 8 तवो कायब्वो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हायंति ॥ 1 ॥ इति स्त्रार्थः ॥ 44 ॥ तथामूलम्-अभू जिणा अस्थि जिणा, अदुवा वि भविस्सई । मुसं ते एवमाहंसु, ई भिक्खू न चिंतए ॥ 45 ॥ व्याख्या-'अभूवन्' आसन् 'जिनाः' केवलिनः, "अत्थि" ति निपातः ततश्च 'अस्ति' विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि 'मृषा' अलीकं, '' जिनास्तत्त्ववादिना, 'एवम्' अनन्तरीक्तप्रकारेण 'आहुः कथयन्ति, इति भिक्षुने तुण्ड मुखम् । 2 "सो हि तपः कर्तव्यो, येन मनःभाशुभं न चिंतयति । येन न इन्द्रियहानियेन च योगा न हीयन्ते ॥ ॥ " Page #162 -------------------------------------------------------------------------- ________________ चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ 45 ॥ निदर्शनं चात्र, तथाहिउचराध्य वत्माभूमौ भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्याषाढाभिधाचार्या, bbhuuvurvishvvtslaaH||1|| यो यस्तेषां गणे भक्तं, बनसूत्रम् प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन ॥ 2 ॥ देवभावङ्गतेनाऽऽशु, देयं मे दर्शनं त्वया । इत्युक्ते॥156॥ P156 ॥ 'पि बदनां तै-नामाकोऽपि दिवं गतः ॥ 3 ॥ अथाऽन्यदा खशिष्यं ते, निर्याम्यातीव वल्लभम् ॥ एवमुचुः सनिर्बन्ध, गुरवो गद्गदाक्षरम् ॥ 4 ॥ स्वर्गङ्गतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शन देयं, त्वामिति प्रार्थये भृशम् ॥ 5 ॥ मया हि 8 बहुसाधूना-मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-गच्छेः स्नेहममुं स्मरन् । / 6 / / तत्प्रपद्यविपद्याशु, देवीभूतोऽपि स दाइतम् ॥ नाययौ प्रथमोत्पन्न-सुरकाविलम्बितः ॥ 7 ॥ तस्मिननागते सद्यो, विपर्यस्तमना गुरुः॥ एवं व्यचिन्तयन्नूनं, परलोको । न विद्यते ! ॥ 8 ॥ ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः ॥ विहितानशनाः सम्य-ग्मया नियमिताः स्वयम् ॥ 9 ॥ मद्वाचं 8 प्रतिपनाच, विनेया मम ये मृताः ॥ स्नेहलेष्वपि तेब्वेकोऽप्याऽऽगानो कथमन्यथा ? ॥ 10 ॥ (युग्मम् ) तदध यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा ॥ भोगान् हित्वा मनोज्ञांच, मयात्मा वञ्चितो वृथा ॥ 11 ॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जैनुः॥ | परलोके असति का, क्लिश्यते कुशलो सुधा ॥ 12 ॥ विमृश्येति स्वलिङ्गस्थ, एव mithyaatvmaashritH|| उत्प्रव्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ॥ 13 ॥ अत्रान्तरेऽवधिज्ञाना-स्वरूपं स्वगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ॥ 14 ॥ अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि ॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः ॥ 15 ॥ अहो ! मोहस्य महिमा, / स्वर्गम् । 2 साग्रहर । 3 शिष्याः । 4 जन्म । 5 साधुवेशस्थः । Page #163 -------------------------------------------------------------------------- ________________ // 157 // जगज्जेत्रो विजृम्भते ॥ जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः ॥ 16 ॥ कुलवानपि धीरोऽपि, गैमीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादा, कल्पान्तादिव वारिधिः ॥ 17 ॥ तन्मोहोरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विबोध्याहं, कुर्वे 13 अध्या M ॥ 157 ॥ | सन्मार्गमाश्रितान् ॥ 18 ॥ ध्यात्वेत्यागत्य स सुरः, स्वगुरोर्गमनाध्वनि । ग्राममेकं विचके तत्-पार्श्वे दिव्यं च नाटकम् ॥ 19 ॥ ततः स मूरिस्तन्नाटयं, प्रेक्ष्यमाणो मनोहरम् ॥ ऊर्द्ध एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ 20 ॥ शीतातपक्षुधातृष्णा-पण्मासातिक्रमश्रमान् ॥ दिव्यानुभावामाज्ञासी-सन्नाटचं स विलोकयन् । / 21 ॥ तस्मिन्नृत्येऽथ देवेन, संहते सोऽच्ल्त्पुर्ः॥ क्षणमेकं शुभं नाट्य, दृष्टं दिष्टयेति भावयन् । / 22 / / स देवोऽथ तदाकूतं, परीक्षितुमलङ्कृतान् ॥ षट् जीवकायसञ्ज्ञान् षट्, विदधे बालकान् वने ॥ 23 ॥ दृष्ट्वाथ सूरिस्तेष्वाद्य, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्था-'लङ्कारानाच्छिनम्यहम् । / 24 ॥ एषां 3 | द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा । / 25 ॥ विमृश्येति स तं धीर-कण्ठं। सोत्कण्ठमब्रवीत् ॥ रे ! मुश्च मुश्चालङ्कारान्, बालकः स तु नाऽमुचत् ॥ 26 ॥ ततो रुष्टः स तं शीव, जग्राह गलकन्दले ॥ सोऽर्भको. | 'पि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ 27 ॥ अस्यामटव्यां भीमायां, विम्यञ्चौराआपद्वात् । / पृथ्वीकायिकसञोऽह-मस्मि है त्वां शरणं श्रितः ॥ 28 ॥ अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ॥ 29 ॥ बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः ॥ तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ॥ 30 ॥ यता-"विहलं जो 1 जयनशीलः । 2 गम्भीरो इति हर्ष प्रती । 3 भाग्येन । 4 भावम् । 5-6 बालम् । 7 विह्वलं यः अवलम्पति, भापत् पतितं च यः समुदरति । शरणागतं च रक्षति, त्रिभिः तैः अलङ्कृता पृथिवी ॥ 1 ॥ Page #164 -------------------------------------------------------------------------- ________________ अम उत्तराध्ययनसूत्रम् ॥ 158 ॥ F58 ॥ -%94%ASS के अवलंबइ, आवैपडिअं च जो समुद्धरै ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥ 31 ॥ " इत्यायुक्तोऽपि लुब्धात्मा, स मूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लग्न-स्तावच्छावः पुनर्जगौ ॥ 32 ॥ भगवन्नेकमाख्यान, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद तब्रूहि, सोप्याख्यत् श्रूयतामिति ॥ 33 ॥ ग्रामे कापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् आक्रान्तः पतता खानि। तटेनेति वचोऽवदत् ॥ 34 ॥ यत्प्रसादाद बलि मिक्षां, ददे ज्ञातींश्च पोषये । साऽप्याऽऽक्रामति भूमिर्मा, तआतं शरणाद्भयम् ॥ 35 ॥ यश ह्याजीविकामुख्य-सौख्यार्थी पृथिवीं shritH॥ वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ॥ 36 ॥ भगवमहमप्येवं, मीतस्त्वां शरणं श्रितः ॥ त्वं च मुष्णासि मां तदी-ममापि शरणादभूत् ॥ 37 ॥ तदाकातिदक्षोऽसि, रे! बालेति वदन गुरुः ॥ तमणानि जग्राह, निर्जग्राह च तो शिशुम् ॥ 38 ॥ तानशेषानलकारा-नक्षिपत्स्वप्रतिघेहे ॥ व्रताड्रष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ॥ 31 ॥ ततः पुरो व्रजन् काश्चि-दतिक्रान्तो बनी गुरुः॥ बालकं प्राग्वदद्राक्षी-दपकायाख्यं द्वितीयकम् ॥ 40 ॥ tasmistasyA'pya'laGkArAM-स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ॥ 41 ॥ "एकस्तालाचरवार-कथाकथनकोविदः । / पाटलाहोऽभवद्भरि-सुभाषितरसहदः ॥ 42 ॥ सोऽन्यदा प्रोत्तरन् गङ्गां, नीरपूरैः प्र्वाहित्ः॥ तीरस्थैर्ददृशे लोकै-रित्यूचे च स्विस्यैः॥43॥ बहुश्रुतं चित्रकथं, गङ्गा बहति पाटलम् ॥ वाबमानाऽस्तु भद्रं ते, हि किञ्चिसुभाषितम् ॥ 44 ॥ समाकण्योभयाकर्णि-सकर्णस्तजनोदितम् ॥ श्लोकमेकमनश्लीलं, पाटलोऽप्येवमनवीत् ॥ 45 ॥ येन रोइन्ति बीजानि, येन जीवन्ति क्र्स्स्कीः॥ तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ॥ 46 ॥ " कथा प्रोच्येति तद्भाव, चाविष्कृत्य , प्रीयाम् । 2 कुम्भवगरः । / ममार । 1 स्वपाने । 5 दयाहीनः । 6 कथानकम् । * सुन्दरमित्यर्थः । 8 कृषिवलाः । SHRA Page #165 -------------------------------------------------------------------------- ________________ हराध्य यनरत्रम् ॥ 159 ॥ 440454 स्थिते शिशौ । कृपां हित्वाऽऽददे सरि-स्तस्याप्याभरणव्रजम् ॥ 47 ॥ ततोऽप्यग्रे बस्तेज-कायिकाख्यं तृतीयकम् ॥ वीक्ष्याभकमभूत्यूरि-स्तषाग्रहणोद्यतः ॥ 48 ॥ ततः सोऽपि शिशुः प्राग्व-त्प्रादुष्कृत्य निजाभिधाम् । / इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ॥ 49 ॥ "क्काप्याश्रमे तापसोऽभू-सर्वदा वह्निपूजकः ॥ तस्योटजेऽनलेनैवा-'न्यदा दग्धे स इत्यवक् ॥ 50 ॥ यमहं मधुसपिया~, तर्पयामि दिवानिशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ॥ 11 ॥ यद्वारण्यं गतः कश्चि-द्वहि व्याघ्रभिया निशि ॥ अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ 52 ॥ मया हि व्याघ्रमीतेन, पावकः shrnniikRtH॥ दग्धं तेन च गात्रं मे, जातं शरणतो भयम् ॥ 53 ॥ " इत्युक्त्वाख्यानकं तस्यो--पनयं च प्रकाश्य सः ॥ तस्थौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ॥ 54 ॥ | tato'pya'gre'maka वायु-कायाख्यं वीक्ष्य पूर्ववत् । / लातुं तस्याप्यलङ्कारान्, marirudyamavAna'bhUt // 55 // सोऽपि शावो निजं नाम, | प्राग्वत्तम प्रकाशयन् ॥ आख्यानं वक्तुमारेमे, वाग्मित्वं नाटयनिजम् ॥ 56 ॥ "एकः कोऽपि युवा भूरि-चलोऽभूत्पीनभूपः ॥ वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ॥ 55 ॥ लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याघेरुपद्रवात् ? ॥ 58 ॥ सोऽवादीयो मरुज्येष्ठा-'ऽषाढयोः सौख्यदो भवेत् । / स एव बाधतेऽङ्ग मे, जातं हि शरणाद्भयम् ॥ 59 ॥ " आख्यानमित्युदित्वा त-दावयित्वा च पूर्ववत् ॥ शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीदुरुः ॥ 60 / / भूयोपि पुग्तो बालं, प्राग्वदाभरणैर्भूतम् ॥ स वनस्पतिकायाख्यं, पञ्चमं सूरिक्षित ॥ 61 ॥ तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ । / सोऽपीत्याख्यान माचख्यौ, खाभिख्याख्यानपूर्वकम् ॥ 62 ॥ "द्रुमे पुष्पफलाकीणे, क्वापि ke'pya'vasan ख्गाः॥ वृक्षो ह्ययं नः शरण-मिति 1 अलाहारः । 3 शिवम् । / वक्तृत्वम् । 4 पुष्टशरीरः । 5 उद्धावन । / स्वनामकथनपूर्वम् । . पक्षिणः । Page #166 -------------------------------------------------------------------------- ________________ उचराज्यमनसूत्रम् ॥ 160 ॥ 5+% विश्रब्धचेतसः । / 63 / / तेषां च वसतां तत्र, निराबाधमथान्यदा ॥ अपत्यानि बहून्यन्त-नीडं क्रीडन्ति जज्ञिरे । / 64 / / इतश्च तस्य वृक्षस्य, पार्श्वात्काऽप्युद्गता लता । तं तरुं परिवेष्टयोचे - रारुरोह द्रुमोपरि ॥ 65 ॥ तया च लतयाऽन्येद्यु - विलग्यभुंजगो महान् ॥ आरुह्य तं द्रुमं तानि खगापत्यान्यभक्षयत् । / 66 / / ततस्ते विहगाः स्वीया - पत्यविध्वंस दुःखिताः । कुर्वन्तस्तुमुलं प्रोच्चै - रित्थमा। हुर्मुहुर्मिथः ॥ 67 ॥ अद्य यावत्सुखं वृक्षे, स्थितमन्त्रानुपद्रवे ॥ अस्मादेव लतायुक्ता - दद्याभूच्छरणाद्भयम् ॥ 68 ॥ इत्युदीर्य कथां । तस्या, भावं प्राग्वत् प्रकाश्य च । तस्थुषस्तस्य शावस्या - ष्प्याददे भूषणानि सः । / 69 / / ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥ वीक्ष्य तस्याप्यलङ्कारान् सोऽभूदाच्छेत्तुमुत्सुकः ॥ 70 ॥ निजामाख्यां समाख्याय, सोऽप्याऽऽख्यान चतुष्टयम् । अवादी - न्द्रियादीनां चतुर्णां तत्र सम्भवात् ॥ 71 ॥ " तथाहि नगरे क्वापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ 72 ॥ तांश्च मध्यस्थितैर्लोके - रत्नादिक्षय भीरुभिः ॥ निष्काश्यमानानगरा - द्विद्विषोऽपीडयन् भृशम् ॥ 73 ॥ पुरं नः शरणं भावी - त्याश्या विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तांस्तदा कोऽपीत्यभाषत ॥ 74 ॥ भीताः पौराः कर्षयन्ति, युष्मान्निघ्नन्ति च द्विषः ॥ तत्क्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ 75 ॥ प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामत्रवीत्कथाम् ॥ 76 ॥ नगरे क्वाप्यभूभूपः, स च दुष्टो निजैर्नरैः ॥ स्वीय एव पुरे चौर्य, सर्वदाऽचीकरद्भृशम् ॥ 77 ॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ॥ 78 ॥ यत्र राजा स्वयं चौरो, भण्डकश्च पुरोहितः ॥ यात पौराः ! पुरात्तस्मा-आतं हि शरणाद्भयम् । / 79 / / " कथां सोपनयां प्राग्व-दिमा 1 नीड : 'मालो' इति भाषा । 2 सर्पः । 3 व्यासे 4 चाण्डालाः । 5 शत्रवः । अध्य01 | ॥ 160 ॥ Page #167 -------------------------------------------------------------------------- ________________ मूचानमप्यमुम् ॥ नाऽनूचानोऽमुचद्गस्तं, जनं दुष्ट इव ग्रहः । / 80 ॥ ततस्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्मकः ॥ "तथाहि चराय काप्यभूदामे, द्विजन्मा कोऽपि कामुकः ॥ 81 ॥ तस्य चासीत्सुता मध्य-वयोभूषितभूना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् । बनस्त्रम् । ॥ 82 / / अन्यदा तां सुतां वीक्ष्य, रिंसुः स द्विजोऽभवत् । न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ 83 ॥ तां 1 ॥ 11 ॥ ॥ 16 // च कामयमानोऽपि, न सिषेवे स लज्जया ॥ तत्कामस्थानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ 84 ॥ तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तद ङ्गना । अप्राक्षीक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ 85 ॥ ततः सा व्यमृशद्दक्षा, योनां नाप्नुयादयम् ॥ तदावश्यं विपघेत, द्राग् दशां दशमीं गतः ॥ 8॥ विधायाकार्यमप्येत-त्तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथा तथा । ॥ 87 ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! / / अहं केनाऽप्युपायेन, करिष्यामि तवेहितम् ॥ 88 तमित्याश्वास्य सा । पुत्री-मिति प्रोवाच दम्भिनी । / पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते । / 89 ॥ कृष्णभूतेष्टानिशायां, तत्वं यक्षालयं व्र्जेः॥ | त्वां भोक्तुमुद्यतं तत्रा-'ऽगतं यक्षं च मानयेः ॥ 90 / हे पुत्रि! तत्रोद्योतं च, मा कार्यक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः, सरोपमुपयास्यति ॥ 91 ॥ तच्छ्रुत्वा मातृविसम्भा, स्वीचके साऽपि त्द्व्च्ः॥ विस्रब्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते 2 ॥ 92 ॥ रात्रौ च मातृप्रोक्तायां, सा यवेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ 93 ॥ तन्मात्रा प्रहितो रे भट्टो-'प्याऽऽगात्तद्यक्षमन्दिरम् ॥ तां चोपभुज्य निःशवं, रतश्रान्तोऽखपीत्सुखम् । / 14 ॥ शरावसम्पुटाद्दीप-माविष्कृत्याऽथ कौतुकात् ॥ पश्यन्ती तत्सुता तत्र. तातं दृष्ट्वैत्यचिन्तयत् ॥ 95 ॥ अहो मया समं माया, मात्राऽपि महती कृता । / भर्ता तदयमेवास्तु, 1 भाचार्यः । 2 वीः । शरीरा । / विनम्भः विश्वासः । 5 विश्वस्तः । Page #168 -------------------------------------------------------------------------- ________________ ama02 उत्तराध्य- यनसूत्रम् ॥ 162 ॥ | मम किं लज्जयाऽधुना ? ॥ 96 ॥ किञ्च खतातमप्येन-मपशहू भजाम्यथ ॥ नर्तनोयुक्तन-क्या, वदनावरणेन किम् ? ॥ 17 ॥ सा विमृश्येति पित्राऽपि, सम रेमे यथारूचि ॥ रतश्रान्तौ च तौ सप्तौ, प्राबुध्येतां प्रगेऽपि न ॥ 98 / / माता तस्यास्ततः कान्त-वियोगोदनदुःखतः । अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ॥ 99 ॥ उद्तेऽपि रखौ विश्वं, विश्व स्पृशति चाऽऽत्पे॥ prabuddhe'pya'khile लोके. हले! जागर्ति नो सुखी॥10॥ तत्सवित्रीवचः पूर्व-प्रबुद्धा सा तदङ्गजा ॥ श्रुत्वा तदीयमावं चा-'वगम्येत्युत्तरं ददौ ॥ 101 ॥ मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मान्येः॥ यक्षेण चाहतस्तात-स्तदन्यं तातमेषय ॥ 102 ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यत्रवीत्युनः ॥ नव मासान् स्वीयकुक्षौ, कष्टेनाऽधारि या मया ॥ 103 ॥ विण्मत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना ॥ मत्कान्तमहरचन्मे, जातं शरणतो भयम् ॥ 104 ॥ " पूर्ववद्भावनापूर्वमित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्य-माख्यानमिदमुक्तवान् ॥ 1.5 ॥ "तथा हि काप्यभूतामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ 106 ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य स्ः॥ प्रवर्त्य छागयज्ञं च, मुहस्तत्र चकार स्ः॥ 107 ॥ अयं हि धर्मखाणं मे, परलोके भविष्यति ॥ ध्यायमिति स यथेष, छगलानवधी द्वान् ॥ 108 ॥ भूदेवः सोऽन्यदा मृत्वा, छागेवेवोदपयत ॥ सोऽपि छागः क्रमादि, प्राप्तोऽभूत्पीचभूषनः ॥ 109 ॥ यज्ञे हन्तुं नीयमाना, स्वपुत्रैरेव सोऽन्यदा ॥ खोप तचटाकादि, रष्ट्वा खां जातिमस्मरत् ॥ 110 ॥ मयैव कारितमिदं, ममैवाभूतिपत्तये ॥ निन्दनेवं स्वकृत्यं स, 'बुबु' शब्दं व्य्धान्म्ह्ः॥ 111 / / तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि म्हामुनिः। तत्पूर्वभव मातृवचः । 2 स्वकारितम् । नक Page #169 -------------------------------------------------------------------------- ________________ उपराज्य यनसूत्रम् ॥ 163 ॥ वृत्तान्तं विज्ञायैवमवोचत । / 112 / / खानितं हि त्वयैवेदं, सरो वृक्षाच रोपिताः ॥ प्रवर्तिता मखाथाऽथ, किं 'बुबू' कुरुषे पशो ! ॥ 113 ॥ इति साधुवचः श्रुत्वा स छागो मौनमाश्रयत् ॥ स्वकर्मण्युदिते किं हि बूस्कारैरिति चिन्तयन् ॥ 114 ॥ | तुष्णीकः साधुवाचाऽय - मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः साधु - मित्याश्चर्य भराकुलाः । / 115 / / किमेष मेषों भगव। नाकर्ण्य भवतां वचः । तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृतः ॥ 116 ॥ मुनिर्जगौ भवतातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा । चैतत्तटाकादि, जातिस्मरणमासदत् ॥ 117 ॥ ततो दुःखाद्बुबुध्वान - मुच्चैः कुर्वन्मयोदितम् ॥ स्वकर्मणां दोषममुं ज्ञात्वा मौनं । दधौ द्रुतम् ॥ 118 ॥ ततस्तदङ्गजाः प्रोचुः कः प्रत्यय इह प्रभो ! ॥ विना प्रत्ययमुक्तं हि परोक्षं श्रद्दधीत कः 1 ॥ / 119 / / साघुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् ॥ निधिं चेद्दर्शयत्येष, तदा तद्यथातथम् ॥ 120 / / तदाकर्ण्य निधिस्थानं दर्शयेत्यु। दितः सृतैः ॥ छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्ध्रुवम् ॥ 121 ॥ ततस्ततनयैर्जात-प्रत्यययतिसन्निधौ । स छागो मुमुचे । जैन धर्मश्व प्रत्यपद्यत ॥ 122 ॥ धर्मे श्रुत्वा मुनेस्तस्मा - न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो देवेंभूयमविन्दत ॥ 123 ॥ प्रेत्य मे शरणं भावी - त्याश्या स द्विजो यथा ॥ तटाकादि व्यधात्तच्च तस्याशरणतामगात् ॥ 124 ॥ एवं मयाऽपि । मीतेन, मवन्तः शरणीकृताः ॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ 125 ॥ इत्थं चतुर्भिराख्यानै - गुरो ने नोदितैरपि । न दुर्भावो न्यवर्त्तिष्टा-साध्यो रोग इवौषधैः ॥ 126 ॥ ततस्तस्याऽप्यलङ्कारान्, स्वरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्यै- स्तृप्यत्यब्धिरिवाम्बुभिः । / 127 / / एवं षण्णां कुमाराणामाचैराभरणत्रजैः ॥ प्रतिग्रहं दुर्विकल्पै - रात्मानं च 1 या 2-3 भजः । 4 स्वर्गम् । अध्य01 ॥ 163 ॥ Page #170 -------------------------------------------------------------------------- ________________ अध्य. + 4%B4 - % हैवभार सः ॥ 128 ॥ ततो द्रुतं दुत मूरिन, पुरो गन्तुं प्रचक्रमे ॥स्म्ब्न्ध्येस्सां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ 129 ॥ उत्तराध्य देवोप्येवं परीक्षाभि-स्तं प्रणष्टवताशयम् । / ज्ञात्वैका व्यकरोत्साध्वी, तत्सम्यक्त्वं परीक्षितुम् ॥ 130 ॥ तां च गुर्वीमलङ्कार-निकरैः बनसूत्रम् ॥ 14 ॥ परिमण्डिताम् ॥ वीक्ष्य सरिः ससंरम्भा-रम्भमेवमुवाच सः ॥ 131 ॥ अञ्जिताक्षी भूरिभूषा-भूषिता तिलकाङ्किता ॥ शासनोशाहकदुष्ट-साध्वि ! त्वं कुत आगता । / 132 ॥ रेस्तस्येति वचनं, श्रुत्वा रोषभराकुला ॥ सा वतिन्यपि निःशवं, प्रत्युवाचेति तं द्रुतम् ॥ 133 ॥ रे सूरे ! सर्षपाभानि परच्छिद्राणि पश्यसि ? ॥ आत्मनो बिल्वैमात्राणि, पश्यन्नपि न पश्यसि ॥ 134 ॥ किश्चैवं शिक्षयनन्यं, निर्दोषः खलु शोभते ॥ स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ॥ 135 ॥ यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्ठुसुवर्ण स-क्रियमुनविहारिणम् ॥ 136 / / तदभ्येहि ममाम्पर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥ विलोकयामि ज्येष्ठार्य 1, यथा ते प्रतिग्रहम् । / 137 ॥ तयेत्युडाहितः साध्च्या, तूष्णीकः स व्रजन पुर्ः॥ ददर्श सैन्यमागच्छत , कृतं तेनैव । नाकिना ॥ 138 ॥ भयोद्धान्तस्ततः सूरिः, सैन्याध्वानं विहाय सः ॥ नश्यन्नपि नृपस्यैव, पुरोगाईवयोगतः ॥ 139 ॥ नृपोऽपि । प्रेक्ष्य तं हस्ति- स्कन्धादुत्तीर्य चाऽनमत् ॥ आह म चाहो ! भाग्य मे, यूयं यदिह वीक्षिताः ॥ 140 ॥ तत्कृत्वाऽनुग्रह स्वामि* ममीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ॥ 141 ॥ नाऽद्य भोक्ष्येऽहमित्युचै-र्वदन् सूरिस्तु नाऽऽददे ॥ पात्रस्थो भूषणौधो मा, दृश्यतामिति चिन्तयन् । / 142 ॥ तं मुश्च मुश्चेत्यूचान, भिया भूपस्तु नामुचत् ॥ हिया न नेति जल्पन्ती, नवोढां रमणो यथा ॥ 143 ॥ भूभुजा मुहुराकृष्ट-मपि सरिः पतगृहम् । / न मुमोच नवोढा स्त्री, भाकृष्टमिवांशुकम् ॥ 144 ॥ , गर्भिणी । 2 समूहैः । 'चिलु' इति bhA0 / 4 मौनः । 5 देवेन । / भर्ता । * नवपरणितस्त्री । 8 ववम् । + +PN+RX + + Page #171 -------------------------------------------------------------------------- ________________ DIETRO // 135 // ततः प्रसव तत्पाणे-स्तमाच्छिद्य पतदहम् । तत्र यावन्नृपः क्षेप्तु-मारेमे मोदकादिकम् ॥ 145 ॥ तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ॥ तमाचार्यमुवाचैवं, भृकुटीविकटोननः ॥ 146 ॥ अरे पाप! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी बनसूत्रम् तेषा-मलङ्कारास्तवान्तिके ॥ 147 ॥ रे दुष्ट ! द्विष्ठ! पापिष्ठ :, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन्, व्यापाद्य मम ॥ 15 ॥ नन्दनान् ? ॥ 148 ॥ श्रुत्वेति भूभृतो भाषां, साध्वंसाकुलमानसः ॥ अधोमुखः सोऽनूचानो-'नूचानो ध्यातवानिति ॥ 149 ॥ अहो ! विमूढचित्तेना-कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा-माददे भूषणव्रजः ॥ 150 ॥ मत्पातकंच सकलं, ज्ञातं भूखा। मिनामुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ॥ 151 ॥ पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् ॥ इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ॥ 152 ॥ अथवा पूर्वमेवेद-मविमृश्य व्यधामहम् । तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥ 153 ॥ तत्रैवं चिन्तयत्येव, मायां संहृत्य तां सुर्ः॥ आविर्वभूव स्वतनु-द्युतियोतितदिङ्मुखः ॥ 154 ॥ तमित्यूचे च भग। वन् !, सोऽहं शिष्योऽमि वः प्रियः । / स्वयं निर्याम्य यः पूज्यै-गन्तुं प्रार्थितोऽभवत् । / 155 ॥ अहं हि व्रतमाहात्म्या-मुरो। 'भूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, स्ववाग्बद्ध इहाऽऽगमम् ॥ 156 ॥ मदनागमने कश्चि-त्कालक्षेपो बभूव यः ॥ स तु ज्ञेयो न्वोत्प्न्न्-देव्कार्याकुल्त्व्त्ः॥157॥ संयमभ्रष्टचित्तांश्च, युष्मान बोधयितुं मया ॥ तन्नाटयं विदधे पूज्य-यदृष्टमधुनाआल्स्ध्वनि ॥ 158 ॥ मयैव युष्मदाकूत-परीक्षार्थ परिष्कृताः ॥ षटकायाहा दारकाः षट्, ससाध्वीका विकुर्विताः ॥ 159 ॥ ततोऽव- | बुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्धंसनौषधम् ॥ 160 ॥ शङ्कातङ्कममुं तस्मा-त्यक्त्वा , भयरमुखः । 2 साध्वसः भयः । 3 भवदन् । भाचार्यः । 5 वृद्धिमन्तम् । 451- 24 Page #172 -------------------------------------------------------------------------- ________________ उत्तराध्ययनस्त्रम् ॥ 166 ॥ अध्य02 16 ॥ CARSHANKA मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्म्न्ः॥161॥ किश्च-"संकेत दिवपेमा, विसयपसत्तासमत्तकत्तत्वा । / अणहीणमणुअकजा, नरभवमसुई न इंति सुरा । / 162 ॥ चत्तारि पंच जोअण-सयाई गंधो उ मणुअलोगस्स ॥ उड्डे बच्चै जेणं, न हु देवा तेण आवंति ॥ 163 ॥ " इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः ॥ मदनागमनेप्येत-कारब्धं किमीदृशम् ? H ॥ 164 ॥ अन्यच्च दिव्यनाट्यादि-विलोकनकुतूहलात् ॥ कालं यान्तं बहुमपि नैव जानन्ति निर्जराः । / 165 ॥ युप्मामिरपि तदिव्य-नाटकाक्षिप्तमानसः ॥ ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहर्तवत् ॥ 166 ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव । युज्यते ॥ कल्पान्तेऽपि किमु क्षीरा-म्भोधिरुल्लङ्घतेऽवधिम् ॥ 167 ॥ भवादृशा अपि यदा, कुर्वन्त्येवमनीरशम् । / दृढधर्मा जग|ति क-स्तदा ह्यन्यो भविष्यति ? ॥ 168 ॥ तदुराचरितं सर्व-मालोच्येदं महाधियः । ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् P ॥ 169 ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो mhaashyH॥ स सूरिः स्वदुराचारं, भूयो भूयो निनिन्द तम् ॥ 170 ॥ वारं वारं ॥ | च तं देव-मार्याषाढोऽब्रवीदिति । / साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ 171 / / अहं हि नरकाध्वानं, प्रपन्नो ऽपि स्व्क्र्म्भिः॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥ 172 ॥ धर्माद्धष्टस्य मे भूयो, ध्र्म्दान्विधायिन्ः॥ तवा' नृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् ॥ 173 ॥ तं देवमभिनन्द्येति, स्वस्थानमगमद्गुरुः ॥ आलोचितप्रतिकान्त-स्तपोत्युग्रं चकार च ॥ 174 ॥ सुरोऽपि सरिं नत्वा तं, प्र्मोद्भ्र्मेदुर्ः॥ क्षमयित्वा स्वापराधं, सुरलोकमगात्पुनः ॥ 175 ॥ नाषाढ , "सक्रान्तदिव्यप्रेमा, विस्स्य्प्र्स्क्तास्माप्त्क्र्त्व्या। अनाधीनमजुजकार्या, नरभवमधुचि न यन्ति सुराः" / " चत्वारि पञ्च योजनशतानि गन्धस्तु मनुष्यलोकस्य । उद्धं गच्छति येन, नैव देवाः तेन भाषान्ति" ॥ Page #173 -------------------------------------------------------------------------- ________________ यनसूत्रम् ॥ 167 ॥ सूरिरिति दर्शनगोचरं प्राक, सेहे परीषहममुं न तथा विधेयम् ॥ सूरिः स एव सहते स्म यथा च पश्चा-सर्वैस्तथा व्रतिवरैः सततं अध्य01 स सह्यः ॥ 176 ॥ इति सम्यक्त्वपरीषहे श्रीआषाढाचार्यकथा ॥ 22 ॥ इत्युक्ता द्वाविंशतिः परीषहाः ॥ नन्वेते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-"दसणमोहे सण-परीसहो पण्ण 1 नाण 2 पढममि । / चरिमे लाभपरीसह, सत्तेव चरित्तमोहंमि ॥ 1 ॥ " अत्र 'पढममिति ज्ञानावरणे, 'चरिमेऽत्ति अन्त्राये। अथ यदुक्तं सप्त चरित्रमोहे, इति tAnAha"akosa 1 अरब 2 इत्थी 3, निसीहिआ 4 अचेल 5 जायणा 6 चेव । / सकारपुरकारे 7, एक्कारस वेअणिजंमि ॥ 2 ॥ " यदुक्तं एकादश वेदनीये इति तेऽमी-"पंचेचे आणुपुब्बी 5, चरिआ 6 सेजा 7 तहेव जल्ले 8 अ ॥ वह 9 रोग 10 तणप्फासा 11, सेसेसु नत्थि अवयारो ॥ 3 ॥ " तथा उत्कर्षतः समकं विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्यो|श्चैकतरस्यैव भावात् । तथाऽनिवृत्तिबादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोविंशतेरेव । | सूक्ष्मसम्परायादित्रये तु चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राभावात्, उदयस्त्वेतेषु द्वादशानाम् । सयोगि। केवलिनि एकादश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात्, उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाहमूलम्-एए परीसहा सव्वे, कासवेणं प्वेइआ|जे भिक्खू ण विहण्णेजा, पुट्टो केणै कण्हुइत्ति बेमि ॥ 46 ॥ 3 " दर्शनमोहे दर्शनपरीषहः प्रज्ञाज्ञाने प्रथमे । चरमेऽलाभपरीषहः सप्तैव चरित्रमोहे ॥ 1 ॥ " 2 " आक्रोशारतिस्त्रीनिषद्याअचेलकयातनाश्चैव । सत्कारपुरस्कार एकादश वेदनीये ॥ ॥ "3 " पञ्चैव आनुपूर्व्यः चर्या शय्या तथैव मलश्च । वधरोगतृणस्पर्शाः शेषेषु नास्ति अवतारः ॥ 1 ॥ " Page #174 -------------------------------------------------------------------------- ________________ % व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे 'काश्यपेन' श्रीमहावीरस्वामिना 'प्रवेदिताः' प्ररूपिता यान् ज्ञात्वेति शेषः, उचराध्य P भिक्षुः 'न विहन्येत' न पराजीयेत, 'स्पृष्टो' बाधितः 'केनापि' द्वाविंशतेरेकतरेणाऽपि, "kaNhui"tti कसिंश्चिद्देशे काले वा इति बनसूत्रम् सूत्रार्थी, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ 46 ॥ ॥ 168 // SEARCH OM इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥ 2 ॥ A4%A8 %ARAS Page #175 -------------------------------------------------------------------------- ________________ "अथ तृतीयाध्ययनम्" BAB ॥ 19 ॥ ॥ अईन । उक्त परीषदाध्ययनं सम्प्रति चतुरङ्गीयमारम्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, तच किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्मवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युचरं, तच्चालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्खास्येदमादित्रम्मूलम्-चत्तारि परमंगाणि, दुल्छहाणिह ज्ण्तुन्नो। माणुसत्तं सुई सद्धा, संजमम्मि अ वीरिअं ॥ 1 ॥ ___ व्याख्या-'चत्वारि' चतुःसायानि 'परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, 'दुर्लभानि' दुस्प्रापाणि, 'इ' संसारे, | 'जन्तोः' देहिनस्तान्येवाह-'मानुषत्वं' नरजन्म दुर्लभम् । यतः-"ऐगिदिआइजाइसु, परिभममाणाण कम्मवसमाण ॥ जीवाणं ॥ I। संसारे, सुदुल्लहं माणुसं जम्मं ॥ 1 ॥ " 'श्रुतिः' श्रवण, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः-"आलस्स 1 mohara'vaNNA, | 3, थंमा 4 कोहा 5 पमाय 6 किवणचा 7 ॥ भय 8 सोगा 9 अण्णाणा, 10 वक्खेव 11 कुऊहला 12 रमणा 13 ॥ 1 ॥ एएहिं कारणेहि, लक्ष्ण सुदुल्लहंपि माणुस्सं ॥ न लहै मई हिअरिं, संसारुवारणिं जीवो ॥ 2 ॥ इति" तथा 'श्रद्धा' श्रद्धानं, "केन्द्रियादिनातिषु परिश्रम्यमानानां कर्मवसगानाम् । संसारे सुदुर्लभं मानुष्यं जन्म ॥ 1 ॥ ", "भाळस्याद् मोहात् अवज्ञायाः स्तम्भात् क्रोधात् प्रमोदात् कृपणत्वात् । भयात् शोकात् मज्ञानाद् व्यापात् सतहलाद् रमणात् ॥ 1 ॥ " एतैः कारणैर्लम्वा सुदुर्लभमपि मानुष्यम् । न लभते श्रुति हितकरी संसारोत्तारणि जीवः ॥ 2 ॥ आ -HAN Page #176 -------------------------------------------------------------------------- ________________ 3 . // 17 धर्मस्यैव, साऽपि दुर्लभैव । यतः-"कुबोहेमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सद्दहते जिणणाहदेसि, उचराध्य चयंति बोहिं पुण केइ पाविरं ॥ 1 ॥ इति" / 'संयमे विरतो, 'चा' समुच्चये, 'वीर्य' सामर्थ्य, तदपि दुर्लभम् । यत:-"सदहमाबनसूत्रस्त ॥ 170 ॥ णोवि जओ, सम्मं जिणणाहदेसि धम्मं ॥ न तरह समायरिउं, विसयाइपमायविवसमणो ॥ 1 ॥ इति सूत्रार्थः ॥ 1 ॥ मानुषत्वादीनां च दुर्लभत्वं कथयता चोल्लकादयो दश दृष्टान्ताः सूचिताः, तांश्चैवमाविश्वकार नियुक्तिकार:-"चोल्लग 1 पासग 2 धण्णे 3, जूए 4 रयणे a5 समिण 6 cakke a7॥cmm 8 juge 9 परमाणू 10, दस दिठंता मणुअलंमे ॥ 1 ॥ " तत्र 'चोल्लका' / | भोजनं, तदुपलक्षितमुदाहरणं चोल्लकस्तचैवं, तथाहि। अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भप-युलन्याह्वा च तत्प्रिया ॥ 1 ॥ तयोः पुत्रो ब्रह्मदत्तो, ब्रह्म । भूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपमीतेः प्लायित्ः॥2॥ सुहदा वरधनुना, समं पृथ्व्यां परीभ्रमन् । sundarAkRtiriOM त्यग्र-जन्मनाऽसेवि केनचित् ॥ 3 ॥ [युग्मम् ] तं भूदेवं भूयसीधु, सहायं दुर्दशास्वपि ॥ दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति । ॥ 4 ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे । ॥ मत्समीपे त्वयाऽऽगम्य-मनृणः स्यामहं यथा ॥ 5 ॥ ओमित्युक्त्वा । द्विजः सोऽथ, स्वस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्चित्वमासदत् ॥ 6 ॥ तद्विज्ञाय स विप्रोऽपि, काम्पील्यपुरमा-II "कुबोधमिथ्याभिनिवेशयोगतः, कुशासपाखण्डिमोहिता जनाः । न श्रदधते जिननाथदेशितं स्यजन्ति बोधि पुनः केपि प्राप्ताम् ॥ 1 ॥ " 2 " सहहमानोऽपि यत: सम्यग् जिननाथदेशितं धर्मम् । न तरति समाचरितुं विषयादिप्रमादविवशमनः 1 ॥ " 3 "चोलकं पाशको धान्यं, धूतं द रस्नं च स्वप्नश्चक्रं च । चर्म युगं परमाणुर्दश ष्टान्ता मनुजलामे ॥ 1 ॥ ". विप्रेण । 5 द्विजम् । 949 HSSSUCS FEENA Page #177 -------------------------------------------------------------------------- ________________ चराध्यपनपत्रम् ॥ 27 ॥ AASARAMA गमत् । / अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशाब्दिकः । / 7. ॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न स्ः॥ नाप पाप इव स्वर्ग, प्रवेशमपि तदगृहे ॥ 8 ॥ विना हि गुणवैगुण्ये, दुष्पापो भूपसङ्गमः ॥ सोऽथ ध्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् । PIRam । ॥ 9 // अथ द्वादशभिवः, क्रीडायै निर्गते नृपे । / द्विजस्तं ध्वजमुत्पाट्या-व्रजध्वजधरैः समम् ॥ 10 ॥ भूपोऽथ तं ध्वजं वीक्ष्य, 4 | सर्वध्वजविलक्षणम् ॥ ईदृशोऽयं ध्वजः कस्ये- त्यपृच्छत्पारिपावकान् ॥ 11॥n विद्य इति तैरुक्ते, पार्थिवस्तमजूहवत् । / अभ्य|र्णमागतं तं च, प्रेक्ष्योपालक्षयत्स्वयम् ॥ 12 ॥ दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं । 3 परिषस्वजे ॥ 13 ॥ तस्मै कौशलिकी वार्ता-मापृच्छयेति नृपोऽवदत् ॥ याचस्व सन्मते ! सद्यो, यत्तुम्यं रोचतेऽधुना ॥ 14 ॥ विप्रोऽजल्पत् प्रियां पृष्टा, याचिष्ये त्वामहं विभो ! ॥ विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रतमापतेः ॥ 15 ॥ द्विजस्ततो निजग्राम, * गत्वाऽप्राक्षीदिति प्रियाम् ॥ चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ 16 ॥ तन्निशम्येति सा दध्यौ, वृद्धि प्राप्तो ह्ययं द्विज्ः॥ मानयिष्यति मां naiva, smpdutkrssgrvitH||17|| यदुक्तं-"प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः । पूर्वार्जितानां मित्राणां, दाराणां 4 वेश्मनां तथा ॥ 18 ॥ " तदस्मै तादृशं किञ्चित् . प्रार्थ्यमर्थ ब्रवीम्यहम् ॥ जीवामः समुखं येन, न चोत्कर्षः प्रजायते ॥ 19 ॥ ध्यात्वेति साऽभ्यधाद्विप्रं, स्वामिन् ! याचस्व भोजनम् ॥ दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ॥ 20 ॥ नगरपामदेशाद्यै-बहुभिः । | किं परिग्रहैः ॥ कश्चाकुलो भवेनित्यं, तेषां सत्यापनादिना ? ॥ 21 ॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके । / अयाचत स्वजायोक्त-मित्यूचे च प्रमोदभाक् ॥ 22 ॥ अहं हि प्राक् भवद्रोहे, प्रमो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा-'मात्यलोक , सेवकान् । 2 जाया खी। Page #178 -------------------------------------------------------------------------- ________________ // 17 // // 17 // गृहेष्वपि ॥ 23 ॥ एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ 24 ॥ इत्थं सर्वत्र मुक्त्वा च, मोक्ष्ये त्वत्सदने' पुनः ॥ इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः ॥ 25 ॥ तुष्टान्मतः किमेताव-याचसे ! त्वं महामते । / प्रत्यक्षात्कल्पवृक्षार्तिक, करीरं' कोऽपि याचते 1 ॥ 26 ॥ त्वमेतद्याचमानो हि, याचाभ्यासत्र लज्जसे ॥ विडम्बना. प्रायमिदं-न त्वहं दातुमुत्सहे ॥ 27 ॥ तचं वृणुष्व देशाचं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाम्यणे, सुक्ष्व वैषयिकं सुखम् ॥ 28 ॥ विप्रः प्रोचे न देशायः, कार्य मम महीपते ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेदातुमीहसे ॥ 29 ॥ तदाकर्ण्य नृपोऽध्यासीदहो! सत्यपि दातरि ॥ नादातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ॥ 30 ॥ ध्यात्वेति चक्री तद्वाचं, प्रतिप्रद्य स्वसबनि । / तस्मै भोजनदीनारौ, ददौ दिव्ये च चीवरें ॥ 31 ॥ ततः प्रतिगृहं विप्रो, भुञ्जानोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, न प्रापा. PIpArasamanaH // 32 // तहिक भरतक्षेत्र-वेश्मनां प्रान्तमाप्य स्ः॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमाप्नुयात् ॥ 33 ॥ दिव्यानु भावाधदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्वान तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ॥ 34 ॥ इति चोल्ल कष्टान्तः प्र्थ्म्ः॥1॥ अथ पाशकहष्टान्त:-' Fl तथाहि गोल्लविषये, प्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विप्रोऽभूच्चणकाहयः ॥ 1 ॥ अन्यदा तद्गृहे तस्थु-ओनिनः 4 केपि साधवः ॥ तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ॥ 2 ॥ जातमात्रं च तं बालं, मुनिभ्योऽनमयद्विजः ॥ हे भदन्ताः! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥ 3 ॥ ततस्ते मुनयः प्रोचुनालोऽयं भविता नृपः ॥ तच्छुत्वा चणको भूरि-विषण्णो । गृहे । 2 'केरडो' इति bhA0 / / वने । 4 गृहस्य । सरुन्त HTS Page #179 -------------------------------------------------------------------------- ________________ उचराज्यबनपुत्रम् ॥ 173 ॥ ध्यातवानिदम् ॥ 4 ॥ मत्सुतोऽप्येष मायासी - द्राज्यारम्भैरधोगतिम् ॥ ध्यात्वेति घृष्ट्वा तद्दन्तान्, स साधुभ्यस्तदप्यवक् । / 5 / / मुनयोऽप्यवदमेव-मयं हि रदेघर्षणात् ॥ भविता भूपतिर्निम्बा- न्तरितो भरितो गुणैः ॥ 6 ॥ ततस्तस्याऽभिषां चक्रे, चाणक्य इति । तत्पिता । सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धिं दधौ क्रमात् ॥ 7 ॥ कलिन्दिकाः कण्ठपीठे, स चकार स्वनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वश्चादितोऽश्रयत् ॥ 8 ॥ यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् ॥ निर्धनोऽपि हि सन्तोषा - द्रव्यार्थ नोद्यमं व्यधात् ॥ 9 ॥ अन्यदा तत्प्रिया भ्रातुर्विवागाद्गृहे पितुः ॥ निर्धनत्वेन सामान्य - वेषा भूषणवर्जिता ॥ 10 ॥ महेभ्यब्राह्मणो दूढा - स्तद्भगि न्योऽपरा अपि ॥ तत्राऽऽययुर्महा मूल्य - वस्त्रभूषणभूषिताः ॥ 11 ॥ तासां परिजनः सर्व वक्रे भूयांसमादरम् ॥ वाक्यैः पैजूंषपीयूषै- भूयः सम्भाषणादिकम् । / 12 / / चाणक्यस्याऽङ्गनां तां तु न kiJcinko'pya'jalpayat || आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ 13 ॥ तां च भूषणताम्बूल - गन्धमाल्यादिवर्जिताम् ॥ बन्धुवर्गों भगिन्यादि - रपि बाढमहीलयत् ॥ 14 ॥ bhrAtRjAyAdayo'pya'syAH, प्रतिपत्तिं न चक्रिरे ॥ पङ्क्तिमेदच नियतं, भोजनादावपि व्यधुः । / 15 / / ततोऽतिलञ्जितोद्विशा, दौः स्यात्प्राप्ता पराभवम् । कथञ्चिदपि वीवाह - मतिवाहयति स्म सा ॥ 16 ॥ विवाहोत्सवपूर्वौ तु सा स्वीयैरेव चीवरैः ॥ | आगात्पत्युर्गृहे शोक - स्रवदश्रुजलाविला ॥ 17 ॥ चाणक्येनाऽथ तद्दुःख- दुखिना दुःखकारणम् । पृष्टाऽपि सा तत्कुस्थान-वन हिआवद ॥ 18 ॥ ततो भर्त्रा सनिर्बन्धे - मुक्ता मुक्तागणोपमम् ॥ मुञ्चन्त्यश्रुवजं स्माह, कथञ्चित्तं पराभवम् ॥ 19 ॥ तं निशम्याऽथ चाणक्य - वेतसीति व्यचिन्तयत् ॥ नूनं जगति दारिद्र्यं, सोच्छ्वासं मरणं नृणाम् 1 ॥ 20 ॥ परं पराभव 1 dshnghrssnnaat| 2 परिणीताः । 3 कर्णशष्कुख्याभोगे अमृततुल्यैः । 4 दारिद्रात् । 5 साग्रहम् । अध्य03 ॥ 173 ॥ Page #180 -------------------------------------------------------------------------- ________________ उपराज्य यनसूत्रम् ॥ 174 ॥ स्थानं, विशां दारिद्र्यमेव हि ॥ येन मातुर्गृहेप्येवं, प्रापदेषा पराभवम् । / 21 / प्रकाशयन्ति धनिना - मसत्यामपि बन्धुताम् ॥ लखन्ते दुर्गतैर्लोकास्ताविक स्वजनैरपि ॥ 22 ॥ कलावान् कुलबान् दाता, यशस्वी रूप - वानपि ॥ विना श्रियं भवेन्मत्यों, निस्तेजाः क्षीणचन्द्रवत् ॥ 23 ॥ दौःस्थ्यनाशाय तत्किश्चि - दातारं प्रार्थये स्वयम् ॥ द्विजन्मनां हि याश्चैव, निधानं परमं मतम् ॥ 24 ॥ मम दौस्थ्यापनोदस्तु, भावी राज्ञैव केनचित् ॥ तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ॥ 25 ॥ ददाति नन्दभूपश्च विप्राणां बहुलं धनम् । / विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ॥ 26 ॥ सोऽथ कार्तिक कायां, पूर्वन्यस्तासनव्रजाम् ॥ गत्वास्स्स्थानसभां नन्द - नृपासनमशिश्रियत् ॥ 27 ॥ अथ राजसभां नन्द - महीपतिरुपागमत् । एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः ॥ 28 ॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ 29 ॥ ततश्चाणक्य मुर्खोश - दास्युवाचेति सादरम् । / भगवन्निदमध्यास्व, द्वितीयं सिंहविष्टरंम् ॥ 30 ॥ स्थास्यत्यस्मि भासने मत्कमण्डलुरिति ब्रुवन् । स तत्र कुण्डिकां न्यास्य - भात्याक्षीदाद्यमासनम् ॥ 31 ॥ तृतीयमेवं दण्डेन, चतुर्थश्वाक्षमालया ॥ पञ्चमं ब्रह्मसूत्रेर्णं, सोऽरुन्धर्मनाटयन् ॥ 32 ॥ ततो दासी जगौ धाष्टर्थ - महो ! अस्य द्विजन्मनः । यदेवमुच्यमानोऽपि, न मुश्चत्याद्यमासनम् ॥ 33 ॥ तद्विप्रेणाऽपि धृष्टेन किमनेनेति वादिनी । सा निहत्याणा वेगात् चाणक्यमुदतिष्ठिपत् ॥ 34 ॥ तया दास्येति चाणक्यो-विक्षिप्तेः प्रज्वलन् क्रुधा ॥ समक्षं सर्वलोकाना - मनुं चक्रे प्रतिवम् । / 35 / / " कोशैश्च भृत्यैश्च निबमूलं, पुत्रैश्च मित्रैश्व विवृद्धशाखम् । उत्पाव्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ॥ 36 ॥" प्रतिश्रुत्येति चाणक्यो, 1 र 2 मनुष्यः । 3 बिना 4 पूर्णिमायाम् । 5 सिंहासनम् । 6 उपवीतेन । 7 नर्म हास्यम् । 8 पृष्टता 9 तिरस्कृतः । 10 प्रतिशाम् । अध्य03 ॥ 174 ॥ Page #181 -------------------------------------------------------------------------- ________________ 5 अध्य0 एचराध्य पनपत्रम् ॥ 17 ॥ +E4 SHASKAR निरगानगराबहिः । अनेन भिक्षुणा किं स्या-दिति राज्ञाप्युपेक्षितः ॥ 37 ॥ पित्रा प्रोक्तं स्मरन् विम्बा-न्तरितं राज्य्मात्म्न्ः॥ बिम्बभूतं नरं सोऽथ, प्राप्तुकामोऽभ्रमद्भुवि ॥ 38 ॥ मयूरपोषकग्राम, सोऽथागान्न्द्भूप्तेः॥ परिव्राजकवेषेण, भिक्षार्थ तत्र चाऽभ्रमत् ॥ 39 ॥ तत्रासीद्वामणीपुत्र्याः, शंशभृत्पानदोहदः ॥ तं च पूरयितुं कोऽपि, नाऽशकन्मतिमन्तरा ॥ 40 ॥ तस्याऽपूर्ती च सा वाला, लतेव तनुतां दधौ ॥ स्त्रीणां हि दोहदापूर्ति-रव्याधिमरणं स्मृतम् ॥ 41 ॥ तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः ॥ इत्यपृच्छंश्चन्द्रपान-दोहदः पूर्यते कथम् ॥ 42 ॥ चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं 8 तस्या-स्त्वरितं पूरयाम्यमुम् ॥ 43 ॥ अपूर्णदोहदा गर्भा-न्विता मा म्रियतामियम् ॥ तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे G ॥ 44 ॥ सच्छिद्रमथ चाणक्यो-'चीकरत्पटमण्डपम् ॥ तस्योर्द्धश्चाऽमुचच्छमं, नरं छिद्रपिधायकम् ॥ 45 ॥ छिद्रस्य तस्य चाऽवस्ता-न्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ॥ 46 ॥ प्रतिविम्बं च तच्चान्द्र-मन्तर्वन्यो: प्रदर्य स्ः॥ पिवेत्युचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ 47 ॥ चन्द्रपानधिया स्थाल-पयः साऽपाद्यथा यथा ॥ पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ॥ 48 ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् ॥ चाणक्यो धातुवादाद्यैः, प्रारेमे द्रविणार्जनम् ॥ 49 ॥ सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् ॥ तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ 50 ॥ ववृधे चन्द्रगुप्तोऽपि, वजनान् मोदयन् क्रमात् । / औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ॥ 51 ॥ स बालकैः सह क्रीडां, कुर्वन्नुर्वीशवत्सदा ॥ ददौ प्रामादिकं तेषां, हयीकृत्यारुरोह तान् ॥ 52 ॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ ॥ अपश्यचन्द्रगुप्तंच, क्रीडन्तं भूप , शशभृत् चन्द्रः । 2 दुग्धभृतम् । / अर्धरात्रे । 1 प्रतिबिम्बम् । 5 ग्र्भिन्न्याः। 5 धनार्जनम् । * हयः अश्वः । % Page #182 -------------------------------------------------------------------------- ________________ उपराभ्य बनरत्रम् ॥ 176 ॥ लीलया ॥ 53 ॥ महाराज ! ममाऽपि त्वं, किश्चिदेहीति चाऽब्रवीत् । / ततश्रन्द्रोऽवदद्विप्र!, गृहाण सुरमीरिमाः ॥ 54 ॥ चाण ... अम.. क्योऽथाऽब्रवीदेता, गावो गृह्णन् विमेम्यहम् । / बमाण चन्द्रो मा मैषी-बीरभोग्या हि भूरियम् ॥ 55 ॥ ततः पप्रच्छ चाण Bhu 4 क्या, कस्यायमिति बालकान् । / शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ 56 / / जगुर्वालाः परिव्राजः, पुत्रोऽसौ विप्रा * वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् । / 57 ॥ चाणक्योऽथ स्वकीयं तं, बालं ज्ञात्वेत्यभाषत ॥ एहि वत्स! ददे 51 राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥ 58 ॥ तच्छ्रुत्वा द्रुतमायातं, हत्वा तं राज्य कानिणं । / चाणक्यो द्राक् पलायिष्ट, सलोपत्र ॥4॥ इव तस्करः ॥ 59 ॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन । / रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः ॥ 60 ॥ ततो नन्देन । तत्सैन्ये, स्वल्पत्वाद्विद्रते द्रुतम् । चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ॥ 31 ॥ ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो भून्॥ ओ आदिश्य प्राविशत्तुष्टैः, पौरः क्लुप्तोत्सवे पुरे ॥ 12 ॥ तेषां नन्दाश्ववाराणां, मध्यादेकः स्माय्यौ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन TU वार्जिना ॥ 63 ॥ दूरावीक्ष्य तमायान्तं, चान्न्क्य्वारुधीनिधिः॥ प्रावीविशचन्द्रगुप्तं, सवेशस्थे सरोवरे ॥ 64 ॥ स्वयं तु निणेजंकवत, प्रारेमे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व-वारस्तमिति पृष्टवान् ॥ 65 ॥ चन्द्रगुप्तो व्रजन्नत्र, दृष्टो रे । रजक ! | त्वया ॥ सोप्यूचेऽन्तः-सरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ 66 ॥ ततः सादी तमाक्रष्टुं, प्रविविक्षुः स्रोन्त्रे। उत्तीर्य turagAcchanaXII समाहादि विहाय च ॥ 67 ॥ कौपीनमात्रभृद्याव-अलोपान्तमुपाययौ । / तावत्तस्यैव खड्ड्रेन, चाणक्यस्तच्छिरोऽच्छिनत् ॥ 68 ॥ M[युग्मम] चन्द्रगुप्तमथाहूय, तसिमारोप्य वाजिनि ॥ चाणक्यः पुरतोऽचाली-प्रतिभाविभवोर्जितः ॥ 69 ॥ कुमारं चेति पप्रच्छ, . गावः । 3 अपहृतम्येण सहितः । 2 अनवाराः । / तमेन । 5 समीपस्थे । / rajakavat । 7 'bakhatara' iti bhaa0| SANCHAR Page #183 -------------------------------------------------------------------------- ________________ -halbag बदलूत्रम् ॥ 177 ॥ 99 हे बत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चिचे, किमचिन्ति त्वया तदा ॥ 70 ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा ॥ एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ॥ 71 ॥ तदाकर्ण्यातिसन्तुष्ट - चाणक्यो ध्यातवानिति ॥ वशंवदः सदाप्येष, | भावी मम सदश्ववत् ॥ 72 ॥ ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽब्रवीदार्य 1, क्षुधा मां बांधतेऽधिकम् ॥ 73 ॥ ततञ्चन्द्रं बहिर्मुक्त्वा, मक्तार्थ चणकात्मजः । प्रति ग्रामं व्रजभेकं, भट्टं दृष्टेति पृष्टवान् ॥ 74 ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ॥ मयाप्यत्राधुना लेमे, दधिकूरकरम्बकः । / 75 / / चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे ब्रजाम्यैम् । एकाकी चन्द्रगुप्तस्तु, बहिस्तिष्ठति साम्प्रतम् ॥ 76 ॥ तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः ॥ हनिष्यते चेचद्भावि, राज्यं मे खममेव हि ॥ 77 ॥ तस्मादस्यैव भट्टस्यो - दरात्कष्ट्वा करम्बकम् । / ददे तस्मै दुर्दशा हि, तरणीया यथा तथा ॥ 78 ॥ ध्यात्वेति जठरं तस्य चाणक्योऽदारयत्खयम् ॥ स्वार्थसिद्धयै परद्रोह-करान् धिग् धिग् नराधमान् । / 79 / / ततो हत्वा स तद्भोज्यं चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी - तद्रसविपर्ययम् ॥ 80 ॥ मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिना त्यये ॥ अगात्तत्र च भिक्षायै, भ्राम्यन् रोरंगृहं ययौ ॥ 81 ॥ तदा च तस्य गेहस्य, स्वामिन्या वृद्धपैकया ॥ बालानां भूयसामुष्णरब्बा भूपरिवेषिता । / 82 / / तस्यामेकः शिशुर्बाद, क्षुधितः प्रक्षिपन् करम् ॥ दग्धाङ्गुली रुरोदोचैस्तं च वृद्धेत्यभाषत ॥ 83 ॥ वेत्सि चाणक्यवनैव किञ्चित्वमपि मूढ रे ! ॥ तनिशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ॥ 84 ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनंम् ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिदमभ्यधात् ॥ 85 ॥ यथा हि पूर्व चाणक्यो, बाह्य देशमसाधयन् ॥ 1 र 2 दृष्टान्तः । अध्य03 | ॥ 177 ॥ Page #184 -------------------------------------------------------------------------- ________________ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम् । / 86 ॥ बालकोऽपि तथैवाय-मलिहन परितः शनैः ॥ मध्य एव क्षिपन् पाणिं, | दाहमत्युग्रमासदत् ॥ 87 ॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निबुद्धि-लादपि विशिष्यते । ॥ 88 ॥ तच्छ्रुत्वा योषितोऽप्यस्याः, शस्था धीरिति चिन्तयन् ॥ चाणक्यो हिमवस्कूट-सनिवेशं ततो ययौ ॥ 89 ॥ तत्र राजा P17 ॥ ॥ 178 ॥ पर्वतका-भिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कासन साहायकं ततः ॥ 10 ॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्स। मीहसे ॥ नन्दमुन्मूल्य तद्राज्यं, विभज्यादबहे तदा । / 91 ॥ मम बुद्धिबलं सैन्य-चलं च भवतोऽतुलं ॥ कार्यस्मिनिर्मिते विश्वतलाध्यतां लभतां सखे ॥ 12 ॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः ॥ स चन्द्रगुप्तः प्रारेमे, नन्ददेशव साधनम् ॥ 13 ॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ 94 ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोऽथ त्रिदण्डिकः ॥ सकलापाः सप्त देव्यो-'pshydindrkumaarikaaH|| 95 // अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य स ॥ मयता: कथमुत्थाप्या, विममर्शेति यावता ॥ 96 ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नाग्राः॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्थति ॥ 97 ॥ ततः प्रोवाच चाणक्यो, यावदत्र भ्व्न्त्य्म्ः॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ 98 ॥ पौरास्तेऽथ ततः स्थाना-चाः क्षिप्रमुदपाटयन् ॥ घूतः प्रतारिततां हि, नाकार्य किश्चिदङ्गिनाम् ॥ 99 ॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां द्रुतं तचा-'ऽकयोचर्मुसदे जनः ॥ 10 ॥ भूयो व्याघुख्य तौ क्षिप्र-मनहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥ 1.1 ॥ प्रवर्धमानसैन्यादि-संयुतास्ते trayo'pya'tha ॥ अवेष्ट पीडाम् । 2 पश्चादायस्य । मनमान्न माला Page #185 -------------------------------------------------------------------------- ________________ पनपत्रम् ॥ 79 ॥ यन्नन्दपुरं, निधानमिव भोगिनेः ॥ 102 ॥ तदा च क्षीणपुण्यत्वात् , क्स्सीन्न्बुद्धिप्राक्र्म्ः॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारम अभ्य याचत ॥ 103 ॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरानियहि निर्भयः ॥ 104 ॥ नन्दोऽपि द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-मिययौ दीनतां गतः ॥ 105 ॥ चाणक्यचन्द्रगुप्तौ च, सच पर्वतको नृप्ः॥ पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ॥ 106 ॥ तदा च सा नन्दसुता, चन्द्रगुप्तं निरक्षत ॥ सद्यो जातानुरागा। च, जज्ञे तत्सङ्गमोत्सुका ॥ 107 ॥ चन्द्रगुप्तास्य चन्द्रक-चकोरायितलोचनाम् ॥ वीक्ष्य स्खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ 108 ॥ हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्रया द्रुतं राज-पुत्र्यो हि स्युः स्वयंवराः । / 109 / / याहि । याहि त्वद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ॥ 110 ॥ चन्द्रस्य च रथे याव-त्साऽऽरोदुमुपचक्रमे ॥ दैवातावदभज्यन्त, द्रुतं तस्यारका नव ॥ 111 ॥ अमङ्गलकरी तां च, ज्ञात्वा चन्द्रो न्यवारयत् ॥ चाणक्यस्तं ततो. | 'वादी-द्वत्सेमा मा निषेधय ॥ 112 ॥ यदनेन निमित्तेन, सुन्दरोदेकवादिना ॥ पुरुषानव यावत्ते, वंशो भावी महर्द्धिकः । / 113 ॥ 6 मूर्त्तामिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गेहे ते त्रयोऽप्यगुः ॥ 114 ॥ तत्र चैकाऽभवत्कन्या, garalIOM भूतभूधना ॥ आजन्माभोजयत्तां हि, नन्दराड् विषमं विषम् ॥ 115 ॥ तां च पर्वतकः प्रेक्ष्य, जो गाढानुरागभाक् ॥ चाणक्यो ऽपि ततस्तस्सइ, तां ददौ धिस्स्न्नानिधिः॥116 ॥ तदैव तस्या विवाह, पारेमे स महीपतिः ॥ सङ्क्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ 117 ॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ । / हे मित्र ! याम्यहं मृग-मुरगग्रस्तवभृशम् ॥ 118 ॥ तत्पा. / सर्पाः । 2 उदकः निमित्तम् । 3 विषीभूतशरीरा । / इदिनिधानः । . REC%AA AEEK Page #186 -------------------------------------------------------------------------- ________________ उचराध्य पनपत्रम् ॥ 18 ॥ | हि पाहि मां वत्स 1, कुरु काश्चित्प्रतिक्रियाम् । / अन्यथाहं मरिष्यामि, नियतं व्यथयाऽनया ॥ 119 ॥ ततो जालिका मन्त्रविज्ञाथ केति वादिनम् ॥ चाणक्योऽन्वशिषचन्द्र-गुप्तमेवं तदा शनैः ॥ 120 ॥ pazcAnmAryo'pya'yaM मौर्य, म्रियते स्वयमेव चेत् । / तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ॥ 121 ॥ ("अन्यच"-)तुल्यार्थ तुल्यसामर्य, मर्मज्ञ व्यवसायिनम् ॥ 2 अर्धराज्यहरं मित्रं, यो न हन्यात्सहन्यते ॥ 122 ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन स्ः॥ अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ॥ 123 ॥ ततः पर्वतकोर्वीशः, प्रपेदे नामशेषताम् । / उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ॥ 124 ॥ तस राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूव चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ॥ 125 ॥ तदा च केऽपि तद्राज्ये, चौर्य नन्दनरा व्यधुः ॥ अन्यमारक्षकं कश्चि-चाणक्योऽमार्गयत्ततः ॥ 126 ॥ अगाच-नलदामाह-कुविन्दस्य गृहं भमन् । / मत्कोटकएण्बिलेवनि, क्षिपन्तं तं ददर्श च ॥ 127 ॥ किं करोषीति चाणक्य-स्तमप्राक्षीच सादरम् । / उन्मुखीभ्य सोत्कर्ष, कुविन्दो-दू प्येवमब्रवीत् ॥ 128 ॥ दुष्टान्मत्कोटकानेतान् , मत्यूनोदेशदायिनः ॥ सान्वयान हन्तुमनलं, विलेषु प्रक्षिपाम्यहम् । / 129 ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोचमं च तम् । गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ 130 ॥ तस्मै पुराध्यक्षां च, चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विश्वासा-'खिलांचोरान् जघान तान् ॥ 131 ॥ एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टके-2 न्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाट्यानजूहवत् ॥ 132 ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्त-विवेकास्ते ततोऽभवन् । / 133 ॥ तेन्मत्तेषु नृत्यत्स्-स्पतत्सु च ॥ चाणक्योऽपिलीवचेष्टा-मनुतिष्ठभदोऽवदत् ॥ 134 ॥ , मधुना । 2 युक्तम् । / मरणम् । 4 तन्तुवायस्य । 5 मस्कोटक: 'मंकोडो' इति भा* / मदिरामदेननष्टविवेकाः । . मत्तचेष्टाम् । Page #187 -------------------------------------------------------------------------- ________________ OM चराज्यबनवत्रम् ॥ 28 ॥ अध्या 181 OMMMARG विदण्डं धातुरके द्वे, चीवरे स्वर्णकण्डिका ॥ वशंवदो मे भूमांथ, तन्मे वादय होलकम् ॥ 135 ॥ तनिशम्याऽपराः सीधु-पानान्धो मदमुबहन् । कस्याप्यनुक्का खां लक्ष्मी, प्रादुर्वमिदं जगौ ॥ 15 ॥ योजनानां दशशती, बजतो मचदन्तिनः ॥ पदे पदे ददे लक्षं, तन्मे वादय होलकम् ॥ 137 ॥ ततोऽहम्पूर्विकापूर्व-मन्योप्येवमवोचत ॥ उसे तिलाढेके बाढ-गद्गते फलितेऽपि च ॥ 138 ॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मधे । सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् । / 139 ॥ [ युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसञ्जात-नवनीतेनै भूयसा ॥ 140 ॥ पालीमहं निवनामि, तन्मे वादय होल कम् ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ 141 ॥ [ युग्मम् ] एकाहजातजात्याच-किशोरस्कन्धकेसरैः । वेष्टयेऽदः पुरं । विष्वक, तन्मे वादय होलकम् ॥ 142 ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिनछिनरोहिके ॥ 143 ॥ एतद्रत्नद्वयपते-स्तन्मे वादय होलकम् । / अन्यस्त्वेवं जगौ द्रव्य-सहस्त्रं मम विद्यते ॥ 144 ॥ सदा चन्दनलितोह-मप्रवासी ऋन्नोज्झित्ः॥ अस्मि स्ववशभार्यश्च, तन्मे वादय होलकम् ॥ 145 ॥ इत्थं ते मदिरापान-विशाः सम्पदोऽखिलाः ॥ प्रादुश्चक्रुर्मद्यपो हि, सद्भावं द्राक् प्रकाशयेत् ॥ 146 ॥ यता-"कुविस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्स्स मरंतस्स य, सम्भावा पायडा होंति ॥ 147 ॥ " ततश्च तेषां चाणक्या, श्रियं विज्ञाय धीनिधिः ॥ तेभ्यः स्वास्थ्यं प्रपन्नेम्यो, यथाह धनमग्रहीत् ॥ 148 ॥ तथा हि-सामयोनेः shubhgte-रेक्योज्ञ्यायिन्ः॥ पदमेयानि दीनार-लक्षाण्यायादुपाददे । / 149 ॥ प्ररूढेक । प्रस्तद्वयं कुछवः, चतुर्भिः कुरवैः प्रस्थः, प्रस्यैश्चतुर्भिराढकः । 2 पर्वतनदीवेगे । / म्रक्षणेन । 4 परतन्त्राः । 5 'कुपितस्य भातुरस्य च व्यशनप्राप्तस्य रागरक्तख । मत्तस्य मरन्तस्य च सद्भावाः प्रकटा भवन्ति' ॥दीप्स्य् । Page #188 -------------------------------------------------------------------------- ________________ + उचराध्यबनसूत्रम् ॥ 18 ॥ तिलोत्पन्न-तिलमेयानि चापरात् । / एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीय्त्ः॥150॥ तुर्याच्चैकदिनोत्पन्नान्, प्रतिमासं किशोरकान् ॥ शालींश्च पञ्चमात्कोष्ठा-गारपूरणसम्मितान् ॥ 151 ॥ इत्यादाय श्रियं तेभ्यो-'परादपि जनवजात ॥ द्रव्यमादातुमकरोच्चाणक्यो । यन्त्रपाशकान् ॥ 152 ॥ केप्याहुदेवतादचा, देवनास्तस्य तेऽभवन् ॥ ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययौ ॥ 153 ॥ इत्यूचे च जनान् यो हि, बूते जयति मां ज्ञ्ः॥ तस्मै ददामि नियतं, दीनारानखिलानमन् ॥ 154 ॥ जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् ॥ तच्छुत्वाऽऽरेभिरे रन्तुं, लुब्धास्तेन समं जनाः ॥ 155 ॥ द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलम्भूष्णुरभूत्तेषां, पाशकानां प्र्भाव्त्ः॥ 156 ॥ पाशकैः स्म्प्दापाच्-स्तैर्निजेच्छानुव्र्चिभिः॥ विजित्य लोकांश्चाणक्या, स्वर्णैः कोशमपूरयत् ॥ 157 ॥ तं तु निर्जेतुमपरा-पुरादेरागता अपि॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ 158 ॥ दिव्या। नुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥ 159 ॥ इति । पाशकदृष्टान्तो द्वितीय्ः॥2॥ अथ धान्यदृष्टान्त: तथाहि भरतक्षेत्रे, विशाले shaalilkssmiibhiH|| द्वात्रिंशता सहस्रैः स-द्विषयैः shobhite'mitH॥1|| अनेकनगरग्राम-पत्तना. दिविराजिते ॥ प्रशस्तायां मेघवृष्टी, सम्पन्नायां धनागमे ॥ 2 ॥ सर्वधान्येषु चोमेष, कृषिदक्षः कृषीवलैः ॥ तनिष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ॥ 3 ॥ बहुमेदानि धान्यानि, प्रधानानि भवन्ति हि॥ समग्रजन्तुजीवातु-कल्पानि सरसानि च ॥ 4 ॥ [चतुर्मिः कलापकम् ] त्थाहि-"shaaligodhuumcnk-मुद्मास्स्तिलान्नुकाः॥ राज्मास्स्य्व्व्रीहि-क्लाय्च्ण्गुकोद्र्वाः॥5॥ मकुष्टकाढकीवल्ल , मघुवत्सतरान् । 2 पाशकाः । / मन्त्री । " प्राणी । 5 सद्देशैः । 6 'खेडुत' इति bhA0 Page #189 -------------------------------------------------------------------------- ________________ + रचराध्यबनरत्रम् ॥ 183 ॥ + kultthshnnciinkaaH|| युगन्धरीमसूरौ चा-'तसीकलमषष्टिकाः ॥ 6 ॥ " इत्यादीन सस्यराशीस्तान् , भरतक्षेत्रमध्यगान् ॥ सम्मील्य रचयेत्कोऽपि, पुञ्जमभ्रलिहं सुर्ः॥ 7 ॥ सर्वपप्रथमेकं च, तत्र क्षिप्त्वा करम्बयेत् ॥ तान् सर्षपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् । G ॥ 18 ॥ ॥ 8 // जरती सा जराकम्प्र-करा शूर्पकधारिणी ॥ विगलल्लोचना भूरि-विलोलवलिवल्लरी ॥ 9 ॥ विविच्य धान्यराशीस्तान् , पिण्डितानखिलानपि ॥ तैरेव सर्वपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ॥ 10 ॥ [युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि-द्विवेचये. तानपि सर्षपान सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ॥ 11 ॥ इति धान्य्दृस्स्त्तान्त्स्तृतीय्ः॥3॥ | अथ द्यूतदृष्टान्ता, तथाहि अभृत्यूरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाता-यौवराज्यः सुतोभवत् ॥ 1 ॥ स चेत्यालोचयामासाऽन्यदा मित्रादिमिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ॥ 2 ॥ आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथश्चन ॥ राज्ञे व्यज्ञपत्सोऽपि, तनिशम्येत्यचिन्तयत् ॥ 3 ॥ असम्भाव्यमिदं तात-मपि यन्मारयेत्सुतः ॥ शशाङ्क: शोषयेद्वा- इमिति हि श्रद्दधीत का?॥4॥ लोभावेशाकुलो यद्वा, कुग्रहास्तवजनः ॥ नैव कार्यमकार्य वा, निवौडो वेति किञ्चन ॥ 5 ॥ yaduktaM"novekkhaI कुलजाई, पेम्म मुकयं च गणइ न य अयसं ॥ लुद्धो कुणै अकज्जं, मारै पहु बंधु मित्तंपि ॥ 6 ॥ " तदेष पुत्रो या। वन्मां, लोभग्रस्तो न मारयेत् ॥ तावत्स्वरक्षणोपायं, सद्यः कश्चित्करोम्यहम् ॥ 7 ॥ विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् ॥ . मीश्रीक्रियेत । 2 वृद्धा । 3 'सुपटुं' इति bhA0 / 1 नोपेक्षति कुलजाती प्रेमं सुकृतं च गणति न च अपयशः । लुब्धः करोति भकार्य माज्यंते प्रभुः बन्धुः मित्रमपि । + + कार Page #190 -------------------------------------------------------------------------- ________________ उचराध्यपनपत्रम् ॥ 184 ॥ C । इति प्रोवाच तद्भाव-मविदत्रिय भूध्ः॥8॥raajymaarprishraanto, राज्यं ते दित्सुरम्यहम् ॥ वकीयकुलमर्यादा, नोल्लङ्घयितु अम. मुत्सहे ॥9अतिक्राम्न् हि मर्यादा-माचीणी पूर्व्पूरुस्सैः॥ शलभोमिमिवोल्लक-मानो विपदमश्नुते ॥ 10 ॥ कुप्येत्कुलाधिदेवी ॥ 18 ॥ | च, मर्यादोल्लबकाय तत् ॥ समाकर्णय तां राज्य-सुखभूरुहसारणीम् ॥ 11 / उल्लल्यानुक्रमं राज्य-मभिकाङ्क्षति यः सुत्ः॥ जनको वा खयं यस्मै, राज्यं दातुं समीहते ॥ 12 ॥ स चेत्सुतो जयेचातं, छूते राज्यं तदाऽश्नुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां । ॥ त्वया ॥ 13 ॥ अस्यां समायां स्तम्भानां, वर्ततेऽष्टोचरं शतम् ॥ अश्रयोऽपि प्रतिस्तम्भ, वर्तन्तेऽष्टोत्तरं शतम् ॥ 14 ॥ तत्रैकेनैव 8 दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टोत्तरशतं वारान् , छूते जयति मां भवान् ॥ 15 ॥ अश्रिरेका तदा स्तम्भ-सैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां, जये स्तम्भो भवेज्जितः ॥ 16 ॥ इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि, सत्वरं नात्र sNshyH॥ 17 ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकुदप्यन्य-स्त्रीसङ्गे ब्रह्मचर्यवत् ॥ 18 ॥ इत्या-15 5 कर्ण्य पितुर्वाक्यं, भूपरित्यचिन्तयत् ॥ द्यूताचेल्लभ्यते राज्यं, को हन्याजनकं तदा ? ॥ 19 ॥ ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां X। प्रचक्रमे । विजित्य निखिलान् स्तम्भा- तु राज्यमविन्दत ॥ 20 ॥ सुरानुभावादथवा स सर्वान, स्तम्मान् विजित्यापि लमेत । राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्नरत्वम् ॥ 21 ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ 4 ॥ अथ रत्नदृष्टान्तः, तथाहि पुरे धनसमृद्धेऽभू-द्धनदाह्रो वणिग् जरी ॥ प्रभूतरनकोटीना, प्रभुः प्रभुरिवाम्भसाम् ॥ 1 ॥ उदारं व्यवहारं च, कारं कारं सदापि स्ः॥ उपार्जितैरपि धन-यंत्राद्रवान्युपाददे ॥2॥ध्न्दा खधनं तच्च, नैव कस्याप्यवोचत ॥ आयुर्वित्तं गृहच्छिद्रं, नो । 1 नृपः । . पतः । 3 अम्भसा प्रभुः धनदः । ATEGACARA Page #191 -------------------------------------------------------------------------- ________________ अब उचराध्यपनसूत्रम् ॥ 18 ॥ 18 ॥ वाच्यमिति चिन्तयन् ॥ 3 ॥ विश्वासं खीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधानमिव भोगीन्द्र-स्तं रत्नौध ररक्ष स्ः॥4॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् । / अनेकधनकोटीनां, स्वामिनो धनदोपमाः ॥ 5 ॥ ते च स्वीयेषु सौधेषु, पताका कोत्तिस्म्मिताः॥ स्वैर्मुत्त्म्भ्यामामु-नानाव्र्न्न्विराजिताः॥6॥ वेल्लद्भिस्तै जैस्तेषां, सुधाशुद्धा बहाः ॥ हिमाद्रिशिखराणीव, | सन्ध्यात्रैः pvneritH॥7॥ dhanavastu ध्वजं नैवो-त्तम्भयामास कहिंचित् ॥ न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ॥ 8 ॥ ततो महत्वमिच्छन्तः, सुत्तास्तवेत्यचिन्तयन् ॥ रोवचेष्टते रन-व्रजे सत्यपि नः पिता ॥ 9 ॥ रनविक्रयणोत्पन्न-धनकोटीमितान। सौ ॥ ध्वजानपि निजे गेहे, नवोचम्भयति कचित् ॥ 10 ॥ तदयं जातयामश्चे-द्याति कापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ 11 ॥ व्यापारार्थमथान्येधु-वृद्ध देशान्तरं गते ॥ प्रारेभिरे ते रत्नानां, विक्रयं प्रीतचेतसः ॥ 12 ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि deshaantraagtaaH|| रत्नानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ॥ 13 ॥ तेन रत्नौघलामेन, हृष्टास्ते वणि। जां व्र्जाः॥ जग्मुः पारसकूलादी-निजदेशान द्रुतं द्रुतम् ॥ 14 ॥ रत्नविक्रयसञ्जात-वित्तकोटिमितान् ध्वजान ॥ सोत्सवं । तत्सुताः sviiy-saudhe'dhyaaropyNsttH|| 15 // वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौषविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानसे ॥ 16 ॥ इत्यूचे च सुतान् कोप-कम्प्रकायोऽरुणेक्षणः । / रे लक्ष्मीकन्दकूद्दालाः!, यूयं निर्यात मगृहात् ॥ 17 ॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं, युष्माभिर्नान्यथा पुन्ः॥ 18 ॥ इति तेनोदितास्तस्य, तनया विनयान्विताः । प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ॥ 19 ॥ अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि, / उरगः । 2 सुधा 'खडी' इति bhA0 / / गृहे । ARA कराज Page #192 -------------------------------------------------------------------------- ________________ Rec+ उत्तराध्यबनसूत्रम् अब 5 ॥ 18 ॥ कर+ तं रत्नौघं न लेमिरे ॥ 20 ॥ मरुन्महिना यदि वाऽनुवीरं-स्तं रत्नाराशिं धनदस्य पुत्राः॥ च्युतो नरत्वात्कृतपापकर्मा, नरोऽधिगच्छेन तु मानुषत्वम् ॥ 21 ॥ इति रत्नदृष्टान्तः प्न्य्च्म्ः॥5॥ अथ खमदृष्टान्तः तथाहि अभृभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥ 1 ॥ तत्रासीत्पाटलीपुत्रं, पुरं सुरपुरोपमम् ॥ मूलदेवो राजपुत्र-स्तत्राऽभूद्रूपमन्मथैः ॥ 2 ॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान-विज्ञो विम्ल्धीनिधिः॥3॥ शुरः प्रतिज्ञानिर्वाही, धून विद्यैकसेवधिः । सोऽभूचित्विदीना-नाथ्व्न्धुर्गुन्न्प्रिय्ः॥4॥[युग्म्म् तस्करङ्तकारादिः, साधुप्राज्ञाविकोऽथवा ॥ यो यो मिमेल ताप्यं, स भेजे स्फटिकाश्मवत् । / 5 ॥ कुतूहलैर्नवनवै-निवान् विस्मयं नयन् । / वृत्तो मित्रः पुरे तत्रा-'चरत् खेचरवच्च स्ः॥6॥ tatrAzeSaguNADha'pi, छूतव्यसनमुत्कटम् । / अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ 7 ॥ पित्रादिभिनिषिद्धोऽपि, घृतासक्तिं स नामुचत् ॥ व्यसनं हि वीशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ॥ 8 ॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिर्स्कृत्ः॥ मानामिजपुरं हित्वा, भ्रमन्नुज्जयनीं ययौ ॥ 9 ॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिबहुभिर्लोकान् , रञ्जयन् विश्रुतोऽभवत् । / 10 / / रूपलावण्यविज्ञान-कलाकौशलशालिनी ॥ तत्रासीदेवदत्ताहा, वेश्या स्वर्ग इवोर्वशी ॥ 11 ॥ तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् । / कलामिविस्मयं नेतुंग दक्षोऽपि क्षमो' भवत् ॥ 12 ॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिशामास दक्षो हि, दक्षमन्यं दिक्षते ॥ 13 ॥ ततो निशान्ते गत्वा स, तत्रिंशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हत, गीतं गातुं प्रचक्रमे ॥ 14 ॥ तद्गीतं स्फीतमाको-दञ्चद्रोमाश्च । देवमहिन्ना । 2 रूपकामदेवः । / अनेकविज्ञानप्राज्ञः । / प्राणीनाम् । 5 गृहस्य । 6 विस्तीर्णम् । 5 Page #193 -------------------------------------------------------------------------- ________________ कञ्चुका ॥ देवदत्ताऽभवद्भरि-सुधापूरैरिवाऽऽर्द्रिता ॥ 15 ॥ गीतेन तेन हृल्लोहा-कर्षायस्कान्तबन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा चराध्य लवण्य तन्वङ्गीत्यचिन्तयत् ॥ 16 ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्थातिवन्धुरा ॥ तद्गाताऽसौ न सामान्यो, नरः किन्तु न्रोत्त्म्ः॥17॥3 वनसत्रम् IPRcom मेओन् ध्यात्वेति चेटिकामेकां, सा प्रेषीतं समीक्षितुम् । / साऽपि तं वामनं वीक्ष्या-'ऽगता तामित्यभाषत ॥ 18 ॥ गन्धर्वो वामनाकारः, M कोऽपि स्वामिनि ! गायति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥ 19 ॥ तदाकर्ण्य तमाह्वातुं, प्रैषीन्माधविकाभिधाम् ॥ कुन्जां। अल् दासी देवदत्ता, साऽपि गत्वेति तं जगौ ॥ 20 ॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे! प्रसीद त्व-मागच्छामः । निकेतनम् ॥ 21 ॥ मूलदेवोऽवदत्कुब्जे !, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् । ला ॥ 22 ॥ यदुक्तं-"या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिका न विशिष्टाः ॥ 23 ॥ " तेनेत्युक्ताऽपि सा चाटु-शतैरावर्त्य तं भृशम् ॥ सनिर्बन्धं करे धृत्वा-चीचलनिलयं प्रति ॥ 24 ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाद्विद्या-प्रयोगाच्च व्यधादृजुम् ॥ 25 ॥ ततस्सविस्मया. 'ऽनन्दा, सा तं प्रावीविशधे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ 26 ॥ वामनस्यापि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुले, गौरवात्तं न्यवीविशत् ॥ 27 ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्त तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥ 28 ॥ वैदग्ध्यगर्भेरालापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, स्ववशं विदधे द्रुतम् 4 ॥ 29 ॥ यतः-"अणुणयकुसलं परिहा-सपेसलं ल्द्ध्वान्निदुल्ल्लिअण्॥ आलवर्णपि हुच्छेआ-ण कम्मणं किं च मूलीहिं ? , अयस्कान्तः 'लोहचुम्बक' इति bhA0 / 2 कस्तुरिकावत् । 3-5 गृहम् । 1 सेविता इत्यर्थः । 6 आसने । Page #194 -------------------------------------------------------------------------- ________________ उचराध्य बनमत्रम् PEECG 188 ॥ 188 // SHRESUSUBHASAS P // 30 // " अथैको वैणिकस्तत्रा-'ऽययौ viinnaavishaardH|| आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ 31 ॥ तामाकर्ण्य प्रमु। दिता, देवदत्तैवमब्रवीत् । / साधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ 32 ॥ स्मित्वाऽथ वामनःप्रोचे-'वन्तीलोकोऽखिलोप्यहो ॥ शुभाशुभविभाग द्राग, वेत्ति कामं विचक्षणः ॥ 33 ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः ॥ 34 ॥ सोऽवादीकिमपि न्यूनं, वर्तते न भवादृशाम् ॥ किन्तु वंशः सशल्योऽय-मस्ति तन्त्री च गर्भिणी ॥ 35 ॥ विद्वन् ! कथमिदं शेय-मित्युक्ते देवदत्तया ॥ सोऽप्येतदर्शयामीति, वदन वीणामुपाददे ॥ 36 ॥ तन्त्र्याः केशं दृषत्खण्डं, वंशाच्चाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, स्वयं वीणामवादयत् ॥ 37 ॥ व्यक्तग्रामस्वरां ग्राम्-राग्स्न्ग्ग्म्म्न्य्जुलाम्॥ अतुच्छमूर्च्छनां लोक-कर्णपान्थसुधाप्रपाम् ॥ 38 ॥ मजुघोषवतीं घोष-वतीमाकर्ण्य तां स्यात् । / देवदत्ता सतवासी-परतन्त्र 5 मना भृशम् ॥ 39 ॥ [युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्विणाक्कणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ॥ 40 ॥ देवदत्ता ततः स्नेहो-दश्चद्रोमोद्गमाऽवदत् । / अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥ 41 ॥ विपञ्चीवादने दक्षा, वाणी। तुम्बुरुनारदाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥ 42 ॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय । / 43 ॥ धूर्त्ताधिपोऽभ्यधानाई, सम्यग्जानामि वल्लंकीम् । अस्ति किन्तु दिशि प्राच्यां, पा. टलीपुत्रपचनम् ॥ 44 ॥ तत्र विक्रमसेनाहः, कलाचार्योऽस्ति धीनिधिः॥ मूलदेवोऽहश्च किश्चि-द्वीणां विद्वस्तदाश्रयात् ॥ 45 ॥ विपश्चीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः kushlottmaaH॥ 46 // नाट्याचार्योऽथ तत्राऽऽगा , पाषाणखण्डम् । 2 मनोहरशब्दवतीम् । / वीणाम् । : सपरिवारा । 5 हस्तिनी । 6 वीणावादने । * वीणाम् । ++COM Page #195 -------------------------------------------------------------------------- ________________ 1890 6 dvishvbhuutirmhaamtiH|| वामनायाबददेव-दता तं भरतोपमम् ॥ 47 ॥ मूलदेवोऽब्रवीदेत-च्छिवितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञाखतेऽधुना ॥ 48 ॥ विचारं भारतं तस्या-प्राक्षीदाधिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-'vamene Rem । vaammsvtH||49|| ततः स तस्स भरत-म्याख्या स्वैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयद् ॥ 50 ॥ उवाचानुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा ॥ सोपहास शसवं, मूलदेवोऽपि तं तदा ॥ 51 ॥ राचार्याङ्गनास्वेव, त्वमेवं नाटये । कुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार स्ः॥52॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्धया दृशा ॥ विश्वभूतेर्वि लक्षत्व-मपनेतुमदोऽवदत् ॥ 53 ॥ भवन्तो नाधुना खसार, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्वार्थः क्षणान्तरे C ॥ 54 ॥ जायते नायवेला त-हेवदत्ते । व्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्था गृहाययौ ॥ 55 ॥ देवदत्ताऽथ में सम्मान्य, वैणिक विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमम्यधात् ॥ 56 ॥ आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमा। वयोः ॥ उवाच खर्वः कुर्वेह-मम्यङ्गं ते यदीच्छसि । / 57 ॥ देवदत्ताऽवददक्ष !, त्वमेतदपि वेत्सि किम् ॥ सोऽवादीद्वेधि नो । किन्तु, तन्नपार्श्वे स्थितोस्म्यहम् ॥ 58 ॥ दाखानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ पारेमेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ॥ 59 / / अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः । तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ 60 ॥ प्रकृत्येशरूपस्य, न स्युरेताशा गुणाः । प्रच्छन्न रूपमेतस्थ, तत्प्रादुष्कारयाम्यहम् ॥ 11 ॥ देवदत्तेति सश्चिन्त्य, तत्पादाब्जे प्रणम्य च ॥ इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्भुतम् । / 62 ॥ दक्षो दाक्षिण्यवान् सिद्ध्-pumaanaashritvtslH|| महाभागश्च मे ख्यात-स्त्वं , नाव्याचार्य । 2 वामनम् । / वीणावादकम् । NUASUSHBORNSROSS OMkara Page #196 -------------------------------------------------------------------------- ________________ उचराज्ययनसूत्रम् ॥ 190 ॥ गुणैरेव तादृशैः ॥ 63 ॥ तत्ते स्वाभाविकं रूपं द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा कृपां तन्मे प्रदर्शय ॥ 64 ॥ इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिकां रूप-विपर्ययकरीं मुखात् ॥ 65 / / नवयौवनलावण्य - मञ्जुलं स्मरजित्वरम् ॥ आविश्वक्रे निजं रूपं, जगज्जनमनोहरम् । / 66 / / [ युग्मम् ] ततस्तं दृचकोरैक- चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोलसद्रोम - हर्षोच्चैः सा विसिष्मिये ॥ 67 ॥ प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यङ्गमात्मना ॥ 68 ॥ अथ द्वावपि तौ स्नात्वा, व्यधतां सह भोजनम् ॥ देवदृष्ये ततो देव - दत्तादत्ते स पर्यधात् ॥ 69 ॥ ततो विदग्धगोष्ठीं तौ, क्षणं रहसि चक्रतुः । मूलदेवं तदा देवदत्तेनमवदन्मुदा ॥ 70 ॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः ॥ 71 ॥ यतः - " नयणेहिं को न दीसह, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणय तं माणुस विरलं । / 72 / " किश्व - " भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ 73 ॥ ये तु मन्दौरवद्रूप - वन्तः सारगुणान्विताः । ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ॥ 74 ॥ " नाथामि तदहं नाथ !, नाथ कार्या विचारणा । यथा स्थितोऽसि मच्चिचे, तथा स्थेयं ममालये ॥ 75 ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि । प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ॥ 76 ॥ सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या - जनानां तु विशेषतः ॥ 77 ॥ गुणानुरागणिका, यदि स्वान्निर्धने रता । तदा छुपार्जनाभावात्सीदेचस्याः कुलं सदा ॥ 78 ॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्याद्गुणाः किन्तु निबन्धनम् ॥ 79 ॥ 1 इन्द्रधनुष्यवत् । 2 कल्पवृक्षवत् । 3 याचामि । 4 गृहे । 5 कारणम् । अ 03 ॥ ॥ 190 ॥ Page #197 -------------------------------------------------------------------------- ________________ अन्य पचराध्यपनस्त्रम् ॥ 19 ॥ धनं हि बाह्यमिभ्यास्त-द्वहिरेव स्पृशन्ति न्ः॥ चित्ते तु त्वादृशा एव, प्रविशन्ति क्लाध्नाः॥8॥ यतः-"सज्जनानां वचो द्रव्य-सहस्रादतिरिच्यते ॥ लिग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा । / 81 ॥ स्वदेशः परदेशवाऽन्येषां न तु कलावताम् ॥ सकलो हि शशीव स्या-त्पूजनीयो जगत्रये ॥ 82 ॥ " तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः । / 83 ॥ ततो मिथोऽनुरक्तो तौ, तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः स्वैर, करेणुकरिणाविव ॥ 84 ॥ देवदत्ताऽथ नृत्यार्थ-माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि । / 85 ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयंस्तां चा-'नर्तयद्धर्तनायकः ॥ 86 ॥ वीक्ष्य तं नाटकं कान्तं, भूकान्तो विस्मितो भृशम् ॥ याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ 87 ॥ गाढप्रेमा ततो मूल-देवे देव इवाप्स्राः॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ 88 ॥ मूलदेवस्तु तत्रापि, न द्यूतव्यसनं जहौ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ 89 ॥ कलङ्क। स्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः । तदिदं व्यसनं श्रीणां, व्यसनं मुश्च वल्लभ ॥ 9 ॥ तयेत्युक्तोऽपि नाऽत्याक्षी-न्मूलदेवस्तु देवनम् । / दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ॥ 91 ॥ तस्यां पुर्यां सार्थवाहो-'चलाह्वोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ॥ 92 ॥ यवत्साऽमार्गयत्तत्त-सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्त. | स्य का कथा ॥ 13 ॥ तत्राऽऽयान्तं मूलदेव, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिला- | षिणाम् ॥ 94 ॥ छिद्राणि मूलदेवस्या-'न्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूओं विना छलम् ॥ 15 ॥ कलया सहितः । 2 नृपः 3 सप्रेमं । / विगतरसस्वं शास्वमित्यर्थः । 5 भूतम् । 5 मूळदेवः । SEARC Page #198 -------------------------------------------------------------------------- ________________ उपराष्यबनपुत्रम् ॥ 192 ॥ अथोचे देवदत्तां तन्माता कैतव सेवधिम् । / कितवं मूलदेवाहं निर्द्रव्यं च नन्दने ! ॥ 96 ॥ भूरिविचप्रदे नित्य - मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्डौ, न हि मातः कदाचन ॥ 97 ॥ देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान् प्रतिबन्धो गुणोपरि ॥ 98 ॥ क्रोधाध्माताऽवदन्माता, धूर्चे स्युस्तत्र के गुणाः 1 ॥ देवदत्ता ततोऽवादी- चद्गु णाक्षिप्तमानसा । / 99 / / दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः । दाता विशेषविचायं तत्रैवाऽमुं जहाम्यहम् ॥ 100 ॥ ततः सा कुट्टिनी कोपा - विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिषोधयितुं नैकान् दृष्टान्तानित्यदीदृशत् ॥ 101 ॥ सा याव केऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च तत्प्रान्तं नीरमासवे ॥ 102 ॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत । इदं या प्रियस्तेऽसौ तादृक् तं मुश्च तदद्भुतम् ॥ 103 ॥ देवदत्ताऽभ्यधान्मातः !, परीक्षामविधाय किम् । तमेतत्सममाख्यासि, मूर्खो मणिमिवोपलम् ॥ 104 ॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इक्षून् प्रार्थयितुं दासीं, प्राहिणोदचलान्तिके ॥ 105 ॥ | देवदत्ता याचते त्वा-मिक्षूनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा 'चलः प्रेषीत्प्रमोदतः । / 106 / / तद्दृष्ट्वाऽक्काऽवदत्पश्याऽचलस्यौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षून्, कल्पवृक्ष इवाशु यः ॥ 107 ॥ ततः सुता जगौ मात - यद्यहं स्यां करेणुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥ 108 ॥ अत्रैवार्थे मूलदेवोऽप्यादेष्टव्योभुजिष्यया ॥ द्वयोरपि तयोर्मात- विशेषो । ज्ञायते यथा ॥ 109 ॥ इत्युक्त्वा मूलदेवान्ते, प्रेषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ 110 ॥ ततस्स पञ्चपानिक्षू - नादायापास्य तस्वचम् । मुक्त्वा मूलाग्रपर्वाणि, द्व्यगुलागण्डिका व्यधात् ॥ 111 ॥ कर्पूरवासितास्ताव, 1 मदीराबाम् । दाखा । ॥ 192 ॥ Page #199 -------------------------------------------------------------------------- ________________ ने 19 ॥ कन्य 4॥ चातुर्जीत्क्स्ण्स्कृताः॥ शूलपोताः अरावान्ता, क्षिप्त्वा प्रेषीत्तदाताः ॥ 112 ॥ ताः प्रेक्ष्य मुदिता देव-दत्ताऽऽख्यञ्जननीमिति ॥ पराभ्य अनयोरन्तरं पश्य, काचवैडूर्ययोरिख ॥ 193 ॥ तदहं तद्गुणैरेक, वस्मिन् रक्तास्मि नान्य्था.॥ अक्का दभ्यो नैनमेषा, त्यजत्यत्य न्तमोहिता ॥ 114 ॥ करोम्युपायं तत्कञ्चि-घेनायं कामुकः स्वयम् ॥ पुर्या निर्याति जाकुल्याः, पाठेनेव गृहादहिः ॥ 115 ॥ ॥ 19 // ध्यात्वेति शम्भली स्माहा-'चलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामी-स्थलीकं ब्रूहि मे सुताम् ॥ 116 ॥ तमाहास्थति पूर्व सा, ज्ञात्वा त्वामन्यतो गतम् । तदा भटैर्वृतः सज्जइ-मत्सङ्केतावमापतेः ॥ 117 ॥ धूर्णतामृगंधू च, तं त्थैवाप्मान्येः॥ यथा भूयोऽत्र नागच्छे-सर्पधानीव मूषकः ॥ 198 ॥ तत्स्वीकृत्याऽचलो देव-दत्तायै स्वं वितीर्य च ॥ ग्राम यामीत्युदित्वा च, निरगाचनि। केतनात् ॥ 119 ॥ निःशङ्का देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अकावाचाऽचलोप्यागा-तत्र स्त्रोत्तैत्त्ः॥120॥ तं चाहै यान्तं वीक्ष्य देव-दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव-स्तल्पस्थाधो न्यलीयत ॥ 11 ॥ शय्याधःस्थं च तं ज्ञात्वा, shmbhliisnycyaaclH|| तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ॥ 122 ॥ स्नास्वाम्यहं देवदत्ते!, स्वानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानाह्ञोपविश्यताम् ॥ 13 ॥ स प्रोचेञ्चैव पर्यङ्के-'भ्यक्तः स्नातच साम्बरः ॥ खमेवाऽहं स च स्वनो, भवेत्सत्यापितः श्रिये ॥ 124 / स्नास्याम्यहं तदत्रैव, तेनेत्युक्ते जगाद सा॥ स्वामिन्नेवमिदं हृद्य, तूलिकादि विनश्यति ॥ 125 ॥ acalo'pya'bravIcarhi, दास्ये सर्वमितः शुभम् ॥ अक्काप्युवाच किं पुत्रि, भर्तुरिष्टं करोषि न ॥ 126 ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योर्तयामास, पर्यवस्थितमेव तम् ॥ 127 ॥ उष्णैः खलिजलायेस्तं, नपयामास सा ततः ॥ तल्पाचःस्थो तज तमालपत्र अळची अने नागकेसरथीबनेक चूर्ण । 2 भाका । 3 सगधूर्तः शृगालः । 4 गृहात् । 5 सत्रा सह । वानर Page #200 -------------------------------------------------------------------------- ________________ अभ्य03 ॥ 19 ॥ GAAAE4% B मूलदेव-स्तैरभ्रिषत सर्वतः ॥ 128 ॥ सोऽथ दयौ ममाप्यद्या-'ऽपतितं व्यसनं महत् ॥ प्राणिनः प्राज्यरागस्य, किंवा उचराध्य । दुःखं न सम्भवेत् ॥ 129 ॥ यतः-"देशत्यागं वह्नितापं, कुट्टनं च मुहुर्मुहुः॥ रागातिरेकान्मञ्जिष्ठा-'प्यश्नुते किं पुनः पुमान् ! बनसूत्रम् ॥ 194 ॥ ॥ 130 // " तदिदानीमुपायं कं, कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायं-स्तत्रास्थाद्धर्तराद् तदा ॥ 131 ॥ ततोऽचलभटान् दृष्टि-सञ्ज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाञ्चलमादिक्ष-त्र्तो निष्काश्यतामिति ॥ 132 / / ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ 133 ॥ मया भूरितरैर्विः, स्वीकृतां गणिकामिमाम् ॥ रिसोस्तेऽधुना बेहि, कुर्वेऽहं कञ्च निब्रहम् ? ॥ 134 ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्रटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेचदा जीवितं कमे ॥ 135 / / निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तबलावसरो नाय-मिति ध्यात्वेत्युवाच सः ॥ 136 ॥ यत्तुभ्यं रोचते तत्त्वं, D साम्प्रतं कुरु सत्वरम् ॥ तच्छुत्वाऽचिन्तयत्सार्थ-पतिरित्थं म्हाम्तिः॥ 137 ॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि? ॥ 138 ॥ यदुक्तं-"कस्य स्थान स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, हैदेवेन न खण्डितः को वा ? ॥ 139 ॥ " देवादापदमापन-स्तन्नायं निग्रहोचितः ॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः P ॥ 140 ॥ इतोऽपराधान्मुक्तोऽसि, प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य-मीदृशे समये मम ॥ 141 ॥ तेनेत्युक्त्वा विमु. तोसौ, सद्यो निर्गत्य तदहात् ॥ पुरीबहिःस्थे सरसि, स्वात्वा नत्राणि धौतवान् ॥ 142 ॥ दध्यौ चेत्युन्मना मायां, कृत्वाऽनेनामि vshcitH॥ तदुपायं वैरशुद्धः, कापि गत्वा करोम्यहम् ॥ 143 ॥ ध्यायनित्यचलन्मूल-देवो वेण्णातटं प्रति ॥ तत्र मार्गेष्टवीं चैका, प्राप द्वादशयोजनीम् ॥ 144 ॥ विना सहायं दुष्पाप-पारा तामधारयन् ॥ सहायं मार्गयन्मार्ग-मुखेष्टव्याः स तस्थिवान् AR Page #201 -------------------------------------------------------------------------- ________________ उचराध्यवनस्त्रम् CiABAR ॥ 15 ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्काह-जातिस्तत्र समाययौ ॥ 146 ॥ तुष्टस्ततोऽवदन्मूल-देवस्तमिति सादरम् ॥ कियड्रंक च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ 147 / / द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं, अहि व त्वं ममिष्यसि ? ॥ 148 ॥ धूर्तोऽभ्यधत्त गन्तव्यं, मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाटवीम् ॥ 149 ॥ तौ व्रजन्तौ वने मध्यं-दिने परवलमाप्नुताम् । / क्षणं विश्रम्यतामत्रे-त्यूचे । तत्रापरं द्विजः ॥ 15 ॥ ततः प्रक्षाल्य वदन-पाणिपादादि धूर्तराट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ॥ 151 ॥ विप्रस्तु स्थगिकामध्या-सक्तूनाऽऽकृष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥ 152 ॥ धूर्तो दध्यौ क्षुधार्तत्वा-गोज्यं nA''dAva'dAnmama // भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ॥ 153 ॥ विप्रस्तु मार्गमित्रायाऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-'न्यस्मै दातुं न शक्नुयात् ॥ 154 ॥ विप्रेऽथ स्थगिका बद्धा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-चपराह्ने प्रदास्यति ॥ 155 ॥ द्विजस्तथैव सायावे-'प्यभुक्ताऽस्मै तु नो ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥ 156 ॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥ मार्ग मुक्त्वा ॥ सुषुपतुः, प्रभाते च प्र्चेल्तुः॥ 157 ॥ जाते मध्यन्दिने प्राग्व-द्विप्रो भुक्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ॥ 158 ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥ 159 ॥ तत्रा। प्यहि द्विजो नादा-तीर्णेऽण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं व्रजामि तत् ॥ 160 ॥ मूलदेवोऽभ्यधाद्भट्ट, त्वत्साहाय्यादियं मया ॥ वीर्णा महाटवी तुम्ब-महिम्नेव महानदी ॥ 161 ॥ कार्योत्पत्तौ ततो मूल-देवनाम्नो ममान्तिके ॥ Page #202 -------------------------------------------------------------------------- ________________ राज्य मनसूत्रम् ॥ 196 ॥ | वेण्णातटे त्वमागच्छे - नमाऽऽख्याहि निजं च मे ॥ 162 ॥ अहं निर्घृणशर्मेति, जनैर्दत्तापराभिधः ॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ 163 ॥ प्रति वेण्णातटं गच्छन्, मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थं तत्र चांगमत् । / 164 ॥ भ्रमं भ्रमं तत्र लेमे, कुल्माषानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ॥ 135 ॥ अत्रान्तरे तपस्तेज स्तरंणि शान्तचेतसम् । मासोपवासिनं साधु-मायान्तं ग्रामसम्मुखम् ॥ 166 ॥ समीक्ष्य मुदितो मूल देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः समयेऽस्मिनसौ मुनिः ॥ 167 ॥ [ युग्मम् ] यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशदुमः ॥ तथा र त्रयाधारः, स्थानेऽत्राऽसौ महामुनिः । / 168 / / ग्रामेऽस्मिन्कृपणे किश्चि- दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् । / 169 / / इमान् विशुद्धान् कुल्माषां - स्वद्दत्वाऽस्मै महात्मने ॥ विवेकशाखिनं कुर्वे - 'चिरात्स फलमात्मनः ॥ 170 ॥ ध्यात्वेत्युद्गतरोमाश्चः, प्रमोदाश्रुविमिश्रदृक् ॥ भक्तिपूर्व मूलदेवो, मुनिं नत्वैवमब्रवीत् ॥ 171 ॥ व्यसनाम्भोधिपतिते, | मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्स्व कुल्माषा - माश्च निस्तारय द्रुतम् ॥ 172 ॥ द्रव्यादिशुद्धिं विज्ञाय ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल देव एवमवोचत । / 173 ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधुपारणे । तदा च वीक्ष्य तद्भक्ति, हृष्टा काऽपि सुरीत्यवक् ॥ 174 ॥ वत्स ! त्वया कृतं साधु साधुभक्ति वितन्वता ॥ ततः श्लोकोत्तरार्धेन, यतेऽभीष्टं वृणुष्व तत् । ॥ 175 ॥ मूलदेवोऽपि तां देवी - मवादीन्मुदितस्ततः । / देहि वेश्यां देवदत्तां, राज्यश्चेभसहस्रयुक् ॥ 176 ॥ देव्युवाचाऽचि रादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ 177 ॥ भिक्षां तत्राऽपरां प्राप्य, शुक्त्वा च स पुरो 1 मूलदेवः । 2 तरणिः सूर्यः । 3 कल्पवृक्षः । 1964-6*3-30 a-3 // 196 // Page #203 -------------------------------------------------------------------------- ________________ // 19 // // 197 // ग्रजन् । प्राप वेण्णातटं पान्थ-शालायां तत्र चास्वपीत् ॥ 178 ॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलघुतिम् ॥ स्वमेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ 179 ॥ तदा कार्पटिकोऽप्येको-भद्रासीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-'न्येषां स्वप्नफलं त्त्ः॥180 ॥ स्वमार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्य त्वं, खण्डायुक्त च लप्स्यसे ॥ 181 ॥ सच कापेटिका प्राप, तावताऽपि परां मदम् ॥ मूलदेवस्तु मूढानां, नो तेषां स्वप्नमब्रवीत ॥ 182 ॥ सोऽथ कार्पटिको लेगे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चा-'न्येषां स्वेषां न्यवेदयत् ॥ 183 ॥ प्रत्यूषे मूलदेवस्तु, गत्वोधाने धियां निधिः॥ मालिकं प्रीणयामास, कुसुमावचयादिना ॥ 184 ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्न-शास्त्रकोविदधानि स्ः॥185॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत् ॥ मूलदेवो निजं स्वप्नं, सोऽपि दृष्टोऽब्रवीदिति ॥ 186 ॥ वत्स ! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ 187 ॥ ततस्तं स्नपयित्वा च, भोजयित्वा च सादरम् । उपाध्यायोऽभ्यधावत्स!, कन्येयं परिणीयताम् । / 188 ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां मुताम् । / तात ! दत्से कथकार, ततः सोऽप्येवमालपत् ॥ 189 कुलं गुणाश्च ते वत्स!, मृत्यैव विदिता मया ॥ तदिमां मे मुतां सद्यः, पाणौ कृत्य कृतार्थय ॥ 190 ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, स्वप्नादस्मानृपो भवान् ॥ 191 ॥ हृष्टस्ततो मूलदेव-स्तदाबासे मुखं वसन् ॥ गत्वोद्याने पञ्चमेह, चम्पकद्रतलेऽस्वपीत् ॥ 192 ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामामा, पञ्च दिव्यानि घीस्ण्खाः॥ 193 ॥ हस्त्यश्वछत्रभृङ्गार-चामराः , मरणम् । 2 मन्त्रिणः । / भृङ्गारः कलशाः । AAR Page #204 -------------------------------------------------------------------------- ________________ नया म्न्त्र्वासिताः॥ पुरिमध्येऽभ्रमन राज्य-योग्यं मयै तु नाऽऽनुवन् ॥ 194 ॥ ततो बहिब्रमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रमुप्तौचराज्य 8 मपरावृत्त-च्छायं चम्पकसन्निधौ ॥ 195 ॥ ततश्चके हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-धामरौ वीजनं तथा पनपत्रम् ॥ 196 ॥ पुण्डरीक च तस्योद्भ, व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमदितै-जैनैश्चके जयारवः ॥ 197 ॥ ततस्तं सिन्धुरः सौव्॥198॥ स्कन्धेऽध्यारोपयत्स्वयम् ॥ प्रावीविशच नगरे, नागरैनिर्मितोत्सवे ॥ 198 ॥ राज्याभिषेकं तखाऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा |च देवता व्योनि , व्यक्तमेवमवोचत ॥ 199 ॥ " देवतानां प्रभावेणा-वाप्तराज्यः कलानिधिः ॥ एष विक्रमराजाहो, राजा मान्योऽखिलैजनैः ॥ 200 ॥ यस्त्वस्य भूपतेराबा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवालिपम् ॥ 1.1 ॥ " तन्निशम्याऽखिलं राज-मण्डलं मीतविस्मितम् ॥ तस्याऽवश्यमभूवश्य, सौख्यं धर्मवतो यथा ॥ 202 ॥ सोऽथ भूपो व्यधात्प्रीति, प्राभूतप्रेषणादिना ॥ विचारधवलाख्येनो-जयनीस्वामिना समम् ॥ 203 ॥ इतश्च-देवदत्ताऽपि तां प्रेक्ष्य, मूलदेव विडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पिंतविग्रहा ॥ 204 ॥रेम् ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ 205 ॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ॥ 206 ॥ इत्यूचे च प्रभो! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ 207 ॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ 208 ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावातां, तामवोचत माधवी ॥ 209 ॥ रुष्टोऽथ पार्थिवः , छन्नम् । 2 गजः । / वृक्षम् । / कोपावेशेन कम्पितशरीरा । RECORGEOGRAMSAR Page #205 -------------------------------------------------------------------------- ________________ * // 19 // & सार्थ-वाहमालय तं जगौ ॥रे! किमत्राधिपोऽसि त्वं, यदेवं कुरुषे बलम् ॥ 21 ॥ देवदत्तामूलदेवी, रत्नभूतौ पुरे मम । / उत्तराध्य । अध्य. / यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ 211 / / क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूप श्थेत्यवदत्तदा ॥ 212 / / अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा-'ऽनीते शुद्धिर्मवेत्तव ॥ 213 ॥ ॥ 199 // अचलोऽथ नपं नत्वा-'न्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ॥ 214 ॥ तया न्यूनतया भूपागीतः सार्थ्प्तिस्त्त्ः॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ 215 ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि niirsN॥ | मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ 216 ॥ प्राहिणोदेवदत्तायै, लेखं सतपाणिना ॥ साऽपि तं वाचयामासा-'ऽनन्दा-14 * पूर्णमना इति ॥ 17 ॥ [युग्मम् ] स्वस्ति वेण्णातटान्मूल-देवेनोज्जयनीस्थिता ॥ आलिग्यालाप्यते देव-दत्ता चित्ताजहंसिका ॥ 218 ॥ अस्तीह कुशलं देव-गुरुपादप्रसादतः ॥ त्वयाऽपि स्वाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ॥ 219 ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ ऊचे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ 220 ॥ देवदत्तासहस्रभ-युक्तं राज्य प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच्च व्यर्थ त्वया विना ॥ 221 ॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ का. लक्षेपश्च नात्राथै, कर्तव्य इति मङ्गलम् । / 222 ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत । अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीप्तेः॥ 223 ॥ दृष्टो इतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवोनृपो देव !, मन्मुखेनेति याचते ॥ 224 ॥ स्वामिन्मे देवदत्तायां, निविडं प्रेम वर्तते ॥ तत्सा प्रेण्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ 135 ॥ ततः प्रोचे नृपो राज्य । नृप । 2 वार्तवं निरोगस्वम् । / नृपम् । Artrou Page #206 -------------------------------------------------------------------------- ________________ ara hai mapyetattasya vidyate // taki विक्रमराजेन, राझइतन्मात्रमर्थितम् ॥ 226 / / इत्युदित्वा देवदत्ता, समाकार्य नृपोऽलपत् । / राध्य- भद्रे! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ॥ 227 ॥ देवतादचराज्यश्रीः, प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मयै, का॥20॥ पवस्त्रम् । तत्त्वया तत्र गम्यताम् ॥ 228 ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥ 20 ॥ ॥ 229 // सोऽथ वैषयिकं सौख्यं, भुञ्जानो देवदत्तया ॥ धर्मकृत्यं व्यधामित्य-महत्यार्चनादिकम् ॥ 230 ॥ इतथागण्यप यौघ, भृत्वा पार्स्कूल्त्ः॥ आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाहयः ॥ 231 ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् 6 स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ 232 ॥ ततः स्वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं से प्रेक्षितुं सोऽगा-भूपोप्यासनमार्पयत् ॥ 233 ॥ तमुपालक्षयन्मङ्घ, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कृतस्त्वमायासी-रित्यप्रा क्षीनृपोऽथ तम् ॥ 234 ॥ प्रत्युवाचाऽचला स्वामि-बागां पारसकूलतः ॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ 235 ॥ 6 ॥ 8. भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेन्यामा, कौतुकेन स्वयं वयम् ॥ 236 ॥ महाप्रसाद इत्युक्ते-'चले. नाऽथ नृपो य्यौ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ 237 ॥ मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ॥ 238 ॥ भाण्डं ममेदमेवास्ती-त्युक्त तेन नृपोऽवदत् ॥ सत्यं ब्रूया न कुकचउयों विग्रहनिग्रहः ॥ 239 ॥ नान्यस्यापि पुरोऽलीकं, वच्म्यहं किं पुन: प्रभो! ॥ तेनेत्युक्त नपोऽवादी-दिति पश्चकुलं प्रति । ॥ 24 ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां स्त्य्वादिन्ः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुर्ः॥241॥ तेषां च तोलने । याचितम् । 2 मुकः पूगः । / एस्कं 'दाण' इति bhA0 / " 'दाणी' इति भा* / AAAAAAAADOS BEEG Page #207 -------------------------------------------------------------------------- ________________ -hallas वनसूत्रम् ॥ 101 ॥ भार-वैषम्यादङ्किषाततः । वंशवेधाच्च मञ्जिष्ठा - धन्तर्मेने नृपोऽपरम् ॥ 242 ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽमेदयत्चतः ॥ | तेभ्यो मुक्तास्वर्णरूप्य - विद्रुमादि विनिर्ययौ ॥ 243 ॥ तत्प्रेक्ष्योत्पन्न कोपेना- चलो मध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्य। तामिति वादिना । / 244 ॥ मुक्त्वा भटांच तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् । आरक्षकोऽपि तं बद्ध-मनैषीद्रूपसनिधौ । 245 / / गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूभवः ॥ सार्थवाह ! किमु त्वं मां सजानासीति पृष्टवान् 1 ॥ 246 ॥ सोऽवादीद्भुवनोद्योत। करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥ 247 ॥ चाटुवाक्यैः कृत्तं सम्यक्, यदि वेत्सि तदा वद । नृपेणेत्युदितः प्रोचे -'चलस्तर्हि न वेद्म्यहम् ॥ 248 ॥ ततः पृथ्वीपतिर्देव - दत्तामाहूय तं तथा ॥ अदर्शयतां च वीक्ष्याचलो भूयाकुलो भृशम् ॥ 249 ॥ ततो विलक्षं क्ष्मान्यस्ते क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदेत्तेति तं जगौ ॥ 250 ॥ दैवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे ॥ तदेत्युक्तस्त्वया योऽभून्मूलदेवोऽयमस्ति सः ॥ 259 ॥ तदिदं व्यसनं वित्त- देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि राज्ञा दीनदयालुना । / 252 ॥ वीक्षापेओऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ 253 ॥ आगसा कुपितस्तेन, विचारघवलो नृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ 254 ॥ नरदेवोऽवदद्देव - दत्तादेवी यदा त्वयि । / प्रसादमकरोन्मन्तु- र्मया सोढस्तदैव ते । / 255 ॥ ततो ऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्त्रपयित्वाऽभोजयचं, देवदत्ताऽपि सादरम् ॥ 256 ॥ भूपोऽपि भूरिमूल्यानि दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तो हि द्विषामप्युपकारिणः ॥ 257 ॥ दूतं दत्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच 1 विलक्ष: 'विलखो' इति bhA0 / ॥ 201 ॥ Page #208 -------------------------------------------------------------------------- ________________ उचराध्यवनस्त्रम् ॥ 202 ॥ 202 ॥ तम् ॥ अवन्तीशो तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ 258 ॥ विप्रो निघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् । अगाद्वेण्णातट मूल-देवभूपं ननाम च ॥ 259 ॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्राम तमेव हि ॥ 26 ॥ सोऽथ कार्पटिकोऽश्रौषी-बच्चन्द्रग्रासलक्षणात् । / स्वमादासीन्मूलदेवो, नृपः सम्यग्विचारितात् ॥ 261 ॥ ततः सोऽचिन्तयद्धि- | आं, यत्स्वप्नस्तादृशस्तदा । / आवेदनेन मन्दानां, नीतो निष्फलतां मया ॥ 262 ॥ तदद्यापि हि चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं स्वप्नं, भूयः पश्यामि राज्यदम् ॥ 263 ॥ इति ध्यायन राज्यलक्ष्मी, काङ्कन सोऽनिशमस्वपीत् ॥ न तु तं खप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ॥ 264 ॥ kadApya'sau कार्पटिकोऽपि पश्ये-स्वमं तमप्युत्कटभाग्ययोगात् । न तु प्रमादाच्च्युतमर्त्यजन्मा, लमेत भूयोऽपि जनो नरत्वम् ॥ 265 ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥ 6 ॥ अथ 'चक्केति' पदसूचितो राधावेधदृष्टान्तस्तथाहि अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् । / नृपस्तनेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥ 1 ॥ राज्ञस्तस्थाऽभवन् बढयो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा-मासन् पृथ्वीपतिप्रियाः ॥ 2 ॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरस्सरम् ॥ कलाम्यासार्थममुच-कलाचार्यस्य सन्निधौ ॥ 3 ॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मन्त्री, दीर्घदीत्यशिक्षयत् ॥ 4 ॥ यदा गर्भसमुत्पत्ति-र्जायते तब हे सुते ! ॥ तदा दिनादिकं सर्व-मपि ज्ञाप्यं त्वया मम ॥ 5 ॥ प्रतिपेदे पितुर्वाणी, तथाऽमात्यमुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ 6 ॥ बहुप्रियो भूप्रियंस्तां, सस्माराऽपि न कर्हिचित् ॥ भरिमार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम्॥7॥ अन्यदा तामृतस्नातां, ददर्श पृथिवीप्तिः॥ वधूः कस्येयमित्यन्या, 1 मूर्खः । नृपः । Page #209 -------------------------------------------------------------------------- ________________ // 20 // है पप्रच्छ च निज्प्रियाः॥8॥ प्रभो! तवैव पत्नीय-मिति तामिरुदीरिते ॥ तयैव सह तां रात्रि-मुवासाऽवनिवासवः ॥ 9 ॥ उचराध्य-8 तत्रैव रात्रौ सा गर्म, वभार नृपसनमात् ॥ स्वातिपाथोमुचः सङ्गा-च्छुक्तिर्मुक्तामणीमिव ॥ 10 ॥ गर्भसम्भवकालं तं, साऽथ पित्रे । अध्य06 वनसूत्रम् PRO न्यवेदयत् । / अमिज्ञानार्थमुर्वीश-प्रोक्तानि वचनानि च ॥ 19 ॥ साभिज्ञानं धीसखोऽपि, तत्सर्व पत्रकेऽलिस्वत् । / नृपाज्ञयाऽऽनयत्तां च, स्वगेहे प्रसवोन्मुखीम् ॥ 12 ॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् P ॥ 13 ॥ सुरेन्द्रदत्त इत्याख्या, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तद्गेहे, कल्पद्रुरिव नन्दने ॥ 14 ॥ अग्निकाख्यः पर्वतको, बहली सागराभिधः ॥ दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ॥ 15 ॥ तैश्चतुर्भिः समं दासा-पत्यैः क्रीडां मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ 16 ॥ तं च मातामहोऽन्येयुः, कलाग्रहणहेतवे ॥ कलाचार्यस्य है तस्यैवा-'भ्यासेऽमुश्चन्महामहैः ॥ 17 ॥ मातामहकलाचार्य-शिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो व्यवत्त सः ॥ 18 ॥ दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्थ, तुमुलाकर्षणादिना ॥ 19 ॥ तैरप्यस्ख|लितोत्साहः, कुर्वन् सोऽभ्यासमन्वहम् ॥ स्वभाववत्सदभ्यस्ता-चके द्वासप्ततिं कलाः ॥ 20 ॥ विशेषाञ्च धनुर्वेदा-भ्यासं स विदधे । तथा ॥ असाधयद्यथाराधा-वेधमप्यनुवासरम् ॥ 21 ॥ ते तु द्वाविंशतिः सम्य-कलाभ्यास न चक्रिरे । कुर्वन्तो विविधां क्रीडामन्योन्यं वल्गनादिकाम् ॥ 22 ॥ पाठकेन प्रणुबास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो-'भूवंस्तत्कुट्टनोद्यताः ॥ 23 ॥ तांश्च कम्बादिनाचार्य-स्ताडयेद्यदि कर्हिचित् । तदा रुदन्तस्ते गत्वा, स्वमातृणां न्यवेदयन् ॥ 24 ॥ ततस्तास्तं कलाचार्य-मित्यु मेघः । 2 सहजन्मा । 3 दासपुत्रैः । / प्रेरिताः । HUAGESGE कार Page #210 -------------------------------------------------------------------------- ________________ Rom // सपुत्रां माता भवाविव पालम्भयन रुपा ॥ भवन्त्यमारयां प्राय-स्तनयाः खलु दुर्ल्भाः॥ 25 ॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनी यास्तु युष्माभि-नैव निष्ठुरमानसः ॥ 26 ॥ ततो दध्यावुपाध्यायो-'मीषामध्यापनान्मया । सम्प्राप्तं नैव सन्मान-मुपालम्भस्त्व लभ्यत ॥ 27 ॥ तदमीषां शूकलाश्व-देश्यानां दुष्टचेतसाम् ॥ अध्यापनप्रयासेन, ममातिबहुना कृतम् ॥ 28 ॥ तेनेत्युपेक्षिताः ॥ 204 ॥ |क्ष्माप-पुत्रास्ते सकलाः क्लाः॥ नाग्नेव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ॥ 29 / / यतः-"नानुयोगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा ॥ न भूभङ्गविलासविसितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ॥ 30 ॥ " तादृशानपि भूपस्तान् , विवेद विदुषोऽखिलान् ॥ आन्तरङ्ग गुणं वेत्ति, परीक्षामन्तरा हि क्ः। ॥ 31 ॥ सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववधस्मरनृपः । / गताहभुक्तमप्यल्प-बुद्धयो हि स्मरन्ति न । ॥ 32 ॥ इतश्च मथुरापुर्या, jitshtrormhiipteH|| भूर्भुवा स्वर्वधूजत्रा, सुता निवृतिरित्यभूत् ॥ 33 ॥ तामशेषकलादक्षा, प्राप्ता । मिनवयौवनाम् ॥ अन्येयुः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ 34 ॥ साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् ॥ तां ॥ निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ 35 ॥ पाणिग्रहणयोग्याऽसौ, सुताऽभूत्प्राप्तयौवना । / प्रायो भवन्ति भूपानां, नन्द। नाश्च स्वयंवराः ॥ 36 ॥ तदभीष्टेन भर्नाऽसौ, विवाह्येति विमृश्य सः । / सुते! कस्ते बरोऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ 37 ॥ सा प्रोचे यः पुमान् राधा-वेधं साधयति स्फुटम् । / स्वामित्रहं वरिष्यामि, तं वरं वसुधावरम् ॥ 38 ॥ तत इन्द्रपुराधीश-स्येन्द्र-1 दत्तस्य भूभुजः । / कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ 39 ॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां . दुर्विनीताश्चतुल्यानाम् । . रामाम् । 3 स्वर्गमृत्बुपासाकचीजयनशीला । / पृथवीश्रेष्ठम् । 34 ॥ सानायौवना । / Page #211 -------------------------------------------------------------------------- ________________ उपराध्य ॥ 205 ॥ बैः कलामात्यै-चतुरङ्गचमूत्वाम् ॥ 40 ॥ [ युग्मम् ] क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशत्तुष्ट। चेता गुरुभिरुत्स्वैः॥41॥ दध्यौ चाऽशेषभूपेम्या, कृतपुण्योऽसि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ॥ 42 ॥ | ध्यायनिति प्रतिज्ञां च, तस्यास्तामवधारयन् ॥ अकारयन्नृपो भव्यं, स्वयंवरणमण्डपम् ॥ 43 ॥ काश्चनस्तम्भसंलग-चञ्चन्माणिक्य। तोरणे ॥ मौक्तिकस्वस्तिकश्रेणी-दन्तुरीभूतभूतले ॥ 44 ॥ सुगन्धिपश्चवर्णाढ्य-पुष्पप्रकरपूजिते । विचित्रोल्लोचरचना-चित्रीयितज-| ॥ गत्रये ॥ 45 ॥ अकान्न्द्दोद्भुत्स्न्ध्यान्-प्त्त्लान्तिकारिभिः॥ अभंलिहैः पञ्चवर्णैः, केतुलक्षैविभूषिते ॥ 46 ॥ तसिंश्च मण्डपे । | शक्रा-स्थानमण्डपसन्निमे ॥ इन्द्रदत्तो नृपः स्तम्भ-मेकमुच्चैरतिष्ठिपत् ॥ 47 ॥ [चतुर्भिः कलापकम् ] चत्वारि सृष्टया चत्वारि, संहृत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचक्राणि, स्तम्भोद्धे च न्यवीविशन ॥ 48 ॥ तेषां चोपरि राधेति-प्रसिद्धा शालभजिकाम् ॥ अस्थापयदधस्ताच्च, तैलसम्पूर्णकुण्डिकाम् ॥ 49 ॥ कुण्डीतैलस्थ च्क्रादि-प्र्तिबिम्बानुसार्त्ः॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥ 50 ॥ ततः भूपः सानन्दं, द्वाविंशत्या मुतैः समम् ॥ पुरावहिःस्थे तत्रागा-मण्डपे सपरिच्छदः ॥ 51 ॥ सुरेन्द्र-| | दत्तसचिव-स्तत्रागात्सचिवोऽपि स्ः॥ पौराश्च कोटिशस्तत्रा-'ऽययुः कौतुकमीक्षितम् ॥ 52 ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव । वपुष्मती । / स्वयंवर काम-दोलाभां बिभ्रती करे ॥ 53 ॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः ॥ हरन्ती स्वर्वधूगर्व, में नेत्ररेव स्विभ्र्म्ः॥54॥ दर्शनादपि विश्वेषां, विशां निवृतिदायिनी ॥ तस्थौ निवृतिकन्यापि, तस्य स्तम्भस्य सन्निधौ ॥ 55 ॥ [त्रिमिर्विशेषकम् ] अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसज्ञकम् । / राधावेधात्कनीमेना, राज्यं चाप्नुहि वत्स ! हे ! ॥ 56 ॥ स 3 , चमू: सेना । 2 इन्द्रसभासदशे । 3 पुतली इति bhA0 / 4 कामप्रेङ्खासदृशाम् । 5 वणेक इति भा। Page #212 -------------------------------------------------------------------------- ________________ RECE वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् । तथापि धाष्टर्यमालम्ब्य, कथञ्चितदुपाददे ॥ 57 ॥ यत्र वा तत्र वा यातु, मुक्ता श्रीमासचराध्य लिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाश्चालिका प्रति ॥ 58 ॥ विशिखः स तु चक्रेणास्फाल्य भनोऽपतझुवि । / अहो ! बनपत्रम कलावानिति सो-'हासि लोकैस्ततो भृशम् ॥ 59 ॥ वीक्षापमस्ततो वीक्षा-म्बभूव भुवमेव स्ः॥ विविक्षुरिव पातालं, तथा निन्दो॥206॥ स्थया हिया ॥ 60 ॥ शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्खा-प्यन्येषां चान्यतो ययौ ॥1॥n पुनः कोऽपि राट्पुत्रो, राधावेधमसाधयत् ॥ मिथो नस्तुल्यता हानि-ma'ibhUditi धिया किस ? ॥ 62 ॥ तद्विलोक्य सनिर्वेद, दध्यावेवं धराधवः ॥ अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा ॥ 13 ॥ भूतलव्यापिमत्कीर्ति-मूर्तिसंहारकारिणः ॥ मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे । / 64 ॥ अमीभिः सत्कलाहीन-योभिरपि किं सुतैः॥ श्रेष्ठः कलावांस्त्वेकोऽपि, क्षीराब्धेरिव च्न्द्र्माः॥ 65 / / पुत्रो हि गुणवान् पित्रोर्महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, बहेधूम इवाङ्गजा ॥ 66 ॥ यदाहु: "कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि य्ः॥ मार्गेध्यङ्गुलिलग्न * एव जनकस्याम्येति न श्रेयसे ॥ हा! स्वाहाप्रिय ! धूममङ्गाजमिमं सूत्वा न किं लज्जितः ॥ 67 ॥ " gatasarvasvaFollvadbhUpe, ध्यायत्येवमधोमुखे ॥ उवाच सचिवः स्वामिन् । , किमेवं दुर्मनायसे ॥ 68 ॥ पभाषे भूपतिमन्विन् !, पुत्ररेभिर|शिक्षितैः ॥ ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् । / 69 ॥ मन्यूचे दौमस्येन, कृतं यत्वे मुतोऽपरः । / सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ॥ 70 ॥ राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रमो! ॥ तदाकाऽभ्यघाभूपो, मन्त्रिलाई स्मरामि 'शः । 2 विलक्षः । 3 बने । . पुत्रिपुनः । widesSARASHTRA Page #213 -------------------------------------------------------------------------- ________________ HASE * यमत्रम् । * * तम् । / 71 ॥ राज्ञः पुरस्ततो वृत्त-पत्रं तत्सचिवोमुचत् ॥ तद्वाचयित्वा स्मृत्वा च, सर्व भूपोऽप्यमोदत ॥ 72 ॥ काऽधुना स उचराध्य अध्य06 सुतोऽस्तीति, राज्ञोके धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि, तमालिङ्गचेत्यवोचत ॥ 73 ॥ राधावेधं साधयित्वा, वत्स ! केना. प्यसाधितम् ॥ राज्ययुक्तां कनीमेना, स्वीकुरु त्वं महामते ! ॥ 74 ॥ ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य स्ः॥ स्तम्भस्य तस्य ॥ 207॥ पार्श्वे च, गत्वा चापमुपाददे ॥ 75 ॥ अधिज्यीकृत्य तत्सत्य-सन्धः सन्धाय चाशुगम् ॥ ऊर्द्धमुष्टिरघोष्टि-स्तत्र तस्थौ च भूपभूः । / 76 ॥ दध्यौ निवृत्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् ॥ अहो! रूपमहो! कान्ति-रहो ! लावण्यमद्भूतम् ! / / 77 ॥ एष 3 विध्यति चेद्राधां, तत्कृतार्था भवाम्यहम् ॥ घ्यायन्तीति तदेकाग्र-चिचासीद्योगिनीव सा । / 78 ॥ तदा च तत्समीपस्था, 4) दासेरास्ते चतुर्दिशम् ॥ चक्रुः कोलाहलं प्रोचे-स्तालिकास्फालनादिना । / 79 ॥ तेऽपि द्वाविंशती राज-सुता उल्ल्न्न्त्थ्भास्स्न्नैः॥ असौ है विध्यतु मा राधा-मित्यपायान् वितेनिरे ॥ 8 ॥ स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ । / पार्श्वयोस्तस्थतस्तस्य, khaDgavyaPil अकरौ नरौ ॥ 81 ॥ समीपस्थः कलाचार्यो-'प्येवं साह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं स्माहित्ः॥ 82 ॥ दासेरांस्तान् कुमारांश्चा-'गणयन् सुभट्टौ च तौ॥ कुन्न्द्दिकातैल्स्न्ग्क्रान्त्--च्क्रान्त्य्स्त्लोच्न्ः॥ 83 / / लक्ष्ये निरुद्धया दृष्टया, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकाग्रमनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ 84 ॥ [ युग्मम् ] प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि । PsH॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ 85 ॥ ततो लोकैः प्रमुदितै-चके जयजयारवः ॥ तदैकाग्र्यकरस्थैय-लघुह। स्तत्वशंसिभिः ॥ 86 ॥ तदा निर्वृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक ॥ कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्रजम् । / 87 ॥ 1 बाणम् । 1 रूपेण कामदेवतुल्यम् । 3 दासीपुत्राः । Page #214 -------------------------------------------------------------------------- ________________ उपराष्पयमत्रम् ॥ 208 ॥ RRC -UP मोभिरिव लोकस्य, सुतैरेमिरभून्मम ॥ यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ 88 ॥ तस्वयैव सतेनाह-मस्मि पुत्रीत्यु-18 दीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ 89 ॥ [ युग्मम् ] ततः कुमारस्तां कन्यामुपायंस्त महामहैः ॥ इन्द्रदत्त-13 नरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ 9 ॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासाचदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च Blneech नृपश्रियम् ॥ 91 ॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साध्येयुः॥ प्रमत्तचित्तस्तु जनो नरत्वा-उच्युतः पुनस्तन लमेत स्द्य्ः॥92 ॥ इति राधावेघदृष्टान्तः स्प्त्म्ः॥7॥ अथ चर्मदृष्टान्तस्तथा हि हद एकोऽभवत् कापि, योजनानि shsrshH॥ विस्तीर्णोऽगाधपानीयो, भूरिनीर्च्रैर्मृत्ः॥1॥ तस्य चोपरि शेवालजालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ॥ 2 ॥ तत्र चैकोऽवसत्कूर्मः, पुत्रपौत्रादि-संयुतः । / ग्रीवां प्रसारयामास, स चाम्दानां शते शते ॥ 3 ॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः ॥ छिद्रं बभूव प्रबल-समीरणसमीरणात् ॥ 4 ॥ दैव. योगात्स कूमोऽपि, ग्रीवां प्रासारयचदा । / रन्ध्रण तेन ग्रीवाऽपि, निरगाचर्मणो भिः॥5॥ ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् ॥ अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसिध्मिये ॥ 6 ॥ महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याहातुमात्मीयान्मध्ये हदमगाच सः ॥ 7 ॥ तानाहूय समेत तु, न ले मे पर्यटनपि ॥ तच्छिद्रं पवनोद्भूतैः, शेवालैः स्थगितं क्षणात् ॥ 8 ॥ कूर्मः पुनस्तत्र लमेत रन्ध्र, पश्येच्च पूर्ण शशिंन कदाचित् । / परिच्युतो maya'bhavAnaratvaM, लभेत जन्तुर्न तु ध्र्म्हीन्ः॥9॥ इति चर्मह. त्तान्तोऽस्स्त्त्म्ः॥ 8 ॥ अथ युगदृष्टान्तः तथाहि 1 पुत्रवान् । 2 जलचरैः । / समीरणः पवनः । विशि - क Page #215 -------------------------------------------------------------------------- ________________ उपराष्य पनसूत्रम् ॥ 209 / / अस्ति स्वयम्भूरमण - वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेषो ऽसङ्ख्ययोजनविस्तृतः ॥ 1 ॥ विहाय वलयं सर्वा - कारैर्जलचरैर्भृते ॥ सर्वेषामपि वार्द्धना - मन्तिमे तत्र नीरधौ ॥ 2 ॥ देवः कोऽपि दिशि प्राच्यां, लीलया निक्षिपेद्युगम् ॥ युगस्य तस्य ककुर्भि, पश्चिमायां च कीलिकाम् ॥ 3 ॥ [ युग्मम् ] तस्मिन्नपारेऽकूपारे, अम्यन्ती समिलाऽथ सा ॥ स्वयमेव युगच्छिद्रे, प्रविशेकि कदाचन 1 ॥ 4 ॥ प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्स्वयं साऽपि युगस्य रन्भे ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः पुमान्पुनर्विन्दति मर्त्यभावम् ॥ 5 ॥ इति युगदृष्टान्तो नवमः ॥ 9 ॥ अथ परमाणुदृष्टान्तस्तथा हि- स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ स्वसामर्थ्य परीक्षार्थ, गीर्वाणः कोऽप्यचूर्णयत् ॥ 1 ॥ तच्च चूर्णमतिश्लक्ष्णं निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ 2 ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः । द्रुतमुल्लालयामास तच्चूर्ण । परितोऽखिलम् ॥ 3 ॥ तेन देवेन विक्षिप्ता - स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्धूता, अभजन्त दिशोदिशम् ॥ 4 ॥ अथ विश्वत्रये कोस्पि, शक्तिमान् विद्यते न सः । / यस्तं स्तम्भं पुनः कुर्या - तैरेव परमाणुभिः ॥ 5 ॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः केनापि निष्पादयितुं न शक्यः । प्रमादिना प्राणभृता तथैव भूयोऽपि लभ्येत न मानवत्वम् ॥ 6 ॥ इति । यद्वा काऽपि सभा भूरि-स्त म्भा दग्धा कुशी नुना । तैरेव पुद्गलैर्न स्या- तथा नृत्वेऽपि भावना ॥ 7 ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ 10 ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म- दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्मे महोदयकरे कुरुत प्रयत्नम् ॥ 626 ॥ इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मनुषत्वं दुर्लभं तथा दर्शयितुमाह 1 दिशि । 2 समुद्रे । 3 वीचिनुता तरङ्गप्रेरिता । 4-5 देवः । 6 अग्निना । अभ्य03 ||| 209 ॥ Page #216 -------------------------------------------------------------------------- ________________ उचराध्यपनसूत्रम् ॥ 21 ॥ आ 44%%A5 ॥ मूलम्-समावण्णा ण संसारे, नाणागुत्तासु जाइसु॥ कम्मा नाणाविहा कटु, पुढो विस्संभिआ पया ॥ 2 ॥ व्याख्या-'समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, "ण" इति वाक्यालङ्कार केत्याह-'संसारे भवे, तत्रापि केल्याह-'नानागोत्राम' अनेकाभिधानासु 'जातिषु' क्षत्रियादिषु, अत्र हेतुमाह-'कर्माणि' ज्ञानावरणीयादीनि 'नानाविधानि' अनेकप्रकाराणि 'कृत्वा' निर्वर्त्य तेषामधीनाः सन्तः "पुढो" ति पृथक् भेदेन एकैकश इत्यर्थः, "विस्संमिअ" ति प्राकृतत्वादनुस्वारलोपे 'विश्वभृतो' जगत्पूरका वर्तन्ते इति शेषः, कचित्कदाचिदुत्पत्त्या सर्वजगद्व्यापनादुक्तं च-"नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तो वि ॥ जम्मणमरणाचाहा, जत्थ जिएहिं न संपत्ता ॥ 1 ॥ " ततोऽवाप्याऽपि नरजन्म स्वकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव 'प्रजाः' जनसमूहरूपा भवन्तीति दुर्लभमेव पुनर्नरजन्मेति सूत्रार्थः ॥ 2 ॥ एतदेव स्पष्टयति मूलम्-एगया देवलोएसु, नरएसु वि एगया ॥ एगया आसुरं कायं, अहाकम्मेहिं गच्छइ ॥ 3 ॥ 6 ___व्याख्या-'एकदा' शुभकर्मानुभवकाले 'देवलोकेषु' सौधर्मादिषु, 'नरकेषु च' रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, 'एकदा' दुष्कमोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं 'कार्य' निकाय, "अहाफम्मेहि" ति यथाकर्मभिः, तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपः प्रभृतिभिः, "gacchaI"tti वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ॥ 3 ॥ | मूलम् एगया खत्तिओ होई, तओ चंडालबोकसो ॥ तओ कीडपयंगो a, तओ कुंथुपिवीलिआ ॥ 4 ॥ "नास्ति किल स प्रदेशो, लोके वालाप्रकोटिमानोऽपि । जन्ममरणाबाधा यत्र जीवैर्न सम्प्राप्ता ॥ ॥ " Page #217 -------------------------------------------------------------------------- ________________ F उचराध्य अध्य03 ॥ 21 ॥ पवस्त्रम् ॥ 21 ॥ KARANAS व्याख्या-एकदा 'क्षत्रियः' राजा भवति, जन्तुरिति गम्यं, सूत्रवैचिच्याबहुवचनप्रक्रमेप्येकवचनम्, ततः तदन्तरं 'चण्डाला' मातङ्गः, यद्वा शूद्रेण ब्राह्मण्या जातश्चण्डाला, 'बोक्कस' वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शूद्या जातो निषादः, ब्राह्मणेनैव वैश्यस्त्रियां जातश्चाम्बष्ठ इत्युच्यते । तत्र निषादेनाम्बष्टयां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह च क्षत्रियचाण्डालबोक्सग्रहणाद्यना थाक्रम सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः 'कीट' प्रसिद्ध, 'पतङ्गः शलम: 'च: समुच्चये, कुन्थुः, पिपीलिका च, 8. भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणश्चेदमिति सूत्रार्थ्ः॥4॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याहद मूलम्-एवमाषोणीसु, पाणिणो कम्मकिविसा ॥ न निविनंति संसारे, सबढेसु व खत्तिआ ॥ 5 ॥ व्याख्या-एवम् , अनेन न्यायेन 'आवर्तः पुनः पुनर्भमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्ति। स्थानानि आवर्तयोनयस्तासु, 'प्राणिनः' जीवाः, कर्मणा क्लिष्टेन किल्विषा:-अधमाः कर्मकिल्विषाः, 'न निर्विद्यन्ते' कदैतस्मात्पर्य4 टनान्मोक्षो भावीति नोद्विजन्ते, 'संसारे' भवे, केष्विव के ? सर्वे च ते अर्थाश्च-धनकनकादयः सर्वार्थाः तेष्विव 'क्षत्रियाः' राजानः, अयं भावः-यथा मनोज्ञान् शब्दादीन भुञ्जानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसा. रिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः ? इति सूत्रार्थ्ः॥5॥ ततश्चमूलम्-कम्मसंगेहिं संमूढा, दुक्खिआ बहुवेअणा ॥ अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥ 6 ॥ 10ये, ततः कुन्थुः, हर्षप्रतो । ACANCHECG Page #218 -------------------------------------------------------------------------- ________________ उचराज्य यनसूत्रम् ॥ 212 ॥ व्याख्या--'karmasaGgaiH'jJAnAvaraNIyAdikarmasambandhaiH सम्मूढाः अत्यर्थ मूढाः 'दुःखिताः' असातयुक्ताः कदाचिचन्मानसमेवैकं स्यादित्याह - 'बहुवेदना:' भूरिशारीरपीडा : 'अमानुषीषु' नरकतिर्यगाभियोग्यादिदेव दुर्गति सम्बन्धिषु योनिषु विनिहन्यन्ते' विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते 'प्राणिनः' जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ॥ 6 ॥ कथं तर्हि तदवाप्तिरित्याह मूलम् - कम्माणं तु पहाणाए, आणुपुत्री कयाइ उ ॥ जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ 7 ॥ व्याख्या - कर्मणां 'तुः' पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां " पहाणाए "चि 'प्रहाण्या' अपगमेन, कथं प्रहाणि - रित्याह- 'आनुपूर्व्या' क्रमेण, न तु झगित्येव, अत एवाह - "कयाइ u" ति तु शब्द एवकारार्थे, ततः कदाचिदेव न सर्वदा 'जीवाः ' प्राणिनः 'शुद्धिम्' क्लिष्टकर्मापगमात्मिकाम्, 'अनुप्राप्ताः' सम्प्राप्ताः 'आददते' स्वीकुर्वन्ति 'मनुष्यताम्' मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिमिरेव तदायुर्बन्धादिति सूत्रार्थः ॥ 7 ॥ एवं कथञ्चिन्मानुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याह मूलम् - माणुस्सं विग्गहं लधुं, सुइ धम्मस्स दुलहा ॥ जं सुच्चा पडिवजंति, तवं खंतिमहिंसयं ॥ 8 ॥ व्याख्या - "माणुस्सं" ति सूत्रत्वात् मानुष्यकं - मनुष्य भवसम्बन्धिनं विग्रहं' देहं, "लढुं" ति लब्ध्वाऽपि, अपेर्गम्यत्वात्, 'श्रुतिः' श्रवणं, धर्मस्य 'दुर्लभा' दुष्प्रापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्मः " मृद्वी शय्या प्रातरुत्थाय पेया " मध्ये भक्तं पानकं चापराह्ने ॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्रान्ते शाक्यसिंहेन दृष्टः ॥ 1 ॥" इत्यादिर्वौद्धादिकल्पितोऽपि स्यादतस्तदपोहार्थ अध्य03 ॥112 ॥ Page #219 -------------------------------------------------------------------------- ________________ Cl213 // माह-'यधर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषा, 'तप:' अनशनादि द्वादशाविधं, 'धान्ति' क्रोधजयलक्षणां, मानादिजयोपलक्षबनस्चरा गबैषा, 'अहिंसवां' हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्त,शेषव्रतोपलक्षणञ्चैतत् , एतद्वतितुल्यानि हि शेषव्रतानि, एवन तपसः ॥ 22 ॥ शान्तिप्रभृतिचतुष्टयस्य महाव्रतपश्चकस्य चाभिधानादविधोऽपि धर्मोऽभ्यधापीति सूत्रार्थः ॥ 8 ॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह मुलम्-आहच्च सवणं लर्बु, सद्धा परमदुल्लहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥ 9 ॥ व्याख्या-'आहच्च कदाचित् 'श्रवणं' प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, "laDhuM"ti अपिशब्दस्य गम्यमानत्वात् लब्ध्वाप्यवाप्यापि 'श्रद्धा' धर्मरुचिरूपा 'परमदुर्लभा' अतीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-'श्रुत्वा' आकर्ण्य । 'नैयायिकं' न्यायोपपन्नं 'मार्ग' सम्यग्दर्शनादिरूपं मुक्तिपथं 'बहवः' अनेके "परिभस्सह" ति परिभ्रश्यन्ति च्यवन्ते, प्रक्रमा बयायिकमार्गादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तच्चिन्तामणिवत्परमदुर्लभमेवेति भाव्ः। अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुस्य जमालि पमवा 1, जीवपएसा य तीस्गुत्ताओ2॥ अवतासाढाओ 3, सामु. च्छेआस्मित्ताओ4॥1॥ गंगाओ दोकिरिआ 5, छलुआ तेरासिआण उप्पत्ती 6 ॥ थेरा य गोठमाहिल-पुट्ठमबद्धं । परुवंति 7 ॥ 2 ॥ अनयोरर्थः-बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेति मन्वाना बहुरता जमालिप्रभवा जमालेरुत्पन्नाः 1 / ॥ प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्यये जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः 2 / अव्यक्ताः संय-12 तादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः 3 / सामुच्छेदा उत्पादानन्तरमेव vstusmucchedvaadino'shvmitraajaataaH4||1|| द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गङ्गाचार्याजाताः 5 / त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां "छलु" % Page #220 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 214 ॥ त्ति वैशेषिकाभिमतषट्पदार्थ निरूपकत्वादुलुकगोत्रत्वाच्च पडलूको रोहगुप्तस्तस्मादुत्पत्तिः 6 / स्थविराश्च गोष्ठामाहिलाः स्पृष्टं कञ्चुकवत्, अबद्धश्चाऽसम्बद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेति शेषः, प्ररूपयन्ति, अनेन च गोष्ठा माहिलादेवाबद्धिकानामुत्पचिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥ 2 ॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं - " श्रीवीरज्ञानतो वर्षे - चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥ 1 ॥ - पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनस्वसुः ॥ सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥ 2 ॥ जगत्रयमनोहारि - दर्शना प्रियदर्शना ॥ श्रीवीरस्वामिदुहिता, प्रिया तस्याभवत् प्रिया ॥ 3 ॥ अन्येद्युस्तत्र भगवान्, श्रीवीरः समवासरत् ॥ जमालिया साकं सर्वे नन्तुमगाचदा ॥ 4 ॥ स्वामिदेशनया जात - संवेगः संयमोत्सुकः ॥ गृहं गत्वाग्रहीत्पित्रो - रनुज्ञां स । कथञ्चन ॥ 5 ॥ महोत्सवैस्ततो विश्व - श्लाध्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राब्रजत्पश्च - शतक्षत्रियसंयुतः ॥ 6 ॥ तदा च खा। मिनः पुत्री, तत्प्रिया प्रियदर्शना ॥ प्रात्राजीत्स्वामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥ 7 ॥ जमालिश्रमणः सोऽथ, विहरन् खा। मिना समम् ॥ पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ 8 ॥ ततः साध्वी सहस्रं तत्साधु पञ्चशतीं च ताम् ॥ प्रभुस्तस्मै ददौ । शिष्य तयाम्मुख्यं विधाय तम् ॥ 9 ॥ सोऽन्यदा स्वामिनं नत्वा पप्रच्छेति कृताञ्जलिः ॥ सतन्त्रोऽहं विभोऽन्यत्र, विहरामि त्वदा। ज्ञया ॥ 10 ॥ लाभाभावात्प्रभुस्तसइ न ददौ किञ्चिदुत्तरम् ॥ अनिषिद्धं धनुमत-मिति मेने तदा स तु ॥ 11 ॥ निरगाच्च । प्रभोः पार्श्वा-द्विहर्तु सपरिच्छदः ॥ क्रमाच्च पुर्यां श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ 12 ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य 1 पुत्री । 2 भार्यया । 3 अर्हतम् । 4 सपरिवारः । अध्य03 ॥ 224 ॥ Page #221 -------------------------------------------------------------------------- ________________ उचराज्ययनसूत्रम् ॥ 215 ॥ कर्हिचित् ॥ अन्तप्रान्ताशनेदध-ज्वरः प्रादुरभून्महान् ॥ 13 ॥ उपविष्टतया स्थातु - मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ॥ 14 ॥ ततः संस्तारकं कर्तुं प्रवृचान् व्रतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत् मुहुर्मुहुः ॥ 15 ॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते । तैरित्युक्ते परिभ्रष्ट - सम्यक्त्वः स व्यचिन्तयत् ॥ 16 ॥ 'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् 1 ॥ संस्तारको यत्संस्तीर्य - माणोऽप्येष न संस्कृतः ॥ 17 ॥ तदध्यक्षेविरुद्धत्वा-तन्त्र सङ्गतिमङ्गति ॥ विमृश्ये। त्यखिलान्साधू - नाहूयैवमभाषत ॥ 18 ॥ ' क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् ॥ मिथ्याध्यक्षविरुद्धत्वा-च्छइत्यं हुतंभुजो यथा ॥ 19 ॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्क्वचित् ॥ संस्तारको यत्संस्तीर्य - माणोऽप्येष न संस्तृतः ॥ 20 ॥ निष्पद्यते क्षणव्यूहै - यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य - समयेऽपि निगद्यते ? ॥ 21 ॥ प्रारम्भेऽपि कृतं चेत्स्या- तदाऽन्यत्र क्षणव्रजे ॥ कृतस्यैव विधानेना- नवस्था स्यादमाहता ॥ 22 ॥ सत्यप्येवं मन्यते चेत्क्रियमाणं कृतं तदा ॥ घटादेरुपलम्मोऽस्तु प्रारम्भक्षण एव हि ॥ 23 ॥ ' कृतमेव कृतं तस्मा द्यौक्तिकं भो महर्षयः ! ॥ तदनुं मामकं पक्षं, कैक्षीकुरुत सूनृतम् ॥ 24 ॥ न च वाच्यं स सर्वज्ञः कथं मिथ्यावदेदिति ? ॥ यद्ब्रूयात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ॥ 25 ॥ एवं विप्रवदन्तं तं जमालि मार्गविच्युतम् ॥ स्थविरा: प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः ? ॥ 26 ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः ॥ वचनेऽपि च नो तेषां दोषलेशोऽपि सम्भवेत् ॥ 27 ॥ [तथाहि ] आद्यक्षणे चेत्कार्यस्यो - त्पत्तिर्न स्यात्तदा कथम् ॥ क्षणान्तरे तदुत्पत्तिः स्यात्क्षणत्वाविशेषतः 1 / / 28 / / उक्तञ्च - "आद्यतन्तुप्रवेशे च नोतं किञ्चिद्यदा पटे ॥ अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न 1 प्रत्यक्षविरुद्धत्वात् । 2 अग्नेः 3 स्वीकुरुत । अध्य03 ॥ ॥ 215 ॥ Page #222 -------------------------------------------------------------------------- ________________ पटोदयः ॥ 29 ॥ " न चाऽध्यक्षविरोधोऽपि, सम्मवेदिह कहिचित् ॥ संस्तीर्यते यदनादि, तद्धि संस्कृतमेव यत् ॥ 30 ॥ या सध्या उचराम्य वत् प्राक संस्कृतं तावत् , पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा-आऽनवस्थापि विद्यते ॥ 31 ॥ यच्चारम्भक्षणे कुम्भो माग्116॥ | पलम्मोऽस्त्विति भाषितम् ॥ तदप्यसबदन्यस्या-म्मेऽन्यद् दृश्यतां कथम् ॥ 39 ॥ तदा हि शिवकादीना-मेवावान्तरकर्मणाम् ॥ ॥ 21 ॥ - वर्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ 33 ॥ कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्मे स्थूलबुद्धितः ॥ 34 ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन-श्छवस्थानां भवादृशाम् ॥ 35 ॥ सर्वज्ञोऽप्य6 नृतं ब्रूया-दिति त्वद्वचनं नः ॥ सतां न श्रोतुमप्यई, मदोन्मत्तप्रलापवत् ॥ 36 ॥ तज्जैनेन्द्रं वचस्तथ्य, मा दषय महामते । / | दुष्कर्मणामुना मा स्म-भ्राम्यस्संसारसागरे ॥ 37 ॥ एकस्यापि जिनोक्तस्य, पदस्योत्थापने ज्ञ्ः॥ मिथ्यात्वं लभते तस्मा-दिदमालोचय द्रुतम् ॥ 38 ॥ तैरित्युक्तोऽपि नात्याची-जमालिः स्वाग्रहं यदा ॥ तदा विहाय त केचि-मुनयो जिनमाश्रयन् ॥ 39 ॥ केचित्तु श्रद्दधानास्त-न्मतं तस्थुस्तदन्तिके ॥ अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥ 40 ॥ तदग्रेऽपि जमालिस्त-स्मतं प्राग्वन्न्यरूपयत् ॥ पूर्वस्नेहात्साऽपि सर्वे, प्रत्यपद्यत तत्तथा ॥ 41 ॥ गत्वा चोपाश्रये टङ्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां वपतेर्मतम् ॥ 42 ॥ शय्यातरस्य टकस्या-'प्यग्रे सा तदबोचत ॥ स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं विशुद्धधीः ॥ 43 ॥ उत्थापयत्यसौ जैन, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये कापि युक्तिभिः । ॥ 44 ॥ ध्यात्वेति सोब्रवीदायें 1, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीय त्द्विद्ः॥ 45 ॥ कुलाला सोडन्यदा पक-भाण्डान्युदर्तयन्स्वयम् ॥ स्वाध्यायकरणकान-श्रीबीरदुहितुः पटे ॥ 46 ॥ चिक्षेप ज्वलदङ्गारं, धीमान्केनाप्यलधि ॥ केचित्तु श्रद्दधानास्त- सापि सर्व, प्रत्यपगत स्या-'प्यने सा तदवोच Page #223 -------------------------------------------------------------------------- ________________ 6 तम् । सत्ता पटं दह्यमानं, वीक्ष्य सा प्रतिनी ज्गौः॥ 47 ॥ [युग्मम् ] सहाटी मम दग्धेयं, मो टङ्क ! त्वत्प्रमादतः ॥ टङ्कोऽउपरान्य वादीदखमाना, दग्धेति प्रोच्यते कथम् ॥ 48 ॥ भवन्मते हि सम्पूर्ण-सबाटीदहने खलु ॥ दग्धा सङ्घाटीति वक्तुं, युक्तं न पुन-PROM बनस्त्रम् ॥ ॥ 21 ॥ | रन्यथा ॥ 49 ॥ अथ चेद्भगवद्वाक्यं, स्वीक्रियेत तदा ब्द्ः॥ वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥ 50 ॥ तनिशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य !, साध्वहं बोधिता त्वया ॥ 51 ॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् । / यत्तु तद्दषितं तस्य, मिथ्यादुष्कृतमस्तु मे ॥ 52 ॥ इत्युक्त्वा सा ययौ पार्श्वे, जमाले सपरिच्छदा ॥ तस्याग्रे चावदन्नका, युक्तिर्जिनमतानुगाः ॥ 53 ॥ तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं सुग्न्धिद्र्व्य्वास्नैः॥54॥ ततः & सा सपरीवारा, गतशेषाश्च साधवः । / हित्वा दुर्मतमनं तं, श्रीमहावीरमाश्रयत् ॥ 55 ॥ तदा च भगवांश्चम्पानगरी पावयन्न- | भूव ॥ जमालिरपि नीरोग-श्वम्पायामगमत्ततः ॥ 56 ॥ तत्र चैत्ये पूर्णभद्रा-'भिधाने त्स्थुस्सोऽर्ह्त्ः॥ पार्थे गत्वा नातिदरे, स्थित्वा चैवमुवाच स्ः॥57॥ भगवन् ! भवतः शिष्या-श्छन्नस्था बहवो यथा ॥ परलोकं गता नाह, विजेयः किल तादृशः । ॥ 58 ॥ यतोऽहमस्मि स्म्प्राप्त्-kevljnyaandrshnH|| जिनोऽहश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ 59 ॥ जमाले! केवली जात-स्त्वं चेदेतत्तदा वद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥ 6 ॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् । ततो जगाद भगवान् , जमाले ! शृणु मद्वचः ॥ 61 ॥ प्रश्नस्यास्योत्तरे मद-पछताः शिष्याः shsrshH॥ छद्मस्थाः सन्ति । मे किन्तु, त्वदन्नैवं वदन्ति ते ॥ 62 ॥ अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्येते, शाश्वताशाश्वतौ सदा कानः । DEHRS 494 Page #224 -------------------------------------------------------------------------- ________________ वन्य03 ॥ 18 ॥ 63 ॥ तथाहि द्रव्यरूपेण, लोकः शाश्वत उच्यते ॥ अशाश्चतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ॥ 64 ॥ द्रव्यरूपेण जीवोऽपि, उचराध्य- कथ्यते किल शाश्वतः ॥ नृदेवत्वादिपर्याय-parAvRttestva'zAzvataH // 65 // इति स्वामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपायमस्त्रम् चि निर्गत्य, स्वैरं पर्याट भृतले ॥ 66 ॥ निलवत्वाच्च सङ्केना-'खिलेनापि भिस्स्कृत्ः॥s व्युदग्राहयल्लोकान्, बहुभिः कुमतो. ॥ 218 ॥ क्तिभिः ॥ 67 एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामध-मासिकी प्रविधाय च । / 68 ॥ तत्पातक । मनालोचच्य, मृतः षष्ठे सुरालये ॥ त्रयोदश समुद्रायुः, मुरः किल्विषिकोऽभवत् ॥ 69 ॥ [ युग्मम् ] विपन्नं तं समाकण्ये, प्रभु पप्रच्छ गौतमः । / जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ॥ 70 ॥ जिनो जगौ षष्ठकल्पे, सोऽभूत्किल्विषिक: सुरः ॥ गणी साह कुतो घोर-tapaso'pya'sya सा गतिः ॥ 71 ॥ जिनोऽभ्य्धार्म्गुरू-पाध्यायादेविरोध्त्ः॥ जमालिस्तां गति लेमे, कृतभूरितपा अपि ॥ 72 ॥ ततश्चयुत्वा क स स्वामिन् ! यास्यतीति पुनर्जिनम् ॥ पप्रच्छ गौतमस्वामी, ततोऽवादीददो विभुः X ॥ 73 ॥ तिर्यनृनाकिषु भवान् कतिचिद्वमित्वा, सिद्धिं गमिष्यति चिरेण ततश्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, * तद्देवरत्नमिव दुर्लभ एव बोधिः । / 74 ॥ इति प्रथमनिहवकथा ॥ 1 ॥ ___ "अथ वीरविभोर्ज्ञानात् , षोडशाब्द्या बभूवुषः ॥ निहवस्स द्वितीयस्य, वृत्तान्तं वच्मि तयथा ॥ 1 ॥ " पुरा पुरे राजगृहे, चैत्ये गुणशिलाभिधे ॥ वसुसज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥ 2 ॥ तेषामशेषपूर्वान्धि-पारगाणां मनस्विनाम् ॥ शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ 3 ॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवप्रदेशविषय-स्तस्यार्थोऽयमुपागमत् ॥ 4 ॥ एका प्रदेशो जीवस्य, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पञ्च-सङ्ख्यातासङ्ख्यका अपि ॥ 5 ॥ यावत्प्रदेशेनाऽप्यूनो, kAASS Page #225 -------------------------------------------------------------------------- ________________ उचराध्य पनसूत्रम् ॥ 219 ॥ जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण - व्यपदेशो न वास्तवः ॥ 6 ॥ लोकाकाशप्रदेशौघ - तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति, व्यक्तव्यो व्यक्त बुद्धिभिः ॥ 7 ॥ एनमर्थमधीयानो ऽधमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ 8 ॥ एकेनापि प्रदेशेन, विहीनाः सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् 1 ॥ 9 ॥ तदा स एव वक्तव्यः, प्रदेशो जीवसञ्ज्ञया ॥ तद्भाव एव जीवत्वं भवतीति विनिश्वयात् ॥ 10 ॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् 1 ॥ नह्येकस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ 11 ॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः ॥ घटस्येवाणवस्ते च तुल्याः सर्वे परस्परम् ॥ 12 ॥ तद्विशेषात्कुतस्तस्यै- कस्य जीवत्वमिष्यते ? ॥ पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः ॥ 13 ॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः । तेषामन्यतमेनापि, विना स्याज्जीवता न यत् ॥ 14 ॥ अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् ॥ अन्तिमत्वं यतस्तस्या - स्स्पेक्षिकं न तु तान्त्रिकम् ॥ 15 ॥ आपेक्षिकश्च नैकत्र, नियतं स्यात्कदाचन ॥ अपेक्षा शत। स्वस्य सर्वत्रापि प्रर्वतनात् ॥ 16 ॥ तदेकेन विना तेन, जीवन्रत्वं न यथाऽपरे ॥ लभन्ते न तथा सोऽपि, तैर्विनामोति जीवताम् ॥ 17 ॥ " ततश्च" अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा । तथैकस्मिन्प्रदेशे स्या- निर्देशो नात्मनोऽपि हि ॥ 18 ॥ भवेत्प्रदेशादेकस्मात्पूर्णस्यार्थक्रियापि न । पटकार्ये हि नो तन्तो- रेकस्मादुपलभ्यते ॥ 19 ॥ तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥ श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः ॥ 20 ॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः ॥ कदाग्रहगृहीतः स न तत्कुमतमत्यजत् ॥ 21 ॥ ततः कायोत्सर्गपूर्व, सूरीन्द्रैः स बहिष्कृतः । पर्याट पृथव्यां कुमतै- र्जनान् व्युद्राहयन् घनान् ॥ 22 ॥ पुर्यामामलकल्पायां, सोऽन्यदा पर्यटन् ययौ ॥ आम्रसालवने चास्या - त्स परिच्छदसंयुतः ॥ 23 ॥ तस्यां पुर्यां च मित्रश्री 5+++ अच्य03 ॥ 219 ॥ Page #226 -------------------------------------------------------------------------- ________________ E उचराध्य अध्य03 luPPON ॥ 220 // सम्बोऽभूत् श्रावकाग्रणी ॥ जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः ॥ 24 ॥ स तं सतत्वमायातं, श्रुत्वान्यश्रावकैः समम् ॥ तत्रोयानेऽगमचं च, प्रणनाम यथोचितम् ॥ 25 ॥ तद्देशनां च शुभाव, निहवं तं विदबपि । / तदने निष्यगुप्तोऽपि, निजं प्राकाशय. न्मतम् ॥ 26 ॥ समये बोधयिष्यामि, दृष्टातेनेति चिन्तयन् ॥ मित्रश्रीन समं तेन, विवादं विदधे तदा ॥ 27 ॥ किन्तु स । प्रत्यहं तत्र, तं नन्तुं मायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदांयतामपि ॥ 28 ॥ अथ जेमनवाराऽभू-दरिष्ठा तधेऽन्यदा । / तदोद्याने तमाहातुं, मित्रश्रीश्रावको ययौ ॥ 29 ॥ अद्य यूयं स्वपादाम्यां, पावित्रयत मधम् । / इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय सम् ॥ 30 ॥ सोऽथ हृद्यैः खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः । / भृतानि बहु पात्राणि, ढौकयामास तत्पुरः ॥ 31 ॥ खाद्यस्यैकमशं, तिलमात्रं च तस्य स्ः॥ ददावेवं मोदकादे-रपि सर्वस्य वस्तुनः ॥ 32 ॥ इत्थं कूरस्य सूपस्या-प्येकैकं सिक्थमा. यत् ॥ घृतस्य बिन्दु शाकस्या-प्यंशं तन्तुं पटस्य च ॥ 33 / / स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना ॥ पूर्वमेवं ददात्येष, पश्चात्पूर्ण प्रदास्यति ॥ 34 ॥ मित्रश्रीस्तु तदा प्रोचे, बन्धने स्वयं नमन् ॥ द्रुतं नमत भो ? यूयं, निर्ग्रन्थान् प्रतिलम्भितान् ॥ 35 ॥ ततः सशिष्यः सोऽवादी-त्कि वयं धर्षिता इति ! मित्रश्रीरब्रवीद्यूयं, मयका धर्षिताः कथम् 1 ॥ 36 ॥ अन्त्या हव. | यवा देय-वस्तूनामर्षिता मया ॥ अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् ॥ 37 ॥ तच्चेत्सत्यं तदा का हि, धर्षणा विहिता म्या?॥ एभिरेव हि पूर्णानां, कार्य माघि भवन्मते ॥ 38 ॥ अथ चेदईत वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाई, भवन्तं प्रतिलम्भये ॥ 39 ॥ सया गिरा सिष्यगुप्ता, सम्बुद्धः स्प्रिच्छ्द्ः॥ इत्यम्यधान्महाश्राद्ध, सत्येयं प्रेरणा कृता ॥ 40 ॥ अथ वीर अम्र्ः। CE Page #227 -------------------------------------------------------------------------- ________________ उपराज्यबनसूत्रम् ॥ 221 ॥ वियोर्वाक्यं प्रमाणं मम सर्वदा ॥ तदुत्थापनसखातं मिथ्यादुष्कृतमस्तु मे ॥ 49 ॥ ततः प्रमुदितखान्तो, मित्र श्री भक्तिपूर्वकम् । / ववाहासादिभिः सम्यक् प्रतिलम्भयति स्म तम् ॥ 42 ॥ आलोच्य तत्पापमवाप तिष्य- गुप्तोऽपि शुद्धिं परिवारयुक्तः ॥ गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ॥ 43 ॥ इति द्वितीयनिहबकथा ॥ 2 ॥ 66 'चतुर्दशोत्तरे वीर - मोक्षाद्वर्षशतद्वये ॥ जातस्याऽथ तृतीयस्य, निह्नवखोच्यते कथा ॥ 1 ॥ " " तद्यथा " - पुर्यां श्वेतम्बिकानाम्म्यां वने पोलाशसव्ज्ञके ॥ सगच्छाः समवासार्षु - रार्याषाढाख्यसूरयः ॥ 2 ॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः । बभ्रुवुर्बहवः शिष्या - स्तेषामागमपाठिनः ॥ 3 ॥ अन्यदा निशि सूरीणां तेषामासीद्विसूचिका । न त्वजागरयन् कश्चिद्विनेयं ते महाधियः ॥ 4 ॥ तया रुजा विपन्नाश्च, कल्पे सौधर्मसञ्ज्ञके ॥ विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः । / 5 / / सोऽथ देवोऽवधिज्ञानोपयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः - प्रविष्टांस्तांश्च संयतान् ॥ 6 ॥ ततस्तत्कृपया खाने, प्रविश्य स सुरो मुनीन् ॥ वैरात्रिकस्य वेळास्भू-दित्युदित्वोदतिष्ठिपत् ॥ 7 ॥ प्राग्वद्योगक्रियां सर्वां, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ 8 ॥ निर्व्यूढयोग कार्यांस्ता - नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ॥ 9 ॥ खाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ 10 ॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ 11 ॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् । तदङ्गं तेऽपि । मुनयः परिष्ठाप्येत्यचिन्तयन् ॥ 12 ॥ अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः । तदन्योऽपि सुनिर्देवः संयतो वेति वेत्ति कः ? ॥ 13 ॥ यथाऽहं नाऽपरं वेद्मि तथा सोऽपि न मामिति । एवं सुरी वा साध्वी वे-त्यार्थिकामपि वेत्ति कः 1 ॥ 14 ॥ ततः सक अध्य03 | ॥ 222 ॥ Page #228 -------------------------------------------------------------------------- ________________ एचराध्य पनस्त्रम् ॥ 222 ॥ 25-ACASSESX | लमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ॥ 15 ॥ ध्यायन्त इति ते जाताः, शङ्कामिथ्यात्वमाश्रिताः ॥ अव्यक्तभावस्वीकारा-नावन्दन्त परस्परम् ॥ 16 ॥ अव्यक्तभावं ते सर्वे-'न्येषामपि पुरस्तथा । / प्ररूपयन्तो व्यह वण्य03 PIIRRON । रन् , सममेव यथारूचि ॥ 17 ॥ ज्ञात्वा विप्रतिपन्नास्तान , स्थविराः केचिदचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥ 18 ॥ निर्णतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रति पत्तव्या-स्तद्भावाः सकला अपि ॥ 19 ॥ न चेदं सङ्गतं युष्म-मतं युक्तिविरोस्स्त्ः॥ यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ॥ 20 ॥ चेद् ज्ञानस्याखिलस्थापि, न स्थानिश्चयकारिता ॥ ज्ञानो 6. पदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ 21 ॥ किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकारकम् ॥ तत्कथं प्रत्यहं भक्त-पानादेरपि नि चयः ॥ 22 ॥ यतः-" इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्यादिकमपि ज्ञानं, विना निधीयते न हि ॥ 23 ॥ " अथ चेद्बहुशो दृष्ट-संवादं व्यवहारतः । उच्यते भक्तपानादे-र्ज्ञानं निर्णयकारकम् ॥ 24 ॥ व्यवहारादेव तर्हि साध्वादेरपि व्स्तुन्ः॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ॥ 25 ॥ छद्मस्थानां हि सर्वा स्या-त्प्र्वृत्तिर्व्य्व्हार्त्ः॥ तदुच्छेदे तु तीर्थस्याऽप्युच्छेदो यत्प्रसज्यते ॥ 26 ॥ यदाहु:-"जह जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ । जओ वस्सं ॥ 27 ॥ " व्यवहारं प्रपद्यध्वं, तब्यमपि साधवः ॥ इत्युक्का अपि तेनैव, तत्यजुस्ते तमाग्रहम् ॥ 28 ॥ ततः कायो। त्सर्गपूर्व, स्थविरेस्ते भिस्स्कृताः॥ पर्यटन्तोऽन्यदा जग्मा, पुरं राजगृहाभिधम् ॥ 29 ॥ मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् । / आगतान् स्वपुरेऽश्रौषी-यक्तः सोऽव्यक्तनिवान् ॥ 30 ॥ सुश्रावकः स राजा तान् , प्रतिबोधयितुं निजैः॥ भटैरानाययद्वद्धां-श्चैत्याद्गुणशिलाहयात् ॥ 31 ॥ कटमर्दैन सर्वान-प्यमन्मर्दयतेति च ॥ सेवकानादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ 32 ॥ Page #229 -------------------------------------------------------------------------- ________________ // 223 // कटमर्दे हि मद्यन्ते, कटाधःस्था जना द्विपः ॥ इति द्विपान् कटांश्चैवा-निन्यिरे राज्पूरुस्साः॥ 33 ॥ तान्वीक्ष्य मुनयो मीता, इति उपराज्य- पतिसूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नमान् हंसि महीपते ! ॥ 34 ॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥ प्रोक्ते पनपत्रम् 18 ते प्रोचिरे राज-न्नूनं साधूनवेहि न्ः॥35॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्मामिः कथ्यते ॥ 223 ॥ कथम् ॥ 36 ॥ गुष्मन्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं व्रत, स्वयमव्यक्तवादिनः ॥ 37 ॥ अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा ॥ निग्रन्थश्रमणान युष्मान् , श्रद्दधाम्यहमुत्तमान् ॥ 38 ॥ ततस्ते लज्जिता वाढं, सम्बुद्धा भभुजो 3 गिरा ॥ श्रमणाः स्मो वयमिति, निश्शङ्ख प्रतिपेदिरे ॥ 39 ॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजस्त्वया वयम् ॥ सन्मार्ग प्रापिता OM मार्ग-दर्शिनेव विलोचनाः ॥ 40 ॥ ततोऽवादीनृपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-न्मर्षणीयं महर्षिभिः ॥ 41 ॥ है इत्युदीर्य बहुमानपूर्वकं,तेन भूपतिवरेण व्न्दिताः॥ साधवः पुनरवाप्तनोधयः,पूर्ववजगति ते विझिरे॥42॥ इति तृतीय्निय्क्था॥ | "स्वामिमोक्षागते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निहवस्य कथां ब्रुवे ॥ 1 ॥ " तथाहि-नगर्या 8 मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे ॥ समवासापुराचार्याः, shriimhaagirisnyckaaH||2|| तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः ॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥ 3 ॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपु। णिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ 4 ॥ वर्तमानक्षणगता, जीवा नैर्यिकाद्य्ः॥ वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥ 5 ॥ इह विप्रतिपन्नः सप्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां, समुच्छेदं प्रतिक्षणम् ॥ 6 ॥ ऊचे च सर्वथा सर्व, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक-चापविद्युद्घनादयः ॥ 7 ॥ इत्यूचानं तमाचार्याः, साहुरेवं म्हाधिय्ः। सर्वथा वस्तुनो नाशं, Page #230 -------------------------------------------------------------------------- ________________ मा स्वीकार्षीः प्रतिक्षणम् ॥ 8 ॥ यतः-"अपरापरमर्यायो-स्फत्तिमाशायपेक्षया ॥ कयाधिदेववस्तूनां, नाशोनुक्षणमिन्यते ॥ 9 ॥ " उपराज्य- PsarvathA पार्थविध्वंस-स्वीकारे तु क्षणान्तरे । प्रत्यक्षेत्र तथारूपा, पदार्थो दृश्यते कथम् 1 ॥ 1 ॥ "वित्र"-प्रतिक्षणं वस्तुनाशे, अभ्यः सर्वधा स्वीकृत कथम् ॥ ऐहिक पारत्रिकथ, व्यवहारोऽपि सिध्यति ? ॥ 11 ॥ तथाहि-"मुक्तिप्रारम्मकोऽन्यः स्वा-तृप्तिरन्यस्य बनवम्दा LURREN ॥ 224 ॥ E जायते ॥ अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ॥ 12 ॥ " "पश्यत्यन्यो' घटाद्यर्थान् , ज्ञानमन्यस्य जायते ॥ अन्या प्रारभते कार्य, कर्ता चान्यो भवेञ्जनः ॥ 13 ॥ " "अन्यः करोति दुष्कर्म, नरके याति चापरः ॥ चारित्रं पालयत्यन्यो, मुक्तिमा न्योऽधिगच्छति ॥ 14 ॥ ' इति सर्व वैपरीत्यं, भवेक्षणिकवादतः ॥ न चैतदृष्टुमिष्टं वा, केनापि क्वचिदप्यहो ? ॥ 15 ॥ तत्संर्वथा वस्तुनाशो-'नुक्षणं नैव यौक्तिकः ॥ लेयोऽसौ किन्तु पर्याय-परावृत्या विचक्षणः ॥ 16 ॥ सूत्रेऽपि नारकादीना-मुच्छेदो Pil यः प्रकीर्तितः । पर्यायान्तरसम्प्राप्ति-रूपः सोऽप्यवबुध्यताम् ॥ 17 ॥ जैनानां अखिल वस्तु, द्रव्यतः शाश्वतं भवेत् ॥ अपसापर 8 पर्याय-परावृतेस्त्वशाश्वतम् ॥ 18 ॥ इति सूरिभिरुक्कोपिन मेने स मुनिर्यदा ॥ बहिश्चके तदोत्सर्ग-पूर्व निहव इत्ययम् ॥ 19 ॥ ततो व्युद्वाहितः सार्ध, साधुभिभूतलेऽभ्रमत् । / स समुच्छेदवादोच्या, लोकान् ब्युराहयन् भृशम् ॥ 20 ॥ सोऽज्यदा पर्यटन राज्-गृहेऽगात्स्प्रिच्छ्द्ः॥ शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः shraavkocmaaH॥21|| ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिह वान् ॥ दम्युरेतान् बोधयायः, कर्कशेनापि कर्मणा ॥ 22 ॥ यतः-"यः कर्कशोप्युपायः प्राग्, विपाके सुन्दरो भवेत् ॥ . सोप्यङ्गिनां हितस्तीना, प्रतिकार इवापटोः ॥ 23 ॥ ध्यात्वेत्यारेभिरे तेखां, ताडनं ते कशादिभिः ॥ ततस्ते मुनयः प्रोचु-भय। पितभूषनाः ॥ 24 ॥ असामिः श्रावका यूयं, जनश्रुस्याश्रुताः पुरा ॥ तकि विधत्त विध्वंस-मसाके वतिनामपि ? ॥ 25 ॥ श्रादा - Page #231 -------------------------------------------------------------------------- ________________ PUR प्रोचुरभदाचं, चं यैस्ते भवन्मते ॥ ब्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ॥ 26 ॥ किञ्च प्रतिक्षणं युप्मान, स्वयमेव । उपराज्य बब.3 विनश्चयन् ॥ विनाशयत्यन्य इति, प्रतिपोत काली ॥ 27 ॥ युष्मान्मते च वयम-प्यारे भालाकान तु॥अथ् चेत्स्वामि IFilm215 ॥ सिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ 28 ॥ तदा तु युष्मांस्तान, बच्चः श्रमणोकमान् ॥ लव युगमाबाशयाम-पत एव पाचका 4 वयम् ॥ 29 ॥ यतः-"तदेव वस्तुकालादि-सामग्या खामिनो मते ॥ एकसामरिकस्बेन, गुच्छिनति अशान्तरे ॥ 30 ॥ दिसा. मयिकमावेनो-त्पद्यते चापरे पुन्ः॥ द्विसामयिकता स्यकत्वा, त्रिसामयिकं भवेत् ॥ 31 ॥ एवं पुनः पुवाच्यं, स्वतुरादिक्षयोध्वपि ॥ नारकाद्या अप्यनेना-शयन क्षणिका मताः ॥ 32 ॥ श्रुत्वेति प्रतियुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा बीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥ 33 ॥ अथ तदितैरुपासक, क्षमयित्वा परिवन्दिता सदा ॥ व्यहरन् भुवि ते मायः पुनरासादितश्रुतबोषयः ॥ 34 ॥ इति चतुर्थनिहवकथा ॥ 4 ॥ ___ "प्रभोर्मोक्षादतेऽब्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निवस्याथ, पञ्चमस्योच्यते कथा ॥ 1 ॥ तद्यथा-तटिन्या उल्लु. काहायाः, पूर्वसिन्पुलिने पुरं ॥ आसीदुल्लुकतीराख्यं, परमर्द्धि मनोरमम् ॥ 2 ॥ तस्या एव सरस्वत्याः, द्वितीयपुलिने पुन्ः॥ बभुव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ॥ 3 ॥ महागिरिगुरोः शिष्यः, खेटस्थामपुरेऽन्यदा ॥ धनगुप्ताभिधः सरि-चतु। मौसीम्वास्थित्ः॥4॥ तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः ॥ तस्थावुल्लुकतीराख्ये, पुरे प्राच्यतटस्थिते ॥5॥s चान्येद्यः शरत्काले, गुरुवन्दनहेतवे ॥ खेटस्थामपुरे पच्छन्, प्रविवेशोसलुकानदीम् ॥ 6 ॥ खल्वाटस्य तदा तस्य, शीर्षे 1 टालिने इति भा। ANECK कन Page #232 -------------------------------------------------------------------------- ________________ 4% आ सूर्याशुसङ्गमात् ॥ बभुव तापः पानीय-सङ्गाच्छइत्यं च पाद्योः॥7॥ गङ्गदेवस्ततो दध्यावेकत्र समये क्रिया ॥ एकैव वेद्यत पचराध्य- इति, सूत्रोक्तिघटते कथम् ? ॥ 8 ॥ शीतमुष्णं च युगप-द्यदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-तदैकसमयेऽपि हि ॥ 9 ॥ अध्य03 पनस्त्रम * ध्यात्वेति स्वगुरूत्रत्वा, सोऽवादी निजं मतम् । ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ॥ 10 ॥ उपयोगयुगं वत्स!, युग- 226 ॥ ॥ 226 // पन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं त्द्भ्वेद्य्त्ः॥11॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यावृतं मनः ॥ सदा नोष्णोपयोगे । त-याप्रियेत विरोधतः ॥ 12 ॥ यौगपधाभिमानस्तू-पयोगयुगलस्य य्ः॥ स तु मानससञ्चार-क्रमस्यानुपलक्षणात् ॥ 13 ॥ मनो व हि मौलिपादादा-वुपयुक्तीभवन हि ॥ ज्ञायते सूक्स्स्म्तात्य्न्ता-sthirtaashiighrtaadibhiH||14|| ततश्च-यथा पाथोरुहदल-शतस्य व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, योगपय् न वास्तवम् ॥ 15 ॥ तथोपयोगयुग्मस्य, योगपद्यं भवादृशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ॥ 16 ॥ इति सूरिभिरुक्तः स, तदा तूष्णीकतां द्धौ॥ न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ॥ 17 ॥ | असन्मतेन तेनान्यान् , स व्युदग्राहयन्मुनीन् ॥ आग्रही हि स्ववत्कर्तु-मिच्छत्यन्यमलेर्कवत् ॥ 18 ॥ तं च श्रुत्वा जनश्रुत्या, जनव्युद्धाहणोद्यतम् ॥ सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति ॥ 19 ॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गपूर्वमा-| चार्याः, शासनान्निरकाशयन् ॥ 20 ॥ ततो व्युद्धाहयन लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येद्यु-र्ययौ स्वैरं परिभ्रमन् ॥ 21 ॥ ला मुखं तत्रावतस्थे च, म्न्निनागारुय्भोगिन्ः॥ चैत्ये महातपस्तीर-प्रभाहैदपार्श्वगे ॥ 22 ॥ तत्र चोपादिशदिदं, श्रोत्सन्दोहसंसदि ॥ वेद्यते युगपज्जीवैः, क्रियायुगलमप्यहो ॥ 23 ॥ इति प्ररूपयन्तं तं, पर्षन्मध्यस्थमेव स्ः॥ उद्यम्य मुद्गरमिति, प्रोचे । , उन्मत्तश्ववत् । AAA Page #233 -------------------------------------------------------------------------- ________________ उत्तराध्यपवस्त्रम् ॥ 227 ॥ चैत्याधिपः फणी ॥ 24 ॥ श्रीवीरेणाव समव-सृतेनेति प्ररूपितम् । एकैव वेद्यते जीव-रेकस्मिन् समये क्रिया ॥ 25 ॥ तकि त्वमधिकज्ञानो, जातो? वीरप्रभोरपि । यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ 26 ॥ मुश्च दुर्वासनामेना-मङ्गीकुरु विभोः र अन्य IPU227 ॥ बचः ॥ नो चेत्त्वां शिक्षयिष्यामि, मुद्रेणाऽभुनाऽधुना ॥ 27 ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना । / तत्सोऽङ्गीकृतवान् मिथ्या-दुम्कृतं मेऽस्त्विति ब्रुवन् ॥ 28 ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥ गङ्गावारिविमलं दधद्वतं भूतले विहरति स्म पूर्ववत् ॥ 29 ॥ इति पञ्चमनिहवकथा ॥ 5 ॥ "चतुश्चत्वारिंशदाढयै-वर्षाणां पञ्चभिः शतैः । / श्रीवीरमुक्तेर्जातस्य, षष्ठस्याथोच्यते कथा ॥ 1 ॥ तद्यथा-श्री अन्तरजिकापुर्या, बलश्रीरभवन्नृपः ॥ तिरस्कारी रिपुबल-श्रियां स्वीयबलश्रिया ॥ 2 ॥ तस्यां नगर्यामन्येद्य-श्चैत्ये भूतगुहाभिधे ॥ सगच्छाः समवासार्पः, श्रीगुप्ताह्वयसूरयः ॥ 3 ॥ इतश्चैको भूरिविद्या-बलाढ्यो गर्वपर्वतः ॥ परिबाडाययौ तस्यां, पुर्यामखिलशास्त्रवित् ॥ 4 ॥ लोहपट्टावद्धतुन्दो, जम्बूशाखां दधत् करे ॥ पुरे तत्राभ्रमल्लोकैः, पृष्टश्चैवमुवाच स्ः॥5॥ इदं तुन्दं महाविद्या सम्भारेणातिभूयसा । / स्फुटतीति मया लोह-पट्टकेन निबध्यते ॥ 6 ॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू-शाखाऽसौ ध्रियते मया ॥ 7 ॥ ततो लोकाः 'पोट्टसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ 8 ॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ॥ 9 ॥ ता. दृशो वादिनोऽन्यस्या-भावामिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसूचकम् ॥ 10 ॥ परप्रवादाः सर्वेऽपि, शून्या । नाकी देवः । 2 गाजलवधिर्मलमित्यर्थः । Page #234 -------------------------------------------------------------------------- ________________ 228 // इतकि सोऽप्यथ ॥ उद्घोषयितुमारेमे, डिण्डिमाघातपूर्वकम् ॥ 11 ॥ इतश्च तेषां श्रीगुप्त-पुरीणां भगिनीसुतः ॥ शिष्यश्च रोहौपराज्य गुप्ताख्य-स्तत्रागच्छन् पुरान्तरात् ॥ 12, / परिवादकारितां श्रुत्वोघोषणां तामदोबस्त ॥ करिष्ये वादममुना, तन्मा वादय तानकर बमरत्रमा ॥ ॥ 13 ॥ उद्घोषणां निषिध्येति, गत्वा न गुरुस्न्निधौ.॥ परिवाद पटहापोह-वाती तेषां जगाद सः ॥ 14 ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्ट कृतं त्व्या॥ स हि त्रिदण्डिको भूरि-विद्यायो विद्यते प्रतः ॥ 15 ॥ सच वादे पराभूतो, विद्यामिः प्र्तिवादिन्ः॥ करोत्युपद्वं नाना-विद्याभिर्दास्मिकाप्रणीः ॥ 16 ॥ वृश्चिकान्पन्नगानाखू-मुगकरवायसान् ॥ शकुन्तिकांश्च कुरुते, स हि विद्याभिरुद्धवान् ॥ 17 ॥ ततोवादीद्रोहगुप्तः कृतं चिन्तनयाऽनया ॥ न हि बादं प्रतिज्ञाया-'न्तर्दातुं शक्यतेऽधुना ॥ 18 ॥ मया हि शासनं जैन-मपि मा प्रर्षयत्वयम् ॥ इति वादोऽङ्गीकृतस्त-बद्भाव्यं वदवविह ॥ 19 ॥ ततस्तं बादकरणे-काग्रं निर्णीय । | सूर्य्ः॥ परिवाइजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ 20 ॥ केकिनो नाला ओतु-व्याघ्र-सिंहाच kaushikaaH। श्येनाथ यामि|र्जायन्ते, बद्विद्याबारकाः क्रमात् ॥ 21 ॥ अथ चेदपरं किश्चि-दुपद्रवकरं भवेत् ॥ रजोहरणमेतत्वं, भ्रमयेः परितस्तदा ॥ 22 ॥ अनेनेव निहन्याश्च तदुपद्रनकारकम् ॥ अस्यानुभावाच्छऋस्या-'प्यजय्यस्त्वं भविष्यसि । / 23 ॥ इत्युक्त्वा मन्त्रयित्वा च, ते रजो-19 हरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगामर्षदि ॥ 24 ॥ किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुः ॥ पूर्वपक्षस्तदस्यैव, भव-2 4 खिति जगाद च ॥ 25 ॥ एते हि जैना दक्षाः स्यु-र्वादादौ युक्तियाटवात् ॥ तदेतामेव सिद्धान्त, गृहामीति विचिन्तयन् ॥ | ततनिदण्डिकोऽवादी, द्वौ राशी मम सम्मतौ । जीवराशिरजीवानां, राशिश्वेति क्रोण नौ ॥ 27 / / [युग्ममू] तदाकण्यं तदा । 1 मयूराः । 2 श्रोतः जिल्लाहः । / खूकाः । वर्तुरः मेकः । कर Page #235 -------------------------------------------------------------------------- ________________ // 229 / / रोहगुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वः ॥ 28 ॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः ॥ ज्ञास्यत्यसौ परिव्राजो, मतं स्वीकृतवानिति ॥ 29 ॥ तद्वम्बः सत्यमप्यस्यो- त्थापनीयं मयाऽधुना ॥ वादे हि तथ्यमप्यन्य-वची । हन्येत युक्तिभिः ॥ 30 ॥ ध्यात्वेति सोऽवदद्वादि-न्माषादीरीदृशं वचः ॥ यजीवाजीवनोजीव-रूपं राशिश्रयं भवेत् ॥ 31 ॥ तत्र जीवा मवस्थाया, अजीनाथ घटादयः । नो जीवास्तु डिनगृहं गोधापुच्छादयो मताः ॥ 32 ॥ वाच्यं न चेदं त्रैविध्य-मयुक्त युक्तिवेदिभिः । दण्डादावादिमध्यान्त - रूपत्रैविध्यदर्शनात् । / 33 / / भावेष्वेवं जगत्काल-मुख्येषु सकलेब्वपि ॥ त्रैविध्यं दृश्यते तम, द्वैविध्यं स्वादिहोचितम् ॥ 34 ॥ तेनेति राचित्रितयं, व्यवस्थाप्य पराजितः । / परिवाद् तञ्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ 35 ॥ ऊर्द्धातोरुपुच्छांस्ता-नायातो वीक्ष्य दुर्धरान् ॥ रोहगुप्तो व्यधाद्भूरि-बर्हिणस्तन्निबर्हणान् । / 36 / / वृश्चिकेषु मयूरैस्तैनिहतेषु त्रिदण्डिकः ॥ भोग भोगेन कीनाश - दण्डाभान् भोगिनोऽतनोत् ॥ 37 ॥ दृष्ट्वोत्कटस्फाटाटोप - विकटांस्तानथेओ मुनिः ॥ चकार नकुलांस्तै, ते व्यांला जघ्निरे द्रुतम् । / 38 / / ततः परिवाद् विदधे, मूषकान् दशनोद्यतान् ॥ रोहगुप्तविश्क्तैस्ते ऽप्योतुभिर्द्राग् निजक्षिरे ॥ 39 ॥ तीक्ष्णशृङ्गास्ततोऽमुञ्च - त्स परिव्राजको मृगान् । तेऽपि व्याघ्रः साधुमुक्ते निहता विलयं ययुः ॥ 40 ॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डष्ट्रिकान् ॥ रोहगुप्तोऽपि तान् रुद्रैः, पारीन्द्रइद्रक् न्यवारयत् ॥ 41 ॥ मुमोचाऽथ द्विकव्यूहान्, वज्रतुण्डां त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विद्या - विहितैः कौशिकैर्ब्रती ॥ 42 ॥ अतिदुष्टाः शकुनिका - स्ततः सांन्यासिकोऽमुचत् ॥ | श्येनैर्निरुचरीचक्रे, तांश्च साधुर्महाबलैः ॥ 43 ॥ विद्यामिरामिस्तं जेतुं परिब्राद् नाऽशकद्यदा । तदा स मुमुचे विद्या-निर्मितां रासभी 1 धूर्ताप्रेसरः । 2 गृहगोंधा 'गरोली' इति bhA0 / 3 मयूरान् । 4 शरीराभोगेन यमदण्डसदृशान् सर्पान् । 5 सर्पाः । 6 सिंहैः । 7 द्विकाः काकः । / / 229 ॥ Page #236 -------------------------------------------------------------------------- ________________ चराध्य ॥ 230 ॥ KO+ | रुस्सा॥44॥ तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ॥ 45 ॥ तन्महिमा निष्प्रभावा, निवृत्ता साऽपि रासमी ॥ तस्योपरि परिव्राज-छर्दयित्वा तिरोदधे ॥ 46 ॥ क्षीणविद्याबलः सोऽथ, त्रिदण्डी तेन । निर्जितः । / अहील्यताऽखिलेओके-निर्देष्ट्र इव पन्नगः ॥ 47 ॥ तत स लज्जितोऽत्यथै, निरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगाल्लोकः, स्तूयमानोऽन्तिके गुरोः ॥ 48 ॥ यथा जातमवादीच्च, वादव्यतिकरं गुरोः। त्दाकाऽव्द्त्स्रि-द्रीकृत्क्दाग्र्ह्ः॥ 19 ॥ विजेतं । वादिनं राशि-त्रितयं स्थापितं मया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥ 50 ॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र, गत्वाऽऽख्याहि यथातथम् ॥ 51 ॥ [युग्मम् ] श्रीगुप्तसूरिमिरिति, प्रोक्तोऽपि स पुनः पुन्ः॥ ममापंभ्राजना । माऽभूदिति नैषीदुरोगैइरम् ॥ 52 ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यज्जगत्रये ॥ 53 ॥ ओइल् गुरुजगावसद्भाव-मेनं माख्याहि सन्मते ! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥ 54 ॥ एवं निवार्यमाणोऽपि, 4 सरिमिः स तमाग्रहम् ॥ नात्याक्षीत्किन्तु तैः साक-मारेमे वादमुन्मदः ॥ 55 ॥ ततस्तेन सहाचार्या, गत्वा पार्थिवर्षदि ॥ इत्यू. | चुर्मम शिष्येणा-'मुनाऽयुक्तं तदोदितम् ॥ 56 ॥ द्वावेव राशी विद्येते, मते नः कथितौ जिनैः ॥ असौ तु वादिनं जेतुं, जगौ राशिवयं तदा ॥ 57 ॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ॥ 58 ॥ आकर्णयोभयाकर्णि, राज्स्त्द्वाद्माव्योः॥ सत्यासत्यविवेको हि, न खायुष्मारविना । / 59 ॥ ततो राज्ञाम्यनुज्ञाता-स्तत्र shriiguptsuuryH|| उपविश्या-8 'वदन रोहगुप्तं हि निजं मतम् ॥ 6 ॥ रोहगुप्तो जगी जीवा-दजीयो भिद्यते यथा ॥ विलक्षणत्वामोजीबो-'प्येवं तमाद्विमियते । सर्पः । र निन्दा । MEA%BARRAKAR SSRAE% Page #237 -------------------------------------------------------------------------- ________________ +5 + उपराज्य 61 ॥ तजीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् । / मतं ममेति तेनोक्ते, जजल्युरिति सूरयः ॥ 62 ॥ जीवाद्विलक्षणत्वं य-मोजीचपपत्रम् सोदितत्वया ॥ तम सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ॥ 6 ॥ नोजीनो हि छिपल्ली-पुणहिस्तव सम्मतः ॥ तत्र त प्रेक्ष्यते । PINT ॥23॥dh जीव-लक्षण स्फुरणादिकम् ॥ 64 ॥ अथ जीवदेशत्वा-मोजीवः स त्वयोच्यते ॥ तकि स देशः स्याजीवा-द्विजस्तदितरो. | 'थवा ? ॥ 65 ॥ भिन्नश्वेत्तेन जीवेन, पुनस्तत्सङ्गमः कथम् ? ॥ मिमो हि देशोऽन्यत्रापि, सम्मिलेल्परमाणुवत् ॥ 66 ॥ तस्य . देशस्य चान्येन, जीवेन सह सङ्गमे । मुखदुःखादि साय, स्यातयोः कर्मसङ्करात् ॥ 67 / / अथ जीवस कर्मेव, देशे सहमतीति चेत् ॥ तदा तु दोषो जायेता, कतनाशाकुतागमो ॥ 68 ॥ कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः ॥ जीवस्थकर्मणो देवे, सत्रा राचाकृतागमः ॥ 69 ॥ किश्च मूर्तस्य जीवस्य, गगनस्येव कहिंचित् । / नैव देशो भवेद्धिमः, स्वतोऽपि परतोऽपि च ॥ 7 ॥ & अभिमश्वेचदा तु स्या-जीवान्तर्गत एव स्ः॥ तदा च राशिद्वितय-मेवासीम तु तत्रयम् ॥ 1 ॥ अथाऽभिबोऽप्ययं देशः, स्थानमेदविवक्षया ॥नो जीवः कथ्यते कुम्भ-गृहाबाकाशवद्यदि ॥ 72 ॥ तर्हि राशि!अजीव-नामाऽपि प्रतिपद्यताम् ॥ न्योमादीनामजीवाना-मप्येवं देशसम्भवात् । / 73 ॥ तथात्वे च भवेद्राशि-चतुष्कं भवतो मते ॥ तदाशित्रयमेवात्र, कुतस्त्वं प्रतिपबसे 1 ॥ 74 ॥ अथाऽजीवाबोअजीबो, लक्षणस्याम मियते । / नोजीवोऽपि तदा जीवा-लक्षणक्यान भियते ॥ 75 ॥ तद्राशीयमेवास्ति, वास्तवं न तु तत्रयम् ॥ एवं तयोरभवादः, मासी यावदन्वहम् ॥ 76 ॥ अथ भूपो गुरुं प्रोचे, स्वामिन् ! बादः समाप्यताम् ॥ नित्यं सीदति मे राज-कार्य व्यग्रतयाऽनया ॥ 77 ॥ ऊचे सरिरिपत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस । निग्रहं प्राता, करिष्ये नात्र sNshyH॥ 78 ॥ ततः प्रमाते गुरवः, समां गत्वेति तं ज्गुः॥ एहि सत्यपरीक्षार्थ, गच्छामः इत्रिका +% MAE%EMARA Page #238 -------------------------------------------------------------------------- ________________ राज्यपरमम् ॥ 232 ॥ 232 ॥ SAMSUSHMA पणम् ॥ 79 ॥ ओ हि देवसम्बन्धी, 'कृत्रिकापण' उच्यते ॥ सद्भावानखिलास्तत्र, प्रदचे प्रार्थितः सुरः ॥ 8 ॥ इत्युक्त्या ते सहादाय, रोहगुप्तं नृपान्विताः ॥ मृधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ 81 ॥ तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि न्ः॥ तेरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥ 82 / / नोजीवास्तु जगत्यत्र, नो सन्ती शशंस च ॥ नोजीवे याचिते भूयोऽप्यजीवं वा ददौ मुराः । / 83 / / रोहगुप्तं ततः सरि-रूचे मुश्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः ! ।8॥ प्रश्नरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् । / निजग्राह ctushctvaariNshdyutshtonmitH||85|| तथापि रोहगुप्तस्या-'त्यजतस्तं कदाग्रहम् । / खेलमल्लकमस द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ 86 ॥ ततस्तं निहव इति, सरिराजैर्बहिष्कृतम् ॥ चक्रे निर्विषयं भूपा, क्रुद्धस्तच्छाठ्यदर्शनात् ॥ 87 ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे । / उद्घोषणां घराधीश-अकार गुरुशासनात् ॥ 88 ॥ , चतुश्चत्वारिंशदधिकं शतं पुनरिदम्-तेन षट् मूलपदार्था गृहीताः, तद्यथा-व्यं गुणः कर्म सामान्य विशेष: समवायचा, तत्र द्रव्यं नवधा, तद्यथा-पृथ्वी आपः तेजो वायुः भाकाशं कालो दिग जीवो मनः । गुणा सप्तदश, तद्यथा-रूपं सो गन्धः स्पर्शः सङ्ख्या परिमाणं पृथक्व संयोगो विभागः परत्वमपरवं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयन: / कर्म पञ्चधा-उरक्षेपणं भपक्षेपणं भाकुडनं प्रसारणं गमनं च । सामान्य त्रिविधम्-महासामान्यं सत्तासामान्य सामान्यविशेषसामान्य न, तत्र महासामान्यं षट्स्वपि पदार्थेषु पदार्थत्वबुदिकारि, सत्तामामान्यं निपदार्थसाविविधायि, सामान्यविशेषसामान्यं द्रव्यस्वादि, अन्ये तु म्याचक्षते-त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यस्वादि, सामान्य विशेषः पृथिवीत्यादिः । विशेषः, स तु एकविधः । एवं समवायः सोऽपि तथैव । भन्ये भणन्ति-सामान्य द्विविधम्-परं अपरं च । विशेषो द्विविधः-अन्त्यविशेषः मनन्स्यविशेषम । एते षट्विंशव, एकैकलित्वारो विकल्पाः, पृथ्वी अपृथ्वी नोपृथ्वी नोअपृथ्वी, एवं भवादिष्वपि, ततः पृथ्वी देहीति मृत्तिका ददाति, भपृथ्वी देहीति । अबादि, नोपृश्वी देहीति न किसिआदाति, पृथ्वीव्यतिरिकं वा पुनर्वदाति, नोभपृथ्वी देहीति न किञ्चिददाति, एवं यथासम्भवं स्वधिया शेवम् । Page #239 -------------------------------------------------------------------------- ________________ नि आ बजबजस्म ॥ 233 ॥ +% | गुरुदत्वेयमित्यङ्गे, वहन् भूति' ततः परम् ॥ निर्लज्जो रोहगुप्तोऽपि, स्वैरं बभ्राम भूतले ॥ 89 ॥ स वैशेषिकसूत्राणि, कल्पयामास च खयम् ॥ पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥ 90 ॥ पूर्वोदिताः प्रश्नगणास्त्विह झइ-या बृहद्वृत्तिविलोकनेन ॥ आसादितोऽप्येवमपैति बोधि-यत्नादयं तन्ननु र्क्स्स्न्नीय्ः॥ 91 ॥ इति षष्ठनिहवकथा ॥ 6 ॥ ___ "अथो चतुरशीत्याढयै-वर्षाणां पञ्चभिः shtaiH॥ श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ॥ 1 ॥ " "तथाहि"-देवेन्द्रवन्दिताः पूर्वो-दिताः श्रीआर्यरक्षिताः ॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः । / 2 ॥ तेषां शिप्यास्त्रयोऽभूवन् , विशेषेण विचक्षणाः ॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो mtH॥ 3 ॥ द्वैतायिकस्तु सूरीणां, सोदेरः फ्ल्गुर्क्स्सित्ः॥ तृतीयस्त्वमवगोष्ठा-माहिलः सूरिमातुल्ः॥4॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिक्ः॥ नास्त्यात्मेत्यादिभिर्वाक्यै-लोकान् ब्युद्धा. हयन् वहून् ॥ 5 ॥ तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्रायः, कथञ्चिल्लोकवश्चकः ॥ 6 ॥ इति । वादिनमानेतुं, सङ्घः स मथुरास्थितः ॥ श्रमणान् प्राहिणोत् श्रीमदायरक्षितसन्निधौ ॥ 7 ॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआयरक्षितान् । / लोकान् व्युद्वाहयत्युच्चै-मथुरापुरि नास्तिकः ॥ 8 ॥ तत्तं जेतुं स्वयं पूज्या, नगरी पावयन्तु ताम् ॥ प्रेषयन्त्वथवा कश्चि-द्विनेयं वादिजित्वरम् ॥ 9 ॥ ततस्ते सूरयस्तत्र, वृद्ध्त्वाद्ग्न्तुम्क्स्स्माः॥ बादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ॥ 10 ॥ सोऽपि तत्रागमत्सत्रा-'ऽह्वातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तश्च चार्वाकमुग्रधीः ॥ 11 ॥ जितकाशी सूरिपार्श्वे, यियासुरपि स व्रती ॥ सङ्काग्रहवशाचत्र, चतुर्मासीमवास्थितः ॥ 12 ॥ इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः ॥ निजायुःप्रान्तमासमं , बन्धुः । 2 शिष्यम् । 3 सत्र sh॥ 5 . Page #240 -------------------------------------------------------------------------- ________________ // 23 // 444G+ IAS विज्ञायवमचिन्तयन् ॥ 13 ॥ योग्यस्यैव विनेयस्य, प्रदेया गणधारिता ॥ अयोग्यस्य तु तहाने, दातुर्दोषो भ्वेन्म्हान्। ॥ 15 ॥ यदाहु:-"वृढो गणहरसहो, गोअमाईहिं धीरपुरिसेहिं । जो तं ठवेद अपचे, जाणतो सो म्हापावो। ॥ 15 ॥ " तदाचा TURIN र्यपदं देयं, योग्यस्यैव विवेकिना । अयोग्यस्तु न तस्याईः, पायसस्येव वाय्स्ः॥16॥ योग्यस्तु मम शिष्येषु, गुन्न्र्त्म्होद्धिः॥ अस्ति दुर्बलिकापुष्प-मित्रनामा mhaashyH॥17॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ॥ 18 ॥ कान्ति गणधारित्वं, स्वजनत्वादि ते तयोः ॥ सम्यग्जानन्ति न त्वेषा, त्रयाणां गौणमन्तरम् ॥ 19 ॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं स्थापयाम्यहम् ॥ 20 ॥ विमृश्येत्यखिलान् साधून, समाहूय मुनीश्वरः ॥ वल्लतैलाज्यकुम्मानां, दृष्टान्तानित्यवोचत ॥ 21 ॥ वल्लकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् । / निम्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् । / 22 / / एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽसि श्रुतस्त्रार्थ-दाने वल्लषटोपमः ॥ 23 ॥ अधोमुखीकृतातैल-घटाचलं यथा द्रुतम् ॥ निर्याति भूरि किश्चित्तु, तिष्ठत्यपि घटाश्रितम् ॥ 24 ॥ फल्गुरक्षितसम्झख, श्रुताम्नायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सत्रिभो भो महर्षयः ॥ 25 ॥ अवाकाखीकतादाज्य-कुम्भात्तु स्तोकमेव हि ॥ धृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ 26 ॥ एवं जातोऽस्म्यहं गोष्ठा-माहिलाभिधसन्मुनेः ॥ श्रीमसिदान्त स्त्रार्थ-दाने घृतघटोपमः ॥ 27 ॥ तदयं श्रुतपायोधि-पारच्या व्न्नोद्धिः॥ अस्तु दुर्बलिकापुष्प-मित्रर्षिओं गणाधिपः C ॥ 28 ॥ इयत्कालं मंदादेशो, युप्मामिर्मानितो यथा ॥ अतः परं तथा मान्य, बचोप्राण्य गणेभिः ॥ 29 ॥ अकृतेऽपि मदादेले, जाना कोपीन में मवेत । अयं तु स्तोकमप्यागो, न कखापि सहिम्यते ॥ 30॥इस्युकि गरिमिक सर्वे, प्रत्येपयन्त तया ॥ ततो HONE Page #241 -------------------------------------------------------------------------- ________________ 250 // 235 // दुलिकापुष्प-मित्रमित्वं जगौ गुरु ॥ 31 ॥ णित्वाइस्स! गच्छोऽयं त्वदधे खाप्यते मया ॥ तदसौ भवता महू-पालनीयो महामते ! ॥ 32 ॥ श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया ॥ प्राचं भवताऽप्येवं, बर्षितव्यं, विशेषतः ॥ 33 ॥ इस्युपत्वा खापयित्वा च तं मुनीन्द्रं निजे पदे । / विहितानशनाः स्वर्ग, जगाः shriibhaaryrkssitaaH|| 34 // श्रीआर्यरक्षिताचार्यान्, समाकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि,ययौ दशपुरे दुतम् ॥ 35 ॥ न्यधीयत निजे par3e, शिष्यः को नाम सूरिभिः ? ॥ इति चागतमात्रोऽपि, सोऽप्राचीदखिलान् भनीन् ॥ 36 ॥ ततोऽम्पुत्थाय ते कुम्भ-दृष्टान्तांस्तानदीर्य च ॥ श्रीमहुलिकापुष्पमित्राख्यं परिमृचिरे ॥ 37 ॥ तनिशम्योद्गतामों, माहिलः सर्वसाधुभिः ॥ इहैव तिष्ठतेत्युक्तो-'प्यनिच्छनिर्ययौ बहिः ॥ 38 ॥ पूर्वोपाश्रयपार्थस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावतिष्ठान्यसाध्वादीन, पदायितुमचकैः ॥ 39 ॥ युद्राहयितुमैशिष्ट, न पुन: कानापि सः । ततः सोऽन्वेषयामास, पुरीणां छिद्रमन्वहम् ॥ 40 ॥ इतश्च पुष्पमित्राख्य-परयोप्यर्थपौरुषीम् । / सर्वर्षीणां पुर. बकुः, श्रुतार्थकथनामिकाम् ॥ 41 ॥ सूरीणां सन्निधानेऽथै, भृश्तेति महर्षिमिः ॥ तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ॥ 42 ॥ निष्पावकुम्भकल्पस्य, तस्याम्यणे म्हाधिय्ः॥ ययमेव श्रुतामायान, गृहीत निखिलानपि ॥ 43 ॥ पूर्व karmapravAdACkhya-मटम सूरयस्तु ते ॥ अध्यापयन्तो बन्ध्यादि-साधूनाममबस्तदा ॥ 44 ॥ तत्रावन्ध्यमतिर्वन्ध्यो-'न्यदायीत्यानुचिन्तयन् ॥ विष्यं कर्मबन्धस्य, ब्याचल्याविति तयथा ॥ 45 ॥ जीवैहि वध्यते कर्म, बदं स्पृष्टं निकाचितम् ॥ तत्र बद्धं यथा सूची-क्लाप्स्त्न्तुबेरित्ः॥46॥ स्पृष्ठं यथा नचिकास्ता:, kinaiktvmaashritaaH|| निकाचितं यथा ताप-बहनैरेकतां ग्ताः॥47॥ नात्येवं पूर्वमास्था, रागादिप्रिन्नाम्त्ः॥ प्रदेशः सकले कर्म, विज्ञानावरणादिकम् ॥ 48 ॥ तदेव कुरुते स्पष्ट, तत्परीणाम Page #242 -------------------------------------------------------------------------- ________________ उपराष्प-I 1236 ॥ | द्धित्ः॥ सशक्लिष्टात्तु परीणामा-पत्करोति निकाचितम् ॥ 42 ॥ तत्र बद्धं याति नाश-मुपायैनिन्दनादिभिः । / प्रायश्चित्तायुपा बम्ब । यैस्तु, स्पृष्टं कर्म निवर्तते ॥ 50 ॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदये नैव तत्प्रायो, वेद्यते नान्यथा पुनः ॥ 51 ॥ ॥ 236 // इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ॥ 52 / / यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥ 53 ॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकमणोः ॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥ 54 ॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति क्न्य्चुक्ः॥ वपुषा सह सम्बद्धो, न त्वसौ3 जातु जायते ॥ 55 ॥ एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते, बद्धं तस्य न स्याडूवक्षयः । / 56 / / एतावदेव गुरुभिः, प्रोक्तं नः paatthnkssnne॥ एष सूरिस्तु तत्तचं, नैव जानाति किश्चन ॥ 57 ॥ जाताशङ्कस्ततो गत्वा, वन्ध्यः सूरीन्द्रसन्निधौ । निवेद्य * माहिलवचः किं तथ्यमिति पृष्टवान् ? ॥ 58 / सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते ॥ माहिलस्य तु गीनैव, युक्ता युक्तिवि-5 रोधतः ॥ 59 ॥ जीवो हि स्वावगाहाभि-प्ति एवाम्बरे स्थितम् । / गृह्णाति कर्मदलिक, जातु न त्वन्यदेशगम् ॥ 60 ॥ तथा च । ववययःपिण्ड-वदैक्यं जीवकर्मणोः ॥ स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चुकवत्तयोः ॥ 6 ॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् ॥ यद्यात्मानं तदा तस्य, घटते कन्चुकोपमा ॥ 62 ॥ किन्तु स्वादपसिद्धान्त-स्तदा सूत्र्विरोध्त्ः॥ सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं नि|षिध्यते ॥ 63 ॥ किश्च कञ्चुकवत्कर्म, चेदहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ॥ 64 ॥ अथ । सञ्चारिभावात्स्या-त्कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि स्था-दिति चेत्तेन मन्यते ॥ 65 / / तर्हि कञ्चुककल्पत्वं, कर्मणो में । व्याहतं स्फुटम् । / कञ्चुको हि बहिः स्पृष्ट, एवं स्थान तु मध्यगः ॥ 66 ॥ तदा च युगपन्न स्या-दहिमध्ये च वेदना ॥ कर्मणो *** * * Page #243 -------------------------------------------------------------------------- ________________ चराज्य वनसूत्रम् ॥ 237 ॥ 494 -9-15 बहिरन्तर्वा, स्म्ब्न्धाद्वेद्नाकृत्ः॥ 67 ॥ सञ्चारित्वाच्च तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निश्वासादिसमीरवत् ॥ 68 ॥ सर्वैर्जीवप्रदेशस्त-निबद्धं कर्म मन्यताम् ॥ रागादिवन्धहेतूनां, सद्भावात्सकलात्मनि ॥ 69 ॥ न चाविभागसम्बन्धा। पार्थक्य जीवकर्मणोः । / नैव भावीति विज्ञेय, तद्वाक्याकर्णनात्वया ॥ 70 ॥ यतोऽविभागसम्बध-वतोरप्यश्महेमयोः । / पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते । / 71 ॥ इत्यादिभिः सूरिवाक्य-र्वन्ध्यो निःशङ्कतां gtH॥ माहिलायाऽवदचानि. द्रुतं गत्वा । तदन्तिके ॥ 72 ॥ तथापि स शठश्चित्ता-नात्याशीतं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ 73 ॥ अन्यदा नवमं पूर्व, प्रत्याख्यानामिधं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् । / 74 ॥ याव जीवं सर्वमेव, प्राणिप्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् । / 75 ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिल: प्रोचिवानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोर्न युज्यते ॥ 76 ॥ यावज्जीवमिति प्रोक्त, कालमानमुरीकृतम् ॥ तथा चा हनिष्यामि-त्याशंसाषणं भवेत ॥ 77 ॥ तमादपरिमाणेन, प्रत्याख्याम्यखिलं वधम् ॥ त्रिविधं त्रिविधेनेति, वाच्यं स्वीकुर्वता व्रतम् ॥ 78 ॥ एवं बदन्तं तं बन्ध्यो-म्यधादिति महामतिः ॥ आशंसा कि कालमाना-जायते वाञ्छयाऽथवा ? ॥ 79 ॥ आद्ये पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोच्चारे-'प्यासा स्यादनाहता ॥ 80 ॥ पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिकं कालमान-मेव यस्माद्दीयते ॥ 81 ॥ अथ तत्रापि पदं त-नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ॥ 8 ॥ न च साधोभवेन्नाद्धा-प्रत्याख्यानमिति त्वया । / वक्तव्यमपसिद्धान्त-दोषापत्तियतो भवेत् ॥ 83 / / सिद्धान्ते हि जिनैरद्धा-प्रत्याख्यानं तपखिनाम् । / कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् । / 84 ॥ वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् ॥ +%9 4 % % Page #244 -------------------------------------------------------------------------- ________________ पनवम् ॥ 238 ॥ मुनेरन्यभवेऽवद्य-सेवाशा यम विद्यते ॥ 85 ॥ अन्यच्चापरिमाणत्वं, प्रत्याख्यानस यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्तं युक्ति विरोधतः । / 86 ॥ क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते ॥ अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ॥ 87.. तदा - चायुः क्षयाद्देव-भवं गतवतो यतेः |saavdysevne'vshyN, व्रतमङ्गः प्रसज्यते ॥ 88 ॥ अथ यावच्छक्ति यस्मात्, प्रत्याख्यानं विधी यते ॥ तस्मादपरिमाणत्व-मिति चेदभिधीयते ॥ 89 ॥ तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं स्वयम् ॥ तथा चापरिमाणत्व-स्त्री॥ कारस्तस्य नोचितः ॥ 20 ॥ किश्चाशंसावशानव, यावज्जीवेति पठ्यते ॥ ब्रतमनभयात्किन्त. यावज्जीवेति पठ्यते ॥ 91 ॥ आशं। सारहितत्वेन, तत्सावधिकमप्यहो । प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ 92 ॥ इत्यादिवन्ध्यवचनं, न यदा स्वीचकार स्ः॥ तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुह्ः॥ 93 / / महात्मनित्थमेवेदं, वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ॥ 94 / / अन्येपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्या-ख्यानं सावधिकं ध्रुवम् ॥ 95 ॥ | तथापि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो यङ्गिनां प्रायो-'साध्यः स्यात्क्षयरोगवत् ॥ 96 ॥ तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन ॥ तीर्थरैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ॥ 97 ॥ ततः साध्वादिकः सर्व-सङ्घः प्रष्टुं जिने वरम् ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग विनिर्ममे । / 98 ॥ मुरी साऽप्याऽऽययौ ब्रत, किं करोमीति वादिनी ? ॥ सङ्कः स्माहेति P पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ 99 ॥ किं गोष्ठामाहिलमुनि-रुदीरयति सूनृतम् ॥ सङ्को दुर्बलिकापुष्प-मित्रादिः । सकलोऽथवा ॥ 10 ॥ ततो देव्यबददत्त, कायोत्सर्गवलं मम ॥ यथाऽनेकसुराकीणे, मार्गे स्यां गन्तुमीश्वरी ॥ 1 ॥ सङ्ग्रेनाऽय से कृते कायो-त्सर्गे शासनदेवता । / गत्वा विदेहे सङ्कोक्त-युक्त्याऽआक्षीजगत्प्रभुम् ॥ 2 ॥ शशंस शम्भुश्चक्रोऽथ, सङ्गोऽसौ वक्ति 1 तीर्थङ्करः । Page #245 -------------------------------------------------------------------------- ________________ उपराज्य वनसूत्रम् ॥ 239 ॥ | नृतम् ॥ माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ॥ 3 ॥ तदाकर्ण्याऽऽगता देवी, सङ्घमेवमवोचत । कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः ॥ 4 ॥ सङ्घः सत्यो माहिलस्तु, निहवोऽनृतभाषकः । तयेत्युक्तेऽवदद्गोष्ठा - माहिलोऽतिकदाग्रही ॥ 5 ॥ असौ बराकी खरपड - स्तत्र गन्तुं क्व शक्नुयात् 1 ॥ तत्कल्पितमियं वक्ति, न पुनर्जिन भाषितम् ॥ 6 ॥ ततस्तं पुष्पमित्राख्यसूरयोऽप्येवमूचिरे ॥ सम्यक् श्रद्धेहि नोचेत्वं सङ्घमायः करिष्यसे ॥ 7 ॥ तथापि तं तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाझं ॥ युद्धादयन् सोऽपि जनाननेकान्, बभ्राम भूमौ गतबोधिरत्नः ॥ 108 ॥ इति सप्तमनिह्नवकथा ॥ 7 ॥ "इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निह्नवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥ 1 ॥ " " अथ भूरिविसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽब्द-शतैः पद्मिनवोत्तरैः ॥ 2 ॥" तथाहि - रथवीरपुराभिख्ये, पुरेऽभूद्दीपका। भिधम् । वनं तत्रार्यकृष्णाख्याः सूरयः समवासरन् ॥ 3 ॥ इतश्व शिवभूत्याख्यः, क्षत्रियः साविकाग्रणीः ॥ सहस्रयोधी तत्रत्यं नृपं सेवितुमाश्रयत् ॥ 4 ॥ नृपो दध्यौ परीक्षेऽद-मस्य धैर्यादिकान् गुणान् ॥ निर्गुणो ह्यनुजीवी स्या-त्स्वामिनो नो सुखाकरः ॥ 5 ॥ परीक्षापूर्वमेवासे, प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं स्याद्भस्मनि हुतोपमम् ॥ 6 ॥ ध्यात्वेति भूपतिः श्याम - चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणीं च तस्य दत्वैवमब्रवीत् ॥7॥ श्मशानस्थे मातृदेवी - गृहे गत्वा त्वमेककः ॥ पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ॥ 8 ॥ शिवभूतिस्तदादाय धीरः प्रेतवने ययौ ॥ निहत्य छगलं मातृ-देवीनां च बलि ददौ ॥ 9 ॥ क्षुधितोऽस्मीति तत्रैवा स्स्रेमे तन्मांसभक्षणम् ॥ श्मशानमातृ देवीभ्यो, विभयामास न त्वसौ ॥ 10 ॥ तदा च तद्भापनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान्, भैरवान् परितो व्यधुः ॥ 11 ॥ बभाज तैरपि क्षोभं, तम्मनो न मनागपि ॥ HOURS अध्य03 ॥ ॥ 239 ॥ Page #246 -------------------------------------------------------------------------- ________________ उतराध्यवनसूत्रम् ॥ 240 ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ॥ 12 ॥ तत्स्वरूपं ततो राज्ञे, प्रोचुस्ते राजपूरुषाः । सोऽपि स्वस्थतया भुक्त्वा, जगाम क्ष्मापसन्निधौ ॥ 13 ॥ ततोऽवबुध्य तं शूरं, बह्रीं वृत्ति ददौ नृपः ॥ शिवभूतिस्ततो भूपं, सिषेवे तमहर्निशम् ॥ 14 ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुरानगरी गृह्यतां द्रुतम् ॥ 15 ॥ ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति । पुराद्बहिश्च गत्वेति परस्परमचिन्तयन् ॥ 16 ॥ वयं हि मथुरां जेतुं प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुयौं, विद्येते दक्षिणोत्तरे ॥ 17 ॥ तद्गोचरो विशेषश्च नोक्तः कोऽपि महीभृता ॥ चण्डस्वभावो भूपश्च न प्रष्टुं शक्यते पुनः ॥ 18 ॥ तदस्माभिः क्व गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्यातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ 19 ॥ शिवभूतिस्तावदागातत्र तचैवमत्रवीत् । किं स्थिता यूयमशुभ- निमित्तस्खलिता इव ॥ 20 ॥ यथास्थितेऽथ तैरुक्के, सोऽवादीचिन्तया कृतम् ॥ सम । मेव ग्रहीष्यामो वयं तन्नगरीद्वयम् ॥ 21 ॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं शक्यतेऽस्माभि - रेकापि नगरी सखे ! ॥ 22 ॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तदन्यस्था, nirjayo'pya'tiduSkaraH // 23 // शिवभूतस्ततोस्वादीद्यद्येवं तहिं भो भटाः ! ॥ तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ॥ 24 ॥ द्वयोर्मध्ये दविष्ठा या, तां व्रजेत्युदितेऽथ तैः ॥ सोऽपाच्यमथुरादेशं, ययौ बुद्धिबलोर्जितः । / 25 / / तस्य देशस्य च प्रान्त्यान् ग्रामादीन् साधयन् स्वयम् ॥ दुर्गान् जग्राह निखिलान्, क्रमाच्च नगरीमपि ॥ 26 ॥ वशीकृत्याथ तद्राज्यं, शिव भूतिर्महामतिः । गत्वा च भूभुजोऽभ्यर्ण, सर्व । व्यतिकरं जगौ ॥27॥ ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? किञ्चिद्विमृश्य सोऽप्यूचे, स्वातन्त्र्यं देहि मे प्रभो ! ॥28॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यचद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् । / 29 / / एवमस्त्विति भूपोऽपि, सत्य अध्य03 | ॥ 240 ॥ Page #247 -------------------------------------------------------------------------- ________________ म ॥ 24 ॥ 24 ॥ * सन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ 30 ॥ द्यूतकारैः समं रेमे, स कदाचिदिवानिशम् ॥ कदा चित्तु सुरां पीत्वा, श्रीवः क्षीवैः सहारमत् ॥ 31 ॥ कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ 32 ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोच्चयक्रीडां, वृतो विटजनघनैः ॥ 33 ॥ भ्रमन्नेवं स स्वसौधे, निशीथेऽप्याऽऽययौ नवा ॥ उल्लङ्गते हि मर्यादां, प्रायो वीतभयो ज्ञ्ः॥ 34 ॥ यावच्च स गृहे नागा-तावत्तस्य वंशा स्वयम् ॥ नानाति स्म न चाशेत, पालयन्ती सतीव्रतम् ॥ 35 ॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिमा मनस्विनी ॥ अन्यदा तस्य । जननी-मिति स्माह सगद्गदम् ॥ 36 / / पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुञ्जेन शयेऽन्वहम् । F ॥ 37 ॥ नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् । / तत्किङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ 38 ॥ श्वश्रूः शशंस सुभगे 1, | स्वपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽस्वपीद्वधूः ॥ 39 ॥ गृहद्वारं पिधायास्था-तस्य माता तु जाग्रती ॥ हैसोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ॥ 40 ॥ माता प्रोचेऽधुना यत्र, द्वारमुद्घाटितं भवेत् । / तत्र प्रयाहि न पत्र, द्वारमु द्घाट्यतेऽधुना ॥ 41 ॥ तदाकर्ष्याऽखर्वगः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तयाम्यन्यत्र कुत्रचित् ॥ 42 ॥ यत:-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं र्ज्ः॥ पादाहतं यदुत्थाय, मूर्धानमधिरोहति ॥ 43 ॥ " विमृश्येति निजाद्गुहा-याधुव्य नगरे भ्रमन् ॥ देवादुद्घाटितद्वारं, साधूपाश्रयमैवत ॥ 44 ॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ॥ मां प्रवाजयतेत्यूचे, ते तु प्रावाजयन्न तम् ॥ 45 ॥ स्वयमेव ततस्तेन, लुश्चिते, स्वीयमस्तके ॥ गुरखो ददिरे तस्मै, लिङ्ग धर्मर्वजादिकम् , सत्यप्रतिज्ञः । 2 अर्धरास्ने । 3 स्त्रो। 4 रजोहरणादिकम् । Page #248 -------------------------------------------------------------------------- ________________ HI % पनपत्रम् ॥ 242 ॥ + %* 6 // 46 // तमुपाचवतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृप्ः॥ मामनापृच्छय किमिदं, त्वया कृतमिति ब्रुवन् । ॥ 47 / / स प्रोचे पृष्टमेहै वैत-त्स्वातन्यप्रार्थिना मया ॥ ततो नृपस्तं न्त्वाऽगा-द्विम्नास्त्द्वियोग्त्ः॥48॥ बहिविहृत्य तत्राऽऽगुः, sarayo'pya'nyadA पुन्ः॥ तदा शिवं नृपः स्नेहा-दाहूय स्वगृहेऽनयत् ॥ 49 ॥ अनीच्छतोऽपि तस्याऽदा-धवो रत्नकम्बलम् ॥ तमादायागतं सूरिः, शिवभूति तदेत्यवक् ॥ 50 ॥ किमयं भवता वत्स!, जगृहे रत्नकम्बलः ॥ न हि नो बहुमूल्यस्य, वस्त्रादेग्रहणं मतम् ॥ 51 ॥ इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया ॥ किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् । / 52 ॥ अस्य मूर्छानिदानेन, किम। नेनेति सूरयः । तस्मिन् कापि गते रत्न-कम्बलं तमकर्षयन् ॥ 53 ॥ विधाय तस्य शकेला-निषद्यायै तपस्विनाम् ॥ आर्पयंस्तच्च । विज्ञाय, शिवभूतिरयत ॥ 54 ॥ कृतावाहित्यस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयश्चैवं, सूरयो जिनकल्पिकान् ॥ 55 ॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रै के भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके । / 56 ॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः । तत्र वस्त्रधरा एके-'न्ये तु चीवरवर्जिताः ॥ 57 / / श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुत्ः॥ विधीयते न निर्ग्रन्थै-निष्परिग्रहतार्थिमिः ? ॥ 58 ॥ सरिजंगाद व्युछिन्नो, जिनकल्पो हि भारते ॥ श्रीवीरस्वामिपौत्रेण, श्रीजम्बूस्वामिना समम् ॥ 59 ॥ सोवादीदल्पसचानां, न्युछिन्नोऽसौ न माहशाम् । / मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ॥ 60 ॥ मोक्षार्थिना हि सकल-स्त्याज्य एवं परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ॥ 61 ॥ सूरयः प्रोचिरे वत्स!, वस्त्रपात्रादिकं ह्यदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते । / 62 ॥ तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत् । / लोभादेव हि मोक्षस्य, | / खदान् । 2 बेसवासारु इति bhA0 / 3 आकारगोपनं कृत्वा इत्यर्थः । KALAMAA% * Page #249 -------------------------------------------------------------------------- ________________ उचराध्यज ॥ 243 ॥ विघ्नः स्यान्न तु चीवरात् । / 63 / / प्रयोगश्चात्र वस्त्रादि, न दोषाय तपस्विनाम् ॥ धर्मोपष्टम्भदायित्वात् शुद्धाहारादिवत्स्फुटम् ॥ 64 ॥ न च हेतुरसिद्धोऽय - मिति वाच्यं त्वया यतः ॥ धर्मोपष्टम्भदायित्वं तस्याऽध्यक्षेण दृश्यते ॥ 65 ॥ तथा हिस्थानोपवेशनस्वाप -- निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ॥ 66 ॥ सम्पातिमादिसन्वानां, रक्षायै मुखस्त्रिकाम् ॥ भक्तपानस्थजन्तूनां परीक्षायै च पात्रकम् । / 67 / / सम्यक्त्वज्ञानचारित्र - तपः साधनहेतवे ॥ चीवराणि च कल्पादी - न्यङ्गीकुर्वन्ति साधवः ॥ 68 ॥ [ युग्मम् ] वस्त्रैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ॥ 69 ॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति व्रतिनां तदादानं न दुष्यति ॥ 70 ॥ विनोपकरणं यस्तु जीवादींखातुमिश्वरः ॥ जिनेन्द्रवत्तस्य दोषः स्यात्तदग्रहणेऽपि न ॥ 71 ॥ स चाद्यसंहननवा - नेव स्यान्नाऽपरः पुनः ॥ तच्च संहननं कस्या - 'प्यधुना नास्ति भारते । / 72 / / युक्तयेत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः । हित्वा वस्त्रादिकं ननो, निरगान्नगराद्बहिः । / 73 / / तञ्चोद्यानस्थितं नन्तुं तद्भगिन्युत्तराभिधा ॥ ययौ ननं च तं वीक्ष्य, साऽपि नम्राऽभवद्भुतम् ॥ 74 ॥ भिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् ॥ ददर्श गणिका काचि - दध्यौ चैवं स्वचेतसि । / 75 / / अङ्गान्याच्छादितान्येवाष्स्माकं गौरवमिति । / प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि स्वभावतः ॥ 76 ॥ तदेनां नग्निकां वीक्ष्या-मासु लोको विर क्ष्यते ॥ ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ॥ 77 ॥ तथापि तामनिच्छन्तीं शिवभूतिरदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ 78 ॥ अत एव च देवीयं प्रदत्ते चीवराणि ते । तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ 79 ॥ शिवभूतेश्व शिष्यौ द्वावभूतां बुद्धिशालिनौ । कोडिनकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ॥ 80 ॥ इत्यष्टम अध्य03 | ॥ 243 ॥ Page #250 -------------------------------------------------------------------------- ________________ अम्बा HRYYN ॥ 244 ॥ दिक्पटसञ्जनिलयः, प्रकाशितो हारितशुद्धबोधिकः ॥ लब्धोऽपि बोधिव्रजाति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयत्नतः ॥ 81 ॥ इत्य्स्स्त्त्म्निल्व्क्था॥ इति समाप्ता निववक्तव्यतेति सूत्रार्थ्ः॥9॥ अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्य दर्लभमित्याह- __ मूलम्-सुइं च lar3e सद्धं च, वीरिअं पुण दुल्लहं ॥ बहवे रोअमाणावि, नोयणं पडिवजए ॥ 10 ॥ | व्याख्या-श्रुति, च शब्दात मानुषत्वं च, 'लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमात संयमविषयं पुनःशब्दस्य विशेषकत्वाद विशेषेण दुर्लभ, यतो बहवो 'रोचमाना अपि' श्रद्दधाना अपि "noyaNa"ti सूत्रत्वाद् नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयतः सत्यकिश्रेणिकादिवत्कर्तु नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ 10 ॥ अथास्य चतुरङ्गस्य फलमाह। मूलम्-माणुसत्तंमि आयाओ, जो धम्म सुच्च सदहे ॥ तवस्सी वीरिअं लर्छ, संवुडे निद्भुणे रयं ॥ 11 ॥ व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा "saddahe"tti श्रद्धत्ते स 'तपस्वी' निदानादिरहिततया प्रशस्यतपोन्वितः 'वीर्य' संयमोद्योग लब्ध्वा 'संवृतः' स्थगिताश्रवो 'निर्धनोति' नितरामपनयति 'रजो' बध्यमानकर्मरूपं, तदपनयनाच मुक्ति मेवामोतीति भाव इति सूत्रार्थः ॥ 11 ॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाह* मूलम्-सोही उज्जुअभूअस्स, धम्मो सुद्धस्स चिट्टै ॥ णिवाणं परमं जाइ, घसित्ति व पावए ॥ 12 ॥ व्याख्या-'शुद्धिः कषायकालुष्यापगमः, स्यादिति गम्यते, 'ऋजुभूतस्य' चतुरङ्गप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य तथा च 'dharma'kSAntyAdiH शुद्धस्य 'तिष्ठति' अविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मावस्थितौ च 'निर्वाणं' - - Page #251 -------------------------------------------------------------------------- ________________ 4 baba Al // 24 // जीवन्मुक्तिरूपं 'प्ररमं प्रकृष्ट 'याति' गच्छति, उक्तं हि-"निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् ॥ विनिवृत्तपराशानाबनपत्रमा * मिहैव मोधः सुविहितानाम् ॥1॥इति" कथम्भूतः सन् ! घृतसिक्तः 'पावक इव' ज्वलन इच, तपस्तेजोवलितत्वेन घृत्त्र्पितान्॥245॥ | लसमानः समिति सूत्रार्थः ॥ 12 / / इत्थं फलापर्य शिष्योपदेशमाह मूलम्-विगिंच कम्मुणो हेडं, जसं संचिणु खंतिए ॥ पाढवं सरीरं हिचा, उहं पक्कमई दिसि ॥ 13 ॥ व्याख्या-"vigiMca"tti 'विवेचय' पृथक्कुरु 'कर्मणः' प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्या। दिकं, तथा यशोहेतुत्वात् 'यशः' संयमो विनयो वा, तत् 'सचिनु' पुष्टं कुरु, कया, 1 क्षान्त्या, उपलक्षणत्वाद् मार्दवादिमिय, एवं च । कृते किं स्थादित्याह-"pADhavaM"ti 'पार्थिव परप्रसिद्ध्या पृथिवीविकारं, 'शरीरं वपुः हित्वा त्यक्त्वा, उदो दिशमिति सम्बन्धः, 'प्रका। मति' प्रकर्षेण पुनर्भवामावरूपेण गच्छतीति सूत्रार्थ्ः॥13॥ एवं तद्भव एव मुक्तियायिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाहमूलम्-विसालिसेहिं सोलेहि, जक्खा उत्तरौत्तरा ॥ महासुक्का व दिप्पंता, मण्णंता अपुणञ्चयं ॥ 14 ॥ अप्पिआ देवकामाणं, कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिट्ठति, पुव्वा वाससया बहू ॥ 15 ॥ व्याख्या-"visAlisehi"ti मागधदेशीभाषया विसदृशैः स्वस्वचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नः 'शील.' बतपालनात्मकैरनुष्ठानविशेषः 'यक्षाः' देवा ऊद्ध कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-'उत्तरोत्तराः' यथोत्तरं प्रधाना:, 'महाशुक्लाः' अतिशयोज्ज्वलतया चन्द्रादित्यादयः ते इव 'दीप्यमाना' प्रकाशमानाः, बनेन शरीरसम्पदुक्ता, सुखसम्प Page #252 -------------------------------------------------------------------------- ________________ 4% पचराध्य पनपत्रम् ॥ 246 ॥ YAM दमाह-'मन्यमानाः' मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च 'अपुनश्यवं' अपुन यवनं तिर्यगादिपुत्पत्तेरभावम् ॥ 14 ॥ तथा "अप्पि a"tti अर्पिता इव 'अर्पिताः' ढौकिताः प्रक्रमात्प्राक्कृतसुकृतेन, केषामित्याहम 'देवकामानां' दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते 'कामरूपविकरणा' यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । 'ऊर्द्धम्' उपरि 'कल्पेषु सौधर्मादिषु, उपलक्षणत्वात् अवेयकानुत्तरेषु च, 'तिष्ठन्ति' आयुःस्थितिमनुभवन्ति, 'पूर्वाणि' सप्ततिको टिलक्षषट्पञ्चाशत्कोटिसहस्रवर्षपरिमितानि, 'वर्षशतानि' प्रतीतानि, 'बहूनि' असङ्ख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थिति स्वात् , पल्योपमे च तेषामसङ्ख्येयानामेव भावात् , पूर्ववर्षशतग्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वहै. मिति सूचनार्थमिति सूत्रद्वयार्थः ॥ 14 ॥ 15 ॥ अर्थतेषामेतावदेव फलमुतान्यदपीत्याहमूलम्-तत्थ हिच्चा जहाठाणं, जख्खा आउक्खए चुआ॥ उवेन्ति माणुसं जोणिं, से दसंगेभिजायै ॥ 16 ॥ व्याख्या-'तत्र' तेषु देवलोकेषु सौधर्मादिषु स्थित्वा 'यथास्थानं' यद्यस्य स्वानुष्ठानानुरूपमिन्द्रादिपदं तमिन् यक्षाः 'आयुःक्षये' खखजीवितावसाने 'च्युताः' भ्रष्टाः 'उपयान्ति' गच्छन्ति मानुषीं योनि, तत्र च "से" इति सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिदशाङ्गः कश्चिमवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ 16 ॥ अथ दशाङ्गान्येवाहमूलम्-खितं वत्थु हिरणं च, पसवो दास पोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववजई ॥ 17 ॥ AA%CE Page #253 -------------------------------------------------------------------------- ________________ अध्य I मूलम्-मित्तवं नाइवं होइ, उच्चागोए अ वण्णवं ॥ अप्पार्यके महापण्णे, अभिजाए जसो बले ॥ 18 ॥ बमसूत्रम् व्याख्या-क्षेत्रं' ग्रामारामादि, सेतुकेतूभयात्मकं वा, 'वास्तु' खातोच्छ्रितोभयात्मकं, 'हिरण्यं' सुवर्ण, उपलक्षणत्वात रूप्यादि ॥ 24 ॥ च, 'पशवा' गोमहिष्यादयः, दासाश्च-प्रेष्यरूपाः, "porusaM"ti प्राकृतत्वात् पौरुषेयं च-पदातिसमूहो दासपौरुषेयमिति, 'चत्वारः' चतुःसङ्ख्या , अत्र हि क्षेत्रं वास्तु चेत्येका, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा:-मनोज्ञाः । शब्दादयः तद्धेतवः स्कन्धाः-तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसक निर्देशः, 'तत्र' तेषु कुलेषु स उपपद्यते ॥ 17 / / अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याह-मित्रवान' वयस्यवान् भवतीति योग्ः1| 'ज्ञातिमान्' खज। नवान् भवति 2 / 'उच्चैर्गोत्र:' उत्तमकुल: 3 / 'चः' समुच्चये, 'वर्णवान्' प्रशस्तशरीरच्छविः 4 / 'अल्पातङ्क: आतङ्कविरहितो नीरोग । इत्यर्थः 5 / 'महाप्राज्ञः' पण्डितः 6 / 'अभिजातः' विनीतः, स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति 8 7 / अत एव च "jaso"tti 'यशस्वी' शुभख्यातिमान् 8 / "bale"tti 'बली' कार्यकरणम्प्रती सामर्थ्यवान् 9 / उभयत्र सूत्रत्वा॥ न्मत्वर्थीयलोप इति सूत्रधार्थः ॥ 18 ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह मूलम्-भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअण्॥ पुव्वं विसुद्धसद्धम्मे, केवलं बोहि बुझिआ ॥ 19 ॥ 5 ॥ मूलम्-चौरंगं दुल्लहं मच्चा, संजमं प्द्दिव्ज्झिआ॥ तवसा धुअकम्मंसे, सिद्धे हवै सासएत्ति बेमि ॥ 20 ॥ (1) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिम्यते ॥ ॥ केतुक्षेत्रमाकाशोदकनिष्पाचसस्यम् ॥ 2 ॥ उभयझेनं तु उभषजलनिष्पायसमिति ॥ 3 ॥ (2) तत्र खातं भूमिगृहादि ॥ 1 ॥ उच्छ्रितं प्रासादादि ॥ 2 ॥ तदुभयं भूमिगृहोपरिस्थप्रासादम् ॥ 3 ॥ Page #254 -------------------------------------------------------------------------- ________________ चिराग्यसनसनम ॥ 248 ॥ -26 व्याख्या-भुक्त्वा 'मानुष्यकान्' मनुष्यसम्बन्धिनो 'मोगान्' मनोज्ञशन्दादीन् , 'अप्रतिरूपान्' अनन्यतुल्यान् , 'यथायु:' आयुषोऽनतिक्रमेण 'पूर्व' पूर्वजन्मनि विशुद्धो-निदानादिरहितः सद्धर्म:-शोमनधर्मोऽस्येति विशुद्धसद्धर्मः, 'केवलम्' akalarcha'bodhiyA | जिनोक्तधर्मावाप्तिलक्षणं 'बुद्ध्वा' अनुभूय प्राप्येति यावत् ॥ 19 ॥ किमित्याह-'चतुरङ्गम्' उक्तस्वरूपं दुर्लभं दुष्प्रापं 'मत्वा' ज्ञात्वा ॥ 24 ॥ 'संयम' सर्वसावद्यविरतिरूपं 'प्रतीपद्य आसेव्य 'तपसा बानान्तरेण च 'धुतकाश' विश्वस्ताशेषकर्ममागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन पुनरिहायातीत्याह-'शाश्वतः शश्वद्भवनात , शश्वद्भवनश्च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह-" दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नान्ग्कुर्ः॥ कर्मवीजे तथा दग्धे, न रोहति भ्वान्ग्कुर्ः॥1॥" इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥ 20 ॥ %E ऋ Feel य इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय 9 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥ 3 ॥ Page #255 -------------------------------------------------------------------------- ________________ बनवम् 1249 ॥ बन्य04 ॥ 24 ॥ ॥ अथ चतुर्थाध्ययनम् ॥ ॥ अईन् । उक्तं तृतीयमध्ययनमथ चतुर्थमारम्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने बहुरङ्गी दुर्लमेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तं प्रमादाप्रमादामिधं चतुध्ययनमाह, तस्य चेदमादिसूत्रम्मूलम्-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नस्थि ताणं । एवं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिति ॥ 1 ॥ व्याख्या-'असंस्कृतं' असंस्करणीयं, 'जीवितं' प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तसा कर्णपाशवत्सन्धातु। मशक्यत्वात , यदुक्तं-"वासाई दोण्णि तिण्णि व, वाहिजइ जै घरं पि सीडेइ ॥ सा का वि नत्थि नीई, सीडिजइ जीविअं जीए ॥ 1 ॥ " तथा-" मङ्गलैः कौतुकोगे-विद्यामन्त्रैस्तथौषधैः । न शक्का मरणात्रातुं, सेन्द्रा देवगणा अपि ॥ 1 ॥ " ततः किं। कार्यमित्याह-'मा प्रमादीः' अयं भावः-यद्यायुः कथनित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तावपि न प्रमादो दोषाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लमेति मा प्रमादं क्थाः। ननु वार्धक एवं धर्म करिष्यामीति कोऽपि वक्ति इत्याशङ्कथाह-जरा 1 "वर्षाणि द्वे वा श्रीणि वा, वाहते जीर्णगृहमपि सीवित्वा । सा कापि नास्ति नीतिः, सीव्यते जीवितं यया ॥ 1 ॥ "2 ततः किमित्याह ॥ इति ह्र्स्स्प्र्तो। मकर Page #256 -------------------------------------------------------------------------- ________________ अध्य चिराध्य पनपत्रम् ॥ 25 ॥ मन मुपनीत:-प्रापितो गम्यमानत्वात्खकर्मभिर्जरोपनीतस्तस्य 'हुः' इति निश्चये नास्ति 'त्राणं' शरणं, येन जराऽपनीयते' न तच्छरणमस्ति, यदुक्तं-"रसायणं निसेवंति, मज मंसं रसं तहा ॥ भुंजति सरसाहारं, जरा तहवि न नस्सए ॥ 1 ॥ " जराजर्जरवपुषश्च नैव तादृशी धर्मकरणशक्तिः साततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्र्मादीः। उक्तंच-"तद्यावदिन्द्रियवलं, जरया रोगर्ने PR50 ॥ बाध्यते प्रसभम् । / तावच्छरीरमृच्छौं, त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ 1 ॥ " जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमल्लो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि उज्जयिन्यां नगर्यां श्री-जितशत्रुपोऽभवत् ॥ तत्र चाप्रतिमल्लोभून्मल्लराजोऽदृनाभिधः ॥ 1 ॥ स च गत्वान्यराज्यस्थैरपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ 2 ॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकामिधे ॥ मल्लयुद्ध प्रियः सिंह-गिरिसञोऽभवन्नृपः ॥ 3 ॥ यो मल्लेष्वजयत्तस्मै, भूपः सोऽदाळूनं धनम् ॥ इति तत्राऽट्टनो गत्वा, प्रत्यन्दमजय* परान् ॥ 4 ॥ ततः सिंहगिरिदध्यौ, य्दाग्त्यान्य्राज्य्त्ः॥ अयं जयति मन्मल्लान्ममापभ्रार्जना हि सा ॥ 5 ॥ ततोऽहमपरं कश्चि-कुर्वे मल्लं बलोत्कटम् । / ध्यात्वेति मार्गयन्मल्लं, वाद्धितीरे ययौ नृपः ॥ 6 ॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिव्ः॥7॥ अशिक्षयनियुद्धं च, भूपस्तस्य तरस्विनः ॥ ततः सोऽभून्महामल्लो-'जय्योन्यई। स्तिमल्लवत् ॥ 8 ॥ अथाट्टनो नियुद्धाहे, समासन्ने निजात्पुरात् । / शम्बलेन बैलीवदै, भृत्वा सोपारकं ययौ ॥ 9 ॥ स च मात्स्यि ते पुनश्च यौवनमानीयतेन0 इति हर्षप्रतो । 3 "रसायनं निसेवन्ते, मांसं मगरसं तथा । भुञ्जन्ति सरसाहारं, जरा तथापि न नश्यति ॥ 3 ॥ ' 3 कण्डः 'खरज' इति bhA0 / निन्दा । 5 शुद्ध मांस स्नेहम् 'चरबी' इति भा.| मात्स्यिकम् । * वृषभम् । + + + Page #257 -------------------------------------------------------------------------- ________________ घ कमल्लेन, नियुद्ध निर्जितो द्रुतम् ॥ विषादमाससादोच्चै-भनो हस्तीव हस्तिना ॥ 10 ॥ स्वीयावासे ततो गत्वा-'हन एवं व्यचिन्त *अध्य04 उत्तराभ्य-4 यत् ॥ केनाप्यजितपूर्वोहं, मल्लेनानेन निर्जितः ॥ 11 ॥ तारुण्योपचयाचायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो मया क्षीणो-जसा पनपत्रम् यौवनहानितः ॥ 12 ॥ कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् ॥ शल्यवत् खाटकरोत्यन्त-निम्लानिर्हि मानिनाम् ॥ 25 ॥ ॥ 13 // ध्यात्वेति तजैत्रबलं, सोऽन्यं मल्लं गवेषयन् ॥ सौराष्ट्रे बहवो मल्लाः, श्रुत्वेति तममिव्रजन् ॥ 14 ॥ भृगुकच्छसमीप। स्थ-हरणीग्रामसीमनि ॥ एक 'कर्षकमद्राक्षी-कर्पासवपनोद्यतम् ॥ 15 ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ 16 ॥ तश्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदद्दनः ॥ 17 ॥ [युग्मम् ] प्रातराशकृते ताव-ल्लात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीर्म्च्छोत्त्य्त्त्त्ः॥ 18 ॥ कूरण । सद्यः कुम्भस्थं, जनसे ग्रासलीलया ॥ गत्वा कापि पुरीषस्यो-सर्ग चक्रे च कर्षकः ॥ 19 ॥ अहनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तच्चाद्राक्षीदतिस्वल्पं, शुष्कं छागपुरीषवत् ॥ 20 ॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्र्ब्ल्म्त्त्त्त्न्ः॥ वैरशुद्धिसमर्थोऽयं, भावीत्यन्तरभावयत् ॥ 21 ॥ तस्यैव सौधे सन्ध्यायां ययाचे वसतिं च स्ः॥ सोऽपि तामार्पयत्तत्र, मल्लोप्यस्थायथासुखम् ॥ 22 ॥ 5 का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥प्रोचे कृषीवलोऽप्येव-मस्म्यहं ननु निर्धनः ॥ 23 ॥ तत्प्राज्येन प्रयत्नेन, कृषि कर्वे तथापि हि ॥ अनमप्युदरापूर्ति-करं सम्पचते न मे ॥ 24 ॥ मल्लोऽवादीदस मुक्त्वो-बममेहि समं म्या। अतिस्तोकेन कालेन, कुर्वे त्वामीचरं यथा ॥ 25 ॥ सोप्यूचेऽहं तदा गच्छा-म्यादिशेयदि मां वैशा ॥ पृष्टा मल्लेन तत्राथै, ततः साप्येवमब्रवीत् ॥ 26 ॥ कधीवकम् । 2 भोजनकृते । 3 हळम् । * विष्टामोचनम् । 5 भायां । टकद्रवार Page #258 -------------------------------------------------------------------------- ________________ // 25 // उनोस्त्यनेन कर्पासो-'धुना स च विनामना ॥ विनश्यति तदा च सा-कथमाजीविका मम ! ॥ 27 ॥ मल्लोऽप्रवीदत्र यावान् , पराभ्य कसिबिन्तितो भवेत् ॥ गृहाण तावतो मूल्य-मधुनवार्पयामि ते ॥ 28 ॥ इत्युदीर्य तथा प्रोक्त-मानं मल्लो ददौ धनम् ॥ ततो 6 नुमेने सा कान्तं, किं हि वित्तान जायते ! ॥ 29 ॥ अनोऽथ तमादाय, ययावुज्जयनी जबात् ॥ पोषयामास तं प्रो-रुपायैत्र ॥ 25 ॥ परशतैः ॥ 30 ॥ अशिक्षयच तस्योग्रं, मल्लयुद्धं महौजसः फलहीमल्ल इत्यस्या-'भिधानं च विनिर्ममे ॥ 31 ॥ द्वितीयान्दे च सम्प्राप्ते, मल्लयुद्धमहोत्सवे ॥ अहनोऽगात्समं तेन, पुन: सोपारके पुरे ॥ 32 ॥ अथ सिंहगिरौ राज्ञि, मल्लयुद्धदिदृक्षया ॥ समं पौरैः परोलक्ष-रङ्गमण्डपमाश्रिते ॥ 33 ॥ योधं योधमनेकेषु, मल्लोषपरतेषु च । / नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ 34 ॥ P[युग्मम् ] क्षोभयन्तौ भुजास्फोट-रवैर्वीरमनांस्थापि । / कम्पयन्तौ धरापीठं, दुर्धरैः पादद1रैः । / 35 ॥ मुष्टामुष्टिप्रकुर्वन्तौ, दन्ता4 दन्तीव कुन्य्ज्रौ॥ प्रबलैः पादविन्यास-नमयन्ताविव क्षमाम् ॥ 36 ॥ भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् । / मातलाचावधूयाङ्ग। मुत्तिष्ठन्तौ विनिद्रवत् ॥ 37 ॥ विलगन्तौ मिथो बाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारेहुडुव-द्वियुञ्जानौ च सत्वरम् । / 38 ॥ उत्पतन्तौ पतङ्गयत् , प्लवमानो प्लवङ्गवत् । / तौ चिरं चक्रतुमल्ल-युद्धं मल्लशिरोमणी ॥ 39 ॥ [पञ्चभिः कुलकम् ] किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः स्वयंवरा । / ध्यायन्ती के वृणोमीति, नैकमप्यवृणोत्तदा ॥ 40 ॥ पूर्ण मावि द्वितीयेऽह्नि, नियुद्धमनयोननु । | इत्युत्तस्थौ नृपस्ताव-त्तावपि स्वाश्रयं गतौ ॥ 41 ॥ ततोऽनेन फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यदाढं, त्वदनं बाधितं भवेत् ॥ 42 ॥ अहनाय ततः सर्व, फलही सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे shuddhmaansH॥ 43 // ततोऽद्दनः 1हुः मेषः । 2 कपिवत् । Page #259 -------------------------------------------------------------------------- ________________ बनवा 5%E0%A5%AE% पकतेल-मर्दनैर्वह्नितापनः ॥ तेदहैं भैपजैश्च द्राग, विदधे तं पुनर्नवम् ॥ 44 ॥ मात्स्यिकस्यापि paarshvngg-म्र्द्कान्प्राहिन्नोन्नृप्ः॥ स तु अमार्दिताङ्गोऽपि, गर्वानामर्दयद्रपुः ॥ 45 ॥ प्रोचे च कनु रङ्कोऽयं, खातुं शक्ष्यति मे पुरः ॥ अहं यमुष्य जनक-मप्यजैष । जब । पुरा जवात् ॥ 46 ॥ समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे cotthite praagv-tmsjjydddnH||47|| मात्स्यिक ॥ 253 ॥ स्तु मदाविष्टो-'चीकरनाङ्गमर्दनम् ॥ नियुद्धमारमेतां तौ, तृतीयेऽप्यहि पूर्ववत् ॥ 48 ॥ तदा च मात्स्यिकं वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारच, वैशाखस्थानसंस्थितम् ॥ 49 ॥ फलहीति वदंस्तस्य, भ्रसञ्जामनो व्यधात् ॥ जग्राह फलहीग्राहं, 8 पाणिना सोऽपि मात्स्यिकम् ॥ 50 ॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं, परितोऽभ्रमयच्च सः ॥ ततस्तुष्टो बहुद्रव्य-मनाया यन्नृपः ॥ 51 ॥ तच्च दत्वा हालिकाया-'हनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थों vairshuddhitH॥52|| विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् मुतादिभिः । / vRddho'yama'samarthoya-मिति सोऽहील्यतान्वहम् ॥ 53 ॥ ततो मानादनापृच्छय, तान् कोशाम्बीं जगाम सः ॥ आवत्सरं सिषेवे च, स्थित्वा कापि रसायनम् ॥ 54 ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽट्टनः ॥ कुर्वनियुद्धमवधी-द्राज्ञो मल्लं निरङ्गणम् ॥ 55 ॥ आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत् ॥ 56 ॥ ततो माभूच्छमो व्यर्थों, ममेयानिति चिन्तयन् । / इत्येकामब्रवीदाया~, स्वं ज्ञापयितुमट्टनः ॥ 57 ॥ सा चेयं। "कथयति वनशकुनानां, कथयत हे शकुनकाः! शकुनकानाम् ॥ यदिहाहनेन निहतो, निरङ्गणः शस्त्ररहितेन ॥ 58 ॥ " श्रुत्वेति: | श्रुतपूर्वी तं, महामल्लं महीपतिः । / यावज्जीवं जीविकाई, तुष्टस्तस्मै ददौ धनम् । / 59 ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौल । तद् योगैरौषधैः । Page #260 -------------------------------------------------------------------------- ________________ RECE+ // 15 // तदा ॥ तत्रस्थं प्राप्त विचंच, श्रुश्रुवुर्वन्धवोऽपि तम् ॥ 6 ॥ ततस्तेऽभ्येत्य तत्पार्थे, तं पाद्प्त्नादिमिः॥ विश्वाखौपयिकैः प्राग्वपराभ्य दश्रयन् वित्तलोमतः ॥ 61 / / अध्यासीदहनो वित्त-लुब्धा घेते श्रयन्ति माम् ॥ निर्धनस्य तु मे भूया, करिष्यन्ति पराभवम् पनपत्रम ॥ 254 ॥ * ॥ 62 / / विस्रसापि शरीरं मे, स्वीकरोति शनैः शनैः ॥ तया न्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥ 63 ॥ अधीनं मानवनां त-द्वेषजं न हि विद्यते । / पुनर्नवं भवेद्यन, जराजर्जरमङ्गकम् ॥ 64 ॥ न च वार्धकदिव्यास्त्रं, प्रयुक्तं कालविद्विषा ॥ पतत्काये 4 स्खलयितुं, शक्यं खजनकण्टकैः ॥ 65 ॥ तजरायां न हि त्राणं, मेषजं बन्धवोऽपि च ॥ त्राणं तु धर्म एव स्था-त्सर्वावसासु तत्त्वतः ॥ 66 ॥ तत्सामर्थ्य किश्चिदस्तीह देहे, यावचावद्धर्ममाराधयामि । / ध्यात्वेत्यन्तं सद्गुरूणामुपान्ते, प्रव्रज्याऽभूदद्दनः सौख्यपात्रम् ॥ 67 ॥ इत्यहनमल्लकथा ॥ एवं जराभिभूतस्याहनस्येव भेषजः खजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि' 'एतम्' अनन्तरोक्तमर्थ 'विजानीहि विशेषेणावबुध्यख, तथा एतच्च वक्ष्यमाणं जानीहि, 'जनाः' लोकाः 'प्रमचाः' प्रमादपरा उभयत्र सूत्रत्वादेकवचनम् ! कं! अर्थ, प्रक्रमात् त्राण, 'नु' इति वितक, 'विहिंस्राः' विविधहिंसनशीलाः, तथा 'अयता' पापस्थानेभ्योऽनुपरताः, "gahiti"ti 'ग्रहीष्यन्ति' स्वीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविषेणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥ 1 ॥ इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो 'मा प्रमादीः' इत्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केपाश्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह जरा । रा AAS Page #261 -------------------------------------------------------------------------- ________________ उचराध्यपनपत्रम् ॥ 25 ॥ RAHA मूलम् -जे पावकम्मेहिं धणं मणूसा, समाययंती अमैं गहाय ॥ अध्य04 मा॥25॥ पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविति ॥ 2 ॥ व्याख्या-'ये केचन 'पापकर्ममिः' कृषिवाणिन्यादिभिरनुष्ठानः 'धन' द्रव्यं 'मनुष्याः' मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, 'समाददते' स्वीकुर्वते, 'अमति' कुमति, "धनैर्दुः कुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुनर्निस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यजयध्वम् ॥ 1 ॥ " इत्यादिकां 'गृहीत्वा' सम्प्रधार्य, 'प्रहाय' प्रकर्षण । | हित्वा धनमेव 'ते' धनकरसिकाः, "pAsapayaTTia"tti पाशा इव पाशा बन्धन निबन्धनत्वात्त्रियः, उक्तञ्च-"वारी गयाण जालं, ॥ 4 ॥ तिमीण हरिणाण वग्गुरा चेव ॥ पामा य सउणयाणं, नराण ब्ण्ध्त्थ्मित्थीओ॥1॥" इति. तेषु "payaTTi"tti आर्षत्वात प्रवृत्ताः पाशप्रवृत्ताः 'नराः' पुनर्नरोपादानमादरख्यापनार्थ, वैरेण-वैरहेतुना पापकर्मणानुबद्धाः-सततमनुगता वैरानुबद्धाः 'नरकं' रत्नप्रभादिक 'उपयान्ति' गच्छन्ति, ते हि द्रव्यमुपाज्य रामास्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहेब । वधवन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तस्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः तथाहि नगरे कापि, बभूवैको म्लिम्लुच्ः॥ स चैकमखनत्रूपं, महान्तं स्वगृहान्तरे ॥ 1 ॥ दत्वा क्षात्रं तमंखिन्यां, सल1 "बारि गजाना जालं, तिमीनां हरिणानां वागुरा चैव । पाशाश्च शकुन कानां, नराणां बन्धा स्त्रियः ॥ 1" / 2 रजन्याम् । Page #262 -------------------------------------------------------------------------- ________________ क्ष्मीकगृहेषु स्ः॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥ 2 ॥ धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् ॥ नीर्गुणोऽपि उपराध्य जनो जाया-मवाप्नोति धनेन हि ॥ 3 ॥ प्रजातायां तु जायाया-मिति दध्यौ स तस्करः ॥ वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्य- अम्ब04 बनरत्रम् । न्यस्य मे रमाम् ॥ 4 ॥ अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकुन्मया ॥ तज्जनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ॥ 5 ॥ सापत्यापि ॥ 25 ॥ ॥ 256 // |वधूर्वध्या, तन्मयेति विमृश्य स्ः॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥ 6 ॥ द्रव्येणान्यां पुनः पाणौ-कृत्य प्राग्वजधान 8॥ स्ः॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ॥ 7 ॥ अन्यदा स कनीमेका-मुपयेमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधी प्मोहित्ः॥8॥ पूर्णाष्टवर्षे सजाते, तज्जाते चेत्यचिन्तयत् । / मया भूयस्तरं काल-मिय मोहेन रक्षिता ॥ 9 ॥ एनां निहत्य तत्पथात् , मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद्रुतम् ॥ 10 ॥ मार्यमाणां च तां वीक्ष्य, भ्य्भ्रान्त्स्त्द्न्ग्ग्ज्ः॥5 गृहानिर्गत्य पूचक्रे, निर्बलानां ह्यदो बलम् ॥ 11 ॥ ततः किं पूत्करोपीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे ॥ क्षिप्ताधुनामुना ॥ 12 ॥ तच्छुत्वा तस्य सौधान्तः, प्रविश्योर्वीशपुरुषाः ॥ तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ॥ 13 ॥ कप । च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् ॥ ततोऽवबुध्य तं दस्युं, बद्ध्वा निन्युनूपान्तिकम् ॥ 14 ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्या खिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद्धृतम् ॥ 15 ॥ इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति ज्ञ्तुः॥ 6 अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोमं कुरु धर्मयत्नम् ॥ 16 ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥ 2 ॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थ द्रढयितुमाह 1 सन्तानवत्याम् । 2 माता । 3 जलजन्तुविदोषः SHRESULTS Page #263 -------------------------------------------------------------------------- ________________ बबरचार 157 Montwww मूलम्-तेणे जहा संधिमुहे गहीए, सकम्मुणा किच्चै पावकारी ॥ एवं पया पेव इदं च लोए, कडाण कम्माण न मुक्खु अस्थि ॥ 3 ॥ va05 व्याख्या--'स्तेन चौरो यथा 'सन्धिआखें यात्रद्वारे गृहीता' आतः 'स्वकर्मणा' स्वीयानुष्ठानेन 'इत्यते' छियते 'पापकारी' 150 5 पापकरणशीला, कथं पुनरयं कृत्यते । इत्यत्र सम्प्रदायस्ताहिक नमरे काप्यभूत्कोऽपि, चौरचौर्यविशारदः । स चानेकप्रकारेकु, क्षात्रेषु निपुणोऽभवद ॥ 1 ॥ नन्यावर्तघटाम्भोधि-कपीशीपांदिसंस्थितम् ॥ थानं दत्वान्वहं चक्र, वास्कय स हि तस्करम् ॥ 2 ॥ सर्वतो दत्तफलके-'न्यदाऽपवरके कचित् ॥ स धात्रमख। नचारु, कपिशीर्षकसंस्थितम् ॥ 3 ॥ तत्र यात्रं खनन्तं तं, ज्ञात्वा जाग्रधाधिपः ॥ उत्थाय ते प्रदेश द्राक, चमाज निभृतक्रमः ॥ 4 ॥ गृहे प्रविष्टः शनेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्रविष्ट तं, हुतं जग्राह पादयोः ॥ 6 ॥ ततो गृहीतोऽहमिति, स प्रोचे । |बाबदस्यवे ॥ सोऽपि तं इस्तयोधृत्वा, बहिःक्रप्टुं समाकप ॥ 6 ॥ सोऽन्तःस्थेन गृहेशन, बहिस्थेन च दस्युना ॥-आकृस्स्य्मान्नो नेवासुस्वाङ्गसङ्गोपने क्षमः ॥ 7 ॥ अतीव सङ्कटे धाने, तदा तत्र स्वनिर्मिते ॥ सोऽकृत्यते भृशं तीक्ष्णैः, कपिशीर्षकदन्तकः ॥ 8 ॥ ततः स चौरा सपराक्रमाम्यां, ताभ्याममाभ्यामपि कुष्यमाणः धात्रेण तेन खकृतेन कुत्ता, पीडा प्रपेदे मरणावसानाम् ॥ 9 ॥ इति स्वकृतकर्मभोगे चोर्क्था॥ एवम्' अनेनोदाहरणदर्शितन्यायेन 'प्रजा' प्राणिसमहरूपा 'प्रेत्य' परलोके इहं च लोए" चित्र द इह लोके च. स्वकृतकर्मनिर्मितविविधवाधाभिः कृत्यते: कुतचायत इत्याहै-यतः कृतानां कर्मणो न मोक्षोऽस्ति, यदुक्तं 1 चौर्यछ । र कपाटे बोरो इतिभा गुंसीणा । Page #264 -------------------------------------------------------------------------- ________________ उचराध्यबनास् ॥ 258 ॥ "यदि क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसितेषु वृक्षेषु फलं शाखासु जायते ॥ 1 ॥ " ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धाः दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन - द्वनं चादाय निर्ययौ ॥ 1 ॥ ततः प्रातर्वद्रव्य - विनाशौत्पन दुःखतः ॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ 2 ॥ लोके च मिलिते भूरि-तरे तत्र स तस्करः । कः किं वक्तीति निर्णेतु-मांगान्मब्जुलवेषभृत् ॥ 3 ॥ [ युग्मम् ] लोकाश्चैवं तदा प्रोचु- र्दुरारोहेऽत्र वेश्मनि । आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् 1 ॥ 4 ॥ क्षात्रेणानेन लघुना, परोस्कन्दी कथं च स । प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ॥ 5 ॥ तदस्य खेचरस्येव, पाटचरंशिरोमणेः ॥ वाचामगोचरां शक्ति, दृष्ट्वा चित्रीयते मनः ॥ 6 ॥ इति लोकोक्ति माकर्ण्य, तुष्टश्रौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं, प्रविष्ट निर्गतोऽमुना 1 ॥ 7 ॥ इति स्वयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाश्चक्रे जडाशयः ॥ 8 ॥ तत्रागता राजनरास्ततस्तं निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति म सम्यक् ॥ 9 ॥ इति पापप्रशंसाभिलाषे चौरकथा ॥ एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ 3 ॥ इह च कर्मणामवन्ध्यत्वमुक्तं तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्तिर्भाविनी, अमुक्तौ वा धनादिवचद्विभज्यैवामी भोक्ष्यन्त इत्यपि कश्चिन्मन्येताऽत आह संसारमावण्ण परस्स अठ्ठा, साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उर्विति 1. चौरः । 2 पाटचरो दस्युः । IRC Page #265 -------------------------------------------------------------------------- ________________ म्याख्या- 'संसरणं' तेषु तेघूच्चावचकुलेषु पर्यटनं संसारस्तम् 'आपमा प्राप्तः 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः "aDha"uparAjya || त्ति 'अर्थात्' प्रयोजनमाश्रित्य "साहारणं जं ca"ti चस्स वा शब्दार्थत्वादिनक्रमत्वाच साधारणं वा यद् 'आत्मनोन्येषाश्चैतद्भवि- ॥ ॥ 259 ॥ ष्यति इति बुद्धिपूर्वकं करोति 'कर्म' कृष्याद्यनुष्ठानं, भवानिति गम्यं, 'कर्मणः, तस्यैव कृप्यादेः 'ते' तव कर्मकर्तुः "tassau"tti तु । शब्दस्थापिशब्दार्थत्वात् 'तस्थापि' परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, 'वेदकाले' विपाककाले 'न' नैव 'बान्ध्वाः'| खजनाः यदर्थ कर्म कृतवान् ते वान्धवतां तद्विभजनस्फेटनादिना "uciMti"tti उपयान्ति, तेन स्वजनोपरि मोहं हित्वा धर्म 6 एवावहितेन भाव्यम् । उक्तश्च "रोगाघ्रातो दुःखादितस्तथा स्वजनपरिवृतो जीवः ॥ कणति करुणं सवाष्पं, रुजं निहन्तुं न शक्तोसौ ॥ 1 ॥ माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न प्रन्ति ते यदि रूजं, स्वजनवलं किं वृथा वहसि ? ॥ 2 ॥ रोगहरणेप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाच्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ॥ 3 ॥ तस्मात्स्वजनस्यार्थे, यदिहाकार्य करोषि + निर्लज्ज ! ॥ भोक्तव्य तस्य फलं, परलोकगतेन ते मूढ ! ॥ 4 ॥ तस्मात्स्वजनस्योपरि, विहाय रागं च निवृतो भूत्वा ॥ धर्म कुरुष्व । यत्ता-दिहपरलोकस पथ्यदनम् ॥ 5 ॥ " अत्रोदाहरणमामीरीवञ्चकवाणिजस्तत्र चाय सम्प्रदाय: तथाहि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चके, व्यापार प्रतिवासरम् ॥ 1 ॥ अन्यदा सरलात्यर्थ-मामीर्येका तदापणे ॥ रूपकद्वयमादाय, कासार्थमुपागमत् ॥ 2 ॥ कर्पासश्च समर्थोऽभू-चदा तस्मात्स नैगमः ॥ एकरूपककर्पासं, तोलयित्वा 1 वणिक् । SHRA Page #266 -------------------------------------------------------------------------- ________________ IF ददौ द्विशः ॥ 3 ॥ द्वयोरूपकयोर्दतः, कर्पासो मे द्विरर्पणात् ॥ सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ 4 ॥ वणिक स तु । उचराध्य तदा दध्यौ, रूपकोऽयं मया मुधा ॥ लेमे भाग्यात्तदछन-अपशुओऽहमात्मना । / 5 ॥ इति ध्यात्वा रूपकस्य, तस्खाज्यसमिता. बनरत्रम् Rem गुडान् ॥ गृहे प्रेषीद्रार्यया च, घृतपूरानचीकरत् ॥ 6 ॥ तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ॥ 7 ॥ ततः सा घृतपुरैस्तैः सतन्त्रमभोजयत् । / जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः ॥ 8 ॥ तसिन् गते च स वणिग्, भोजनाय गृहं गतः ॥ वीक्ष्य स्वाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् ॥ 9 ॥ मनस्विनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ॥ जगाद रमणी स्वामि-निर्मितास्तेऽभवन्मया ॥ 10 ॥ किन्तु हेतोः कृतोप्यत्रा-यातोऽस्मदुहितुः प्तिः॥ समित्रो घृतपूरैस्तै-औजितो ग्म्नोत्सुक्ः॥11॥ तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् ॥ मया परार्थमामीरी-वराकी वश्चिता था ॥ 12 ॥ तद्विप्रतारणोत्पत्रं, पापमेव मम स्थितम् । / घृतपुरास्तु ते जग्धाः , परैरेत्य कुतश्चन ॥ 13 ॥ पापं हि क्रियते मूढः, श्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्स्वयमेवोपभुज्यते ॥ 14 / / इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय स्ः॥ ग्रीष्मम। ध्याह्वार्कतप्तो, विशश्राम तरोस्तले ॥ 15 ॥ साधुमेकं च मिक्षायै, यान्तं वीक्ष्यवमब्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह क्षणम् ॥ 16 ॥ मुनि नी जगौ गम्य, स्वकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्थामीह महामते । ॥ 17 ॥ वणिक् प्रोचेऽन्यकार्येणा-'प्याय! किं कोपि गच्छति । ॥ यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् ॥ 18 ॥ उवाच मुनिरन्यार्थे, किश्यन्ते बहवो जनाः ॥ भार्याद्यर्थ क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ॥ 19 ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप sH॥sm याहं वचः स्वल्प-मपि हि स्यान्महाफलम् ॥ 20 ॥ ततः पूज्याः तिष्ठन्तीत्यपृच्छत्वं मुनि वणिक् । / जगाद यतिरुद्याने, ANG Page #267 -------------------------------------------------------------------------- ________________ उल्क बन्य04 ॥ 26 ॥ + तिष्ठाम्यहमितः स्थिते ॥ 21 ॥ निग्रन्थोऽथ पुरे गत्वा, प्राप्त्प्रासुक्भोज्ञ्ः॥ उद्यानेऽगात्कृताहारः, साध्यायं च न्यधात्मुधीः ॥ 22 ॥ वेलानुसारतो ज्ञात्वा, कृताहारं तपोधनम् ॥ गत्वा तदन्तिकेऽश्रौषी-जैन धर्म स नैगमः ॥ 23 ॥ बन्धूनापृच्छय दीक्षाये, ॥ 25 ॥ | यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय-मित्यूचे च विर्क्त्धीः॥ 24 ॥ गृहे च गत्वा स्वजनान् , जायां चेति जगाद स्ः॥ ला हव्यापारतो लामा, स्वल्प एव प्रजायते ॥ 25 ॥ करिष्ये देशवाणिज्य, प्राज्यलाभकृते ततः ॥ तच स्यात्सार्थवाहेन, विद्यते द्वौ च ताविह ॥ 26 ॥ तत्रैकः स्वधनं दत्वा, नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भाग गृहाति न स्वयम् ॥ 27 ॥ द्वितीयस्तु 6 निजं विचं, प्रदत्ते नैव किञ्चन ॥ पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ॥ 28 ॥ तद्भूत सार्थनायेन, केन साकं व्रजाम्य हम् ? ॥ स्वजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ 29 ॥ ततः स बन्धुमिस्सत्रा, तत्रोयाने द्रुतं ययौ ॥k सार्थवाह इति तैः, पृष्टश्चैवमवोचत ॥ 30 ॥ स्थितः किङ्कल्लिपक्षाधः, साधुरेष गुन्नोद्धिः॥ सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ 31 / / व्यापारं कारयत्यं शं, न च गृह्णात्युपार्जिते ॥ तदनेन समं मुक्ति-पुरी यास्यामि कामिताम् ॥ 32 ॥ [ युग्मम् ] सार्थेशोऽन्यस्तु ॥ विज्ञेयो, जायादिस्वजनात्मकः ॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च स्वतः ॥ 33 ॥ किश्च युष्माभिरेवोक्तं, यदायेन समं. व्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ 34 ॥ इत्युदीर्य स वणिग्मुनिपार्श्व, बन्धुमोहमपहाय महात्मा ॥ स्वीचकार मुनिधर्मसुदारं, सौख्यमत्र च परंत्र च लेमे ॥ 35 ॥ इति बन्धुमोहापोहे वणिक्कथा ॥ यथा चायं वणिक् स्वजनस्वरूपं भावदयन धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थ्ः॥4॥ इत्थं तावत्स्वकृतकर्मणां बन्धुभ्यो न मुक्तिरित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्वादत आह Page #268 -------------------------------------------------------------------------- ________________ उत्तराभ्य wale यनरत्रम् Rai 5 ॥ -- वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा प्र्त्था॥ दीवप्पणढेव अणंतमोहे, नेआउअंदडुमदामेव ॥ व्याख्या-'वित्तेन' द्रव्येण 'त्राणं' स्वरुतकर्मभ्यो रक्षणं 'न लभते' न प्रामोति, 'प्रमत्तः' मद्यादिप्रमादवशं गतः, केत्याह॥ "imammi"tti 'asin' अनुभूयमाने 'लोके' जन्मनि "aduva"tti अथवा 'परत्र' इति परभवे । यच्चोक्तमिह लोके इति, तत्र पुरो- | हितपुत्रोदाहरणम् , तत्र चायं सम्प्रदाय:-तथाहि नगरे कापि, भूपः कुत्रचित्सवे ॥ बहिनियति शुद्धान्ते, प्रोचरित्युदघोषयत् ॥ 1 ॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात्॥n निर्यास्यति यस्तं तु, निग्रहीष्यति भूप्तिः॥2॥ तदाकर्ण्य नराः सर्ने, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुल्लबध्यां, सुधीरुल्लाहते हि क्ः?॥3॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निययौ पुराद्वारेवधूधामनि संस्थितः ॥ 4 ॥ कथश्चित्तं च विज्ञाय, जगृहुर्नूपपूरुषाः ॥ तेभ्यः किश्चिद्वितीर्यात्मा, न तु तेम व्यमोच्यत ॥ 5 ॥ किन्तु । दिन्धकरणो नृणाम् ॥ 6 ॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञाप्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव स्ः॥7॥ पुरोहितस्तदाको-पेत्योर्वीशमदोवदत् ॥ स्वामिन् ! ददामि सर्वस्वं, तद्विमुञ्चत मे सुतम् ॥ 8 ॥ पुरोहितेनेति धनेन भूपो, निमन्त्र्यमाणोऽपि न तं मुमोच ॥ ततः स शूलामधिरोपितोऽन्तं, जगाम दीन: शरणेन हीनः ॥ 9 ॥ धनं न त्राणायेत्यर्थे पुरोहितसुतकथा ॥ एवमन्येपि वितेन त्राणमत्रैव तावम लभन्ते आस्तामन्यजन्मनि, तन्मृविता पुनरधिकं दोषमाह-"दीव" इत्यादि (वृत्ताधम् ) तत्र "दीवप्पण?"त्ति प्राकृतत्वात् 'प्रनष्टदीप इव' विगतप्रकाशदीप । इव, अनन्तः-तद्रव एव प्रायस्तस्यानुपरमात मोहः-मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको वाऽस्येत्यनन्तमोह, "nejAu"ti , अन्त:पुरे । 2 वेश्यागृहे । / दवा । . सखा । -94545 Page #269 -------------------------------------------------------------------------- ________________ समसामान 524 अध्य04 उत्तराभ्यपरत्रम् ॥ 263 ॥ KA- | निश्चित मायः-लाभो न्यायः-मुक्तिरित्यर्थः; स प्रयोजनमस्येति नैयायिकस्त, सम्यग्दर्शनादिरूपं मुक्तिमार्गम् "daTuM"ti अपेर्गम्य- ॥2॥ | त्वाद् 'रमापि' उपलभ्यापि, "adalRmeva"ti प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदाय: ब्ल् ॥ 25 ॥ तथाहि महति कापि, भूधरे' भरिकन्दरे ॥ तिग्मांशुकिरणामेध-नीरन्धंवनगह्वरे ॥ 1 ॥ वहिमेधासि चादाय, गृहीतारुदी. पिकाः ॥ विलेन विविशुः केपि, धातुवादपरा नराः ॥ 2 ॥ [ युग्मम् ] तत्र तेषां प्रमादेन, विध्यातौ वह्निदीपकौ ॥ सर्वेषामपि । जन्तूनां, प्रमादो हि रिपूयते ॥ 3 ॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् ॥ दृष्टपूर्व विलाध्वानं, न पुनर्लेमिरे तदा ॥ 4 ॥ तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गविषघूर्णिताङ्गाः ॥ कुत्रापि गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां व्राकाः॥5॥इति धातुवादिकथा ॥ यथा चैते प्रदीपदृष्टविलाध्वानोऽपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एच जाताः, एवमन्योऽपि प्राणी कथश्चित्कर्मक्षयोपशमादेः प्राप्ताद श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताचासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ने पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति किन्तु कथचिल्लन्धं त्राण हेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थ्ः॥5॥एव्ण् वित्तादि न त्राणायेत्युपदर्य यत्कर्तव्यं तदाहमूलम् -सुत्तेसु आवी पडिबुद्धजीवी, न वीससे पंडिअ आसुपण्णे । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खी व ghara'ppamatto // 6 // , पर्वते । 3 कन्दरा गुफा । 3 सिग्मांशुः रविः । 1 रन्ध्रः छिनम् । 5 काहानि । सवाल Page #270 -------------------------------------------------------------------------- ________________ 5 अम्ब04 ॥ 26 ॥ + व्याख्या-'सुप्तेषु' द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'च: पादपूरणे, 'अपि:' सम्भावने, ततोऽयमर्थ:-सुप्तेष्वौचराध्य प्यास्तां जानत्सु, प्रतिबुद्धः-द्रव्यतो निद्रारहितो भावतस्तु यथावस्थितवस्तुज्ञानवान् , जीवतीत्येवं शीलः प्रतिबुद्धजीवी, अयं भावा- यनस्त्रम् ॥ 264 ॥ द्विधा सुप्तेबपि निर्विवेकजनेषु विवेकी न गतानुगतिकतया स्वपिति, किन्तु द्विधापि प्रतिबुद्ध एव यावज्जीवमास्ते, अत्र च द्विधा। प्यप्रमत्ततायां अगडदत्त उदाहरणं, तत्र चायं सम्प्रदायः । तथाहि अत्रैव भरते पुण्य-पीयूषकमलाकरे ॥ पद्माश्रितं पद्ममिवा-'भवच्छङ्कपुरं पुर्म्॥1॥न्यायान्याय्क्स्सीर्नीर्-विवेच्न्विच्क्स्स्न्न्ः॥ 'राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्द्र्ः॥2॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक-नेत्रीध्वगमधाप्रपा ॥ 3 ॥ यथामनोरथं भोगा-नुपभुञ्जानयोस्तयोः ॥ बभूवागडदत्ताहो, नन्दनः सुन्द्राकृतिः॥ 4 ॥ पित्रोमनोरथैः सार्ध, वर्धमानः क्रमेण सः ॥ प्राप तारुण्यमस्वर्ण-रत्नं सर्वाङ्गभूषणम् ॥ 5 ॥ लोकम्पृणस्य तस्योर्वी-दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जझे, मानोः पुत्र इवान्तकः ॥ 6 ॥ स हि हिंसाप्रियोऽलीक-वादी धर्मार्थवर्जितः ॥ रममाणोऽन्यरामामि-निःश गर्नपर्वतः ॥ 7 ॥ / मांसाशी मद्यपो चूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो-'न्वहं तत्राप्रमत्पुरे ॥ 8 ॥ [ युग्मम् ] ततो विमुक्तमर्याद, महो न्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥ 9 ॥ स्वामिस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता हवयं भूरि-भुजगेनेव मूषकाः ॥ 10 ॥ न च वाच्यं मत्सुतो का, कथमुद्वेजयेदिति ? ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ॥ 11 ॥ अनाचारा न ये स्वप्ने-'प्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्य-णेवानेन प्रवर्तिताः ॥ 12 ॥ न चैवं चेष्ट , राजनेछ । 2 अध्वमः मुसाफरः । / पृथ्वीप्तेः। 4 यमः । 5 मांसभक्षकः । कम+5 Page #271 -------------------------------------------------------------------------- ________________ बनवम् न 44149+MS-% मानस, तसोपेक्षा बरीयसी । दाहाय जायते बहि-रिवान्यायो एपेक्स्सित्ः॥ 13 ॥ इत्यादिमिर्लोकवाक्यै-कर्ण्य सुतरेष्टितम् ॥ मर्यादाजलधिपः, कोपाटोपाददोवदत् ॥ 14 ॥ अरे! कुमारं वदत, यन्मे देशाद्वज द्रुतम् । अतः परं तवान्यायं, सहिये जमा न हि सर्वथा ॥ 15 ॥ पुत्रोप्यन्यायकन्न्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं स्वर्ण, केनापि परिधीयते ॥ 16 ॥ इदश वचनं राज्ञो, जनश्रुत्या निशम्य सः । खड्गपाणिरहङ्कारा-कुमारो निरगादहिः ॥ 17 / / उल्लकथाद्रिसरिग्राम-पुरारण्यानि bhuurishH॥ गङ्गाजलाप्लुताभ्यां, पुरीं वाराणसी ययौ ॥ 18 ॥ स चापरिचितत्वेन, केनाप्य्विहिताद्र्ः॥ वाम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ 19 ॥ भ्रमंश्चैवं महात्मानं, शास्त्रापारपारगम् ॥ कपावन्तं पापभीरूं, गम्भीरमुपकारिणम् ॥ 20 ॥ रथाचगजशिक्षाध, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ 21 ॥ [युग्मम् ] तं च प्रेक्ष्य कुमारोऽन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ 22 ॥ अमुं कलाचार्यरविं, प्रतिमाभानुभामुरम् ॥ श्रये तमोऽपनोहै दार्थ-मिति चान्तरचिन्तयत् ॥ 23 ॥ तत्पादकमले नत्वो-पाविशच तदन्तिके । / कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् । ॥ 24 ॥ एकान्तेऽथ तमाहूय, कुमारश्चरितं निजम् ॥ जगाद सकलं सत्य-मित्यूचे च कृताञ्जलिः ॥ 25 ॥ स्वामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा ॥ कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा ॥ 26 ॥ चिकीर्षामि कलाभ्यास, पूज्यानामन्तिके त्त्ः॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते ॥ 27 ॥ ततोऽलपत्कलाचार्यः, प्रोप्क्तिक्र्म्त्थ्ः॥ वत्स! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्व हे ! ॥ 28 ॥ किन्तु त्वया स्ववंशादि-प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वपित्रो-र्नास्ति तुष्टिमिथो 1 मगकः । 2 भकृपारः समुद्रः । / प्रतिभा बुद्धिः नवनवोन्मेषशालिनी । Page #272 -------------------------------------------------------------------------- ________________ उतराध्यवनसूत्रम् ॥ 266 ॥ यतः ॥ 29 ॥ कुमारोऽपि वचस्तस्य, तथा प्रत्यपद्यत ॥ ततस्तं सार्घमादाय, निजं धाम जगाम सः ॥ 30 ॥ भ्रातृव्योऽयं ममायात, इति पत्न्यै जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः ॥ 31 ॥ ततः सा स्त्रपयित्वा तं भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च । / 32 / / इदं मदीयं तुरंग सदनस्यन्दनादिकम् ॥ स्वकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च । / 33 / / ततः कुमारः सन्तुष्ट - चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्श्रेष्टाः, कलाभ्यासपरोऽभवत् ॥ 34 ॥ विनयामृतवान् लोक- कैरवाणि प्रमोदयन् ॥ सोऽग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥ 35 ॥ मा विस्मरन्त्विमा भूरि- भाग्यैर्लब्धा । ममेति सः ॥ कलापरिश्रमं चक्रे, गृहोद्यानगतोन्वहम् ॥ 36 ॥ तस्योद्यानस्य पार्श्वे च चारुवातायनाश्चितम् । अभूद्विशालमृतुनं, | श्रेष्टस्य श्रेष्ठिनो गृहम् ॥ 37 ॥ तत्र चासीत्सुता तस्य नाम्ना मदनमञ्जरी । स्वर्वधूगर्वसर्वस्व-सर्वङ्कषवपुलता ॥ 38 ॥ सा च नित्यं । गवाक्षख्या, तं ददर्श नृपाङ्गम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ 39 ॥ राजाङ्गजस्तु नो सम्यक्, तां मृगाक्षीमुदैचत ॥ विद्याग्रहणलोमेन, गुरोराशङ्कया तथा ॥ 40 ॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥ 41 ॥ तदा त्वगडदत्तस्तां सविशेषं निरैक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् 1 ॥ 42 ॥ सम्पूर्णचन्द्रवदनां विनिद्राम्भोजलोचनाम् ॥ स्वर्णकुम्भाभवक्षोजां, पल्लवाताम्रपाणिकाम् ॥ 43 ॥ प्रादुर्भूतैर्बहिर्मूर्ते - श्नुरागलवैरिव ॥ किङ्केल्लिपल्लवैद्यनां, सूर्यामिव वनश्रियम् ॥ 44 ॥ लिप्तां स्वर्णद्रवेणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्विचे, कुमारो ध्यातवानिति ॥ 45 ॥ [त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती! ॥ 46 ॥ ध्यात्वेत्यूचे च तां सुभ्रु !, काऽसि त्वं कस्य वा सुता 1 ॥ मां कलाभ्यासरक्तश्च परिमोहयसे कुतः ? ॥ 47 ॥ सानन्दा सा अध्य04 ॥ 265 ॥ Page #273 -------------------------------------------------------------------------- ________________ // 267 // 35 ततः प्रोचे-नाम्ना मदनमञ्जरी ॥ पन्धुदत्ताभिधष्ठि-मुख्यख तनयाऽस्यहम् ॥ 48 ॥ इहैव हि' पुरे यूना, केनाप्यसि विवा अध्य हिता ॥ इदं तु मन्दिरं विद्धि, मपितुर्गुणमन्दिरम् ॥ 49 ॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्ताम्जभास्करम् ॥ जाताम्येषा महा-षृःओन् भाग !, त्वदेकायत्तजीविता ॥ 50 ॥ मारधिकारिरूपस्त्वं, यतःप्रभृति वीक्स्सित्ः॥ ततः प्रभृति मामुर-धिते घस्मरः स्मरः ॥ 51 ॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो? ॥ 52 ॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तदोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ॥ 53 ॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्व्र्ः॥ पराशतैरपि परै-हीयते मेषजैः कथम् ? / / 54 ॥ तद्दोषज्ञोपचार मे, न करिष्यति चेद्भवान् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति ॥ 55 ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय स्वाङ्ग-सङ्गमेनाङ्गमप्यदः ॥ 56 ॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ॥ 57 ॥ "प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राबायां भवेचिन्ता-'परखां सङ्गमस्पृहा ॥ 58 ॥ हतीयायां तु निःश्वास-अतुयां तु सरज्वरः ॥ देहे दाहश्च पञ्चम्यां, षष्ठयां स्थादोज्ञारुचिः॥59॥ सप्तम्यां तु भवेन्मू.-'ष्टम्यामुन्माद उस्वणः ॥ नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ॥ 60 ॥ " तदसौ सुन्दरी मा स, म्रियतां म्द्वियोग्त्ः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ 61 ॥ मृगाक्षि ! सुन्दराज्यस्ख, राज्ञः shpureshitH॥ प्रथमं नन्दनं नाना-'गडदत्तमवेहि माम् ॥ 62 ॥ कलाचार्यान्तिके कर्त, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ॥ 63 ॥ तदुत्सुकोऽपि नेदानीं, त्वया सनन्तमत्सहे ॥ इतो वस्तु हत्वा स्वां, गमिष्यामि न |इव् च पुरे हर्षप्रतो । 2-4 कामः । 3 भक्षकः । 5 उरिछतिः शान्तिः । / कौ~ / * कामानिदग्धा । 8 मरणम् । Page #274 -------------------------------------------------------------------------- ________________ संशयः ॥ 64 ॥ इत्याद्युक्त्वा कथश्चित्वां, खस्थीकृत्य नृपान्ग्ग्ज्ः॥ जगाम गेहमुद्याना-तद्रूपाक्षिप्तमानसः ॥ 65 ॥ अन्यदा भूपभूउत्तराध्य । स्वा-रूढो राजपये व्रजन ॥ तुमुलं 'रोदसीकृक्षि-म्भरि श्रुत्वे त्यचिन्तयत् ॥ 66 / / किं चुक्षोभ पयोराशी-जज्वाल ज्वलनोऽथवा ॥ जय04 यनपत्रम् वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ॥ 67 ॥ ध्यायन्नेवं ददशैकं, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मृलितालानं, पर्यटन्तमित 28 ॥ ॥ 258 ॥ स्ततः ॥ 68 ॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-यश्चयन्निव मेदिनीम् ॥ 69 ॥ मारयन् पशुमयादीन् , गृहहट्टादि पातयन् ॥ सोऽपि व्यालः क्षणात्काल, इवाभ्यागान्नृपाङ्गजम् ॥ 7 ॥ [युग्मम्] तदा च लोकाः प्राकारागारादेरुपरि स्थिताः ॥ मुश्च मुश्च व्यालमार्ग-मिति राजाङ्ग जगुः ॥ 71 ॥ कुमारस्तु इयं हित्वा, तूर्णमाहास्त हस्तिनम् । / ततस्तं प्रति मत्तेभो, दधावे क्रोध्विह्व्ल्ः॥72॥ उत्तरीय पुरस्तस्य, कुमार प्राक्स्सिप्त्त्त्ः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु स्ः॥73॥ | पृष्ठे गत्वा कुमारोऽथ, गाढमुष्टया जघान तम् । अवलिष्ट ततस्तूर्ण, कुमारममिकुञ्जरः ॥ 74 ॥ तत्पृष्ठस्थ स्वयं भ्राम्यन् , प्रहरंस्तं च मुष्टिमिः ॥ चक्रभ्रमेणाभ्रमयत् , कुमारस्तु द्विपं चिरम् । / 75 ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुल्सान्ग्ग्ज्ः॥ आरुरोह M महासवः पारीन्द्र इव पर्वतम् ॥ 76 ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मय मानसे ॥ 77 / सुर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोऽयमित्युर्वी-नाथोऽपृच्छच्च वेत्रिणम् ॥ 78 ॥ वेत्री प्रोचे प्रभोऽमुष्य, वेद्मि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्य-पार्श्वे दृष्टोऽस्त्ययं मया ॥ 79 ॥ ततः पृष्टः कलाचार्यः, समा-* * कार्य महीभृता । समभ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् । / 80 ॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिन्नोन्नृप्ः॥ रिपोरपि गुणान् 1 धावाभूमी । 2 विद्युत् । / इस्तिपकेन । 4-5 गजः । / हस्तिनम् । . सिंहः । 8 प्रतीहारम् । SUSUMAR Page #275 -------------------------------------------------------------------------- ________________ वण्य. वनसूत्रम् दृष्ट्वा, गुणरागी हि मोदते ॥ 81 ॥ तेनाहूतः कुमारोपि, बद्धालाने मतङ्गजम् ॥ साशङ्कःक्ष्मापतेः पार्श्व, ययौ लोकैः कृतस्तुतिः धराज्य- ॥ 82 ॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् । / तावदालिङ्गय भूपस्त-मुपावेशयदासने ॥ 83 ॥ तं च पश्यन्नृपो दथ्यौ, | पुरुषो ह्य्य्मुत्त्म्ः। एतादृशो मवेदस्मि-विनयः कथमन्यथा ? ॥ 84 ॥ यथा नमन्ति पाथोमिः, पाथोदाः फलंदाः फलैः । / न्म्॥169॥ न्ति विनयेनैव, तद्वदुत्तमपूरुषाः ॥85॥ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु * ते॥ 86 ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपान्ग्ग्जे॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलास्वपि ॥ 87 ॥ किन्तु सन्तो न भाषते, सतोपि स्व गुणान् हिया ॥ इत्यसौ मौनमाधत्ते, कुमारो गुणसेवधिः ॥ 88 ॥ इति श्रुत्वा गुणांस्तस्य, राज्ञि रोमानमश्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः shsrshH॥ 89 ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुर्ः॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा ॥ 90 ॥ अथ ते नगरा इत्थं, नरनाथं व्यजिज्ञपन् । स्वामिनियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥ 21 ॥ सा तस्करेग केनापि, मुष्यमाणा प्रतिक्षणम् ॥ जावास्ति रोसदन-पाया तद्रक्ष रक्ष ताम् । / 92 ॥ ततोऽब्रवीत्पुरारक्ष-मेवं क्रुद्धो नराधिपः ॥ रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ 93 / / पुरारक्षोऽवदद्देव!, भृयांसो दिवसा ग्ताः॥ ममान्वेषयतश्चौरं, | न तु प्रापं करोमि किम् ? ॥ 14 ॥ अत्रान्तरे नृपं नत्वा-'गडदत्तो व्यजिज्ञपत् ॥ समादिशत मां स्वामिन् !, यथा गृह्णामि तस्करम् । / 95 ॥ सप्तभिर्वासरैश्चौरा-'लामे त्वग्नौ विशाम्यहम् ॥ ततोऽतिविस्मितः क्षमापः, स्माह साधय कामितम् ॥ 16 ॥ ततोऽमि। नम्य भूजानि-मनुद्विगमनाः स्वयम् ॥ बभ्राम भूएभूश्चौर-वीक्षायै परितः पुरीम् । / 97 ॥ मठप्रपादेवकुल-वेश्याशौण्डेइकवेश्मसु ॥ 1 जलेः मेवाः । 2 वृक्षाः । 3 भिक्षुगृहातल्या । शौण्डिकः । -- % - न Page #276 -------------------------------------------------------------------------- ________________ उत्तराध्ययनरत्रम् अध्य05 ॥ 27 ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च ॥ 98 ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् । / 99 ॥ [युग्मम् ] सप्तमेऽह्नि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् । / मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ॥ 10 ॥ तत्चामादाय वामाक्षी, क्वचिदन्यत्र याम्यहम् ॥ यद्वा स्वयं प्रतिश्रुत्य, करोमि कथमन्यथा ॥ 101 ॥ प्रतिज्ञापालनं वीर-नराणां हि महाव्रतम् । / शिरश्छेदेऽपि तद्वीरः, स्वां प्रतिज्ञां न मुश्चति ॥ 102 / / ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा-दपराह्ने पुरादहिः ॥ 103 ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः ॥ विद्याभ्रष्टः खेचरेन्द्र, इवाप। श्यदिशोऽखिलाः ॥ 104 ॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्ड कुण्डिकामाली, मुण्डमौलिमहाबलः ॥ 105 ॥ रक्ताक्ष हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् ॥ रौद्राकार दीर्घजङ्घ-मजिनोद्वद्धपिण्डिकम् । / 106 ॥ तं वीक्ष्य मापभून-ममीभिदेहलक्षणैः ॥ तस्करोऽयमिति ध्यायन् , परिवाजेत्यभाषत ॥ 107 ॥ [युग्मम्] कोऽसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे । / ततः कुमारो धिषणा-विषणस्तमदोवदत् ॥ 108 ॥ दारिद्यविद्रुतः शून्य-स्वान्तः स्वामिन् ! भ्रमाम्यहम् । परं पराभवस्थानं, विशां दारिद्यमेव हि ॥ 189 ॥ अद्य छिनधि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः ॥ सोप्यचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ॥ 110 / / तदा चोरुनभोमार्गों-लकनोत्थश्रमादिव ॥ पश्चिमाम्भोनिधौ तूर्ण, मञ्जति म नभोमणिः ॥ 111 / / ततोऽकान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य-मुपेतासु त्मोभ्रैः॥ 112 ॥ कोशात्कृपाणमाकृष्य, बद्धा परिकरं च सः ॥ प्रोचे । चौरगवेषणम् । प्रतिज्ञाम् । / त्रियम् । / प्रतिज्ञा कृत्वेत्यर्थः । 5 त्रिदण्दकमण्डलुमाळावान् । / करिफरसाकरम् । कुन्तक: वाकः । भजिनं धर्म । बुद्धिनिधानः । 10 सूर्यः । 11 कान्तः पतिः । GAUTAK Page #277 -------------------------------------------------------------------------- ________________ ध्या ॥ 27 ॥ कुमारमेक्षेहि यथा कुर्वे तवेहितम् ॥ 113 ॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्यां स तस्करः । / कचिदिभ्यगृहेऽकार्षी-स्वानं उत्तराध्य- श्रीवत्ससंक्षितम् ॥ 114 ॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटेच्चरो बही, वित्तापूर्णाः समाकृषत् ॥ 115 ॥ पनसूत्रम् तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु ॥ 116 ॥ पेटाश्चोत्पाव्य तैः शेषं, कुमारे । ॥ 27 ॥ णात्मना तथा । / नगर्या निर्ययौ केना-'प्यदृष्टः स पिशाचवत् ॥ 117 ॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ॥ 118 ॥ किञ्च नित्यं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च 4 ज्ञेयमस्ति मे ॥ 119 / / तन्नाय मधुना मार्य, इति ध्यायन्नृपाङ्गजः ॥ तमन्वयासीदक्षो हि, नौत्सुक्यं कुरुते कचित् । / 120 ॥ सर्वेष्वथ पुरोद्यान-मागतेषु मलिम्लुचः । ऊचे कुमारमद्यापि, बहुका विद्यते निशा ॥ 121 ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां । ततः ॥ विनीयते यथा सर्वै-वविधोद्वहनश्रमः ॥ 122 / आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मृलाद्दक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥ 123 ॥ अन्योऽन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्टौ सुषुपतुश्च तौ ॥ 124 ॥ भारवाहास्तु ते श्रान्त-मुप्ता विश्रब्धचेतसः ॥ तीव्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ॥ 125 ॥ उत्थाय स्रस्तराद्दक्षः, कुमारस्तु शनैः शनैः । / कृपाणपाणिरन्यस्य, तरोमूलमशिश्रियत् । / 126 ॥ अप्रमत्ते श्रमणवत् , कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणि। निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ 127 ॥ निहत्य भारिकास्तांश्च, कुमारं यावदैवत ॥ आकृष्टासिः पुरोभूय, तावत्सोऽप्येवमब्रवीत ॥ 128 ॥ परलुण्टाक! रे! पाप!, विश्वस्तजनघातक! ॥ चिरं कृतस्य पापस्य, फलमाप्नुहि साम्प्रतम् ॥ 129 ॥ इत्युक्त्वा 1 तस्करः । 2-4 चौरः । 3 भारोत्पाटन श्रमः । 5 वनकरः । 6 गतदयः । -4344 4110+MC Page #278 -------------------------------------------------------------------------- ________________ उत्तराध्यबनसूत्रम् 4% ॥ 27 ॥ ॥ 272 // AUR+HRS गच्छतस्तस्य, पादौ खङ्गेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा-पतच्चौरस्ततो भुवि ॥ 130 ॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् ॥ अहं भुजङ्गमाह्वान-चौरोऽभृवं महाबलः ॥ 131 ॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, वीरमती सञ्ज्ञा कुमारिका ॥ 132 ॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शन्दयेस्तां मुलोचनाम ॥ 133 / / मद्भुमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥ तामुदुद्योखिलं द्रव्य-माददीथा मदर्जितम् ॥ 134 ॥ पश्चात्तु ससुखं 5 | तत्र, तिष्ठेरन्यत्र वा व्र्जेः॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ 135 / / तस्मिन्मृते तु तत्खङ्गं, लात्वा गत्वा वटान्तिके ॥ x शब्दिता तेन सम्भ्राता, सा द्वारमुदघाटयत् ॥ 136 ॥ तां च दृष्ट्वा जगन्नैत्र-करवाकरकौमुदीम् ॥ इयं हि स्मरसर्वख-मिति दध्यौ नृपात्मजः ॥ 137 ॥ सौम्य ! कस्त्वं किमर्थ वा-'ऽयासीरिति तया च स्ः॥ पृष्टोऽवादीद्यथावृत्तं, ततः सान्तरद्यत । / 138 / | कृतावहित्था प्रोचे च, स्वामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ 132 ॥ अथ नाथस्त्वमेवास्य, भूघन स्य धनस्य च ॥ इत्युदीर्याथ धूर्ता सा, वासवेश्मोदघाटयत् ॥ 140 ॥ तल्पं च प्रगुणीकृत्य, साह विश्रम्यतामिह ॥ अहं तु त्वत्कृते । कान्त !, गोशीर्षद्रवमानये ॥ 141 ॥ तयेत्युक्तः कुमारोपि, मेजे त्ल्प्म्न्ल्प्धीः॥ तस्यां बहिर्गतायां च, चेतसीति व्यचिन्तयत् ॥ 142 ॥ न्यायशास्त्र हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषस्तु नारीणा-मरीणां च विच्क्स्स्न्नैः॥143॥ स्त्रीणां द्विषां : वा विश्वासो, विश्वासं जनयेजनम् । इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ 144 ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्दरनन्दनः ॥ 145 ॥ बहिहन्तुमशक्यो यः, सोऽत्र सप्तो हनिष्यते ॥ इत्यूद्ध तस्य 1 परिणीय । 2 भाकारगोपनं कृत्वा । शरीरस्य । विगतश्वासं मरणमित्यर्थः । 5 पल्मले । Page #279 -------------------------------------------------------------------------- ________________ वब04 ॥ 27 ॥ तल्पस्य, न्यस्ता यन्त्रशिलाभवत् ॥ 146 ॥ तदा च सा शिला दस्यु-खस्रा yntrpryogtH॥ पातिताऽचूर्णयपूर्ण, तां शय्यां शरकाउचराध्य- ण्डवत् ॥ 147 ॥ ततो मया इतः सुष्ट, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाइजः ॥ 148 ॥ कपटैरपि मां हन्तु-माः पापे! कः प्रभुर्भवेत् ? / शाम्येत्कि वडवावह्नि-धनैरपि धनाधनः ? ॥ 149 ॥ इत्युक्त्वा तां सहादाय, भूगेहानि॥27॥ जगाम सः । / रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ 150 ॥ अथ धैर्यनिघेस्तस्य, मुखाब्जमिव वीक्षितुम् ॥ पूर्वाचलशिरो देश-मारुरोह नभोमणिः ॥ 151 ॥ भूपाभ्यणे ततो गत्वा, निशावृत्तं निवेदयन् । / हतो दस्युः स्वसा तस्या-'ऽनीतेयमिति सोऽब्रवीत् 4 ॥ 152 / / मेदिनीमंन्दिरं तच्चा-दीदृशन्मेदिनीपतेः । / नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥ 153 ॥ निजाङ्गजाश्च कमल सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तच्चरित्रैश्चमत्कृतः ॥ 154 ॥ शतं गजेन्द्रान् प्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रेयुतमार्पयत् ॥ 155 / / पौरा अपि पुरीदस्यु-हन्तारं त्म्पूज्य्न्॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ? ॥ 156 ॥ ततो भूमीभुजादत्ते, प्रासादे स्प्त्भूमिके। तस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमञ्जरीम् ॥ 157 ॥ प्राप्तोऽपि भूपतेः पुत्री, | लक्ष्मी कीर्तिश्च भूयसीम् ॥ ता नोदतारयच्चित्ता-दहो ? मोहोऽति दुस्त्यजः ॥ 158 ॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके । आगात्काचिदशा दत्ता-'ऽसना चोपविशत्पुरः ॥ 159 ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमञ्जर्या, प्रेषितामि तवान्तिके । / 160 ॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥ 161 ॥ अन्यच्च मत्तमातङ्ग-पन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ 162 ॥ लोके च विश्रुतां । चीरभगिन्या । 2 मधैः । 3 भूगृहम् । 4 दशसहस्रम् । 5 दशलक्षम् । Page #280 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 274 ॥ PECIA अन्य ॥ 27 ॥ कीर्ति, तवाकर्ष्यातिविमिता । / त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छ्राद्दधाति सा ॥ 163 ॥ [युग्मम् ] श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया ॥ 164 ॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने ! ॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ॥ 165 ॥ प्रस्तावमन्तरा किन्तु, न किञ्चिक्रियते बुधैः॥ ततः समयमासाद्य, करिष्यामि समिहितम् ॥ 166 ॥ इत्युक्त्वा सुलसासूनु-दुतिकां विससर्ज ताम् । सापि प्रामुमुदत्तस्य, वाक्यैर्मदनमजरीम् ॥ 167 ॥ अन्येयुः करेभारूढी, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ 168 ॥ तौ चालिङ्गय दृढं बाष्पजलाप्लावितलोचनः । / सोनाक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ॥ 169 ॥ पित्रोः श्रेयोस्ति किन्तु त्व्-द्विर्हाकुल्योस्त्योः॥ न चेचद्दर्शनं भावि, तदा तूर्ण मरिष्यतः ॥ 170 ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातौ, तत्र तद्गन्तुमुत्सहे ॥ 171 ॥ माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन हप्ता स्मः, पीयूषेणेव नो वयम् ॥ 172 ॥ इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥ 173 / / ततः पूर्या बहिः सेना, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ॥ 174 ॥ यामिन्याः प्रथमे यामे, रहस्तां दृतिकां प्रति ॥ प्राहिणो । त्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥ 175 ॥ सेनां प्रस्थाप्य नृपभू-रथेनैकेन तिष्ठति ॥ कृते मदनमञ्जर्या-स्तत्तामानाय सत्वरम् । / 186 ॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमञ्जरी ॥ पार्श्व भूपभुवो हर्षो-त्फुल्लाङ्गाऽऽगात्सखीयुता ॥ 177 ॥ sopi । raagaamykssiinn-daakssymndaaksslocnH|| स्यन्दनेऽभ्यारोपयचा-महो सर्वकषाः स्त्रियः ॥ 178 / सोऽथ प्रेर्य हयान् पुर्या, निर्यातो , उस्स्त्त्रारूद्धौ। Page #281 -------------------------------------------------------------------------- ________________ अभ्य ॥ 27 ॥ पनपत्रम् ॥ 275 ॥ उनीक्माग्त्ः॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ 179 ॥ गच्छन् प्र्यान्नैर्च्छिन्न्-rdeshmulldhybhuubhRtH|| कुमारः पादपाकीणी, 4 प्रापदेकां महाटवीम् ॥ 180 ॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद् धनागमः ॥ 181 / / ऋतौ तत्रापि राट्पुत्रः, पित्रोः सङ्गन्तुमुद्यतः । न तस्थौ कापि चक्राङ्गः, इव मानसमन्तरा ॥ 182 ॥ तत्रारण्ये व्रजत्तस्य, सैन्यं च बहुभिल्लवान् ॥ रुरोध कोपि मिल्लेशः, सातोवेगमिवाचलः ॥ 183 ॥ तद्भिल्ले प्रबलइभिन्न, कुमारस्वाबलं बलम् ॥ दिशोदिशं ननाशंद्राग, मेघवृन्दमिवानिलैः ॥ 184 ॥ सैन्ये नष्टेऽपि सुलसा-मुतः प्राज्यपराक्रमः ॥ युक्तो मदनमञ्जर्या, रथेनैकेन तस्थिवान् ॥ 185 ॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैरुपद्रुद्राव, ध्वान्तमंशुरिवांशुभिः ॥ 186 ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुः खयम् ॥ युद्धायाढौकत क्रोध-दष्टोष्ठो निष्ठुरं बुवन् ॥ 187 ॥ घोराघातनिर्घोष-स्वासयन्तौ वनेचरान् ॥ पृषक्तः सततोन्मुक्तः, कुर्वाणो व्योम्नि मण्डपम् ॥ 188 ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नवहिना ॥ अनभ्रं विधुदुद्योतं, दर्शयन्तौ मुहुर्मुहुः ॥ 189 ॥ साश्चर्य वनदेवीमि-वीक्षितौ वीरकुञ्जरौ ॥ ततस्तौ चक्रतुर्वाणा-बाणि तुल्यबलौ चिरम् ॥ 19 ॥ [त्रिमिर्विशेषकम् ] न त्वेकोपि जयं ले मे, ततो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसो तस्मा-च्छलेनापि जयाम्यमुम् ॥ 191 ॥ विमृश्येति धाराधीश-सूनुर्मदनमञ्जरीम् ॥ कारितोदारभृङ्गारां, पुरः स्वस्य न्यवीविशत् ॥ 192 ॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृन्मर्मणि जघान तम् ॥ 193 ॥ ततः स भिल्लभूमीशः, पतीतः पृथिवीतले ॥ घातव्यथाकुलोऽप्येवं, कुमारं प्रत्यभाषत् ॥ 194 ॥ अहं हि स्मरवीरेण, हतपूर्वस्त्वया htH॥ तन्मयायं हत इति, स्मयं मा स्म कथा वृथा ॥ 195 ॥ इत्युदीर्य मृते तस्मिन् , ___ नदीवेगमिव पर्वतः । 2 स्वसेनाम् । 3 बाणैः । 4 जेतुं शक्यः । 5 बलेन । Page #282 -------------------------------------------------------------------------- ________________ भृपभृः खपरिच्छदम् ॥ प्रेक्षमाणोऽपि नैक्षिष्ट, नंष्ठा कापि गतं तदा ॥ 196 ॥ एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः ॥ उल्लौचराध्य- काय तामरण्यानी-मेकं गोकुलमासदत् ॥ 197 ॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ क यास्यतीति स स्माह, यामि यनसूत्रम् दशङ्कपुरे ह्यहम् । / 198 / / आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टो-'बादीदोमिति भूपभूः ॥ 276 ॥ | ॥ 199 // रथे चाश्वौ योजयन्तं, तमेवं ताववोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥ 20 ॥ चौरो दुर्योधना ह्वान-स्तत्र तिष्ठति दुर्ज्य्ः॥ मत्तो हस्ती विषश्च, व्यालो व्याघ्रश्च दारुणः ॥ 201 ॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छादधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥ 202 ॥ प्रोचे कुमारोऽस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं prApayiPSyAmi, युष्मान् शङ्खपुरे द्रुतम् ॥ 203 ॥ तच्छुत्वा तो नरावन्ये, चाध्वनीना ध्नान्विताः॥ चेलुम्तेन समं मीना, इवाब्धेः स्रोतसा । सह ॥ 204 ॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ 205 ॥ महाव्रती समेत्यैवमुवाच नृपनन्दनम् ॥ पुत्र! शङ्खपुरे देवा-बन्तु मेमि त्वया समम् । / 206 ॥ [ युग्मम् ] किन्तु मत्सन्निधौ स्वर्ण-दीनाराः सन्ति केच्न्॥ देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ॥ 207 ॥ तानादत्स्व यथा मार्गे, बजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशई स्थान्मनो भृशम् ॥ 208 ॥ इत्युदित्वा कुमाराय, म धनग्रन्धिकां ददौ । आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः ॥ 209 / / स च गानेन नृत्येन, चेष्टाभिर्गतिमिः स्वरैः । / कथाभिर्विविधाभिश्चा-रञ्जयत्पथिकान् पथि ॥ 21 ॥ न तस्य व्यश्वसीद्भिक्षुवेषस्थापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ 211 ॥ वाहांश्च वायंस्तूर्ण, कान्तारान्तर्जगाम स्ः॥ 1 सर्पः । 2 पान्थाः । 3 हयान् । / Page #283 -------------------------------------------------------------------------- ________________ धप.4 उचराध्य ॥ 27 ॥ ॥ 27 // तदा च राजपुत्रादीन् , जटिलः सोब्रवीदिदम् ॥ 212 ॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् । / वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ 213 ॥ तत्रत्यानां 'बल्लवाना-मत्यर्थ वल्लभोऽस्म्यहम् । / सर्वेषामात्मनां तस्मा-त्तेऽद्य दास्यन्ति भोजनम् ॥ 214 ॥ गत्वाऽऽगच्छामि तद्याव-चावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय वः ॥ 215 ॥ इत्युक्त्वा स व्रती-गत्वाऽऽनीय दध्याज्यपायसम् । / कुमारमवदत्पुत्र!, कृतार्थय मम श्रमम् ॥ 216 ॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौलौ व्यथास्ति मे ॥ ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ॥ 217 ॥ इत्युक्त्वा वारयन्नेत्र-सञ्जया सार्थिकांश्च स्ः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे । / 218 ॥ विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग मृत्युमाप्नुवन् ॥ ततोऽधावच्छरान्मुश्चन् , कुमारं प्रति स व्रती ॥ 219 ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमब्रवीत् ॥ 220 ॥ अहं दुर्यो। धनाहान--चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥ 221 ॥ त्वदीर्य वीक्ष्य तुष्टोन्त-र्वच्मि ते सूनृतं vcH॥ वामतोऽस्माद्रेइमध्ये, नद्योरस्ति सुराल्य्ः॥ 222 ॥ तस्य पश्चिमभागे च, सन्जिता विद्यते शिला । तां प्रेर्य प्रविशेर्वामभागस्थे भूमिधामनि ॥ 223 / / तत्रास्ति रूपलावण्य-पुण्याङ्गी नवयौवना ॥ नाना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् । / 224 ॥ | तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्निं मृतस्य मे ॥ वदन्नेवं क्षणादस्यु-र्दीघनिद्रामवाप सः ॥ 225 ॥ ततो दारूणि सम्मील्य, तं प्रज्वाल्य महीशसूः ॥ रथमारुह्य तत्प्रोक्ते, ययौ देवकुले द्रुतम् ॥ 226 ॥ शिलां चोद्घाट्य तेनोचैः, शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तमभाषत ॥ 227 ॥ तद्रूपं च जगजेत्रं, कुमारो यावदैवत ॥ तं जघानापहस्तेन, तावन्मदनमञ्जरी । / 228 ॥ इति 1 भाभीराणाम् । 2 देवकुलम् । 3 मरणम् . अपसारणार्थे हस्तः तेन । Page #284 -------------------------------------------------------------------------- ________________ चाख्यन्मया सख्यः, पितरौ खजनास्तथा ॥ त्यक्तास्तव कृते त्वचा-'त्रः कामयसे पराम् ॥ 229 ॥ ततोऽसौ मा भवत्वस्था, विषाद उत्तराध्य । इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् । / 230 ॥ लङ्घमानश्च गहेनं, गहनं स्त्रीचरित्रवत् । / पुलिन्दवृन्दसत्र- अन्य जास्त-मपश्यन्नश्यदुच्चकैः ॥ 231 ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ यावत्सर्वादिशस्ताव-ददर्शकं मतङ्गजम् । / 232 ॥ ऋहुइउस् ॥ 278 ॥ उदस्तेन स्वहस्तेन, पातयन्तं पतत्रिणः । / मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥ 233 मदाम्बुनिझरक्लिन, सितं सितमरीचिवत् ॥ उग्रदन्तं महापाद, कैलासमिव जङ्गमम् ॥ 234 ॥ तं मत्तानेक प्रेक्ष्य, त्रस्तां मदनमञ्जरीम् ॥ आश्वासोदतरतूर्ण, स्यन्दनान्नृपनन्दनः ॥ 235 / / [ त्रिमिर्विशेषकम् ] ययौ च सम्मुखं तस्य, धैर्याधरितभूधरः ॥ तं च वश्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥ 236 ॥ प्रहर्तु तत्र दन्ताभ्यां, नीचर्जातं च तं गजम् । / उत्प्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ॥ 237 ॥ रथमारुख गच्छंश्च, पुरो व्याघ्रं विलोक्य स्ः॥ हित्वा रथमगात्तस्य, सम्मुख विकसन्मुखः ॥ 238 ॥ तमायान्तं प्रति व्याघ्रः, क्रोधो धुषितकेसरः ॥ पुच्छमाच्छोटयन् व्यात्त-वक्त्रो यावदधावत ॥ 239 ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जपाईई नापरपाणिस्थ-कृपाण्या निष्कपः स तम् । / 240 ॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः ॥ दूरादध्वनि निःशूकं, दन्दशूकं। ददर्श सः ॥ 241 / / अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः ॥ धमनीस्फारफूत्कार, प्रचण्डं यमदण्डवत् ॥ 242 ॥ लोहिताक्षं *कालकान्ति-मायन्तं वीक्ष्य तं भयात् ॥ कम्पाङ्गी व्यळगत्पत्या, कण्ठे मदनमञ्जरी ॥ 243 ॥ [युग्मम् ] अजङ्गागीरु! मा भैषी-रित्युक्त्वा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ 244 ॥ आहितण्डिंकवद्भरित, क्रीडयित्वा समोच निर्वजः । 2 वनम् । / हस्तिनम् । / रथात् । 5 स्थम् । सर्पम् । * वादी इति bhA0 / CHA-A- PLEARra Page #285 -------------------------------------------------------------------------- ________________ तम् ॥ इत्थं कथश्चिदुल्लघ्या-रण्यं शपुरे ययौ ॥ 245 ॥ यच तस बलं मिल्ल-बलानष्टमभूत्पुरा । तदप्यन्येन मार्गेणा-Pust 15 'ऽययौ भूप वोन्तिके ॥ 246 ॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुर्न्द्र्ः। अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमद्यतः ॥ 247 ॥ 8 ॥ 27 // उत्तराध्य से अभ्यायान्तं कुमारोपि, श्रुत्वा तातं स्स्म्भ्र्म्ः॥ गत्वा ननाम भूपीठ-न्यस्तशस्तस्वमस्तकः ॥ 248 ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो । ॥ 279 ॥ धराधवः ॥ तमालिङ्ग्य निवेश्याङ्के, मूर्ध्नि जघ्रौ मुहुर्मुहुः ॥ 249 / / उत्तम्भितध्वजे बद्ध-तोरणे वपुरे च तम् ॥ प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ॥ 250 ॥ ततो गतो गृहेऽनंसी-त्स सवित्री वधूयुतः । / पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ ॥ 251 ॥ भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥ 252 ॥ ततो राजा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कश्चिदत्यगात् ॥ 253 ॥ अन्यदानगाभपात्रा-वर्तिनं जनयन् जनम् ॥ दुमान विभूषयन् सर्वान् , मानवानिव यौवनम् । / 254 ॥ मानिनीमानकुटाक-कलकोकिलकूजितः ॥ मचद्विरेफझकारमुखरीकृतदिग्मुखः ॥ 255 ॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः । मदमुत्पादयन् यूनां, प्रावर्चत मधृत्सवः ॥ 256 ॥ [ त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यान, पार्थिवः paursNyutH॥ yayau कृताहानमिव, वातोद्धृतद्रुपल्लवैः ॥ 257 ॥ समं मदनमञ्जर्या, तत्रागापभूरपि ॥ सविस्मयं सकामं च, पोरदारैनिंरीक्षितः । / 258 ॥ दोल्न्दोल्न्पानीय्-क्रीद्दापुस्स्पोच्च्यादीभिः॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥ 259 ॥ रामं रामं यथाकाम, विनोदेर्विविधैरथ ॥ अपराहे पुराधीशः, सम पोरैः पुरे ययौ ॥ 26 ॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ॥ 261 ॥ तावत्प्राणप्रिया तस्य, दष्टा 1 भूशकः । 2 बननीम् । / द्विरेफः अमरः । AAV Page #286 -------------------------------------------------------------------------- ________________ aba04 उत्तराध्यबनसूत्रम् ॥ 28 ॥ | दुष्टेन भोगिना । उत्सले न्यपतत्पत्यु-र्दष्टाहमिति वादिनी । / 262 ॥ ततो मन्त्रादिभिर्याव-तां चिकित्सति भूपः ॥ तावत्सा गरेलव्याषा-न्मृञ्छिताऽभूदचेतना ॥ 263 ॥ ततो विपनां तां ज्ञात्वा, कुमारो मोहमोहितः । / रुरोद रोदसीकुक्षिम्भरिभिः परिदेवनः ॥ 264 ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, बहेरप्यतिरिच्यते ॥ 265 ॥ | तदवश्यं प्रवेष्टव्यं, मया वह्नौ shaanyaa। स्वल्पा हि सह्यते पीडा, भूरिपीडापहा वुधैः । / 266 ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्ज्वलयामास सोऽनलम् ॥ 267 / / तावत्तत्राजग्मतुद्वौ, देवाद्विद्याधरोत्तमौ ॥ इत्यु- 5 चतुश्च तं सद्य-स्तदुःखं वीक्ष्य दु:खितौ । / 268 ॥ hu~tAze होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? / / न हीष्टं विद्यते किश्चित् , प्रा. णिनां प्राणिताहते ॥ 26 ॥ कुमारः स्नाह कान्ता मे, विपन्ना पनगादियम् । विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥ 27 ॥ जीवयावो जीवितेशां, तब तन्मा मृथा वृथा । इत्युक्त्वा मन्त्रितैनीरैः, खेचरौ तामसिश्चताम् । / 271 ॥ ततः सा वीतनिद्रेव, विकसल्लोचना स्वयम् ॥ संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ 272 ॥ अथापृच्छय कुमारं खे-चरयोगतयोस्तयोः । / घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥ 273 ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् । / सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥ 274 / / [युग्मम्] उद्योतायाऽऽनयाम्यग्नि मित्युदित्वा गतश्च स्ः॥ आचाग्निः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥ 275 ॥ तावदालोर्कमद्राक्षी-न्मध्येदेवकुलं स्फुटम् । / तत आगत्य साशवं, स कान्तामिति पृष्टवान् । / 276 ॥ आदाय वह्निमहाय, नितेन मया प्रिये ! दृष्टो महानिहालोकः, सोऽधुना किं न दृश्यते ॥ 277 ॥ सा प्रोचे स्वकरस्थ स्य, वह्वेर्दीप्तस्य वायुना ॥ आलोक 1 गरलं विषम् । 2 मृताम् । 3 विळापैः । 4 चलने । 5 जीवनात् । 6 द्विजिह्वात् । * रात्रिस्म्ये। 8 प्रकाशम् । 9 झटिति । Page #287 -------------------------------------------------------------------------- ________________ बनस्त्रम् ॥ 28 ॥ इह सङ्क्रान्तो, दृष्टो भावी प्रिय ! त्वया ॥ 278 ॥ ततः प्रियायै दत्वासि, निधाय भूवि जानुनी॥ धमत्यधोमुखो धूम-ध्वजं याव xadhya.4 अपाङ्गजः ॥ 279 ॥ तावचस्या kraatkosh-विहीनोऽसिस्त्द्ग्र्त्ः॥ पपात गुरुनिर्घातो, विधुदण्ड इवाम्बुदात् ॥ 280 ॥ कपाण: 2810 कोशहीनोऽय-मपतद्भुतले कुतः ॥ सम्भ्रान्तेनाऽथ तेनैव मपृच्छथत नितम्बिनी । / 281 ॥ सम्मोहन्याकुलं चेतः, साम्प्रतं । मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः, कृपाण इति साऽब्रवीत् ॥ 282 ॥ ततो ज्वलनमुज्ज्वाल्य, रात्रि तत्रातिवाद्य च ॥ प्रातर्जा । यापती स्वीय-सौधे तौ मुदीती गतौ ॥ 283 ॥ वृत्तान्तं तं च बन्धूना-मृचतुः खेदहर्षदम् । / सुखं चाभजतां नित्यं, पश्चगोच4 रंगोचरम् ॥ 284 ॥ अन्यदा भूपभूहि-वाहनार्थ भिर्ग्त्ः॥ निन्येऽरण्येऽपहत्याशु, वक्रशिक्षितवाजिना ॥ 285 ॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाभूतवीक्षार्थ, सिद्धसद्माऽऽगतं दिवः ॥ 286 ॥ चैत्यस्य तस्य पार्श्व च, कल्पद्रुरिव ज्ञ्ग्ग्म्ः॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ॥ 287 ॥ तिवातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव । रोहणः ॥ 288 ॥ भासमानो गुरुगुण-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाम्यां, कलाकेलिकलां हरन् । / 289 ॥ चारणश्रम- ॥ णस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रवि जयन् ॥ 29 ॥ [चतुर्मिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ 291 ॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारित्रकाटि- पः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ 292 ॥ रूपलावण्यतारुण्य-पुण्या पश्च नरा अमी। खामिन् ! दीक्षां जिघृक्ष॥न्ति. तो हेतोस्त्वदन्तिके ॥ 293 ॥ गुरुजंगाद चमरी-सञ्ज्ञा पल्लीह विद्यते ॥ धरणीधरनामासी-ब्रिलेशस्तत्र दुर्धरः । / 294 ॥ 1. अधीन्म्॥ 2 भार्या । 3. दम्पती । / , पल्लेन्द्रियसम्बन्धि । 5 अथवाहनार्थम् । 6. कामदेवकताम् । छन् Page #288 -------------------------------------------------------------------------- ________________ ORIGINA || अन्यदा नृपभूः कश्चि-दागातहवि सैन्य्युक्॥ सेनामनाशयत्तस, मिल्लेशो मिल्लैन्दयुक् ॥ 295 ॥ नाशिते भिल्लचक्रे च, कुमाउचराध्य रेण तरेस्विना । / स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम् ॥ 296 ॥ ततः कुमारः स्वां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य बनमत्रम् ॥ 282 ॥ क्षुब्धचिनं, सोऽवधीदिल्लभूपतिम् । / 297 ॥ कुमारे च गते पञ्च, सोदराः shbrNprbhoH॥ तदाययुर्विपन चा-पश्यन् ज्येष्ठसहोदरम् । / 298 ॥ ततस्ते वैरशुद्ध्यर्थ, रथाध्वानमनुश्रिताः ॥ प्राप्तः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥ 299 / / कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥ 300 / / तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा * तस्याङ्गना तां च, कुमारो ज्ञातवान् मृताम् ॥ 301 ॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया ताम जीवयत् ॥ 302 ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः ॥ विमुच्य कामिनीं तत्र, कुमारो वह्वये ययौ ॥ 303 ॥ चिराल्लन्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अनागतममुं हन्म, इति पश्चाप्यचिन्तयन् ॥ 304 ॥ अन्यानिवार्य चतुरः, चतुर्रश्छन्नमणि ॥ तद्विघातकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ 305 ॥ विस्मेरकौतुकः सोऽथ, तजायारूपमीक्षितुम् । / चिरसङ्गोपितं दीप-माविश्चक्रे समुंद्कात् ॥ 306 ॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् । / सौम्य ! त्वं भव भर्ता मे, मरिग्यामि न चेदहम् ॥ 307 ॥ मुग्धे! | त्वां कामये काम, विमेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा करा-शया पुनरदोवदत् ॥ 308 ॥ अधुनाई हनिष्यामि, स्वपति तव पश्यतः ॥ तन्मा भैषीस्तयेत्युक्ता, स दीपं निरवापयत् ॥ 309 ॥ अचिन्तयच्च यो मर्तु-मुद्यतोऽभूत्सहानया । कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति ॥ 310 ॥ हरिद्वारागया तन्मे, कृत्म्न्ग्ग्न्यान्या॥ विषवल्लीमिव क्रूरो-दैकों नारी हि कः श्रयेत् । ॥ 311 ॥ , बलवता । 2 भिलस्वामिनः । OM जेष्टबन्धुम् । * विज्ञः । 5 छनकर्मसु इति हर्षप्रतो । 6 सम्पुटात् । * भयरायतिफलाम् । DECIACOBABI AS Page #289 -------------------------------------------------------------------------- ________________ अध्य04 अस्या दुष्टनिया योगा-द्विद्यते मृत एव य्ः॥ विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ॥ 312 ॥ तत्सर्वथा वराकं तं, जीवयिउचराध्य ध्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ 313 ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ स्वकान्ता-STRam * पनपत्रम् मित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ 314 ॥ स्वपाणिस्थज्वलदहे, प्रकाश इह सङ्कमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि । ॥ 283 ॥ | सूनृतम् ॥ 315 ॥ अथ पत्न्याः प्रदायासिं, तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ 316 ॥ तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपनुजः ॥ अपहस्तेन हस्त्वासिं, पातयामास भूतले ॥ 317 ॥ तच स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाय्युः॥318॥ कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् । तदाकातिसम्भ्रान्तः, लकुमारो ध्यातवानिति ॥ 319 / / अहो! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ॥ अहो । तन्मनसां क्रुर-भावो व्याघ्रादि जित्वरः ॥ 320 ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता विरक्ताच, विचेष्टन्ते तदप्यहो! ॥ 321 / / यः 8 प्रेम्णा मन्यते वामा:, स्वप्राणेभ्योऽपि व्ल्ल्भाः॥ अध्यत्रस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥ 322 ॥ अपि वारानिधेरापो, | गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुन्ः॥ 323 ॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधीः? ॥ 324 ॥ तन्मां धिगस्तु निर्लज्जं, येन तस्याः कृते मया ॥ अहारि तद्यशो हारि, | कुलञ्च मलिनीकृतम् ॥ 325 ॥ यद्वा विवेको वैराग्यं पाण्डित्यं संयमो द्म्ः॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते rmnniivshaaH॥326|| संसारे च सुखं स्त्रीभ्य्-staashcaivNvidhcessttitaaH|| तन्मे संसारवासेन, कृतं दुःखौघदायिना ॥ 327 ॥ ध्यात्वेत्यादि गुरू । सत्यम् । 1 वहिम् । 3 बुद्धिधनवक्तृभिः । 4 समुद्रस्य जलम् । 5 मनोहरम् । DESIBABA Page #290 -------------------------------------------------------------------------- ________________ - मत्वा, जमादेवं नृपान्ग्ग्ज्ः॥ सानिषिदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ 328 ॥ अहं येषां भ्राघाती, तसा दृष्टस्त्रियाः प्तिः॥ उचराध्या निर्विष्णोऽसि मवादमा-शिम्य परितं निजम् ॥ 329 ॥ सबः प्रसब तन्मय, दीक्षा दस मुनीश्वराः! ॥ ऐहिकामष्मिकानन्त-नया बनस्त्रमा मुखाङ्करमधापगाम् ॥ 330 ॥ ततस्तैदीक्षितो दीक्षा-मत्युग्रां परिपाल्य स्ः॥ सुदुस्तपं तपस्तप्त्वा, क्रमानिर्वाणभागभूत् ॥ 331 ॥ 284॥ यथा चायं सुधीदव्य-निद्रां परिहरन् पुरा । / दस्युना तद्भगिन्या च, नावञ्च्यत कथञ्चन ॥ 332 ॥ प्रान्ते च भावतो जाग्र-त्पर त्राप्य्भ्व्त्सुखी॥ अन्योप्येवं द्विधा जाग्र-दुभयत्र सुखी भवेत् ॥ 333 ॥ इति सुन्दरभूपनन्दन]-चरितं चित्रकरं निशम्यसम्यक् ॥ आ भविकैः शिवकाद्धिमिद्धिधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥ 334 ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ॥ प्रतिबुद्धजीवी सन् किं कुर्यादित्याह-"न वीसमें" इत्यादि-न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावा-बहुजनाहतत्वात् प्रमादा ॥ नानर्थकारिण इति विश्रम्भवान्न भवेत् , 'पण्डितः' विद्वान् । आशु-शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स माशु. | प्रज्ञः, कृतश्चायमाशुप्रज्ञो ? यतो 'घोराः' रौद्राः सततमपि प्राणापहारिणो 'मुहूर्ताः' कालविशेषाः, दिवसाधुपलणं चैते, कदाचिच्छ|रीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-'अबलं बलरहितं मृत्युदोयिनो मुहूर्तानिराकर्तु विसोढुं वा असमर्थ 'शरीरं' वपुः, उक्तश्च-"सेत्थगीजलसावय-वीसहआवाहिअहिविसाईहिं । / जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ 1 ॥ ऊसासायत्तं, | देहं जीवस्स कयलिखभसमं ॥ जरडाइणिआवासं, का कीरौ तत्थ दीहासा ॥ 2 ॥ " तर्हि किं कार्यम् ! इत्याह-'भारुण्डपक्षीव "शनाऽग्नि-जल-श्वापद-विसूचिका-ज्याधि-अहि-विषादिमिः । जर्जरमिदं शरीरं, उपक्रमैर्बहुविधैः ॥ 1 ॥ यदुच्छवासायत्त, देहं जीवस्य । कदलिस्तम्भसमम् । जरादाकिन्यावासं, का क्रियतां तत्र दीर्घाशा ! ॥ 2 ॥ " उनका - Page #291 -------------------------------------------------------------------------- ________________ जब उपराज्य बनवम् ॥ 28 ॥ चराऽप्रमत्तः' यथा भारुण्डपक्षी अप्रमत्तचरति तथा त्वमपि प्रमादरहितवर-विहितानुष्ठानमासेवस्व, अन्यथा तु यथा भारुण्डपक्षिणः । पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणव सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः। उक्तन-"एकोदराः पृथग्ग्रीवा, अन्याः । न्य्फ्ल्काविन्न्ः॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव प्क्स्सिन्न्ः॥1॥" तथा तवापि प्रमाद्यतः संयमजीविताभ्रंश एवेति । सूत्रार्थ्ः॥6॥ अमुमेवार्थ स्पष्टयनाहमूलम्-चरे पयाइं परिसंकमाणो, जं किंचि पासं इह म्न्न्मान्नो॥ लाभंतरे जीविअ वूहैत्ता, पच्छा परिणाय मलावधंसी ॥ 7 ॥ व्याख्या-'चरेत् गच्छेत् मुनिरिति शेषः, 'पदानि पादनिक्षेपरूपाणि 'परिशङ्कमानः' मा मे संयमविराधना भूयादिति परि। भावयन् तथा "ज kiMci"ti यत्किश्चिदुश्चिन्तिताद्यपि प्रमादपदं पाशमिव 'पाशं' बन्धहेतुतया 'मन्यमानः' जानानः, अयं भावः-12 यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति यत्किश्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्वरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाह-'लाभान्तरे' अपूर्वार्थप्राप्तिरूपे सति, अयं भावःयावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति तावदिदं 'जीवितं' प्राणधारणरूपं 'बंहयित्वा' अकालोपक्रमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा 'पश्चात् लामविशेषप्राप्तेरुत्तरकालं 'परिज्ञाय' सर्वप्रकारैरवबुध्य-यथेदं नेदानीं प्राग्वद्गुणविशेषार्ज। नक्षम, न चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति बपरिक्षया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेठो भूत्वेति भावः, 'मलापध्वंसी' कर्ममलविनाशी स्वादिति शेषः, यद्वा मला Page #292 -------------------------------------------------------------------------- ________________ अध्य 286 ॥ श्रयत्वात् मला-औदारिकं शरीरं, तदपध्वंसी स्यात्तनिरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणउत्तराध्य- मपि गुणायैवेति स्थितम् । इह च यावल्लाभ देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहियनस्त्रम् वेण्णातटपुरे तुन्न-कारो म्न्न्द्दिक्स्ज्ञ्य्क्ः॥ परस्वहरणासक्तो-'भवत्मायानिकेतनम् ॥ 1 ॥ स च मे व्रणमस्तीति, जानु- ॥ 286 ॥ बद्धपटच्चरः । / राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥ 2 ॥ रात्रौ तु धनिधामभ्यो, धनं हृत्वा पुराधिः॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ 3 ॥ तत्र चासीत्स्वसा तस्य, कन्यका प्राप्तयौवना । / कृपश्चैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः' ॥ 4 ॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूप-पावस्थासने तत्स्वसा ॥ 5 ॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपच्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ 6 ॥ पिशाचमिव तं धतु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाहसास्तत्र चाभून्नृपस्तदा ॥ 7 ॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मृलदेव-भूपमेवं व्यजिज्ञपन् ॥ 8 ॥ स्वामिन ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् । / व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ॥ 9 ॥ स च ग्रहीतुं केनापि, शक्यते न महीपते ! ॥ पाहि पाहि प्रजा सर्वा-स्तस्मादमादुपद्रवात् ॥ 10 ॥ सद्यस्तं निग्रहीष्यामी-त्युक्त्वा पौरान विसृज्य च । / नृपश्चक्रेऽन्य4 मारक्षं, तं धतु सोऽपि नाशकत् ॥ 11 ॥ ततो निशि स्वयं श्यामां-शुकं प्रावृत्य भूप्तिः॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ॥ 12 ॥ श्रान्तो भूपस्ततो याव-सभायामस्वपीत्वचित् ॥ कोऽत्रास्तीति वदस्ताव-तत्रोपेयाय म्न्न्द्दिक्ः॥13॥ अहं कार्पटिको। 'स्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥ 14 ॥ भुङिष्य इव भूजओण्नि-स्ततो मण्डिकमन्वगात् । / 1 विष्टरम् आसनम् । 2 कूपे । 3 कृष्णवस्त्रम् । 4 दासः । 5 नृपः । 44-455 %ACCOMGAE% Page #293 -------------------------------------------------------------------------- ________________ OM | स्वकार्यसिद्धथै दक्षो हि, नीचमप्यनुवर्तते ॥ 15 ॥ ततो धनिगृहे क्वापि, कृत्वा क्षात्रं म्लिम्लुच्ः॥ आकृक्षत्सारवस्तूनि, उत्तराध्य अध्य04 पनसूत्रम् । भानुमुनुरसूनिव ॥ 16 ॥ तच्च सर्व परास्कन्दी, शिरस्यारोप्य भूप्तेः॥ पुरस्कृत्य च तं कृष्ट-कृपाणो भूगृहं ययौ ॥ 17 ॥ madhyeXRcom // 287 // भूमिगृहं भूप-मानीयोचार्य वीवर्धम् ॥ क्षालयाऽस्यातिथेः पादा-विति जामिमुवाच सः ॥ 18 ॥ ततः कूपोपकण्ठस्थे, पीठे सा । विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ॥ 19 ॥ तावत्तन्मृदुतामज-जित्वरीमनुभूय सा । मदिराक्षी मृद्भूतचिचा चित्ते व्यचिन्तयत् ॥ 20 ॥ एष सत्पुरुषो भुक्त-पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भारवाहस्य, पादस्पर्शों हि नेदृशः? | ॥ 21 ॥ नरोत्तमममुं तन्न, कूपे क्षेप्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच मनस्विनी ॥ 22 ॥ कृपेत्र बहवः क्षिप्ताः, पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिना वशीकृता ॥ 23 ॥ ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां म्यि॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमाययोः ॥ 24 ॥ तन्निशम्य बलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास-व्यग्रे चौरे ननाश स्ः॥ 25 ॥ गते च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया-'नुभूपं सोप्यधावत ॥ 26 ॥ तं सनिकृष्टमाकृष्ट-कृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्थाच्चत्वरस्थ-पाषाणस्तम्भसन्निधौ ॥ 27 ॥ कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति ॥ कङ्कासिना दृषत्स्तम्भ, छित्त्वा तं स्वगृहे ययौ ॥ 28 ॥ पाटएण्च्चरो जानुबद्धा-वलेपार्द्रपटच्चरः ॥ प्रातश्च tunnakAraOM त्वं, गत्वा राजपथे व्यधात् ॥ 29 ॥ भूपोपि स्वगृहे गत्वा-'तिवाद्य-रजनीं च ताम् ॥ तं द्र निरगाद्राज-पाटिकाकपटाद्वहिः । ॥ 30 ॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृप्ः॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ॥ 31 ॥ दध्यौ च निशि वाजीव, / यमः । 2 प्राणान् । 3 चौरः । भारम् । 5 भगिनीम् । 6 भासनम् । * चौरः । RRCTC+%आर Page #294 -------------------------------------------------------------------------- ________________ अध्य04 ॥ 28 ॥ AA- उत्तराध्य । यो जवेन ब्रजन्मभूत् । / स एवायं दिने खंज, इव व्याजेन चेष्टते ॥ 32 ॥ स्ववेश्मनि ततो गत्वा-'मिज्ञानाख्यानपूर्वकम् ॥ तमाबनस्त्रम् कारयितुं मापः, प्राहिणोनिजसेवकान् ॥ 33 ॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥ न हतः स नरो नून-मुत्तालेन मया ॥ 288 ॥ | निशि ॥ 34 ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यमिजानीय-जानिः कथमन्यथा 1 ॥ 35 ॥ इति ध्यायन् ययौ राज्ञः, समीपे स म्लिम्लुच्ः॥ तञ्चोपावि विशद्भपो, महाबुद्धिर्महासने ॥ 36 ॥ आलापयन् सुधाकल्पै-स्तश्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा । / 37 ॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्महादहिः ॥ तत्स एवायमिदत्यन्त-निश्चिकाय स तस्करः ॥ 38 ॥ स्वसा मे गृह्यतां स्वामि-नित्यूचे च धराधर्वम् ॥ नृपोपि चारुरूपाढ्या-मुपयेमे तदेव ताम् ॥ 39 / मण्डिकं च महामात्यं, चक्रे नीतिविदां व्र्ः॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ 40 ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन म्हीप्तिः॥ तं बहुमानयद्भूयो-'प्यन्यदानाययद्धनम् ॥ 41 ॥ एवं पुनः पुनः कुर्व-स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि, कार्य बुद्ध्यैव कुर्वते ॥ 42 ॥ कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्स्वसार-मप्राक्षीच क्स्स्माप्र्भुः॥43॥ धनमेतावदेवा-भूदस्येत्युक्ते तया च राट् ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ 44 ॥ मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निविडं नृपः । / शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ॥ 45 ॥ यथा चायं मूलदेव-नृदेवेन म्लिम्लुच्ः॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ॥ 46 ॥ एवं मुनीन्द्ररपि भूरिदोष-निदानमप्यङ्गमदारसत्वैः । / आनिर्जरालाभमपेक्षणीय-मपेक्षणीयं च ततोऽन्यथात्वे ॥ 47 ॥ इति यावल्लाभं देहधारणे मण्डिकष्टान्त इति सूत्रार्थः ॥ 7 ॥ 1 वेगेन । 2 सोडः गतिविकत इत्यर्थः । / कपटेन । 4 मत्तेन । 5 भूपम् । / नृपः । कशकश Page #295 -------------------------------------------------------------------------- ________________ इचराध्य बनसूत्रम् 1289 ॥ सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत् किं स्वातन्त्र्येणैव ? उतान्यथेत्याह___ मूलम्-छंदं निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअव्म्म्धारी॥ अध्य05 ॥ ॥ 289 ॥ पुवाई वासाई घरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ 8 ॥ व्याख्या-'छन्दोनिरोधेन' स्वच्छन्दतानिषेधेन उपैति 'मोक्ष' मुक्तिं, अयं भाव:-गुरुपारतन्त्र्येण स्वाग्रहविरहेण च तत्र तत्र । प्रवर्तमानोपि सक्लेशविकलतया न कर्मबन्धमाक् किन्त्व विकलचरणतया निर्जरामेवाभोति गुरुपारतन्त्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति यदुक्तं-"छठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं ॥ अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥ 1 ॥ " तत्सर्वथा गुरुपरतन्त्रेणैव मुनिना भाव्यं उक्तञ्च-"नाणस्स होइ मागी, थिरयरओ देसणे चरिचे a॥ध्न्न्न्ना आवकहा e, गुरुकुलवासं न मुंचंति ॥ 2 ॥ " अत्र दृष्टान्तमाह-"आसे" इत्यादि-'अश्वः' तुरगो यथा शिक्षितः-वल्गनोत्प्लवनधावनादिशिक्षा ग्राहितो 'वर्मधारी'-सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतन्त्रतया स्वातन्त्र्यापोहमाह, ततोयमर्थ:यथाश्वः स्वातन्त्र्यं विहाय प्रवर्तमानो रणाङ्गणे नो वैरिभिरुपहन्यते, इति तन्मोक्षं प्रामोति, स्वतन्त्रस्तु पूर्वमशिक्षितो रणस्थान प्राप्तस्तैरुपहन्यते, अत्र चायं सम्प्रदायातथा केन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावश्चकिशोरौ द्वौ, शिक्षाय पोषणाय च ॥ 1 ॥ तत्रैका काळयोग्यैस्त-माहारः । " षष्ठा-उष्टम-दशम-द्वादशैर्मासा-उर्धमासक्षपणैः । अकुर्वाणो गुरुवचनं, अनन्तसंसारिको भवनि ॥ " "ज्ञानस्य भवति भागी, स्थिरतरको दर्शने चारित्रे च । धन्मा यावत्कथं, गुरुकुलवास न मुञ्बन्ति ॥ 2 ॥ " Page #296 -------------------------------------------------------------------------- ________________ उत्तराध्य यनरत्रम् ॥ 29 ॥ ANSAR निराकार । पोषयन् shubhaiH॥ अशिक्षयद्वाजिकला, व्ल्ग्नोत्प्ल्व्नादिकाः॥2॥ अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् ॥ तुषादिकं "ICadhya04 ददौ तं च, घरदेऽवाहयत्सदा ॥ 3 ॥ राज्ञा दत्तं च तद्योग्य, बुभुजे स्वयमेव स्ः॥ न च वाजिंकलां तस्मै, शिक्षयामास काश्चन ॥ 39 ॥ 4 ॥ अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तौ न्रौ॥ आगच्छतं युवां तूर्ण-मारुह्याश्व निजं निजम् ॥ 5 ॥ ततस्तौ तुरगारूढी, प्राप्तो भूभत्रन्तिकम् ॥ तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ॥ 6 ॥ तयोरेकः सादिचित्ता-नुवृत्या सश्चरन् हयः ॥ सद्यो जगाम OM सट्टाम-पारं शिक्षागुणान्वितः ॥ 7 ॥ अन्यस्तु दुष्टशिक्षावान् , shubhshikssaavinaakRtH|| तत्रापि भ्रमिमारेमे, घरट्टकनियुक्तवत् ॥ 8 ॥ यन्त्रभ्रमेण प्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् ॥ अशिक्षितोयमित्यन्त-विदोश्चक: परे भटाः ॥ 9 ॥ ततस्तत्सादिनं हत्वा, ज्गृहुस्त्म्रात्य्ः॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥ 10 ॥ आयो यथाश्वो निजसादिपार-तन्त्र्यात्समित्पारमवाप सद्यः । धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपार गुरुपारतन्त्र्यात् ॥ 11 ॥ इति वाजिद्वयकथा । अत एव च "pubvAI"ti पूर्वाणि' पूर्वोक्तप्रमाणानि वर्षाणि च 'चर' सततमागमोक्तक्रिया सेवख, 'अप्रमत्तः' प्रमादपरिहर्ता "tamha"tti 'तस्मात्' स्वातन्त्र्यविमुक्तादप्र. मादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदायुषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ 8 ॥ ननु यदि छन्दोनिरोधेन मुक्तिस्तद्दन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाहमूलम्-स पुव्वमेवं लभेज पच्छा, एसोवमा सासयवाइआणं ॥ विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ॥ 9 ॥ अश्वकलाम् । 2 मश्ववारचित्तानुकूल्येन । 3 शोमनशिक्षारहितः । 4 शत्रवः । 5 युद्धपारम् । AN Page #297 -------------------------------------------------------------------------- ________________ अध्य04 उत्तराध्य पनसूत्रम् ॥ 29 ॥ ॥ + व्याख्या-'स:' इति यत्तदोनित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं "pubvamevaM"ti एवं * शब्दस्य उपमार्थत्वात् पूर्वमिव-अन्त्यकालात् प्रागिव 'न लभेत' न प्राप्नुयात् 'पश्चात' अन्त्यकालेऽपि, किञ्च "esovama"tti 'एषोपमा । ॥ 29 इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति 'शाश्वतवादिनां' निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु जलबुबुदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि छन्दोनिरोधमनाप्नुवन् 'विषीदति' कथमहमकृतधर्मकर्मा परत्र नरकादि वेदना । अनुभविष्यामि ? इति वैक्लव्यमनुभवति, 'शिथिले' आत्मप्रदेशान्मुञ्चत्यायुषि कालेन-मृत्युना उपनीते-ढौकिते शरीरस्य 'मेदे' सर्व ॥ 4 शाटात् पृथग्भावे तस्मादादित एवं प्रमादः परिहर्तव्य इति सूत्रार्थ्ः॥9॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते इत्याहमूलम्-खिप्पं न सकेइ विवेगमेउं, तम्हा समूहाय पहाय कामे ॥ समेच्च लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥ 10 ॥ व्याख्या-'क्षिप्रं' तत्क्षण एव न शक्नोति 'विवेक' द्रव्यतो बहिःसङ्गत्यागरूपं भावतः कषायापोहात्मकं, 'एतुं' गन्तुं कर्तुः ॥ मित्यर्थः । कृतपरिकर्मा हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी। तथा को द्विजोऽन्यत्र, गत्वा देशे म्हाम्तिः॥ साङ्गान् वेदानधीत्यागा-स्कृतकृत्यो निजं गृहम् ॥ 1 ॥ तस्मै चैकेन विप्रेण, | ॥ सुरूपा स्वसुता ददे ॥ लोकाश्च दक्षिणाभिस्तं, वेदज्ञं धनिनं व्यधुः ॥ 2 ॥ ततः स स्त्रीकृते भूरीनलङ्कारानकारयत् । सापि तान् । परिधायास्थाद्-भूषितेच दिवानिशम् ॥ 3 ॥ तां चेत्युवाच तत्कान्तः, कान्ते ! पर्वोत्सवादिषु ॥ परिधेया: परिष्कारो, न तु प्रतिदिनं । 1 अलकाराः । + + + Page #298 -------------------------------------------------------------------------- ________________ उचराध्य बनसूत्रम् ॥ 29 ॥ SUX त्वया ॥ 4 ॥ तस्करोपद्रवः प्रान्त-ग्रामे छत्र भवेभृशम् ॥ न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥ 5 ॥ साथ माह यदा स्वामिमायास्वन्तीह दस्यवः । एतानुत्तारयिष्यामि, तदाहमविलम्बितम् ॥ 6 ॥ इत्युक्त्वा सा तथैवास्था-न तु तानुदतारयत् । / सुशिक्षा- अध्य04 . मपि मन्यन्ते, दक्षम्मन्या न जन्तवः ॥ 7 ॥ चौराः केचिच्च तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येद्यु-विविशु. ॥ 29 ॥ जगृहुश्च ताम् ॥ 8 ॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा । / कटकाद्यपनेतुं द्राक्, नानम्यासादभूत प्र्भुः॥9॥ तत स्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटच्चरो ययुस्तूर्ण, पापानां हि कुतो दया ? ॥ 10 ॥ यथा च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तु विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः ॥ 11 ॥ इति द्विजवधूकथा ॥n च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य, यत एवं तस्मात् 'समुत्थाय' पश्चाद्धर्म करिष्यामीत्यालस्यत्यागेनोद्यम कृत्वा 'प्रहाय' परित्यज्य 'कामान्' इच्छामदनात्मकान् समेत्य' ज्ञात्वा 'लोक' प्राणिसमूहं "samaya"tti समतया समशत्रुमित्रतया महर्षिः सन् यद्वा महा-एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महेषी सन् , 'आत्मानुरक्षी' कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चर में 'अप्रमतः' प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरहिकमुदाहरणं वणिग्महिला, तत्र चायं सम्प्रदाया, तथा हि नैगमः स्वगृहे कोपि, नानाशिल्पविधायिनः ॥ मुक्त्वा कर्मकरान् वाणि-ज्या देशान्तरे ययौ ॥ 1 ॥ तांश्च कर्मकरांस्तस्य, महिला स्वस्वकर्मसु ॥ न प्रायुक्त शुभैक्यिः , स्वाङ्गसंस्कारतत्परा ॥ 2 ॥ न च तेषामदात्कालो-पपन्नं भोजनादिकम् । / सीदन्तो । ययुरन्यत्र, सर्वे क्र्म्क्रास्त्त्ः॥3॥ ततस्तत्वत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तच्च स्वरूपमायातो-'ज्ञासीत्सर्व गृह्प्र्भुः॥4॥ 1 चौराः । Page #299 -------------------------------------------------------------------------- ________________ उचराध्यबनसूत्रम् ॥ 293 ॥ अलक्ष्मीवत्ततो गेहा - प्रेमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःस्वकन्यां सोऽवृणोद्बहुभिर्धनैः । / 5 / / तद्भन्धूंश्चैवमूचे चे-दात्मानं रक्षयत्यसौ । तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ 6 ॥ तदाकर्ण्य कनी ज्ञात - परमार्था महामतिः । रक्षिष्याम्यहमात्मानमित्यूचे स्वजनान्निजान् ॥ 7 ॥ ततस्तां परिणीयागात्पुनर्देशान्तरे वणिक् ॥ नाङ्गभूषादिकं चक्रे, प्रमादं तद्वेशा तु सा ॥ 8 ॥ आलापयन्ती मधुरैरालापैः श्रवणामृतैः ॥ दासकर्मकरादींश्च प्रायुक्त स्वस्वकर्मणि ॥ 9 ॥ प्रातराशादिकं तेषां भोजनं समये ददौ । अकालपरिहीणं तद्वेतनं च यथोदितम् ॥ 10 ॥ एवमावर्जिताः सर्वे तथा कर्मकरादयः ॥ सोद्यमं स्वस्वकर्माणि चक्रिरे प्रतिवासरम् ॥ 11 ॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनस्विनी ॥ नैव व्यनाशयत्किञ्चिदपि कृत्यं धनं तथा ॥ 12 ॥ गृहेशोथ गृहे प्राप्त - स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वस्वस्वामिनीं चक्रे, मुदितस्तद्गुणैर्भृशम् ॥ 13 ॥ इत्यप्रमादो महते गुणाय भवेदिहैवापगुणाय चान्यः । तस्मात्परत्रापि भवेद्गुणाया-प्रमाद एवेति चराप्रमत्तः ॥ 14 ॥ इति वणिकपत्नीकथेति सूत्रार्थः ॥ 10 ॥ प्रमादमूलं च रागद्वेषौ इति सोपायं तस्यागमाह - मूलम् - मुहुं मुहुं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ॥ फासा फुसंती असमंजसं च न तेसु भिक्खू मणसा पउस्से ॥ 11 ॥ व्याख्या- 'मुहुर्मुहु:' वारं वारं मोहोपकारिणो गुणा 'मोहगुणाः' शब्दादयस्तान् 'जयन्तम्' अभिभवन्तं अनेकानि कार्कश्य कुरू1 नारीम् । 2 स्त्री । अय*4 ॥ / / 293 ॥ Page #300 -------------------------------------------------------------------------- ________________ अभ्य04 / 294 ॥ पत्वादीनि रूपाणि येषां ते अनेकरूपाः 'श्रमणं मुनि 'caranta'saMyamAdhvani गच्छन्तं, स्पृशन्ति स्वानि स्वानि इन्द्रियाणि गृह्यमाणतया इति 'स्पर्शाः' शब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बध्नन्ति, "असमंजसं ca"tti चशब्दस्वावधारणार्थत्वात् 'असमञ्जसमेव' यनसत्रम् । अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः "maNasa"tti अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, 'प्रद्विष्यात' अयं भाव्ः॥29॥ अमनोज्ञशब्दादिषु कथश्चिदिन्द्रियविषयत्वमापन्नेषु 'अहो! एषामनिष्टत्वम् इति न चिन्तयेत,न वा तान् परिहरेदिति सूत्रार्थ्ः॥11॥ तथा मूलम्-मंदा य फासा बहुलोहणिजा, तहप्पगारेसु मणं न कुज्जा ॥ रक्खिज कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ॥ 12 ॥ व्याख्या-मन्दयन्ति-विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, 'चः' समुच्चये, 'स्पर्शाः' शब्दाद्याः, बहून् लोभयन्ति-मोह। यन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपत्वमुक्तं, "tahappagAresu"tti अपेर्गम्यमानत्वात् 'तथाप्रकारेवपि' बहुलोभनीयेष्वपि मृदस्पर्शमधुररसादिषु 'मनः' चित्तं 'न कुर्यात्' न निवेशयेत् , एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यात ? इत्याह-रक्षेत्' निवारयेत्क्रोधं, 'विनयेत्' अपयेत् 'मानम्' अहङ्कार, 'मायां' paravaJcanabuddhirUpAM'na सेवेत' न कुर्यात, "payahija"tti प्रजह्यात् 'लोभम्' अभिष्वङ्गरूपं, तथा च क्रोधमानयोढेषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्क्रोधादिनिग्रह एब रागद्वेष परिहार इति सूत्रार्थः ॥ 12 ॥ अथ यदुक्तं "तम्हा समुठाय पहाय कामे" इत्यादि, तत्कदाचिच्चरकादिष्वपि स्यादिति शङ्कापोहार्थमाह FICIALASAROKAR Page #301 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् । / 295 / / 463 मूलम् - जे संख्या तुच्छ परप्पवाई, ते पिज्जदोसाणुगया परज्झा । एए अहम्मुत्ति दुर्गच्छमाणो, कंखे गुणे जाव सरीरभेओत्ति बेमि ॥ 13 ॥ व्याख्या--'ये' इत्यनिर्दिष्टस्वरूपाः 'संस्कृताः' कृत्रिमशुद्धिमन्तो न तु तत्त्ववेदिनः, अत एव 'तुच्छा' यद्दच्छाभिधायितया निःसाराः 'परप्रवादिनः' परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि सर्वथा सूवृते जिनवाक्येपि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव "परज्झ' ति देश्यत्वात् 'परवशाः 'ति रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि । किं कार्यम् 1 इत्याह - एते अधर्महेतुत्वादधर्माः 'इति' अमुनोल्लेखेन 'जुगुप्समाना' उन्मार्गगामिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात् एवंविधश्व किं कुर्यात् । इत्याह- 'काङ्गेत्' अभिलषेद् 'गुणान्' ज्ञानदर्शनचारित्रादीन् जिना - गमोक्तान्, कियत्कालम् 1 इत्याह- 'यावच्छरीरमेदः' देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेज्वेव समुत्थानं कामप्रहाणं च तात्विकम्, अन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ 13 ॥ इति ब्रवीमीति प्राग्वत् ॥ " इति श्रीतपागच्छीय महोपाध्याय श्रीविम लहर्षगणिमहोपाध्याय श्री मुनिविमल गणिशिष्योपाध्यायश्रीभाव विजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥ 4 ॥ 46-44 %%% अध्य04 | / / 295 / / Page #302 -------------------------------------------------------------------------- ________________ YOROROCvel sifatne ऋ ADITI ESI EN इति श्रीमहामहोपाध्यायश्रीमद्भावविजयविरचितवृत्ती श्रीउत्तराध्ययनसूत्रस्य प्रथमो विभाग्ः। bhakti TONASYA) NEW sundara Regmi Page #303 -------------------------------------------------------------------------- ________________ राज्य बनाम् ॥ 1 ॥ ॥ 1 ॥ // अर्हम् ॥ न्यायाम्भोनिधि श्रीमद्विजयानन्दसूरिभ्यो नमः । महोपाध्यायश्रीमद्भावविजयगणिविरचितवृत्त्या सहितं श्रीमदुत्तराध्ययन सूत्रम् । ॥ अथ पञ्चमाध्ययनम् ॥ भाग-2 उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायममिसम्बन्ध इहानन्तराध्ययने कांक्षेद्गुणान् यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति मेदं? किं हेयं? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोऽस्य प्रारम्भे मरणविभागो निर्युक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि--" आवीइ 1 ओहि 2 अंतिअ 3 बलायमरणं 4 वसमरणं च 5 अंतोस 6 तम्भव 7 बालं 8 तहपंडिअं 9 मीस 10 ॥ 1 ॥ छउमत्थमरण 11 केवलि 12 वेहायस 13 गिद्धपिट्ठमरणं व 14 / / मरणं भत्तपरिण्णा 15 इंगिणि 16 पाओवगमणं च ॥ 17 ॥ 2 ॥ " इति सप्तदशविधमरणम्, तत्र वीचिविच्छेदः अन्तरमित्यर्थस्तदभावादवीचि, नारकतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिज निजायुः कर्म दलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं अभ्य ॥ 17 Page #304 -------------------------------------------------------------------------- ________________ उपराध्यन मनसूत्रम् ॥ 2 ॥ 4 मरणमावीचिमरणं 1 / अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिवन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुन-18॥ स्तान्येवानुभूय मरिष्यति तदा तद्व्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयम् 2 / अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान् यनुभूय मरिष्यति तद्रव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं 3 / "वलायमरणंति" वलतां संयमानिवर्तमानानां, दुश्चरं तपश्चरण कर्तुं व्रतं मोक्तुश्चाशक्नुवतां कथश्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं, एतच्च भनव्रतपरिणामानां मुनी|नामेव स्यात् 4 / वशेन इंद्रियविषयविषयेण परवशत्वेन आर्चा दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशास्तेइषां मरणं वशाचे । | मरणं 5 / अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदश्चातीव दुष्टं यदाहुःएअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥ 6 ॥ " तब्भवति" यस्मिन् भवे साम्प्रतं प्राणी वर्तते तद्भवयोग्यमेवायुर्वद्धा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदश्च संख्यातवर्षायुषां नृतिरश्चामेव, न त्वसंख्यातवपायुषां नृतिरश्चां, देवनारकाणां च, तेषां पुनरनन्तरं तद्भावाभावात् 7 / बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बाल्म्र्न्न्म्। पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डित मरणम् 9 / मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् 10 / छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां वतिनां मरणं छद्मस्थमरणम् 11 / केवलिनां उत्पन्न केवलानां मरणं केवलिमरणम् 12 ॥ विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्ध्व वृक्षशाखादावुद्धन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरण 13 / / गृधैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तद्गृध्रस्पृष्टं, इदश्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः CSKAR 45+% ॥ 2 // * * Page #305 -------------------------------------------------------------------------- ________________ 1264 उपराज्यबननाम् 434344%% स्यात् 14 भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतु कञ्चावद्यमिति, ज्ञपरिज्ञया ज्ञात्वा |प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरण भक्तपरिज्ञामरणम् 15 / इंग्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गि। नीमरणं, इदश्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्तनादि कुर्वतो मुनेः स्यात् 16 / पादपो वृक्षः, उपशब्दः सादृश्ये, ततः पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपोपगमनं, अयं भावः-यथा पादपः पतितः समं विषममित्यचिन्तयनिथलमास्ते परप्रयोगातु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतश्चलयतीति 17 / इदश्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं-" एवं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्म । वेमाणिओ य देवो. हविज्ज अहवा वि सिझेजा ॥ 1 ॥ " तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं । सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः-" सवावि अ & अजाओ, सल्वेवि अ पढमसंघयणवजा । सो वि देसविरया, पञ्चखाणेण उ मरंति ॥ " अत्र हि प्रत्याख्यानशब्देन भक्तपरिव 4 | ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव स्थादित्याथिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वन|र्षभनाराचसंहननवतामेव स्यादुक्तञ्च-" पढमंमि अ संघयणे, वदंतो सेल्कुद्द्द्द्सामान्नो। तेसिपि अ वुच्छेओ, चौदसपुबाण बुच्छेए ॥ 1 ॥ " इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाश्च मध्ये "धीरेण वि मरिअवं, काउरिसेण वि अवस्स । मरिअई । तम्हा अवस्समरणे, वरं खु धीरत्तणे मरणं ॥ 1 ॥ संसाररंगमज्झे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमल्लं, हरामिद Ix ॥ 3 ॥ आराहणपडागं ॥ 2 ॥ " इत्यादि ध्यात्वा धीरः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्र्स्न्ग्गेन्। साम्प्रतं सूत्रमनुगम्यते । ॥ 3 ॥ Page #306 -------------------------------------------------------------------------- ________________ वासभा ॥ 4 ॥ 18| मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदारे ॥ 1 ॥ व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , राएको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्ण तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजामुरायां । पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थ्ः।1॥ तथा हि मूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ । अकाममरणं चेव, सकाममरणं तहा ॥ 2 ॥ # व्याख्या-" संतित्ति " वचनव्यत्ययात् स्तो विद्यते, इमे प्रत्यक्षे, चः पूरणे, द्वे द्विसंख्ये, तिष्ठन्त्यनयोजन्तब इति स्थाने, | आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मरणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं, वक्ष्यमाणलक्षणं, चः समुच्चये, एवेति पूतों, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥ 2 ॥ केषां पुनरिमे? कियद्वारं 1 चेत्याह-- | मूलम्-बालांणं अकामं तु, मरणं असई भवे । पंडिआणं सकामं तु, उक्कोसेणं सई भवे ॥ 3 ॥ व्याख्या-बाला इव वालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं । भवेत्ते हि विषयामिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां * * * * B5 ॥ Page #307 -------------------------------------------------------------------------- ________________ चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकाम, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां उत्तराध्य-मा मरणस्योत्सवभृतत्वात् । यदाहुः-"सश्चिततपोधनानां, नित्यं vrtniymsNymrtaanaam|| उत्सवभूतं मन्ये, म्र्न्न्म्न्प्राध्वृत्तीनाम्॥1॥" बनस्त्रम न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणामिलापस्य निषिद्धत्वादुक्तं हि-" मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ ॥ 5 ॥ | लहुंति । जै इच्छसि तरिउं जे, संसारमहोअहिमपारं ॥ 1 ॥ " तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच्च मरणं " उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । " सइंति" सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकृतमिति सूत्रार्थ्ः॥ 3 ॥ अथानयोर्द्वयोः स्थानयोराचं स्थानमाहमूलम्-तस्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुव्बई ॥ 4 ॥ व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, | तत्रैको महाप्रज्ञ इति सामान्योक्तेरमिव्यक्तिनिमित्तमिदं " देसिअं" प्ररूपितं । किं तदित्याह-कामेषु इच्छा-मदनात्मकेषु गृद्धोऽमिकांक्षावान् कामगृद्धः, यथेत्युपदर्शनार्थ, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, 'कुबैति" करोति शक्तौ सत्यां, अशक्तौ तु तन्दुलमत्स्यवन्मनसापि करोति । तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ 4 ॥ इदमेव स्पष्टयति C+++++KA RA Page #308 -------------------------------------------------------------------------- ________________ अध्य05 उचराध्य मूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिहा इमा रई ॥ 5 ॥ यनसूत्रम् ____ व्याख्या-य इत्व निर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाहाः, कामभोगास्तेषु एकः कश्चि4 दतिक्रूरकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्त्तते इत्यर्थः । स हि मांसादि-| लुब्धतया मृगादिबन्धनान्यारभते. मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति । "न मे" इति, न मया दृष्टः परलोको भृतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्यादित्याह, चक्षुषा दृष्टा चक्षुष्टा, इयं रतिः कामजनिता चिंत्तग्रहात्तिः तत्कथं । दृष्ट त्यागादृष्टप्रार्थनयात्मानं वश्चये? इति तस्याशय इति सूत्रार्थः ॥ 5 ॥ पुनस्तदाशयमेव व्यञ्जयति मूलम्-हत्थागया इमे कामा, कालिआ जे अणागया । को जाणइ परे लोए, अस्थि वा नत्थि वा पुन्नो॥6॥3 ___व्याख्या-हस्तागताः स्वाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता |भाविभवमत्काः, कथं पुनरमी अनिश्चितलाभाः ? इत्याह-क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थ यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ 6 ॥ कश्चित्तु ज्ञातपरलोकोपि कामांस्त्यक्त्तुमशक्त इदमाहमूलम्-जणेण सद्धि होक्खामि, ई बाले पगब्भइ । कामभोगाणु राएणं, केसं संपडिवज्जइ ॥ 7 ॥ (2) चित्तप्रसत्तिः 443645464सल 45CACA4%AC ॥ 6 // Page #309 -------------------------------------------------------------------------- ________________ अम व्याख्या-जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुजनो भोगासङ्गी तदहमपि तद्गति गमिष्यामि ! न हि इयान् उत्तराध्य जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धाष्टर्यमवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बकनपत्रम् ॥ 7 ॥ हुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागण क्लेशमिह परत्र च सम्प्रतिपद्यते प्रामोतीति सूत्रार्थः ॥ 7 ॥ | यथा चायं क्लेशं प्राप्नोति तथा प्राहहै मूलम्-तओ से दंडं समारभै, तसेसु थावरेसु अ । अहाए व अणटाए, भूअग्गामं विहिंसइ ॥ 8 ॥ व्याख्या-ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्तयति, त्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै निरर्थकमित्यर्थः । ननु निरर्थकमपि किं। कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥ 8 ॥ तथाहि-कोप्यजापालः, संनिवेशे क्वचिद्वसन् । / अजाचारयितुं नित्य-मटतिस्म बनान्तरे ॥ 1 ॥ अजावजे च मध्याह्न, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य सोप्युत्तान्त्याऽस्व्पीत्॥shlghunaa धनुषा मुक्त-बंदरास्थिभिरन्वहम् । / वटस्य तस्य पत्राणि. छिद्रयामास चासकृत् ॥ 3 ॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिल्च्छ्द्ः॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥ 4 ॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुत्ः॥ भूपभूस्तं तथाभूतं, बटं वीक्ष्य विसिमिये ! ॥ 5 ॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच्च तमजा-पालं भूपाल्न्न्द्न्ः॥ 6 ॥ सोऽवादीत्क्रीडयैतानि, छिद्रितानि मया सखे ! ॥ ततस्तस्मै बहु द्रव्यं, Page #310 -------------------------------------------------------------------------- ________________ * अध्या उचराध्ययनपत्रम् ॥ 8 ॥ ***** दत्वा राजाङ्गजो जगौ । / 7 ॥ मदुक्तमर्त्य नेत्रे त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिद्धयति ॥ 8 ॥ स प्रोचे चेत्स पुरुषः, पार्श्ववर्ती भवेन्मम । / तदाहं भवतः कार्य, कर्तुं शक्नोमि नान्यथा ॥ 1 ॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥ 10 ॥ दायादश्च निजं राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे स्फोय्ये इति ब्रुवन् ॥ 11 ॥ सोपि चापविमुक्ताभ्यां, गोलिकाभ्यां तदीक्षणे ॥ पकस्फोटकवत्सद्यो-'स्फोटयत्स्वयमस्फुटः ॥ 12 ॥ का ततः सम्प्राप्तसाम्राराज्य-स्तमाहूय स भूपभूः ॥ पशुपालमुवाचैवं, ब्रूहि कं ते वरं ददे । ॥ 13 ॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि याम । तमेव मे ॥ ततस्तस्मै ददौ राजा, तदिष्टं तुष्टमानसः ॥ 14 ॥ सोऽथ ग्रामे तत्र तुम्बी-रिशंश्चावापयद्भहून् । निष्पन्नं च गुडं तुम्बैः, साकं स्वादनिदं जगौ ॥ 15 ॥ " अट्टमट्ट पि सिक्खिज्जा, सिक्खिन निरत्थयं । / अट्टमट्टप्पसाएण, खजए गुडतुंबयं ॥ 16 ॥ " इत्थं गायन प्र्तिदिन्-म्म्न्दामोद्मेदुर्ः॥ पशुपालः सुखं काल-मतिवाहयति sma sH॥ 17 ॥ यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् । / अन्योपि जन्तु वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ॥ 18 ॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासो दण्डारम्भमात्रेणावतिष्ठते, किन्तु " भूअग्गामंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकाहिनस्ति व्यापादयति, अनेन-दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ 8 ॥ किमयमेतावदेव करोतीत्याह मूलम्--हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नै ॥ 9 ॥ व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइल्लेति' माया परवञ्चनोपायचिन्तनं, तद्वान्, 94646436433646436448 * *** *** 15 // 8 // // 8 // * Page #311 -------------------------------------------------------------------------- ________________ उचराध्यमनसत्रम् ॥ 9 ॥ | पिशुनः परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति. मण्डिकचौरवत् । अत एव च भुञ्जानः, सुरां मद्य, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । " न मांसभक्षणे दोषो, न मद्ये न च मैथुने" इत्यादीति अध्य05 सूत्रार्थः ॥ 9 ॥ तथा। मूलम्-कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुब्व महि ॥ 10 ॥ ॥ व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् द्र । यतस्ततः प्रवृत्तिमान्, यद्वा अहो! अहं बलवान् रूपवांश्चेति चिन्तयन् , वचसा खगणान् ख्यापयन् अहो! अहं सुस्वर इति वा ध्या यन् , मनसा च मदामातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, | ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा स्त्रीषु गृद्ध इत्यनेन तु मैथुनासेवित्व मुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च । "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अमिन्नसारे संसारे, | सारं सारङ्गलोचना ॥ 1 ॥ " तदासक्तश्च मैथुन सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकार कर्म सचिनोति बध्नाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिका, स हि स्निग्धतनुतया बहीरजोभिरगुण्ड्यते, 4 तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यनिहैव क्लिश्यते । तथायमप्युपचितकर्मव- / ' शादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ 10 ॥ इदमेव स्पष्टयति ॥ 9 ॥ Page #312 -------------------------------------------------------------------------- ________________ उचराध्य ॥ 10 ॥ मूलम्-तओ पुट्टो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥ 19 ॥ 5/31 ___ व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघातिना शूलविशूचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षेण त्रस्तः 'परलोगस्सत्ति' परलोकात् , आर्षत्वाप्पञ्चम्यर्थे षष्ठी, कुत एवं ? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किश्चिच्छुभमाचारितं ! किन्तु सदैवाजरामरवच्चैष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः! यदुक्तं-" भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवकं पुंसां व्यथयति ज्राजीर्न्न्व्पुस्साम्॥1॥" इति सूत्रार्थ्ः॥11॥ एतदेव व्यक्तीकरोति। मूलम्-सुआ मे नरए ठाणा, असीलाणं च जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा ॥ 12 ॥ व्याख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि तत्किमियतापि परितप्यत इत्याह-अशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र य्स्यां। गतौ वेदनाः shiitossnnaadyaaH| ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः । / 12 ॥ किश्चमूलम्-तत्थोववाइअं ठाणं, जहा मे त्म्न्नुस्सुअण्॥ अहा कम्मेहि गच्छंतो, सो पच्छा परितप्पइ ॥ 13 ॥ व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदित्यनन्तरोक्तमनु ॥ 10 ॥ Page #313 -------------------------------------------------------------------------- ________________ अध्य . . श्रुतमवधारितं, गुरुभ्य इति शेषः । अयं भावः-गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात, औपपाति-13 उचराध्य- कत्वे त्वन्तर्मुहुर्तानन्तरमेव महावेदनोदय इति कुतस्तदन्तरसम्भवः 1 तथा च, अहाकम्महिंति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः बनस्त्रम् कर्ममिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुषि हीयमाने परितप्यते, यथा धिग्मां दुस्स्क्॥11॥ मकारिणं! किमधुनामन्दभाग्यः करोमि ? इत्यादि शोचतीति सूत्रार्थः ॥ 13 ॥ असुमेवार्थ दृष्टान्तद्वारा द्रढयन्नाहमूलम्-जहा सागडिओ जाणं, समं हेच्चा महापहं । विसमं मग्गमोइण्णो, अक्खे भग्गमि सोयि॥14॥ व्याख्या-यथा शाकटिको गंत्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं प्रवृत्तोऽक्षे धुरि भग्ने खण्डिते शोचति, धिग्मे ज्ञान ! यदहं जाननपायमवापमिति सूत्रार्थः ॥ 14 ॥ अथोपनयमाहमूलम्-एवं धम्मं विउकम्म, अहम्मं प्द्दिव्जिआ। बाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोअइ ॥ 15 ॥ __व्याख्या-एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उल्लंध्य अधर्म हिंसादिकं प्रतिपद्य स्वीकृत्य बालो मूढो मृत्युमुखं * मरणगोचरं प्राप्तः अक्षे भग्न इव शोचति, अयं भावः-यथाऽक्षमङ्गे शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, 8 हा! किमेतन्मया कृतमिति सूत्रार्थः ॥ 15 ॥ शोचनानन्तरश्च किमसौ karotItyAhaKI मूलम्-तओ से मरणतंमि, बाले संतस्सई भया ॥ अकाममरणं मरै, धुत्ते वा कलिणा जिए ॥ 16 ॥ ।8। ॥ 11 // व्याख्या-तत इत्यातकोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो Page #314 -------------------------------------------------------------------------- ________________ उचराध्य ॥ 12 ॥ ॥ 12 // रागादिव्यग्रचित्तः संत्रस्यति विभतीत्यर्थः । कुतः 1 भयान्नरकगतिगमन साध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्श्चासौ गच्छति, तत्र चासौ शोच। तीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वात्कलिना एकेन प्रक्रमादायेन जितः, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छ संक्लेशफलैर्मर्त्यभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ 16 ॥ प्रस्तुतमर्थ निगमयितुमाह मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ 17 ॥ व्याख्या- एतदनन्तरमेव दुष्कृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डित मरणप्रस्तावनामाह-'एत्तोति' इतोऽकाममरणादनुसकाममरणं पण्डितानां सम्बन्धि शृणुता कर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥ 17 ॥ यथा प्रतिज्ञातमें वाह मूलम-मरणं पिसपुष्णाणं, जहा मे तमणुस्सुअं । विष्वसन्नमणाघायं, संजयाणं वुसीमओ ॥ 18 ॥ व्याख्या-'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ? नेत्याहयथा येन प्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तम् अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह - 'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणपि विप्रसन्नं, अध्य0 5 देशी Page #315 -------------------------------------------------------------------------- ________________ उचराध्यवनसूत्रम् ॥ 13 ॥ ॥ 13 // तथा न विद्यते आघातः पीडात्मक स्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषां ? पुनरिदमित्याह-संगतानां चारित्रिणां 'बुसीमओत्ति' आर्षत्वाद्वश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां एतच्चार्थात्पण्डितमरणमेव, ततोयमर्थः यथा ह्येतत्संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ 18 ॥ किञ्च - मूलम् - इमं सव्वेसु भिक्खुसु, न इमं सव्वेसु गारिसु । नाणासीला अगारत्था, विसमसीला य भिक्खुणो ॥ 19 ॥ व्याख्या - नेदं पण्डितमरणं 'सव्वेंसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविनां व्रतिनामिति यावत्, किन्तु । केषाञ्चिदेवोपचितपुण्यानां भावमिक्षूणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह - नेदं सर्वेषामगारिणां सर्वचारित्रिणामेव तत्सम्भवात, सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं 1 यतो नानाशीला अनेकविधत्रता अगारस्था गृह|स्था अनेकविधभङ्गकोपेतत्वादेशविरतेः । विषमशीलाश्च विसदृशशीलाच मिक्षवो, न हि सर्वे जिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते! तहिं क तीर्थान्तरीयाः ? इति सूत्रार्थः ॥ 19 ॥ विषमशीलीतामेव मिक्षूणां समर्थयितुमाह मूलम् - संति एहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सव्वेहिं. साहवो संजमुतरा ॥ 20 ॥ व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकमिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः अध्य05 ॥ 13 ॥ Page #316 -------------------------------------------------------------------------- ________________ अब संयमोत्तरा न स्युः? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोचराः सम्पूर्णसं । यमान्वितत्वासेषां । अत्र च वृद्धवादो यथा-कोपि श्राद्धः साधुं पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाउचराध्य काकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तश्च-"देसिक्कदेसविरया, बनरत्रम् समणाणं सावगा सुविहिआणं । / तेसिं परपासंडा, सैमं पि कलं न अग्धंति ॥ 1 ॥ " तदेवं मिथूणामपि तेषां चारित्राभावात् ॥ 14 ॥ | पण्डितमरणाभाव एवेति सूत्रार्थः ॥ 20 ॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संयमोत्तराः इति ॥* स्न्देहापोहायाः। मूलम्-चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एआई पि न ताइंति, दुःसीलं परिआगयं ॥ 21 ॥ ___ व्याख्या-चीराणि च चीवराणि, अजिनं च मृगादिचर्म. चीराजिनं । 'नगिणिणंति' आर्षत्वान्नान्यं, 'जडित्ति' भावप्रधान। त्वानिर्देशस्य जटित्वं, संघाटी वनसंहतिजनिता कंथेत्यर्थः, मुंडत्वं, एतान्यपि निजनिजप्रक्रियाकल्पितानि व्रतिलिङ्गान्यपि, किं? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्याय प्राप्तं, आपत्वाच्च याकारस्यैकस्य lopH। na hi कषायकलुषचेतसोऽतिकष्टहेतुरपि बहिर्वकवृत्तिर्नरकादिकुगतिनिवारणायालं! ततो न । लिङ्गधारणं वैशिष्टयहेतुरिति सूत्रार्थः ॥ 21 ॥ ननु ? कथं गृहायभावेपि तेषां दुर्गतिरिति चेदुच्य्ते॥14॥ मूलम्-पिंडोलएव्व दुस्सीले, नरगाओ न मुच्ची। भिक्खाए वा गिहत्थे वा, सुव्वए कमई दिवं ॥ 22 ॥ OMOMOMOM Page #317 -------------------------------------------------------------------------- ________________ व्याख्या-'पिंडोलएवत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि स्वीयाहाराभावतो भैक्ष्यसेवकोपि, आस्तां गृहाउचराध्य 18 दिमान् , दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं त्थाविध्द्र्म्क्ः॥15॥ तथाहि द्रमका कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥ 1 ॥ वैभारगिरिपार्श्वस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥ 2 ॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुच्चैः स्वरं दीन4 वचांसि rslolupH॥3॥ na tu kopi dadau tasmai, भाग्यहीनाय किञ्चन । ततः प्रद्विष्टचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ 4 ॥ | अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं स्वयम् ॥ दीनाय न तु मे स्वल्प-मपि यच्छन्ति निर्द्याः॥5॥ तदमृनुपवैभारं, निविष्टान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्तयन् ॥ 6 ॥ वैभारगिरिमारुह्य, स क्रोधाभ्मातमानसः ॥ सर्वात्मना विलग्यैका, शिलां गुर्वीमचीचलत् ॥ 7 ॥ [युग्मम् ] तस्यां विलुण्ठितायां द्राक् स पृथक् स्थातुमक्षमः ॥ लुण्ठंस्तया समं तस्या, एवा । धस्तादुपाययौ ॥ 8 ॥ तस्तया क्षुण्णतनुः स रौद्रध्यानानुबन्धी द्रमको विपद्य । / तमस्तमायां भुवि नारकत्वं, मध्ये प्रतिष्ठानमवाप । पापात् ॥ 9 ॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्त्वतः किं सुगतिहेतुरित्याह-'भिक्खाए व्त्ति'| भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्टु शोभनं निरतिचारतया सम्यग्नावानुगतया च । व्रतं शीलपालनात्मकं यस्येति सुव्रतः, कामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं ॥ 15 ॥ | जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थम् , अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ 22 ॥ / पिण्डं परिदत्तानासमवलगते सेवते इति पिलावलगः स एव पिण्डावलगकः । ॥ 15 ॥ Page #318 -------------------------------------------------------------------------- ________________ अध्य05 अथ यत्रतगृहस्थोऽपि दिवं याति तान्याहौचराध्य- मूलम्-आगारिसामाइअंगाई, सड्ढी काएण फासए । पोसहं दुहओ पक्खं, एगराइं न हावए ॥ 23 ॥ बनवम् व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगा॥16॥ रिसामायिकाङ्गानि सड्ढीति' श्रद्धावान् कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेवते, तथा पौषधं आहारपौषधा4आदिकं 'दुहओ पक्खंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु 'एगराईति' अपेगम्यमानत्वादेकरात्रि। मपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चेकदिनमपि न 'हवएत्ति' नन्हापयेत्र हानि प्रापयेत् , रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्तौ रात्रावपि पौषधं कुर्यादिति सूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ 23 ॥ प्रस्तुतमेवार्थमुपसंहरन्नाहमूलम्-एवं सिक्खासमावण्णे, गिहवासे वि सुव्वए । मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ 24 ॥ व्याख्या-एकमुक्तन्यायेन शिक्षया व्रतात्मिकया समापनो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्याय इत्यपिशब्दार्थः, सुव्रतः शोभनव्रतो मुच्यते मुक्तिमाप्नोति, कुत इत्याह-'छविपवाओत्ति' छविस्त्वक, पर्वाणि जानुकूर्परादीनि, तयोः समाहरे छविपर्व ॥ 16 ॥ तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात् , यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्थादित्यर्थादेवगतिं अनेन च पण्डितमरणावसरे प्रसङ्गादाल ॥ 16 ॥ Page #319 -------------------------------------------------------------------------- ________________ उच्च राष्यबनराधम ॥ 17 ॥ ॥ 17 // पण्डित मरणमुक्तमिति सूत्रार्थः ॥ 24 ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाह - मूलम् - अह जे सुंवुडे भिक्खू, दुण्हमन्नयरे सिआ । सव्वदुक्खप्पहीणे वा, देवेवावि महिढिए ॥ 25 ॥ व्याख्या- अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो मिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्यात्, ययोर्द्वयो। रेकतरः स्यात्तावाह - सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण पुनरनुत्पादलक्षणेन हीनो रहितः । सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात्, अपिः सम्भावने, सम्भवति हि संहननादिवैक्लव्यान्मुतेरप्राप्तौ देवोऽपि स्यादिति, कीदृक् ? महर्द्धिक इति सूत्रार्थः ॥ 25 ॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाच देवा इत्याहमूलम् - उत्तराई विमोहाई, जुइमंताणुपुव्वसो । समाइण्णाइं जक्खेहिं, आवासाईं जसंसिण्णो ॥ 26 ॥ व्याख्या- उत्तरा उपरिवत्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् द्युतिमन्तो दीप्तिमन्तः, 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु पूर्वापूर्वापेक्षया प्रकर्षवन्त्येव । विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशस्विनः श्लाघान्विताः । / 26 / / तथा मूलम् - दीहाउआ इड्ढिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अचिमालिप्पभा ॥ 27 ॥ व्याख्या - दीर्घायुषश्चिरञ्जीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः कामरूपिणः अभिलाषानुरूपरूपविधा अध्य0 5 ॥ 17 ॥ Page #320 -------------------------------------------------------------------------- ________________ उचराज्यधनसूत्रम् ॥ 18 ॥ ॥ 18 // | यिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात्, अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णद्युत्यादि यावदायुस्तुल्यमेव स्यात्, 'ज्योति' भूयांसः प्रभूता ये अर्चिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी सुतिरस्तीति सूत्रार्थः ॥ 27 ॥ उपसंहर्तुमाह मूलम् - तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे स्ण्तिप्रिनिबुआ॥28॥ व्याख्या - तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयमं सप्तदशभेदं तपो द्वादशभेदं भिक्षादा वा गृहस्था वा प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ 28 ॥ एतच्च विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह - मूलम् - तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ॥ 29 ॥ व्याख्या-तेषामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याह - सतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'बुसीमओत्ति' प्राग्वत्, न संत्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचः श्रवणशुद्धधियः, अयं भावः - अज्ञातधार्मिकगत योऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः- " चरितो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः मरणादपि 2 वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्ते शम् ॥ अध्य05 ॥ 18 ॥ Page #321 -------------------------------------------------------------------------- ________________ यनपत्रम् नोद्विजते, कृतकृत्योस्मीति धर्मात्मा ॥ 1 ॥ " इति सूत्रार्थः ॥ 29 ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाहौचराध्य मूलम्-तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्पणा ॥ 30 ॥ ॥ 19 // व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषश्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेव प्रसहै अतां भजेत् , न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिनिजाङ्गुलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावर्ती, तथाभूतेन । यथामरणकालात्पूर्वमनाकूलमना अभूव मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ॥ 30 ॥ विप्रसनश्च किं कुर्यादित्याह5मूलम्-तओ काले अभिप्पेए, सड्ढी तालिसमंतिए । विणइज लोमहरिसं, भेअं देहस्स कंखए ॥ 31 ॥ ___व्याख्या-ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा नोत्सर्पन्ति, 'सड्ढीति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा! अहं मरिष्यामीत्यभिप्रायो |वं रोमाञ्च, किञ्च मेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यक्तपरिकर्मतया, न तु मरणासंशया, हेयत्वात्तस्या इति सूत्रार्थः ॥ 31 ॥ 18 निग्म्यितुमाः॥19॥ मूलम्-अह कालम्मि संपत्ते, आघायाय समुस्सयं । सकाममरणं मरै, तिहमन्नयरं मुणित्ति बेमि॥32॥ ॥ व्याख्या-अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्राप्ते ऽनि फाइआ य सीसा, सौणी जह अंडयं पयत्तेणं ॥ bArasa"saMva Page #322 -------------------------------------------------------------------------- ________________ * अध्य05 उपराध्य. बनसूत्रम् ॥ 20 ॥ च्छरिअं, अह सलेहं तो करेइ ॥ 1 ॥ " इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्पादिव्यत्ययात्समुच्छ्रयस्थान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह-सकामस्येव सामिलापस्येव मरणं मकामं मरणं तेन । म्रियते, त्रयाणां भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभक्तिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ 32 ॥ इति ब्रवीमिति प्राग्व्त्॥ * * 5555%%* D===0 p = == = ======= = ========== इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चमाध्ययनं सम्पूर्णम् ॥ 5 ॥ d== === === == == = == ==== == = ***** // 20 // // 20 // Page #323 -------------------------------------------------------------------------- ________________ // अथ षष्ठाध्ययनम् ॥ उचराध्य अध्य .. यनपत्रम ॥ 21 ॥ RECARRAHASTRA // अर्हन् । उक्तं पश्चमाध्ययनमथक्षुल्लनियन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्स्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्यादौ । नियुक्तिकारोक्तं पञ्च निर्ग्रन्थस्वरूपं वृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तच्चेदं__ मूलम्-जावंतविजा पुरिसा, सवे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥ 1 ॥ व्याख्या-यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्त्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यादिभिर्वाध्यन्ते, बहुशोऽनेकशः मृढा हिताहितविवेकं प्रत्यसमर्थाः, रा संसारे भवे अनन्तके अन्तरहिते, अनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयम् । अत्र चायं कथानकसम्प्रदायस्तथाहि एकः कोपि पुमान् दौःस्थ्यो-पढतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किश्चिदासदत् । 1 ॥ ततो गृहाद्विनिर्गत्य, द्रविणोपार्जनाय स्ः॥ उपायान् विविधान् कुर्वन् , भूयो बभ्राम भूतले ॥ 2 ॥ न तु किश्चिदपि प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्वभिरिव, न श्रीः पुण्यं विनाप्यते ॥ 3 ॥ निष्फलभ्रमणेनाथ, निर्विण्णः स गृहं प्रति ॥ न्यवर्तिष्ट विनालाभ-मुद्यमो हि श्लथो भवेत् ॥ 4 ॥ स चान्यदा कचिदामे, निशि वासार्थमागतः । / तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ 5 ॥ तत्र तत्रस्थिते ॥ 21 ॥ ॥ 21 // Page #324 -------------------------------------------------------------------------- ________________ C+ अब बनसूत्रम् ॥ 22 ॥ + + SHESARASWA43425% है। पश्य-त्येव देकुलात्ततः ॥ विद्यासिद्धः कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ 6 ॥ सोऽपि तं कुम्भमभ्या -वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्या-सनभार्यादिसंयुतम् ॥ 7 ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् , सोज नाभिः सहाद्भुतान् ॥ 8 ॥ सञ्जहार प्रभाते च, तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं बदखिलं, दुःस्थमयों ददर्श सः ॥ 9 ॥ दध्यौ चैवं । निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ 10 ॥ ध्यात्वेति सेवनं तस्य, कुर्वन् विनयपूर्वकम् ॥ | स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् ॥ 11 ॥ ततः सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् ? विना समीहां सेवा हि, न । केनापि विधीयते । / 12 / / स स्माहाहं जन्मतोऽपि, दारिद्येणास्मि विद्वतः ॥ न चाप्नोमि धनं किश्चित् , प्रयत्नैर्विविधैरपि ॥ 13 ॥ | दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ स्निग्धं मित्रमिवोपान्तं, न तु तन्मे विमुश्चति ॥ 14 ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्य विद्यासुधाम्बुदम् ॥ दारिद्यग्रीष्मसन्ताप-समुत्तप्तः श्रितोस्म्यहम् ॥ 15 ॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सु। खोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥ 16 ॥ तच्छुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ 17 ॥ व्रतं सत्पुरुषाणाञ्च, दीनादीनामुपक्रिया ॥ तदस्योपकृति कृत्वा, करोमि सफल जनुः ॥ 18 ॥ ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ-मथवेति निगद्यताम् ॥ 19 ॥ भोगाभोगोत्सुकः सोथ, विद्यासाधनमीरुकः ॥ विद्याधिवासितं कुम्न-मेव देहीत्युवाच तम् ॥ 20 ॥ विद्यासिद्धस्ततस्तस्मै, सद्यस्तं कलशं ददौ ॥ दक्षः कक्षीकृते ह्यर्थे, विलम्ब नावलम्बते ॥ 21 ॥ दुःस्थमयोपि तं कुम्भ-मादायामोदमेदुरः ॥ ययौ तूर्ण निजग्राम-मिति दध्यौ च चेतसि ॥ 22 ॥ देशान्तर प्राप्तया किं, पीनयापि तया श्रिया ॥ यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ॥ 23 ॥ इत्यसौ घटमाहात्म्यात् , कृत्वा ॥ 22 ॥ +CAUCROC+C Page #325 -------------------------------------------------------------------------- ________________ उचराच्य *CAMC-9C% + ॥ 23 // 4 | वेश्मादि कामितं । / स्वच्छन्दं बुभुजे भोगान् , बन्धुमित्रादिभिः समम् ॥ 24 ॥ स्वतः सिद्धषु भोगेषु, किमेभिरिति बुद्धयः ॥ तदा । कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ॥ 25 / धेन्वादीनां पशूनाश्च, रक्षां चकुर्न ते जडाः । / नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् ॥ 26 ॥ मुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा-हितकुम्भो ननते सः ॥ 27 ॥ / | उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः । / सद्योऽभूच्छतधा भाग्य-हीनस्येव मनोरथः ॥ 28 / / कुम्भप्रभावप्रभवं, भवनं विभ वादि च ॥ ततो गन्धर्वनगर-मिव तूर्ण तिरोदधे ॥ 29 ॥ कुम्भोत्थया प्राच्यया च, सम्पदा रहिता भृशम् । / ततस्तेऽन्वभवदुःखं । सर्वेऽन्यप्रेष्यतादिभिः ॥ 30 ॥ अथ प्रागेव तां विद्या-भग्रहीष्यत्स चेत्स्वयम् एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ 31 ॥ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ॥ 32 ॥ यथा प्रमादादनुपात्तविद्यः, स । मन्दधीःखमिहैव लेमे ॥ तथाङ्गिनोऽन्येपि लभन्ति स्त्व-ज्ञानं विना दुःखमनेकभेदम् ॥ 33 ॥ इति विद्याहीनत्वे दुःस्थकथेति से सूत्रार्थः ॥ 1 ॥ यतश्चैवं ततो यत्कार्य तदाहमूलम्-समिक्खं पंडिए तम्हा, पास जाइपहे बह ॥ अप्पणा सच्चमेसिजा, मित्ति भूएसु कप्पए ॥ 2 ॥ ___व्याख्या-समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात् , किं समीक्ष्ये. त्याह-'पासेत्यादि'-पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजा। तीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बृहुन् प्रभूतान् विद्यारहितानां विलुप्तिहेतून् , किं कुर्यादित्याह-आत्मना , आत्मनेपदस्थानित्यस्वादयं प्रयोग; समर्थनीयः ॥ + ॥ 23 ॥ %OCTOR Page #326 -------------------------------------------------------------------------- ________________ उत्तराध्य ॥ 24 ॥ स्वयं न तु परोपरोधादिना, समो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्वेषयेत् , किश्च मैत्री मित्रभावं भृतेषु पृथिव्यादिनाणिषु । कल्पयेत्कुर्यादिति सूत्रार्थः । / 2 / / अपरञ्चमूलम्-माया पिआ एहसा भाया, भज्जा पुत्ता य ओरसा । नालं ते मम ताणाय, लुप्पंतस्स स्क्म्मुन्ना॥3॥ ___ व्याख्या-पूर्वार्ध स्पष्टं, नवरं 'हुसत्ति' स्नुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न * समर्थास्ते मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति । / 3 / / ततश्च मूलम्--एअमढ सपेहाए, पासे समिअ दसणे । छिंद गेहिं सिणेहं च, न कंखे पुव्वसंथवं ॥ 4 ॥ व्याख्या-एवमनन्तरोक्तमर्थ स्वप्रेक्षया स्वबुद्धचा 'पासेत्ति' पश्येदवधारयेत, शमितमुपशमित दर्शनं प्रस्तावान्मिथ्यात्वात्मकं । येन स शमितदर्शनः सम्यग्दृष्टिः सन् , 'छिंदत्ति' सूत्रत्वात् छिंद्यात् , गृद्धि विषयाभिष्वङ्गरूपां, स्नेहश्च स्वजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्म विनेति में सूत्रद्वयार्थः ॥ 4 ॥ एनमेवार्थ विशेषतोऽनूद्यास्यैव फलमाह मूलम्-गवासं मणिकुंडलं, पसवो दासपोरुसं । सव्वमेअं चैत्ता णं, कामरूवी भविस्ससि ॥ 5 ॥ ॥ 24 ॥ सा॥24॥ 1 अथवा-सम्यकप्रकारेण इतं प्राप्तं दर्शन सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ. Page #327 -------------------------------------------------------------------------- ________________ उचराध्यबनस्त्रम् ॥ 25 ॥ 4%AC % AAAAAE%% व्याख्या-गावश्च अश्वाश्च गवावं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलम्, उपलक्षणं चैतत्स्वर्णादीनां सर्वभूषणानाञ्च । पशवो जैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ॥ 6 ॥ पुनर्वितीयगा. थोक्तसत्यस्वरूपमेव विशेषत आहमूलम्-थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पच्चमाणस्स कम्महि. नालं दुक्खाओ मोअणे ॥ 6 ॥ ____ व्याख्या-स्थावरं गृहारामादि, जङ्गमं पत्न्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः । पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्धिमोचने इति सूत्रार्थः ॥ 6 ॥ ततश्चमूलम्--अज्झत्थं सव्वओ सव्वं, दिस्स पाणे पिआये। न हणे पाणिणो पाणे, भयवेराओ उवरए ॥ 7 ॥ व्याख्या-'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं. तचे प्रस्तावात्सुखादि सवेत इष्टसं। योगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः सर्व सकलं 'दिस्सत्ति' दष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणाश्च जीवान् । "पिआयएनि' प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभय कुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् पथा राजगृहे सभास्थितेन श्रेणिक नुपेण प्रोक्तं, सम्पति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मासं सम स्वादु चास्ति । | तदा अभयकुमारेग चिन्तितं, एते निर्दयाः ! यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्री सर्वक्षत्रियगृहेषु पृथक् पृथक् गत्वा अभय एव्म्वादीत्। AC - C ॥ 25 ॥ // 25 // Page #328 -------------------------------------------------------------------------- ________________ उचराध्य प्राणिनः प्राणान् इन्द्रियादीन्, प्राणिन इत्यत्र जातित्वादेकवचनं कीदृशः सन्नित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तर बनस्त्रम् । निवृत्तः सन्निति सूत्रार्थः ॥ 7 ॥ एवं हिंसाश्रवनिरोधमुक्त्वा shessaashrvnirodhmaah||26|| | मूलम्-आदाणं नरयं दिस्स, नायैज तणामवि । दोगुंछी अप्पणा पाए, दिण्णं भुंजिज्ज भोअणं ॥ 8 ॥ ____व्याख्या-आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि । | कथं तहि जीवनमित्याह-'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु rasAdilaPmpaTaH, आत्मनः सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुञ्जानस्य पश्चात्कर्मादिदोषसम्भवात्, दत्तं गृहस्थैरिति शेषः, भुञ्जीत । भोजनमाहारं । अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तधणेन गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥ 8 ॥ एवं पञ्चाश्रवविरमणात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पञ्चक्खाय पावगं । आयरिअं विदित्ता णं, सव्वदुक्खा विमुच्चै ॥ 9 ॥ भो क्षत्रिया: ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो प्रासजीविनो भवद्भिरेवैतत्कार्य कर्त्तव्यं ! / तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुन्न. अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं ॥ 26 ॥ रात्रौ प्रतिगृहं परिभ्रम्य तेदत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धन क्षत्रियेभ्यो दर्शितं, प्रोक्ता । अहो ! गतदिने यूयमेवमवदत ! कायमांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं ! ततो लजिता अभयेन हकिता मांसभक्षणनियम प्रापिताच । अत्राथें श्लोक: "स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन, लभ्येत, पलं परशरीरजम्" SANSAR Page #329 -------------------------------------------------------------------------- ________________ S अध्य. उपराज्यबनस्त्रम् ॥ 27 ॥ AUGARRIARCOCK* व्याख्या-इह जगति एके केचित्परतीथिकाः. तुः पुनरर्थे. मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्या। ख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारभवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहु:-"पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी मुण्डी शिखी वापि, मुच्यते नात्र sNshyH॥ 1 / / तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतच्चारु, न हि रोगिणामप्यौषधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तहिं भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपश्चाङ्गोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थयन्तीति ॥ 9 ॥ तथा चाहमूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥ 10 ॥ | व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति बुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो बन्धमो क्षप्रतिज्ञा, तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्य वचनशक्तिर्वाचालतेति यावत्, | तदेवानुष्ठानशून्यं वाग्वीर्यमानं तेन समाश्वासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति स्वस्थयन्त्यात्मनमिति सूत्रद्वयार्थः ॥ 10 ॥ न च तद्वाग्वीय त्राणाय स्थादित्याह। मूलम्--ण चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहि, बाला पंडिअमाणिणो ॥ 11 ॥ व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं । ACACADAK ॥ 27 // // 27 // Page #330 -------------------------------------------------------------------------- ________________ उचराज्यबनसत्रम् ॥ 28 ॥ ॥ 28 // विद्यानुशासनं त्रायते पापान्न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह- 'विसण्णत्ति ' विविधं सन्ना मग्नाः पापकर्मसु हिंसाद्यनुष्ठानेषु सततकारितयेति भावः कुतश्चैवं 1 यतस्ते चाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः - ये बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच्च दुष्कर्माणि त्यजेयुर्न तु तेषु विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनच ते तु स्वयमज्ञा अपि ज्ञत्वगर्वादन्यं ज्ञान - मनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ 11 ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह मूलम् - जे केइ सरीरे सत्ता, वण्णे रूवे अ सव्वसो । मणसा कायवक्कणं, सब्वे ते दुक्खसंभवा ॥ 12 ॥ व्याख्या- ये केचिच्छरीरे सक्ता लालनाभ्यञ्जनोद्वर्त्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवखादिके, रूपे सौन्दर्ये, च शब्दात् रूपशदिषु च सक्ता आसक्ताः, 'सबसोनि' सूत्रत्वात्सर्वथा स्वयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात्, कायेन रसाद्युपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ 12 ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेश सर्वखमाह मूलम् - आवन्ना दीहमद्धाणं, संसारंमि अनंतए । तम्हा सव्वदिसं पस्स, अप्पमतो परिव्व ॥ 13 ॥ व्याख्या - आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अपर्यवसाने दुःखान्यनुभवन्तीति शेषः तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सङ्घदिसंति' सर्वदिशः प्रस्तावादशेष भावदिशोष्टादशमेदा: " पुढवि 1 जल 2 जलण 3 वाया 4 मूला 5 खंध 6 ग्ग 7 पोरबीआय 8 / / बि 9 ति 10 च 11 पणिदितिरिआ 12 का अध्य* 6 ॥ 28 ॥ Page #331 -------------------------------------------------------------------------- ________________ अयं 6 उचराध्यबनस्त्रम् ॥ 29 ॥ य नारया 13 देवसंघाया 14 ॥ 1 ॥ सम्मुच्छिम 15 कम्मा 16 कम्मभूमिगनरा 17 तहतरद्दीवा 18 भावदिसा दिस्सइ, जं संसारी नियममेआहिं । / 2 / " इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तः प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ 13 ॥ कथं परिव्रजेदित्याहमूलम्-बहिआ उड्ढमादाय, नावकंखे कयाइवि । पुवकम्मक्खयहाए, इमं देहं समुद्धरे ॥ 14 ॥ व्याख्या-बहिर्भूतं संसारादिति गम्यते, ऊद्र सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य नावकांक्षेद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा । एवञ्च सत्याकांक्षकारणं देहधारणमप्ययुक्त मित्याशङ्कापोहार्थमाह-पूर्व पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्धरेत् उचिताहारादिभिः परिपालयेत् , तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तश्च-"सत्वत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चति ऐवायाओ, | पुणो विसोही न याविरई ॥ 1 ॥ " ततो निरभिष्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ 14 ॥ देहपालने च निरभिष्व माताविधिमाहमूलम्-विच्च कम्मणो हेडं, कालकंखी परिव्वए । मायं पिंडस्स पाणस्स, कडं लण भ्क्खे॥15॥ व्याख्या-विविच्य पृथक्कृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं कांक्षतीत्येवं शीलः कालकांक्षी परिव्रजेदिति प्राग्वत् , मात्रां यावत्या संयमनिहस्तावती ज्ञात्वेति शेषः, पिण्डस्य ओदनांदः, पानस्य च 94544604594344CARE // 39 // Page #332 -------------------------------------------------------------------------- ________________ उत्चराध्य यनसूत्रम् ॥ 30 ॥ CIC004 सौवीरादेः, खाद्यस्खाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं स्वार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव ॥ है लब्ध्वा प्राप्य भक्षयेदिति सूत्रार्थः । / 15 ॥ भुक्तशेषश्च न दिनान्तरभुक्तये स्थाप्यमित्याह अध्य06 | मूलम्-सन्निहिं च न कुग्विजा, लेवमायाय संजए । पक्खी पत्तं समादाय, निरविक्खो प्रिव्वे॥ 16 ॥ व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेपमात्रया यावता 4. पात्रं लिप्पते तावन्तमपि सन्निधिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्रायुपकरणसन्निधिरपि न कर्तव्य इत्याह-'पक्खीत्यादि । पक्षीव पक्षी, पात्रं पतगृहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणश्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भाव:- यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसन्निधिकरणम् न दोपायेति सूत्राथैः ॥ 16 ॥ कथं पुनर्निरपेक्षः परिव्रजेदित्याहमूलम्-एसणासमिओ लज्जू , गामे अनियओ चरे । अप्पमत्तो पमत्तेहिं, पिंडवायं गवेसए ॥ 17 ॥ व्याख्या-एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एपणासमितः, अनेन निरपेक्षत्वमुक्तं, लज्जूत्ति' लजा संयमस्तद्वान्, ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत्, अनेनापि निरपेक्षतेवोक्ता, चरंश्च किं कुर्वीतत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयेदिति सूत्रार्थः ॥ 17 ॥ इत्थं संय-18 द ॥ 30 ॥ मस्वरूपप्ररूपणद्वारा निर्ग्रन्थस्वरूपमुक्तं, न चैतन्निजमतिविकल्पितमित्याह ॥ 30 ॥ Page #333 -------------------------------------------------------------------------- ________________ उपराष्य यनसूत्रम् ॥ 31 ॥ ॥ 31 // मूलम् एवं से उदाहु अणुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदंसणधरे । अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥ 18 ॥ व्याख्या - एवमनेन प्रकारेण 'से' इति, स स्वामी 'उदाहुति' उदाहृतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्य विशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यदाहु:-"जं सामण्णग्गहणं, दंसणमेअं विसे सिअं नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता ततश्चोपयोगवल्लब्धिद्वयमपि भिन्नकाल भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञान दर्शनधर इति न पौनरुक्त्यं । अर्हन् तीर्थकरो, ज्ञात उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्द्धमानजिनः, भगवान् समग्रैश्वर्यादिमान्, विशालाः शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस्य स वैशालिकः, 'विआहिएत्ति' व्याख्याता सदेवमनुजासुरायां पर्षदि धर्मस्य कथयितेति सूत्रार्थः ॥ 18 ॥ इति ब्रवीमीति प्राग्वत् ॥ इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनि विमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षष्ठमध्ययनं सम्पूर्णम् ॥ 6 ॥ अध्य0 6 ॥ 31 ॥ Page #334 -------------------------------------------------------------------------- ________________ " अथ सप्तमाध्ययनम्" उचराध्य STROV बनपत्रमा ॥ 32 ॥ ॥AUM॥ व्याख्यातं षष्ठमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चाय सम्बन्धः, इहानन्तराध्ययने निग्रन्थत्वं उक्तं, तच्च रसगृद्धेः परिहारादेव स्यात्. तत्परिहारस्तु विपक्षे दोषदर्शनात्तच्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्वादिति रसगृद्धिदोपदर्शकोर। भ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽमिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत्-"ओरब्मे 1॥ कागिणी 2 अंबएअ 3 ववहार 4 सायरे चेव 5 ॥ पंचेए दिटुंता, उरम्भिज्जंमि अज्झयणे ॥ 1 ॥ " तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्। मूलम्--जहा एसं समुद्दिस्स, कोइ पोसिज्ज एलयं । ओअणं जवसं दिज्जा, पोसेज्जावि सयंगणे ॥ 1 ॥ व्याख्या-यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽसिन्नागत इत्यादेशः प्राघूर्णकस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैन भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत एलकमूरणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्यशेषान्नोपलक्षणञ्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो ढौकयेत् , पोषयेत् , पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भाबने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति स्वकाङ्गण इन्युक्तमिति सूत्रार्थ्ः॥1॥ ततोऽसौ कीदृशो भवतीत्याह KHABARAHASRHA ॥ 32 // // 32 // Page #335 -------------------------------------------------------------------------- ________________ अध्या बनसूत्रम् त - मूलम्-तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ 2 ॥ उचराध्य व्याख्या-तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्ठिमान् , परिवृढः समर्थः, जातमेदा upcitcturth॥33|| | धातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तापतो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाळे देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रामकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनरुच्यमानत्वात् , तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि वराह कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते, इति सूत्रार्थः ॥ 2 ॥ ततश्च। मूलम्-जाव न एइ आएसे, ताव जीवै से दुही |अः पत्तंमि आएसे, सीसं छित्तूण भुजै ॥ 3 ॥ ___व्याख्या-यावन्नति न समायाति आदेशोऽतिथिस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य दानं । अहेत्यादि-अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्त्वा द्विधा विधाय भुज्यते तेनैव स्वामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रदाय: तथाहि नगरे कापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रवालकं कश्चित् , पुपोषाऽतिथिहेतवे ॥ 1 ॥ मुग्धत्वमञ्जुलाकार, कृत कर्णाचूलकम् । स्वपिताङ्गं हरिद्रादि-रागालङ्कृतभूधनम् ॥ 2 ॥ तश्चातिपीनबपुषं, गृहाधिप्तिबाल्काः॥ क्रीडाप्रकाविविधैः, ॥ 33 ॥ द क्रीडयाञ्चक्रुरन्वहम् ॥ 3 ॥ [युग्मम्] तश्च दृष्ट्वा लाल्यमान-मुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ 6 ॥ 33 ॥ प्य्ः॥ 4 ॥ लिहती तं ततः स्नेहा-द्धेनुः पप्रच्छ वत्सकम् । / कुतो हेतोरिदं दुग्धं, न पिबस्यद्य नन्दन! ॥ 5 ॥ सोऽवादीद्भोजनै Page #336 -------------------------------------------------------------------------- ________________ उबराध्य पनसत्रम् ॥ 34 ॥ REC %95% रम्यैः, सर्वेऽस्मत्स्वामिनन्दनाः ॥ उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ॥ 6 ॥ मन्दभाग्याय मह्यं तु, न काले पाययन्त्यपः ॥ न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो ! ॥ 7 ॥ पडिमेदेनसन्मात-मनो मे दयते भृशम् । ॥ अत एव च न क्षीर-मध व सद्यः पिबाम्यहम् । / 8 ॥ तच्छुत्वा गौर्जगी वत्स :, किमत्रार्थे विषीदसि ॥ उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ॥ 9 ॥ रोगिणा 'भ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना ॥ यथा पथ्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ 10 ॥ ज्ञेयं वस्स ! तथैवेद-मुरभ्रस्थापि पोषणम् ॥ लप्स्यते नियतं मृत्यु-मागतेऽभ्यागते ह्यसौ ॥ 11 ॥ शुष्कस्तोकणावाप्ति-रप्यसौ शोभना त्त्ः॥ उपद्रवविनिमुक्तैः, सुचिरं जीव्यते यया ॥ 12 ॥ जनन्येत्युदितः प्रेम्णा, तर्णकः स्तन्यमापिबत् ॥ प्राघूर्णकाः समाजग्मु-तत्स्वामिसदनेऽन्यदा ॥ 13 ॥ समुरभ्रं ततो हत्वा, गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् स्वल्पा-यापि स्वाय निर्दया ॥ 14 ॥ सश्च दृष्ट्वा हन्यमान-ममानं भीतमानसः । / नापान्मातुः पयः साय-मायातायाः strnnkH॥ 15 ॥ दुग्धापाननिदानं च. पृष्टो मात्राऽब्रवीदिति । / मातरय कुतो4 प्यत्रा-'ऽययुः प्राघूर्णका घनाः । / 16 ॥ ततो व्यात्ताननः कृष्ट-जिह्वाग्रो विह्वलेक्षणः ॥ हतोऽसत्स्वामिना दीनः, स मेषो विस्वरं ॥ & रसन् ! ॥ 17 ॥ तां दशां तस्य दृष्ट्वाहं, न पयः paatumutshe॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः ॥ 18 ॥ धेनुर्जगौ ॥ सुत ! तदैव मया तवोक्त-मूर्णायुपोषणमिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय धृतिं विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ॥ 19 ॥ इत्युरभ्र दृष्टान्त इति सूत्रार्थः ॥ 3 ॥ एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्शन्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिहे, ईहै निरयाउअं ॥ 4 ॥ व्याख्या-यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तस्वरूप उरभ्र आदेशाय प्राघूर्णकार्थ समीहितोऽसावादेशाय भावीति ॥ 34 ॥ 45% Page #337 -------------------------------------------------------------------------- ________________ कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेमैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्यासौ अधर्मेष्टः, यद्वा अतिशयेनाउखराच्या धर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः । / 4 / / उक्तमेवार्थ प्रपञ्चयन् सूत्र्त्र्य्माः॥35॥ I मूलम्-हिंसे बाले मुसावाई, अद्धाणंमि विलोवए । अन्न दत्तहरे तेणे, माई कम्नु हरे सढो ॥ 5 ॥ इत्थीविसयगिद्धे a, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥ 6 ॥ अयकक्करभोई a, तुंदिले चिअलोहिए । आउअं नरए कंखे, जहा एस व एलए ॥ 7 ॥ व्याख्या-हिंस्रः स्वभावत एव प्राणिघातकः, बालोज्ञः, मृषावादी असत्यभाषकः, अध्वनि भागे व्रजतो जनानिति शेषः, विविधं सर्वस्वहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादसहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, माथी । वञ्चनैकचित्तः, 'कं नु हरेति' कमिति कस्यार्थ नु वितर्के हरिष्यामीत्यध्यवसायी कबुहरः, शठो वक्राचारः ॥ 5 ॥ स्त्रीषु विषयेषु च PI गृद्धः, चः समुचये, मदानपरिमित आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुञ्जानः खादन । 8मुरां मद्यं मांस, परिवृढः पुष्टमांसशोणिततया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥ 6 ॥ अजस्य छागस्य कर्कर । यद्भक्ष्यमाणं कर्करायते तच्चेह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो बृहजठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोमी । पलक्षणमेतत् , आपुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकारम्भितया कमिव क इवेत्याह-"जहा एस व एलएत्ति' आदेशमिव यथा एडका प्रोक्तरूपः । इह व हिंसेत्यादिना सार्धश्लोकद्वयेमारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्धेन तु दुर्ग SERH Page #338 -------------------------------------------------------------------------- ________________ 4% अभ्यः सभ्य- पनवम् ॥ 36 ॥ ॥ तिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ॥ 7 ॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाहमूलम्-आसणं सयणं जाणं, वित्तं कामे अ भुंजिआ । दुस्साहडं धणं हिच्चा, बहु संचिणिआ रयं ॥ 8 ॥ तओ कम्मगुरू जंतू, पचुप्पन्नपरायणे । अएव्व आगयाएसे, मरणंतंमि सोअई ॥ 9 ॥ व्याख्या-आसनं शयनं, यानं वाहनं, वित्त, कामांश्च शब्दादीन, भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते इति दुःसंहृतं धनं । हित्वा द्यूताद्यसययेन, बहु प्रभूतं सञ्चित्योपाय' रजोऽष्टप्रकारं कर्म ॥ 8 ॥ ततः कर्मसञ्चयानन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्न वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । "एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएबत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुणके आगते सति, अनेन अपश्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं सारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन शोचति । अयं भावः-यथाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां ! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं! हा! क्वेदानीं मया । गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति मूत्र्द्व्यार्थ्ः॥9॥ ऐहिकमपायमुक्त्वा पारभविकमाह-| मूलम्-तओ आउपरिक्खीणे, चुआ देहा विहिंसगा । आसुरीअं दिसं बाला, गच्छंति अवसा तमं ॥ 10 ॥ ____ व्याख्या-ततः शोचनान्तरं 'आउत्ति' आयुषि तद्भवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयङ्गते च्युतो भ्रष्टो देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो %A4% 84%A4 ॥ 36 // Page #339 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् ॥ 37 ॥ ॥ 37 // गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एवं नैतादृशः किन्तु भूयांस इति सूचनार्थ, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निचंधयारतमसा, ववगयगहचंदसूरणकखत्ता ॥ निरया अणतविअणा, पणडुसद्दाइविसया य ॥ 1 ॥ इति सूत्रार्थः ॥ 10 ॥ सम्प्रतिकाकिण्यादृष्टान्तद्वयमाह- मूलम् - जहा कागिणीए हेडं, सहस्सं हारए नरो ॥ अपत्थं अंबगं भुच्चा, राया रज्जं तु हारए ॥ 11 ॥ व्याख्या -- यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउति' हेतोः कारणात्सहस्रं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायःई तथाहि दुर्गतः कोऽपि भ्रामं भ्रामं महीतले । उपायैर्विविधैर्निष्क - सहस्रं समुपार्जयत् ॥ 1 ॥ वनले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिजन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ 2 ॥ विधाय काकिणीरेक-रूपकस्य स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ 3 ॥ अन्यदा काकिणीमेकां, विस्मार्य क्वापि सोऽचलत् ॥ दूरंगतश्च तां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥4॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे । इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् । / 5 / / तदेककाकिणीर्हतो - रन्यरूपकमेदनम् ॥ प्रातर्भावीति तामेव व्याघुट्य द्रुतमानये ॥ 6 ॥ ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, स्वल्पार्थ भूरिहारिणः ! ॥ 7 ॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तस्मिन् गते तु तं हत्वा ततस्तूर्ण स नष्टवान् ॥ 8 ॥ सोऽथ तद्विस्मृतिस्थान - मवाप्तो दुःस्थपूरुषः । / तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥ 9 ॥ ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि धूर्त्तधाम्नीव सूनृतम् ॥ 10 ॥ कृच्छाघे ततस्तस्मिन् धने नष्टे स निर्ध्न्ः। प्राप्तप्रणष्टनयन, इवो अध्य07 गा Page #340 -------------------------------------------------------------------------- ________________ RSS चैर्दुःखमासदत् ॥ 11 ॥ ततः स दुःखातिशयाद्विमूढ-मना निजं धाम जगाम निःस्वः ॥ अल्पस्य हेतोबहुहारितं स्वं, निनिन्द उचराध्य 'ऽप्त्त्त्तिनीनिम्न्ः॥ 12 ॥ इति काकिन्नीदृस्स्त्तान्त्ः॥ यनसत्रम् तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे मिन्नकमश्च ततो हारयेदेव, सम्भवत्येव हि त्स्याप्थ्य्॥38॥ द भोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्-- तथाहि पार्थिवः कोऽपि, सहकारफलप्रियः ॥ बहूनि बुभुजे तानि, रसनारसलोलुपः ॥ 1 ॥ तेभ्योऽजीर्णमभूत्तस्य, ततो जज्ञे 18/ विसूचिका ॥ अजीर्ण खलु सर्वेषां, रोगाणामादिकारणम् ॥ 2 ॥ ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः । / नीरोगत्वे । च जाते ते, प्रोचुरेवं महीपतिम् ॥ 3 ॥ रोगोयमधुनास्माभिः, शमितोपि कथञ्चन ॥ पुनश्चुतफलास्वादे, भावी मृत्युप्रदो द्रुतम् P ॥ 4 ॥ तैरित्युक्तो नृपो दध्यो, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि rslmpttH॥5॥ ध्यात्वेत्यच्छेदय सर्वा-माकन्दान् विषये निजे । / आत्महेतोविमूढा हि, बहुनामुपघातका:! ॥ 6 ॥ अन्यदा प्राभृतायातौ, द्वावश्वौ वक्रशिक्षितौ ॥ * आरुह्य भूपसचिवौ, वाहकेल्यां प्रजग्मतुः ॥ 7 ॥ वल्गाकर्षणतस्तूर्ण, चलन्तौ तौ च वाजिनौ॥ अरण्यं निन्यतुर्देश-मुल्लंघ्य नृपमन्त्रिणौ ॥ 8 ॥ तयोश्च श्रान्तयोस्तत्र, स्वयं संस्थितयोपः ॥ उत्तीर्य धीसखसखः, प्राविशत्वापि कानने ॥ 9 ॥ वार्यमाणोप्यमात्येन, तत्र चूततरोस्तले ॥ निषद्य पक्कपतिता-न्यस्पृशत्तत् फलानि स्ः॥10॥ तानि चादाय जिघ्रन्तं, मन्त्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ 11 ॥ तदर्शनं स्पर्शनश्चा-घ्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्पर्शादौ, मनःस्थैर्य हि नो भवेत् 1 मन्त्रिसहितः ॥ ॥ 30 ॥ ॥ 38 // Page #341 -------------------------------------------------------------------------- ________________ नाह । ॥ 12 ॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीविताफ्ः॥ तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो! ॥ 13 ॥ तेनेन्युक्तोपि उचराध्य M को दोषः 1, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ॥ 14 ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो बनस्त्रम् ॥ 39 ॥ लघु ततः फलाशनात् ॥ आमयः स नृपतिं व्यनाशय-न ह्यपथ्यनिघसः शुभावहः ॥ 19 ॥ इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ॥ 11 ॥ एवं दृष्टान्तद्वयमभिधाय दार्टान्तिकयोजनामाह॥ मूलम्-एवं माणुस्सगा कामा, देव्कामान्न्म्ण्तिए। सहस्सगुणिआ भुजो, आउं कामा य दिविआ ॥ 12 ॥ [8] व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे किमित्येवमत । आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति संवन्धः, भूयो बहून्वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैतेषामतिभूयस्त्वं सूचयन् kaarssaapnnshsrraajytulytaamaah| | इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादानेऽपि 'आउं कामा य दिविआ' इत्यत्र यदायुषोप्यादानं तत्तत्रत्यायुष्कादीनामपि मनुष्यजीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ॥ 12 ॥ मनुष्यकामानामेव काकिण्यानफलोपमतां भावयितुमाह मूलम्-अणेगवासानौआ, जा सा पण्णवओ त्थीइ। जाणि जोअंति दुम्मेहा, ऊणे वाससयाऊए ॥ 13 ॥ ॥ 39 // व्याख्या-अनेकानि बहूनि तानिचेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेक्व्र्स्स्न्युतानि,प्राकृत्त्वात्स्कार्स्याकार्ः। नयुतानयनोपायस्त्वयं-"चतुरशीतिवर्षलक्षाः पूर्वाङ्ग,तच्च पूर्वाङ्गेन गुणितं पूर्व, पूर्व(क्रमेणैकानविंशति वारान्)चतुरशीतिलक्षाहतं नयुतानं, AASHAKAAS ॥ 39 // Page #342 -------------------------------------------------------------------------- ________________ राध्य बनरत्रम् 40 ॥ नयुताङ्गमपि चतुरशीतिलक्षाहतं न्युत्मिति'| का नामैवमुच्यते इत्याह-जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामसाकञ्च प्रतीता । 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान् , न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुर्लक्षणा अधिकृतत्वादिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्द्विन्यकामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भाव्ः। दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, व पुनस्तानि हारयन्तीत्याह-उने वर्षशतायुषि, प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरयन्ते, असिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव श्रीवीरस्वामितीर्थे च प्रायो न्यूनवर्षशतायुषः एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेदेवलोकेषु स्थितिः । प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहत्ये स्वल्पायुपि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थितिं तान् कामांश्च हारयन्तीति । दृष्टान्तदान्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयाचातिस्वल्पतया काकिण्यानफलोपमाः, सुराणामायुःकामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति सूत्रार्थः ॥ 13 ॥ सम्प्रति न्यवहारोदाहरणमाह। मूलम्-जहा य तिण्णि वणिआ, मूलं घेत्तूण निग्ग्या। एगोत्थ लहए लाभ, एगो मूलेण Agao ॥ 14 ॥ von व्याख्या-यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निगताः OMOMOMOMOM ॥ 40 // Page #343 -------------------------------------------------------------------------- ________________ EKHA अध्या GS खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिउत्तराभ्य-6ष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहानीतं तावतैवोपलक्षित आवनस्लम है गतः खंस्थान प्राप इति सूत्रार्थः । / 14 ॥ त्था॥4॥ मूलम्-एगो मूलंपि हारित्ता, आगओ तत्थ वान्निओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥ 15 ॥ व्याख्या--एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः स्वस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायः तथाहि पुर्यां काप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः ॥ 1 ॥ तेषां सहस्रं दीनारान्, दत्वा 3 &प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः ॥ 2 ॥ गत्वा पृथक् पुरीवित्ते-नेयता व्यवहृत्य च ॥ कालेनैतावताऽऽग म्यं, युष्माभिः सकलैरिह ॥ 3 ॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीवृति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ 4 ॥ | तेष्वेकोचिन्तयत् प्रइपीत्, परीक्षार्थ पिता हि नः ॥ तोषणीयः स तद्भूरि-धनोपार्जनया मया ॥ 5 ॥ चश्चापुरुषकल्पो हि, पुमर्था साधकः पुमान् । / पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥ 6 ॥ तदुपार्जनयोग्यं च, वयो मे वर्त्ततेऽधुना ॥ द्वितीयमेव हि वयो, ॥ 41 ॥ द्रविणोपार्जने क्षमम् । / 7 / / यदुक्तं-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ? ॥ 8 ॥ " विमृश्येति द्यूतमद्य-वेश्यादि व्यसनोज्झितः यथोचितं व्ययन वित्त-मदनाच्छादनादिना ॥ 9 ॥ व्यापार विविधं कुर्वन्, ॥ 41 ॥ Page #344 -------------------------------------------------------------------------- ________________ अनर्वाणं स वान्निज्ः॥ उपार्जयबहु द्रव्यं, व्यापारो हि सुरद्रुमः ॥ 10 ॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः ॥ विनाउत्तराध्य जैनां भुज्यमानं, किन्तु तत्क्षीयते क्षणात् ॥ 11 ॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ध्यात्वेति नातिभूयांसं, स वाणि ज्योद्यम व्यधात् ॥ 12 ॥ vishissttaahaarvsn-ग्न्ध्माल्य्विभूस्स्न्नैः॥ व्ययति स्माऽखिलं वितं, स च नित्यमुपार्जितम् ॥ 13 ॥ ॥ 42 // |दध्यौ तृतीयो दुर्बुद्धिः, संख्यातुमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधौ ॥ 14 ॥ तथापि वार्धकावृद्धो, वर्ध। मानस्पृहाकुलः । / मुदूरे प्राहिणोदस्मा-नपसारो गुणानिव ॥ 15 ॥ तद्व्योपार्जनोपायान् हित्वा संक्लेशकारकान् । / भोक्ष्येऽहं नीवि कावित्त-मेव वहिरिवेन्धनम् ॥ 16 ॥ ध्यात्वेति तद्धनं घूत-वेश्यामद्यामिषादिमिः ॥ गन्धमाल्याङ्गरागैश्वा-चिरात्सर्व व्यनाशयत् M ॥ 17 / / अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वखस्वामिनं व्यधात् ॥ 18 ॥ द्वितीयं तु मुतं |गेह-व्यापारेषु नियुक्तवान् । / स चान्नादि सुखं छेमे, न तु श्रीकीर्त्तिगौरवम् ॥ 19 ॥ छिन्नमूलं तृतीयं तु, स्वसौधान्निरकाशयत् । स च भूयस्तरं दुःखं, लेमेऽन्य्प्रेस्स्य्तादिभिः॥20 केप्याहुर्वणिजोऽभूवं-त्रयो वाणिज्यतत्पराः ॥ तेष्वेको भाग्यवान् लब्धलाभोऽमोदत बन्धुयुक् ॥ 21 ॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो vyvhrtumutkH॥ लाभं विना मूलधनोपभोगी, लेमे तृती यस्तु भुजिष्यभावम् । / 22 ॥ इति वणिक्त्रयदृष्टान्तः । / ॥ 42 ॥ / अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुस्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्मे ध्र्म्वि॥ षये एनामेवोपमा विजानीतेति सूत्रार्थः ॥ 15 ॥ कथमित्याह 1 uttamam 4555++++ Miln4 // Page #345 -------------------------------------------------------------------------- ________________ उत्तराध्ययनरत्रम् ॥ 43 ॥ मूलम्-माणुसत्तं भवे मूलं, लाभो देवगई भ्वे। मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ 16 ॥ व्याख्या-मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, स्वर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वात्वाप्तिर्भवेत, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं तिर्यक्त्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम्-"यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवादिगुणाढयो मध्यमारम्भपरिग्रहवान् मृत्वा मूल। रक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं नृत्वमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमाल्लब्धलाभवणिग्वल्लाभतुल्यां देवगति प्राप्त्ः। तृतीयस्तु हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः । ॥ 16 ॥ मूलच्छेदमेव स्पष्टयतिमूलम्-दुहओ गइ बालस्स, आवई व्ह्मूलिआ। देवत्तं माणुसत्तं च, जं जिए लोलयासढे ॥ 17 ॥ व्याख्या-'दुहओत्ति द्विधा गतिः प्रक्रमानरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवैत्ति' आपत् स्यात्, सा च कीदृशीत्याह-वधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच्च छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यजितोहारितः 'लोलयासदेति' लोलता मांसादिलाम्पटयं तद्योगाजीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्ष्यते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं-"महारंभयाए महापरिग्गहयाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअं निअच्छंतित्ति" शठ ॥ 43 ॥ Page #346 -------------------------------------------------------------------------- ________________ उत्तराध्यबगलम् ॥ 44 ॥ ॥ 44 // इत्यनेन तु शाख्यमुक्तं तच्च तिर्यग्गतिहेतु:, यदाहुः- "तिरिआउ गूढहिअओ, सढो ससल्लों समजिणइत्ति" अयं चात्र भावार्थः यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥ 17 ॥ पुनर्मूलच्छेदमेव स्पष्टयति मूलम् - तओ जिए सई होइ, दुविहं दुग्गइं गे। दुल्लहा तस्स उम्मग्गा, अद्धोए सुचिरादवि ॥ 18 ॥ व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यगुरूपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ 18 ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयसुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह मूलम् - एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअं ते पवेसंति, माणुस जोणिमिति जे ॥ 19 ॥ व्याख्या - एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवतया परिभाव्य बालं पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक् सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्यासेवनादिति सूत्रार्थः 19 ॥ कथं मनुष्ययोनिमायान्तीत्याहमूलम् - मायाहिं सिक्खाहिं, जे नरा गिहिसुवया । उविंति माणुस जोणिं, कम्मसच्चा हु पाणिणो ॥ 20 ॥ अध्य0 7 ॥ 44 ॥ Page #347 -------------------------------------------------------------------------- ________________ अध्यक CSC व्यफलानि कर्माणियात ते उपयान्ति प्राप्त व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चौहि ठाणेहिं जीवा मणूत्तराध्य-4 स्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति" ये नराः गृहिणश्च ते सुत्रताश्च बनसूत्रम् |धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतश्च लौकिका अप्येवमाहुः-"विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्ति॥45॥ मलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् । / 1 ॥ " आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुत्वात्तस्य । यत्तदोनित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषी योनि, कि। मित्येवमत आह-'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वायत्यये 4 कर्मसत्याः प्राणिनः इति सूत्रार्थः ॥ 20 ॥ अथ लब्धलाभोपनयमाह। मूलम्-जेसिं तु विउला सिख्खा, मूलिअंते ऐत्थिआ। सीलवंता सविसेसा, अदीणा जंति देवयं ॥ 21 ॥ व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिक OM मूलधनरूपं मानुषत्वं ते नराः 'ऐथिअत्ति' अतिक्रम्योल्लंघ्य, शीलवन्तः अविरतसम्यग्दृष्टयपेक्षया सदाचारवन्तः, विरताविरतापे क्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवा॥45॥ |'दीनाः, कथं वयममुत्र भविष्यामः ? इति वैक्लल्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्ट संहनना। दिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ॥ 21 ॥ उक्तमर्थ निगमयन्नुपदेशमाह-- थिः ॥ 20 ॥ ACA0% // 45 // Page #348 -------------------------------------------------------------------------- ________________ अध्य.7 उचराध्य यनसूत्रम् ॥ 46 ॥ -A-ORC-RASAR | मूलम्-एवमदीणवं भिक्खु, आगारिच विआन्निआ। कहन्नु जिच्चमेलिक्खं, जिच्चमाणोन संविद ॥ 22 ॥ व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षु मुनिमगारिणं च गृहस्थं विज्ञाय विशेषेण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एघ, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ 22 ॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिणे । एवं माणुस्सगा कामा, देवकामाणमंतिए ॥ 23 ॥ व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भावः-यथा 8 कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात् , न च kushaagrjlsmudrjlyostulytvmsti| एवं मानु&ष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिचक्रवर्त्यादिमनुष्यकामान् देवकामोपमान मन्येत, परं कुशाग्रज-15 लबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः ॥ 23 ॥ उक्तमेवार्थ निगमयन्नुपदेशमाहमूलम्-कुलग्गमित्ता इमे कामा, सन्निरुद्धम्मि आउए। कस्स हेउं पुरा काउं,जोगक्खेमं न संविदे ॥ 24 ॥ * ॥ 4 // व्याख्या-कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, 15 ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलन्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः 454545456 ॥ 46 // Page #349 -------------------------------------------------------------------------- ________________ अन्य समाहारे योगक्षेम, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः-योगक्षेमाज्ञाने उत्तराध्य- हि भोगामिष्वङ्ग एव हेतुर्मनुष्यभोगाश्च धर्मप्रभावप्रभवदिव्यभोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतयनरत्रम् । नीयमिति सूत्रार्थः । / 24 ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि है यन्न तुच्छं न तत्परिहतुं शक्यत इति काकिण्याम्रफल दृष्टान्ताम्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिज्ञतया आयव्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्र दृष्टान्तस्तत्र च दिव्यका-18 |मानामब्धिजलोपमत्वमुक्तं, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्त्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह-- मूलम्-इह कामानिअदृस्ल, अत्तहे अव्र्ज्झि। सोच्चा नेआउअं मग्गं, जं भुजो परिभस्सइ ॥ 25 ॥ 2 व्याख्या-इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः । स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह-श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्न मार्ग रत्न त्रयरूपं, मुक्तिमार्ग यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्र्तिप्त्ति। ये तु श्रुत्वापि न प्रतिपन्नाः, ॥ 47 ॥ श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ॥ 29 ! / यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह13 मूलम्-इह कामनिअट्टस्स, अत्तट्टे नावरज्झइ । पूइदेहनिरोहेणं, भवे देवित्ति मे सुअं ॥ 26 ॥ C41964CCOCARPET // 47 // Page #350 -------------------------------------------------------------------------- ________________ अम्मा 7 स्वर्णादिका, ता, अनुत्तरायते इति सूत्रा व्याख्या--इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः स्वर्गादि पराध्यति न भ्रश्यति, कुतः पुनरेवं ? यतः पूतिः कुथितो : देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेद्देवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा। यमपत्रम् का । इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ 26 ॥ तदनु यदसौ प्राप्नोति त्दाः॥48॥ 8 मूलम्-इड्ढी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववज्जइ ॥ 27 ॥ ____ व्याख्या--ऋद्धिः स्वर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था श्लाघा, गौरत्वा। दिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदश्च सर्वत्र योज्यते एतानि यत्र येषु मनुथ्येषु भवन्ति प्राच्यस्य भूयःशब्दस्यह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ 27 / / एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति । स बालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदोपदेशमाह-- & मूलम्-बालस्स पस्स बालतं, अहम्मं प्द्दिव्जिआ। चिच्चा धम्मं अहम्मिटे, नरएसु उववज्जइ ॥ 28 ॥ व्याख्या--बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिद्वेत्ति' प्राग्वभरके उपलक्षणत्वादन्यत्र दुर्गतौ उपपद्यते ॥ 28 ॥ त्था॥48॥ मूलम् --धीरस्त पस्स धीरत्तं, सबधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिढे, देवेसु उववजह ॥ 29 ॥ व्याख्या--धिया राजते इति धीरो बुद्धिमान् , परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरूपमनुवर्तते ॥ 48 ॥ Page #351 -------------------------------------------------------------------------- ________________ उत्तराभ्यबनस्त्रम् ॥ 49 ॥ 9844 तदनुकूलाचरणेन स्वीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाह-त्यक्त्वा अधर्म भोगामिष्वङ्गरूपं 'धम्मिद्वेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ 29 ॥ ततः किं कर्तव्यमित्याह-- | मूलम-तुलिआ णं बालभावं, अबालं चेव प्ण्द्दिए। चइऊण बालभावं, अबालं सेवए मुणित्ति बेमि ॥ 30 ॥ ॥ ई सत्तमज्झयणं समत्तं ॥ व्याख्या-तोलयित्वा चालभावं बालत्वं, 'अवालंति' भावप्रधानत्वानिर्देशस्य अबालत्वं, चः समुच्चये, 'एवेति' सूत्रत्वादनुवारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं 'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ॥ 30 ॥ इति ब्रवीमीति प्राग्वत् ॥ Nun camionuman Cantonm) endurmen Conunning tutoriumanumanom) - Onunaton) mononatring Omnium monumd) antonovo) (Omnimonokom (wwwy iti श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ 7 ॥ KMATIDIOHIHININD LOININI[MINI MIT] (IN}|[||3] [MIL : ] m][i ] MIN(m ) (01|NIT] [IN INST 3HALCAARAK // 49 // // 49 // Page #352 -------------------------------------------------------------------------- ________________ SC-CRA " अथाष्टमाध्ययनम्" उचराज्य अध्य.7 बनसत्रम् ॥ 50 ॥ व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने रसगृद्धित्याग उक्तः, स च निर्लोभस्यैव स्थादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्य प्रस्तावनार्थमादौ कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदायःजा तथाहि पुर्यां कौशाम्न्यां jitshtrumhiishituH|| पुरोधाः काश्यपाहोऽभू-विद्याम्भोनिधिपारगः ॥ 1 ॥ यशखिनी यशा नाम्नी, | तस्यासीत्प्राणवल्लभा ॥ अजनिष्ट तयोः सूनुः, क्रमेण क्पिलामिध्ः॥2॥ कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा ॥ कालः काल मकालं वा, न हि मृत्योरपेक्षते ॥ 3 / मृते तस्मिन्नृपोऽन्यसिन्, पुरोहितपदं न्यधात् । / अस्तङ्गते रखो तेजः, प्रदोष इव दीपके ॥ 4 ॥ | हयारूढं धृतच्छत्रं तं नूतनपुरोहितम् ॥ गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥ 5 ॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता । / | स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ 6 ॥ कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः ॥ रुदनित्यवदन्मात-स्त्वं । रोदिषि कुतोऽनिशम् ? ॥ 7 ॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्तते ॥ साऽभवत्वपितुः सर्वा, गता च त्वयि निर्गुणे । ॥ 8 ॥ सत्यपि त्वयि पुत्रे यत्, kramAyAtA'pya'gAdramA / ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥ 9 ॥ सुतः प्रोचे ब्रूहि । मात-विद्याभ्यासाय पाठकम् ॥ यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ 10 ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पात्थ्यिस्स्य्ति। 18 ॥ 5 ॥ यो हि त्वां पाठयेत्तस्मै, कुप्येनव्यपुरोहितः ॥ 11 ॥ तद्वत्स! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ॥इन्द्र्द्त्त्द्विज्ः प्राज्ञः, स ॥ 50 ॥ % Page #353 -------------------------------------------------------------------------- ________________ अध्यक उत्तराध्ययनसूत्रम् ॥ 51 ॥ 41-54- हि त्वां पाठयिष्यति ॥ 12 ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च । / आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ 13 ॥ | उपाध्यायोऽभ्यधावत्स ?, युक्तस्तेऽसौ मनोरथः ॥ विशेष नह्यहं कश्चित्, पश्यामि पशुमूढयोः ॥ 14 ॥ किन्तु ते भोजनं दातुं, निःस्वत्वादक्षमोऽस्म्यहम् । / तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यति ॥ 15 ॥ भ्रातुष्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! / / 16 ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया ॥ भिक्षावृत्त्या करिष्येऽहं, | प्रत्यहं प्राणधारणम् ॥ 17 ॥ उवाच पाठकोभिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तब भुक्त्यर्थ, प्रार्थये कश्चिदीश्वरम् ॥ 18 ॥ | इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुञ्जर इत्र, कलभेन समं सरः ॥ 19 ॥ OM भूर्भुवःस्वरित्यादि-गायत्रीमंत्र। वादिनम् ॥ दत्ताशिषं तमिभ्योऽपि, किंकार्यमिति पृष्टवान् ॥ 20 ॥ ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् । / भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि म्हाफ्ल्ः॥21॥ सहर्ष शालिभद्रेण, तद्वाक्ये स्वीकृतेऽन्व्ह्म्॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धानि मान्न्व्ः॥22॥ | भोक्तुङ्गतस्य तद्गेहे, कपिलस्यानुवासरम् । / दास्येका तरुणी भोज्यं, शोभनं पर्यवेषयत् । / 23 / / तस्य विद्यामिरात्मानं, भोज्यैरङ्गश्च पुष्ण tH॥ उदभूद्यौवनं दाक्ष्या-कुरोज्जीवनजीवनम् ॥ 24 ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत ॥ यौवनं हि विकारागां, | सर्वेषामादिकारणम् ॥ 25 ॥ तया च रक्तया साकं, कपिलोरमताऽनिशम् । / तदेकचित्ता तश्चैव-मूचे दास्यन्यदा रहः ॥ 26 ॥ | त्वमेव मे प्रियः किन्तु. निःस्वोऽसीत्यपरं नरम् ॥ सेवे वस्त्रादिहेतोश्चे-न ते कोपः प्रजायते ॥ 27 ॥ अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याश्चान्यदाऽऽसी-दासीनामुत्सवो महान् ॥ 28 ॥ तदा च प्रेक्ष्य तां दासी-मुद्विना कपिलो द्विज्ः॥ ॥ 51 ॥ - 1 अल्पवयस्कः । X Page #354 -------------------------------------------------------------------------- ________________ उत्तराध्यबनवत्रम् 12 ॥ कुतस्तवारतिरिति, पप्रच्छ स्नेहमोहितः ॥ 29 ॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे-मूल्यं किञ्चन विद्यते ! ॥ 30 ॥ तद्विना तु सखीमध्ये, लभिष्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःस्वां, हीलयन्ति सखीमपि ॥ 31 ॥ तच्छुत्वा kpilopynt-र्धृताऽधृतिमुच्च्कैः॥ याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ 32 ॥ ततस्तमवदद्दासी, सुन्दर! त्वं विषीद मा । अत्रास्ति श्रेष्टिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ 33 ॥ यस्तं प्रबोधयेत्सुप्तं, स तस्मै स्वर्णमाषको । / ददातीति निशा शेषे, गहि त्वं तस्य मन्दिरे ॥ 34 ॥ कल्पकाले च कल्याणिन् , कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीव-मिवार्कः कोमलैः करैः ॥ 35 ॥ इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया । औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ॥ 36 / / स । च राजनरैश्चौर, इति बद्धः पथि व्रजन ॥ प्रसेनजिन्महीजानेः, पुरः प्रातरनीयत ॥ 37 ॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ 4 निजम् । / तच्छुत्वेत्यभ्यधाद्भूपः, कृपारसमहोदधिः ॥ 38 ॥ यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् । / स्वामिन् विचार्य । याचिष्ये, प्रोवाचेति ततो द्विजः ॥ 38 ॥ सोऽथ राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन । मे ॥ 40 ॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् ॥ गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥ 41 ॥ यद्वा तेनापि नापत्यविवाहादि भविष्यति ॥ तल्लक्षं प्रार्थये दातुः, सत्वे किं स्तोकयाश्चया ॥ 42 ॥ उद्धारो बन्धुदीनादे-लक्षेणापि न सम्भवी ॥ सम्पदा च फलं ब्न्धु-दीनादीनामुप्क्रिया॥4॥कोत्ति कोटिशतं कोटि-सहस्त्र वा त्द्र्थ्ये॥ तस्येति ध्यायतः पुन्न्य्-vshaadiymbhuunmtiH||44|| माषद्वितयमूलस्या-प्यहो लोभ्म्हीरुह्ः॥ विस्फूजितं यत्कोटीनां, लाभेऽप्युच्चैः प्रवर्धते ! ॥ 45 ॥ लोभः खल्पोऽपि लाभेना-'म्भो. जनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, संतोषसुखदस्युना ॥ 46 ॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः । / सापि नोपार्जिता ॥ 52 ॥ Page #355 -------------------------------------------------------------------------- ________________ अध्य . . उत्तराभ्य- बनसूत्रम् ॥ 53 ॥ किन्तु, व्यसनं महदर्जितम् ! ॥ 47 ॥ मातुर्गुरोश्च वाक्यानि, कुलाचारं च लुम्प्ता॥ मया विषयगृद्धेन, कर्मानहमिदं कृतम् । / 48 ॥ विश्वद्विषमोदक-विषयैस्तदलं मम ॥ ध्यायनित्यादिसंवेगा-नातिस्मृतिमवाप स्ः॥49॥ खयंबुद्धः स्वयं कृत्वा, लोचं मूर्धनि ल्ल् । शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग्, राज्ञोऽभ्यर्णे जगाम स्ः॥ 50 ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः ॥ निजां मनोरथश्रेणी, निवेयेत्यवदन्मुनिः ॥ 51 ॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते ॥ माषद्वयाश्रितं कार्य, कोट्यापि न हि निष्ठितम् । / | ॥ 52 ॥ तनिशम्य नृपस्तुष्टो-'वादीन्मुश्च व्रतं द्रुतम् ॥ ददामि कोटीमपि ते, मुंश्व भोगान् यथासुखम् । ॥ 53 / / मुनिः स्माह कृतं । द्रव्यै-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाहं, धर्मलाभोऽस्तु भूपते ! ॥ 54 ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गत्योगं तपश्चरन् । विचरन् भुवि षण्मास्या, केवलज्ञानमाप सः ॥ 55 ॥ इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहामिधपुरा। ध्वनि ॥ 56 / / तत्र चेत्कटदासाख्या-चौराः पञ्चशतीमिताः ॥ बलभद्रादयोऽभूवन, पाताले पन्नगा इव ॥ 57 ॥ विज्ञाय प्रतिबोधाहा~-स्तांश्च विज्ञानचक्षुषा ॥ तेषामुपकृति कत, तत्रारण्ये ययौ य्तिः॥58 ॥ तमायान्तं द्रुमारूढो-पश्यदेको म्लिम्लुच्ः॥ आयाति श्रमणः कोपी-त्यन्येषाश्च न्यवेदयत् । 59 ॥ अस्मानवगणय्यैव, समेत्ययमिति क्रुधा ॥ गृहीत्वा ते मुनि निन्यु-रुपसेनापति द्रुतम् ॥ 6 ॥ ऊचे सेनापतिः क्रीडा, कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ 61 ॥ वाचं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारण बिना ॥ 62 ॥ वादितेष्वथ तालेषु, चौराणां ॥ पञ्चमिः शतैः । / ध्रुवकानुच्चकैर्गाय-बनत कपिलो मुनिः ॥ 63 ॥ तद्यथा-"अधुवे असासयंमि, संसारंमि उ दुक्खपौराए ॥ किं नाम ॥ 53 ॥ होज तं कम्मयं, जेणाहं दुग्गइं न ग्च्छेज्जा॥64॥प्र्तिध्रुव्मिम्ण् गायन्, ध्रुवं कपिलकेवली ॥ जगौ सूरीन् धुवान् शान्त-रसपीयूषसा SHIKSHAKAKAR Page #356 -------------------------------------------------------------------------- ________________ गरान् ॥ 65 ॥ एतदध्ययनं जज्ञे, तैरेव ध्रुवकैध्रुवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते, वचांस्यपि हि तादृशाम् । / 66 ॥ तेषु चाचं ध्रुवं श्रुत्वा, उत्तराध्य केप्यबुध्यन्त द्स्य्व्ः॥ केचित्त्वन्यं केचिदन्य-तरं तदपरे परम् ॥ 67 ॥ इत्थं मुनीन्द्रः प्रतिबोध्य तूर्ण-मदीक्षयत्पश्चशतानि ॥अभय यनपत्रम् । चौरान् । विहृत्य पृथ्व्यां मुचिरं क्रमाञ्च, बभूव निर्वाणपुराधिवासी ॥ 68 ॥ इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते, त्च्चेद्ण्॥54॥ मूलम्--अधुवे असासयंमि, संसारम्मि उ दुक्ख्पुराए। किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ॥ 1 ॥ व्याख्या-कपिलो हि भगवान् स्वयंबुद्धश्चौरप्रतिबोधार्थ प्रथमममुं ध्रुवं जगौ । ध्रुवकलक्षणश्चेदं-"ज गिज्जड पुच्वं चिश, पुणो । Paa पुणो सबकवबंधेसु ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥ 1 ॥ ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर ॥ 4 इत्यर्थःन तथा अध्रुवस्तमिन् संसार इति सम्बन्धः । भ्रमन्ति यत्र सर्वस्थानेषु जन्तवः यदुक्तं-"रङ्गभूमिन सा काचि-च्छुद्धा जगति विद्यते ॥ विचित्रः कर्मनेपथ्य-यंत्र जीवैन नाटितम् ॥ 1 ॥ " तथा अशाश्वते कालतोप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं । चलं रूपारोग्यं बलमिह चलं जीवि । तमिदं, जनो दृष्टो यो वै जनयतिसुखं सोपि हि चलः ॥ 1 ॥ " संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स 14 ॥ तथा, प्राकृतत्वाच्च व्यत्यये 'दुक्खपौराएत्ति' किमिति प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कर्मैव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन अहं दुर्गतिं नरकादिकां 'न गच्छेजत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनाभावेपि च यदेवमुक्तं 1151. Page #357 -------------------------------------------------------------------------- ________________ 4% उत्तराभ्यबनपत्रम् ॥ 55 ॥ % % % + तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ॥ 1 ॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च प्रत्युद्गीतेऽस्मिन् ध्रुवके पुनर्भगवानाह मूलम्-विजहित्तु पुवसंजोगं, न सिणेहं कहिचि कुग्विजा। असिणेह सिणेहकरेहि, दोसपओसेहिं मुच्चए भिक्खु ॥ 2 ॥ व्याख्या-विहाय त्यक्त्वा पूर्वसंयोगपूर्वपरिचितानां मातापित्रादिखजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न स्नेहमभिष्वङ्गं कचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुणः 1 इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहक- 14 रेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्तादयो दोषप्रदोपास्तैर्मुच्यते त्यज्यते भिक्षुरिति सूत्रार्थः ॥ 2 ॥ पुनर्यदसौ कृतवांस्तदाह मूलम्-तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सव्वजीवाणं । तेसिं विमोक्खणहाए, भासई मुणिवरो विगयमोहो ॥ 3 ॥ व्याख्या-'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावात्केवलाभ्यां समग्रः समन्वितः, किमर्थ भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थ, केषां ? सर्वजीवानां, 'तेसिंति' चस्य गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्थ भाषते वक्ति वर्तमाननिर्देशस्तरकालापेक्षया मुनिवरो द्र विगतमोहः क्षपितमोहनीयकर्मा । इह च 'हिअनिस्सेअसाए सबजीवाणमित्यनेनैव चरितार्थत्वेऽपि 'तेसिं विमोक्खणडाएत्ति' यत् % + ॥ 55 ॥ ॥ 55 // +CG Page #358 -------------------------------------------------------------------------- ________________ उत्तराध्यबनधम ॥ 56 ॥ ॥ 56 // पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ 3 ॥ यच्चासौ भाषते तदाहमूलम् - सव्वं गंथं कलहं च, विप्पजहे तहाविहं भिक्खू । सव्वेसु कामजाएसु, पासमाणो न लिप्पई ताई ॥ 4 ॥ व्याख्या- सर्वमशेषं ग्रन्थं बाह्यं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं, कलह हेतुत्वात्कलहः क्रोधस्तं च शब्दान्मानादींश्च, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक् ग्रहणं बहुदोषताख्यापनार्थ, 'विप्पजहेत्ति' विप्रजह्याश्यजेत्, तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्यादित्याह सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोति' पश्यन् अत्यन्त कटुकं तद्दोषमिति शेषः, न लिप्यते न सभ्यते 'ताइति' त्रायते रक्षत्यात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ 4 ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह - मूलम् - भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे । बाले अ मंदिर मूढे, बज्झई मच्छिआ व खेलंमि ॥ 5 ॥ व्याख्या - भोगा एव गृद्धिहेतुत्वादामिषं भोगामिषं तदेवात्मदूषणाद्दोषो भोगामिषदोषस्तस्मिन् विविधं सन्नो निमनो भोगामिषदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्ला भोपायविषया मतिर्विपर्यस्ता विपर्ययवती यस्य स हितनिश्रेय सबुद्धिविपर्यस्तः, बालवाज्ञः, मंदिपत्ति' सूत्रत्वान्मन्दो धर्मकरणम्प्रत्यलसः, मूढो मोहाकुलितचेताः बध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः यथाऽसौ तद्गन्धेनाकृष्यमाणा खेले मज्जति, मग्ना च रेण्वादिना बध्यते, एवं जीवोपि भोगा अध्य0 7 बथेब Page #359 -------------------------------------------------------------------------- ________________ उत्तराध्यबनएत्रम् 57 ॥ मिषमग्नः, कर्मणेति सूत्रार्थः ॥ 5 ॥ ननु यद्येवं कर्मबन्धहेतवो भोगास्तहि किं न सर्वेऽपि तांस्त्यज्यन्तीत्याह मूलम्--दुपरिच्चया इमे कामा, नो सुजहा अधोरपुरिसेहि । अह संति सुव्वया साह, जे तरंति अतरं वणिआ वा ॥ 6 ॥ अध्य07 व्याख्या-दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षाः कामा शब्दाद्याः नो नैव 'सुजहत्ति आर्षत्वात्सुहानाः सुत्यजाः, | कैः? अधीरपुरुषैः असात्विकनरैः, यच्चेह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापक, अधीरग्रहणात्तु धीरैः । सुत्यजा एवेत्युच्यते, अत एवाह * अहेत्यादि ' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुव्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिक्रामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथाहि वणिजोऽतरं नीरधिं यानपात्रादिना तरन्ति एवमेतेऽपि व्रतादिना भवमिति । उक्तं च-विषयगणः कापुरुषं, करोति वशवर्तिनं न सत्पुरुषम् । / बध्नाति मशकमेव हि, लू- | तातन्तुर्न मातङ्गम् ॥ 1 ॥ " इति सूत्रार्थः ॥ 6 ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह मूलम्--समणा मु एगे वयमाणा, पाणवहं मिआ अयाणंता । मंदा निरयं गच्छंति, बाला पाविआहिं दिट्ठीहिं ॥ 7 ॥ व्याख्या-श्रमणाः मो वयमित्येके केचनान्यतीर्थिका वदमानाः स्वाभिप्राय दीपयन्तः, 'दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे 8 ॥ 7 ॥ वदः (333178 ॥ ) इत्यात्मनेपदम्' : प्राणववं प्राणघातं मृगा इत्र मृगा मूढत्वात् अजानन्तः! के प्राणिनः ? के वा तेषां प्राणाः? कथं ॥ 57 ॥ Page #360 -------------------------------------------------------------------------- ________________ 4- उत्तराध्य यनमत्रम् ॥ 5 ॥ अध्य . 7 4- वा वधः? इत्यनवबुध्यमानाः । अनेन प्रथमव्रतमपि न विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारो। गाकुलिताः 'निरयं' नरकं गच्छन्ति, बाला निर्विवेकाः पापिकाभिः पापहेतुभिदृष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्रह्मणे ब्राह्मणमालमेत, | इन्द्राय क्षत्रं, मरुभ्यो वैश्य, तपसे शूद्रं" तथा-"यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् ॥ आकाशमिव पङ्केन, नासौ पापेन, | लिप्यते ॥ 1 ॥ " इत्यादिकाभिर्दयादमबाह्याभिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्वाद्यदुक्तं-" चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥ 1 ॥ " इति सूत्रार्थः ॥ 7 ॥ अत एवाह मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज्ज कयाइ सव्वदुक्खाणं । ___ एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥ 8 ॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणश्चैतत्, 'अणुजाणेत्ति' अपेऌप्तस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा, मुच्येत त्यज्येत कदाचित् क्वापि काले 'सबदुक्खाणंति' सुव्यत्ययात्सर्वदुःखै, शारीरमानसैः क्लेशैः, ततो हिंसादिनिवृत्ता एव |श्रमणा भवं तरन्तीति तत्त्वम् । न चैतन्मयवोच्यत इत्याह, एवमुक्तनीत्या आर्यैस्तीर्थकरादिभिराख्यातं कथितं, यैराघैरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥ 8 ॥ साधुधर्ममेवाहमूलम्-पाणे अनाइवाइज्जा,से समिएत्ति वुच्चै ताई । तओ से पावयं कम्मं, निजाइ उदगं व थलाओ9 व्याख्या-प्राणान्नातिपातयेत्, चकारात्कारणानुमत्योर्निषेधमाह । मृषावादादिपरिहारोपलक्षणश्चैतत् । किमिति प्राणान्नातिपा % % % ॥ 58 ॥ ||58 // % Page #361 -------------------------------------------------------------------------- ________________ उचराध्यमनसूत्रम् ॥ 59 ॥ ॥ 59 // तयेदित्याह । 'सेति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, त्रायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः 1 इत्याह, ततः समितात् 'से इति' अथ पापकं अशुभं कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युन्नतभूप्रदेशादिति सूत्रार्थः ॥ 9 ॥ यदुकं प्राणान्नातिपातयेदिति तदेव स्पष्टयति मूलम् - जगनिस्सिएहिं भूएहिं, तसनामेहिं थावरेहिं च । तो तेसिमारभे दंड, मणसा वयसा कायसा चैव ॥ 10 ॥ व्याख्या - जगन्निश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, त्रसनामसु त्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुच्चये नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चैवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चैवत्ति' समुच्चये, इदमिह तात्पर्यं सव्वेवि दुक्खभिरू, सव्वेवि सुहाभिलासिणो सत्ता । सब्वेवि जीवणपिआ, सव्वे मरणाओ बीहंति ॥ 1 ॥ " | इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥ 10 ॥ उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाहमूलम् --सुद्धेसणाओ नच्चा णं, तत्थ ट्ठविज भिक्खू अप्पाणं । जायाए घास मेसिज्जा, रसगिद्धे न सिआ भिक्खा ॥ 11 ॥ व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धैषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति 1 | अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह - "जायाएत्ति' यात्रायै संयमनिर्वाहार्थम्, 'घासंति' ग्रासमेषयेद्गवेषयेत् अध्य07 ॥ 59 ॥ Page #362 -------------------------------------------------------------------------- ________________ | अध्य . . ***** एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति ग्रासैषणामाह-रसेषु स्निग्धमधुरादिषु गृद्धो गृद्धिमान् न स्यान्न भवेद्भिक्षादोऽनेन रागत्याग उत्तराभ्य । उक्तो. द्वेषपेषोपलक्षणञ्चतत्ततश्च रागद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ॥ 11 ॥ रसागृद्धश्च यत्कुर्यात्तदाहयवस्त्रम् । मूलम्-पंताणि चेव सेविजा, सीअपिंडं पुरान्न्कुम्मास्ण्। अदु बुक्कसं पुलागंवा, जवणठाए निसेवए मंधुं12| ॥ 6 ॥ व्याख्या-प्रान्तान्येव नीरसान्येव सेवेत भुञ्जीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमाषास्तान्, एते हि पुराणा अत्यन्तपूतयो नीरसा भवन्तीति तद्ग्रहणं, उपलक्षणश्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'बुक्कसं' मुद्गादिनहिकानिष्पन्नमन्न, पुलाकमसारं बल्लचनकादि, वा समुच्चये । 'जवणछाएत्ति' यापनार्थ देहनिर्वाहार्थ निषेवेत भूञ्जीत, मन्थुश्च बदरादिचूर्ण, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह |च यापनार्थमित्यनेनैतत्सूचितं, यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छ*गतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिगच्छनिर्गतस्तु प्रान्तादीन्येव सेवेत, तस्य तादृशानामेवादानानुज्ञानात् । पुनः क्रियाभि। धानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥ 12 ॥ शुद्धषणाविपर्यये दोषमाह-- मूलम्-जें लक्खणं च सुविणं च, अंगविजं च जे पौंजंति । 60 ॥ न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ 13 ॥ व्याख्या--ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि, लक्षणं, "अस्थिवर्थाः सुखं मांसे, त्वचि |A * ॥ 6 ॥ Page #363 -------------------------------------------------------------------------- ________________ उत्तराध्यवनसूत्रम् ॥ 62 ॥ ॥ 69 // भोगाः स्त्रियोऽक्षिषु ॥ गतौ यानं खरे चाज्ञा सर्व सत्त्वे प्रतिष्ठितम् ॥1॥" इत्यादिकं । स्वनं च स्वप्नस्य शुभाशुभसूचकं शास्त्रं, "अलङ्कृतानां द्रव्याणां वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयाद्यशः ॥ 1 ॥ " तथा "मूत्रं वा कुरुते स्वमे, पुरीपञ्चापि लोहितम् । / प्रतिबुद्धयेत यः सोऽर्थ - नाशं प्राप्नोति निश्चितम् ॥ 1 ॥ " इत्यादिकं । अङ्गविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिकां, "सिरफुरणे किर रज, पिअमेलो होइ बाहुफुरणम्मि । अच्छिफुरणंमि अ पिअं, अहरे पिअसंगमो होई ॥ 1 ॥ " इत्यादिकां । प्रणवमायाबीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुञ्जते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तद्व्यापारणे एवमुच्यते, अन्यथा करवीरलता भ्रमकतपस्विनोऽपि तथात्वापत्तेः, एवं आचार्यैराख्यातं कथितमिति सूत्रार्थः ॥ 13 ॥ तेषां फलमाह जीविअं अनिअमेत्ता, पब्भट्ठा समाहिजो एहिं । ते कामभोगरसगिद्धा, उववजंति आसुरे काए ॥ 14 ॥ मूलम् -- इह व्याख्या - इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिश्चितस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाक्कायव्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्ताः कामभोगेषु पूर्वोक्तेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः कामभोगरसगृद्धाः, भोगान्तर्गतत्वेपि रसानां पृथग्ग्रहणमतिगृद्ध हेतुत्वख्यापकं, उपपद्यन्ते जायन्ते आमुरे असुरसम्ब अध्य0 8 ॥ 62 ॥ Page #364 -------------------------------------------------------------------------- ________________ अध्य उत्चराज्य यनरत्रम् ॥ 62 ॥ -CRAC न्धिनि काये निकाये, एवंविधा हि किश्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पद्यन्ते इति सूत्रार्थः ॥ 14 ॥ ततोऽपि च्युतास्ते किं प्राप्नुवन्तीत्याह-- मूलम्-ततोवि उव्वट्टित्ता, संसारं बहुं अन्नुप्रिअद्द्ण्ति। बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेर्सि।15॥ __व्याख्या--ततोपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किश्च बहु। कर्मलेपलिप्तानां बोधिः प्रेत्य जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुञ्जते । यतश्चैवमतो नोत्तर- 12 गुणविराधना कार्येति सूत्रार्थः ॥ 15 ॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह-- मूलम्-कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्क्स्स्। तेणावि से न संतुस्से, ई दुप्पूरए इमे आया ॥ 16 ॥ व्याख्या-कृत्स्नमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्ण धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इक्कस्सत्ति' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुष्येत्, अनेन दायकेन मम परिपूर्णता कृतेति न F सन्तुष्टिमाप्नुयात् । यदुक्तं-"न वह्निस्तुणकाष्ठाये-नंदीभिर्वा म्होद्धिः॥ न चैवात्मार्थसारेण, शक्यस्तर्पयितुं कचित् ॥ 1 ॥ इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः स एव दुष्पूरकः 'इमेत्ति' अयं प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति % ॥ 6 ॥ ॥ 6 // 54 Page #365 -------------------------------------------------------------------------- ________________ उचराध्यबनरखम ॥ 63 ॥ **** सूत्रार्थः ॥ 16 ॥ असन्तोषे स्वविदितं हेतुमाह-- मूलम्-जहा लाहो तहा लोहो, लाहा लोहो पवड्ढइ । दोमासकयं कज्जं, कोडीएवि न निडिअं ॥ 17 ॥ अध्य08 व्याख्या--यथा लाभो द्रव्यप्राप्तिः तथा लोभो mRI भवतीति शेषः, किमेवमित्याह-यतो लाभाल्लोभः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः ॥ कुतश्चवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजनं दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्न, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थ्ः॥ 17 ॥ द्विमाषकृतं च कार्य स्वीमूलमिति । तत्परिहारोपदेशमाह-- मूलम्-णो रक्खसीसु गिज्झिजा, गंडवच्छासु णेगचित्तासु । जाओ पुरिसं पलोभित्ता, खेलंति जहा व दासेहिं ॥ 18 ॥ व्याख्या-नो नैव, राक्षस्य इव राक्षस्यः स्त्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वस्वमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्त्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिझिज्जत्ति' गृध्येदभिकांक्षावान् भवेत् । कीदृशीषु ? 'गंडवच्छामुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तासु, वैराग्योत्पादनार्थश्चेत्थमुक्तं । / & अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि यासां तास्तथा तासु, उक्तश्च-"हृद्यन्यद्वाच्यन्यत्, कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् । / 15 ॥ 33 ॥ अन्यत्तव मम चान्यत्, स्त्रीणां सर्व किमप्यन्यत् ॥ 1 ॥ " याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय है। *SHRS ॥ 33 ॥ S Page #366 -------------------------------------------------------------------------- ________________ उत्तराज्ययनसूत्रम् ॥ 64 ॥ ॥ 64 // इत्यादिकाभिर्वाग्भिर्विप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरेहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्त्तयन्त्यो विलसन्तीति सूत्रार्थः ॥ 18 ॥ पुनस्तासामेवातिदेयतां दर्शयन्नाह- मूलम् - नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे । धम्मं च पेसलं णच्चा, तत्थ ठविज्ज भिक्खू अप्पाणं ॥ 19 ॥ व्याख्या- नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । 'इत्थित्ति' खियो 'विप्पज्जहेत्ति' विप्रजह्यात् त्यजेत् पूर्वं नारीग्रहणान्मानुष्य एवोक्ता, इह तु देव तिर्यक्सम्बन्धिन्यपि त्याज्या उक्ता इति न पौनरुक्त्यं । अनगारो मुनिः, किं पुनः कुर्यादित्याह - 'धम्मं चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोज्ञं ज्ञात्वावबुध्य तत्रेति धर्मे स्थापयेद्विक्षुर्मुनिरात्मानमिति सूत्रार्थः ॥ 19 ॥ अध्ययनार्थोपसंहारमाहमूलम् - इति एस धम्मे, अक्खाए कविलेणं च विसुद्धपणेणं । तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ॥ 20 ॥ व्याख्या -- इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह - कपिलेनेति पूर्वसङ्गतिकत्वादमी मद्रचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूर्वौ, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह - 'तरिहिंतित्ति' तरिष्यन्ति भवा 43646 अध्य08 ॥ 64 ॥ Page #367 -------------------------------------------------------------------------- ________________ // 65 // // 65 // धिमिति शेषः, के 1 इत्याह-ये नराः करिष्यन्ति प्रक्रमादनुं धर्म, अन्यन्च, तैराराधितौ द्वौ लोकौ इहलोकपरलोकरूपौ, इह महाजनपूज्यतया, परत्र च स्वर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ॥ 20 ॥ इति ब्रवीमीति प्राग्वत् ॥ 109== इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ अष्टमाध्ययनं सम्पूर्णम् ॥ 8 ॥ adhya0 8 // 65 // Page #368 -------------------------------------------------------------------------- ________________ A- STRA + ||ath नवमाध्ययनम् ॥ उचराध्य बनस्त्रमा । ॥अह्म् ॥ उक्तमष्टामाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायममिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, ॥ 66 ॥ निर्लोभश्चहापि शक्रादिपूज्यः स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य प्रस्तावनार्थ नमिचरितं तावदिहावश्य वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येपि करकण्ड्वादयस्त्रयः प्रत्येकबुद्धास्तत्समकालवर्गच्यवनदीक्षोपादान केवलज्ञानमहानन्दपदभाजो बभूवु। यद्वक्ष्यति, "करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, गंधारेसु अ नग्गइ ॥ 1 ॥ ति" ततः प्रसङ्गात्तच्चरि तान्यपीहोच्यन्ते । * तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः ॥ करकण्डुमहीजाने-चरितं वच्मि तद्यथा ॥ 1 ॥ अत्रैव भरते चम्पा नगर्यां गुरुविक्रमः ॥ भूपोभूद्गुणरत्नाना-मुदधिर्दधिवाहनः ॥ 2 ॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेवधिः । / राज्ञी तसा. भवत्पद्मा-वती पद्मा हरेरिव ॥ 3 ॥ भुञ्जाना भृभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त-र्वत्नी पत्नी महीपतेः & ॥ 4 ॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता ॥ विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ 5 ॥ इत्यभूद्दोहदस्तस्याः, काले ग्र्भा66॥ नुभावतः । तस्यापूर्णे च सा काय, कृष्णपक्षेन्दुवद्दधौ ॥ 6 ॥ [युग्मम् ] ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् ॥ जगौ तं । दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥ 7 ॥ ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ स्वयं तदुपरि छत्रं, दधत्पूर्णेन्दुसुन्दरम् ॥ 8 ॥ सानन्दं पौरपौरीभिः, प्रेक्ष्यमाणो बलान्वितः ॥ प्रापृट्कालप्रवेशेन, रम्यमाराममासदत् ॥ 9 ॥ [ युग्मम् ] तदा च नव्यपाथीद 6 ॥ 6 ॥ 5 Page #369 -------------------------------------------------------------------------- ________________ SC उत्तराध्यबननम् ॥ 67 ॥ | पाथःसङ्गमसम्भवः । / गन्धः प्रादुरभूर्भूमेः, सुरमि सिकन्धयः ॥ 10 ॥ तश्च गन्धं समाघ्राय, ध्यायन् विन्ध्याचलाटवीम् ॥ | व्यालः काल इवोत्तालः, कान्तारं प्रत्यधावत ॥ 11 ॥ व्यावर्तमानो विक्रान्त-भूयोभिरपि स द्विपः । / कदाग्रहादिव शठो, गमनान न्यवर्तत ॥ 12 ॥ कुर्वाणैर्विविधोपायान्, स्खल्यमानोपि मानवैः ॥ न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ॥ 13 ॥ विहस्तेषु, ततस्तेषु, पश्यत्स्वेव स हस्तिराट् ॥ पश्यतोहरवद्रूप- राज्यौ हृत्वा वनेऽनयत् । 14 ॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वद्रुमम् ॥ देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ॥ 15 ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः । गृह्णीयास्त्वं ग्रहीष्ये तच्छाखामहमपि प्रिये ! ॥ 16 ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं । / अन्यथा त्वावयोवी, वनेस्मिन् कोप्युपद्रवः ॥ 17 ॥ प्रतिपन्नाप्यदो वाक्यं, वटस्थाधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ 18 ॥ मापस्तु दक्षस्तच्छाखा-मालम्ब्योदतरवटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः । / 19 ॥ अयि कांते ! कदा भावी, सङ्गमः पुनरावयोः ॥ अमुना रिपुरूपेण, करिणा वञ्चितोस्मि हा! ॥ 20 ॥ त्वद्वियोगोर्3अवं दुःखं, दावाग्नेरपि दुःसहम् । / असोढपूर्व दयिते !, सहिष्येहं कियच्चिरम् ? ॥ 21 ॥ दुःखमेतद् घटेऽम्भोधि-रिच माति न मे हृदि । तत्कि कुर्वे ? क्व गच्छामि !, पुरः कस्य ब्रवीमि भावा?॥22॥ इत्यादि विलपन् दुःख-भरभङ्गुरमानसः ॥ दन्तिपादानुसारेण, ययौ चम्पापुरी नृपः । / 23 ॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् ॥ पिपासाविवशस्तत्रा-विशच्चैकं महासरः ॥ 24 ॥ वाद्धौं सुरेभवत्तत्र, क्रीडति द्विरदे शनैः । / उत्त तार ततो राज्ञी, कुरङ्गीव म्हागिरेः॥ 25 ॥ सरस्ती च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोपश्य-दरण्यानी भयप्रदाम् Bih26 ॥ यूथच्यूतक्कुरङ्गीव, ततः सात्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोच्चै-रोदयन्ती खगानपि ॥ 27 ॥ कथश्चिर्यिमालम्ब्य, दध्यौ -15544444CACCI MASI) // 10 // 4G Page #370 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् ॥ 68 ॥ S नृपाङ्गना ॥ दुष्कर्मदोषतो ह्याप-दियमापतिता मम ॥ 28 ॥ न चातिचिक्कणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीर-स्वदलं, रोदनेन मे! | ॥ 29 ॥ किश्चामिन् गहने व्याघ्र-सिंहादिश्वापदाकुले । / उपद्रवोपि कोपि स्यात्, तत् प्रमादं जहाम्य। हम् ॥ 30 ॥ इति ध्यात्वा कृतचतुः-शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्वान्, निन्दित्वा दुरितं निजम् ॥ 31 ॥ साकारानशनं कृत्वा-रण्यनिस्तरणावधि ॥ सरन्ती प्रकटं पश्च-परमेष्ठिनमस्क्रियाः ॥ 32 ॥ अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ॥ गन्तुं प्रववृते काश्चि-दिशमुद्दिश्य सत्वरम् ॥ 33 ॥ [ त्रिभिर्विशेषकम् ] दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः । पयः प्राप्य, पिपासुरिव जङ्गले ॥ 34 ॥ कृताभिवादनां ताश्च, पप्रच्छेति स तापसः !! मातः! कुत इहायासी-स्त्वं देवीव मनोरमा । 8 ॥ 35 ॥ अहं चेटकराट् पुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति, स्ववृत्तं साप्यवोचत । / 36 ॥ अहं चेटकभूभक्षु-बन्धिवोस्मि । महाशये ! तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ॥ 37 ॥ इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् । / आतिथ्यं यतिथेः श्रीणा-मनुसारेण जायते ॥ 38 ॥ पारेऽर्णवं पोत इच, नीत्वा पारेवनं च ताम् । / दर्शयन् वसतो ग्रामानित्युवाच तपोनिधिः ॥ 39 ॥ सीरकृष्टां-भुवं नैवा''-कामामो वयमित्यहम् । / नायास्यामि पुरस्त्वं तु, निर्भयातः परं ब्रजेः ॥ 40 ॥ देशो दन्तपुरस्यायं, दन्तवक्रोत्र भूप्तिः॥ गत्वा पुरेऽत्र चम्पायां, गच्छेः सार्थेन संयुता ॥ 41 ॥ इत्युदित्वा न्यवतिष्ठ, शिष्टात्मा तापसाग्रणीः ॥ सापि दन्तपुरे प्राप्ता, साध्वींनामन्तिके ययौ । / 42 ॥ कृतप्रणामां विधिव-ताश्च पार्थिवकामिनीम् ॥ श्राद्धे ! त्वं कुत आयासी-रित्य-| पृच्छत् प्रवर्जिनी ॥ 43 ॥ साप्युवाच निजां वाता, विना गर्भ यथास्थिताम् । / स्मृतानुभूतदुःखा च, जबेचक्लिनलोचना ॥ 44 / / | ततः प्रवर्तिनी प्रोचे, मा खिद्यख महाशये ! ॥ कर्मणां हि परीणामो-प्रतिकार्यः सुरैरपि ॥ 45 ॥ किच- "वातोध्धूत HTAS ॥ 6 ॥ Page #371 -------------------------------------------------------------------------- ________________ उचराध्यवनसूत्रम् ॥ 69 ॥ ॥ 69 // ध्वजप्रान्त - चञ्चलैश्वर्यशर्मणि । चलेष्टजनसङ्गेस्मिन् भवे सौख्यं न किञ्चन ॥ 46 ॥ जन्मरोगजराशोक - मृत्युदौः स्थ्याद्युपद्रवैः ॥ व्याव भवे दुःख - मेव प्रायो भवेद्विशाम् ॥ 47 ॥ यच्चेह स्यात्सुखं किश्चिद्विषयाद्युपभोगजम् ॥ दुःखानुषङ्गात्तदपि, दुःख एव निमज्जति । / 48 / / यत एव च संसारो, दुःखानामेकमास्पदम् । / प्रपद्यन्ते मोक्षमार्ग - मत एव विवेकिनः ॥ 49 ॥ इति तद्देशनां श्रुत्वा विरक्ता साददे व्रतम् । पृष्टाप्याचष्ट नो गर्भ चारित्राऽदानशङ्कया ॥ 50 ॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ । सत्यमूचे ततस्तास्तां, साध्वीं गुप्तमरक्षयन् । / 51 / / गर्भकाले च सम्पूर्ण, शय्यातरगृहस्थिता ॥ असूत सुतरत्नं सा, मणि रोहणभूरिव । / 52 / / ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् ॥ तचातनाममुद्राङ्कं रत्नकम्बलवेष्टितम् ॥ 53 ॥ द्रष्टुं तद्ग्राहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमामृतार्द्रया ॥ 54 ॥ तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः ॥ जगृहे तं निजगृहे, नीत्वापत्न्यै च दत्तवान् ॥ 55 ॥ तस्यावकर्णक इति, सानन्दः सोमिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् । / 56 / / क्व गर्भ इति साध्वीभिः पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः क्वचित्ततः ॥ 57 ॥ साध्योपि सरलाः सर्वा - स्तत्तथा प्रतिपेदिरे । बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ॥ 58 ॥ वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता ॥ जगाम प्रत्यहं प्रेत- वनपालस्य धामनि । / 59 / / तत्पत्न्या च समं प्रेम, चक्रे सम्भाषणादिभिः । / अलालयच्च तं बाल-महो ! मोहोतिदुर्जयः ॥30॥ अवाप यच भिक्षायां, शोभनं मोदकादिकम् ॥ तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ॥ 61 ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूभृशम् ॥ स च वृद्धिङ्गतो बालैः समं क्रीडनदोवदत् ॥ 62 ॥ अहं वो नृपतिस्तस्माद्यूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते ? ॥ 63 ॥ स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः ॥ कारे अध्य0 9 ॥ 69 ॥ - Page #372 -------------------------------------------------------------------------- ________________ उत्तराध्य यनपत्रम् ॥ 7 ॥ HOROCCOLOR | णानेन तुष्टोस्मि, कृतं तदपरैः क्रैः॥ 64 ॥ ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि । जायते ॥ 35 ॥ किश्चित्प्रौढत्वमापनः, श्मशानं च ररक्ष सह ॥ तदेव हि कुले तस्मिन्, गीयते कार्यमुत्तमम् ॥ 66 / / हेवोः । कुतश्चिदायातो, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त-दण्डमेकमपश्यताम् ॥ 67 ॥ तयोरेको यतिर्दण्ड-लक्षणज्ञो महा मतिः । / तं वंशं दर्शयन्नेव-मवादीदपरं मुनिम् ॥ 68 ॥ यावता वर्धते चत्वा-र्यकुलान्यपराण्ययम् ॥ तावत्प्रतीक्ष्य यो ह्येन-मादत्ते । | स भवेन्नृपः ॥ 69 ॥ तच्च साधुवचो वृक्ष-निकुञ्जान्तरवर्तिना ॥ तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् । / 70 ॥ ततो वंशस्य 4 | तस्याधः, खनित्वा चतुरङ्गुलम् ॥ छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ॥ 71 / / तश्च प्रेक्ष्य द्विजेनातं, करकण्डः क्रुधा ज्वलन् । | आछिद्य जगृहे को बा, राज्यलक्ष्मी न कांक्षति ? ॥ 72 ॥ ततस्तं करणे नीत्वा, दण्डं देहीत्यवग् द्विजः ॥ स प्रोचेऽसौ श्मशाने । मे, जातस्तन्न ददामि ते । / 73 ॥ विप्रोवोचदनेनैव, कार्य मे वर्चते ततः ॥ अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे ॥ 74 ॥ तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ 75 / बालोऽब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावतः ॥ भविष्यामि नपो नूनं, तदस्यामुं ददे कथम् ? ॥ 76 ॥ ततो विहस्य तं बाल-मेवं कारणिका जगुः ॥ राज्यावाप्तौ द्विजस्यास्य, ग्राममेकं त्वमर्पयेः । / 70 / / तत्प्रपद्य निजं धाम, करकण्डुर्ययो द्रुतम् ॥ द्विजोप्यन्यान् द्विजानेव-मूचे गत्वा स्वमास्पदम् । / 78 ॥ दण्डं ममापि जग्राह, बलाच्चाण्डाल बालकः ॥ ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ॥ 79 ॥ कथमप्येतदाका-वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोनश्य-सुतरक्षाकृते क्षणात् । / 80 ॥ गत्वा च काश्चनपुरे, ते त्रयोपि पुराबहिः । कुत्रापि सुषुपुः श्रान्ताः, स्वापो हि श्रमभेषजम् ॥ 8 ॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत ॥ ततोधिवासयामासु-स्तुरङ्गं 70 ॥ ॥ 70 ॥ Page #373 -------------------------------------------------------------------------- ________________ उचराध्यपनपत्रम् 71 ॥ मंत्रिपुङ्गवाः । / 82 ॥ तुरङ्गोऽपि भ्रमंस्तेषां, सुप्तानामन्तिके ययौ ॥ तश्च प्रदक्षिणीचक्रे, बालं देवमिवास्तिकः ॥ 83 ॥ तच तेजखिन मेष्ठ-लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु-स्तूर्यनिर्घोषमिश्रितम् । / 84 ॥ ध्वानेन तेन विध्वस्त-प्रमील: सोध। 2 बालकः । / जृम्भायमाण उत्तस्था-वारुरोह च तं हयम् । / 85 ॥ तूर्यध्वनिप्रतिध्वाना-पूर्णद्यावाक्षमान्तरः । / पौरैः परीतः परितस्तारापतिरिवोडुभिः ॥ 86 ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः । / अरोधि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ 87 ॥ [युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोऽकरोत् ॥ तस्य राज्यप्रदाने हि, स एव प्रतिभूरभूत् । 88 ॥ निर्मितो ज्वलनेनेवाज्वलद्दण्डस्तदा च स्ः॥ तश्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः॥ 89 ॥ पुरे प्रविष्टो राज्ये चा-भिषिको धीस्खादिभिः॥ सोथ राजा सजातीया-न्मातङ्गान्विदधे द्विजान् ॥ 90 ॥ उक्तश्च-"दधिवाहनपुत्रेण, राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्याचाण्डाला ब्राह्मणीकृताः ॥ 91 ॥ " तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् । / बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥ 12 ॥ प्राप्तराज्यश्च तं श्रुत्वा, दण्डच्छेदी स वाडवः ॥ आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ॥ 93 ॥ कं ग्राम ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा-चद्देशे ग्राममर्पय ॥ 9 ॥ ततो लेख लिलेखैवं, करकण्डुनरेश्वरः । / दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ 95 ॥ "तथाहि-वस्ति shriikaashcnpuraa-त्क्र्क्न्न्द्दुर्म्हीप्तिः॥ सम्भाषते नृपं चम्पा-धिपं श्रीद-| धिवाहनम् ॥ 96 ॥ परमात्मप्रभावेण, कल्याणमिह विद्यते ॥ श्रीमद्भिरपि तद्द्वाप्यं, स्वशरीरादिगोचरम् ॥ 97 ॥ किश्चास्मै ब्राह्मणायैको, ग्रामो देयः स्मीहित्ः॥ दास्ये वो रुचितं ग्राम, नगरं वा तदास्पदे ॥ 98 ॥ इदं कार्य ध्रुवं कार्य, नात्र कार्या विचारणा । / मूल्यावाप्तो विमर्शो हि, व्यर्थ एवेति मङ्गलम्" ॥ 99 ॥ लेखमेनं समादाय, विप्रश्चम्पापुरीं gtH। आस्थानस्थस्य भूपस्य, पाणि 119211 44464 Page #374 -------------------------------------------------------------------------- ________________ पदा तिथिं व्यधात् ॥ 10 ॥ तद्वाचनहविहोम-दीप्तक्रोधहुताशनः ॥ तमित्यूचे घराधीशो, भ्रकुटीविकटाननः ॥ 1 ॥ रे! मातङ्गस्य उत्तराध्य दकिं बस्स, स्वजातिरपि विस्मृता ॥ अनात्मज्ञोलिखल्लेखं, यो ममोपरि दुष्टधीः ॥ 2 ॥ लेखेनानेन तं नीच-मस्पश्यं स्पृष्टपूर्विणा । / मनसूत्रम् * अहं मलीनतां नीतो-'ज्ञानाद्वा किं न जायते ॥ 3 ॥ रे विप्र! याहि याहि त्वं, no cenmaatngglekhdH|| यास्यसि त्वं पतङ्गत्वं, ॥ 72 ॥ मत्कोपज्वलनेधुना ॥ 4 ॥ तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोपि, यात्राभेरीमवीवदत् ॥ 5 ॥ चतु । रजचमूचक्रइ-र्भुवमाच्छादयन्निव । / जगाम चम्पानगरी, सर्वतस्तां रुरोध च ॥ 6 ॥ वीराणामुत्सव इवा-नन्ददायी ततोन्वहम् । / पुरस्थायिबहिःस्थायि-सैन्ययोरभवद्रणः ॥ 7 ॥ ताञ्च पद्मावती साध्वी, वातां श्रुत्वेत्यचिन्तयत् ॥ अज्ञानेन पितापुत्रौ, कुरुतः समरं मिथ्ः॥ 8 ॥ भूयसां प्राणिनां नाशो, दाववहाविवाहवे । तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥ 9 ॥ इति ध्यात्वा मुख्य-| | साध्वी-मापृच्छय च महासती ॥ करकण्डसमीपेगा-त्सोप्युत्थाय ननाम ताम् ॥ 10 ॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमा। त्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ 11 ॥ तत्तातेन समं युद्ध, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्प|न्ति, गुरूणां विनयं क्वचित् ॥ 12 ॥ तदुत्वा तेन पृष्टौ ता-वृचतुः पितरावपि ॥ पुत्रो नः पालितोसि त्वं, सम्प्राप्तः प्रेतकानने ॥ 13 ॥ साध्वीवाक्ये ततो जात-प्रत्ययोपि स पार्थिव्ः॥ दानापासरजन्या-द्राजन्यानां ह्यसौ बहुः ॥ 14 ॥ आर्या ययौ ततो मध्ये-पुरं राज्ञो गृहे द्रुतम् । / ताञ्चोपालक्षयंश्चेव्यः, प्रणेमुश्च ससम्भ्रमम् ॥ 15 ॥ दिष्टया दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता । / ॥ 72 ॥ | चिरात्कि दर्शनं दत्वं, किमिदं स्वीकृतं व्रतम् ॥ 16 ॥ इत्याधुच्चैर्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । / इष्टानां दर्शने जीर्ण-मपि दुखं |नवायते ! ॥ 17 ॥ तं च कोलाहलं श्रुत्वा, तत्रायातो धराधिपः ॥ तां प्रणम्यसनं दत्वा, क गर्भ इति पृष्टवान् ॥ 18 ॥ राजन् ! Page #375 -------------------------------------------------------------------------- ________________ अध गर्भः स एवायं, येनेयं वेष्टिता पुरी ॥ तयेत्युक्तश्च स प्रापा-नन्दं वाचामगोचरम् । / 19 ॥ उत्क्न्न्त्थोत्क्र्स्स्पानीया-पूर्न्न्मान्स्मान्स्ः॥ उत्तराध्य-8 सुतेन सेन सङ्गन्तुं, गन्तुं प्रववृते नृपः ॥ 20 ॥ समायान्तं समाकर्ण्य, करकण्डुनृपोपि तम् । / अभ्यागात् पादचारेण, पादयोश्चापयनरत्रम तत्पितुः ॥ 21 ॥ पितापि तं नतं दोआ -मादाय परिषखजे । तदङ्गसङ्गपीयूष-निज निर्वापयन् वपुः ॥ 22 ॥ भूपाब्धेः pshytstsyaa॥73|| दृष्टपूर्व सुतोडुपम् ॥ ललझे लघु हृत्कूल-मुद्वेलैः प्रमदोदकैः ॥ 23 ॥ तश्चाभ्यषिञ्चदङ्कस्थं, नृपः प्राक् smmdaashrubhiH॥ राज्याभिषेकनीरैश्च, पश्चात्सिंहासनस्थितम् ॥ 24 ॥ इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा लोका, यथा नैव स्मरन्ति माम्॥25॥ नियोज्येमां राज्यभार/-धुरां त्वयि धुरन्धरे । धास्ये धर्मधुरां युक्त-मिदं हि समये विदाम् ॥ 26 ॥ इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधौ । / करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ॥ 27 ॥ अथ प्रतापदावाग्नि-ध्वस्तवरियशोद्रमः ॥ करकण्डुनृपो राज्य-द्वयं सनयमन्वशात् । / 28 ॥ स चोर्वीशः स्वभावेन, भृशं वल्लभगोकुलः ॥ स्वीचक्रे तानि भूयांसि, यादांसीव प्योनिधिः॥29॥ स चान्यदा गतः क्वापि, गोकुले ज्ल्दात्य्ये। सुरभीः सौरभेयांश्च, तणकांश्च विलोकयन् 30 ॥ गौरं * गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलाप्लुतात् । / एक तर्णकमद्राक्षी-मुग्धं स्निग्धतनुच्छविम् ॥ 31 ॥ जातप्रेमा ततस्तस्मिन् , भूमान् गोदुहमृचिवान् ॥ एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ॥ 32 ॥ किञ्च वृद्धिं गतस्यास्य, मच्चित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ॥ 33 ॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् । / तथैव ॥ 73 ॥ विदधे को वा, राज्ञामाज्ञां विलुम्पति ? ॥ 34 ॥ सोथ वत्सो वर्धमानः, स्पर्धमानः शशित्विषा ॥ पलोपचयदुर्लक्ष्य-कीकसः * हिमाद्रेः। AGAR ॥ 73 ॥ Page #376 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 74 ॥ ॥ 74 // | प्राज्यविक्रमः ॥ 35 ॥ शोभमानोंसकूटेन, कूटेनेवावनीधरः ॥ तीक्ष्णाग्रवतुलोत्तुङ्ग - शृङ्गस्तारुण्यमासदत् ॥ 36 ॥ [ युग्मम् ] तथाभूतं च तं क्ष्मापो, वृषभैरपरैः समम् । / क्रीडयायोधयत्तं तु, नाजैषीत्कोपि शाङ्करः ॥ 37 ॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्टयमानं पडकाद्यै ददर्शकं जरद्गवम् ॥ 38 ॥ महोक्षः स महावीर्यः, केत्यपृच्छच गोदुहम् ॥ सोवादीद्देव ! वृषभः, स एवायं जरातुरः ॥39॥ तन्निशम्य नृपोध्यासी - दध्यासीनः शुभाशयम् । / अहो ! अनित्यता सर्व भावानां वचनातिगा ॥ 40 ॥ बलिनोपि बलीवर्दा, नेशुर्हता अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या टङ्कारेणेव पक्षिणः ॥ 41 ॥ चलदोष्ठो गलद्द्दष्टि - नैष्टौजा विश्रसावशात् ॥ सोऽधुना पट्टकैः कॢप्तां, सहते परिघट्टनाम् ॥ 42 ॥ यद्रूपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् ॥ सोप्यद्य तनुते दृष्टो, जुगुप्सां हा पुरीषवत् ! ॥ 43 ॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् ॥ वीक्ष्यतेध्यक्षमेवैत- त्पताकाञ्चलचञ्चलम् ॥ 44 ॥ सत्यप्येवं जनो मोहा-न जानाति यथास्थितम् ॥ तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् । / 45 / / ध्यात्वेति कृत्वा स्वयमेव लोचं, बिभ्रन्मुनेर्वेषममर्त्यदत्तम् । प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डुराजः ॥ 46 ॥ [इति करकण्डुनृपकथा ॥ 1 ॥ ] अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञेओ द्विमुखसंज्ञस्य कथां वक्ष्यामि तद्यथा ॥ 1 ॥ पाञ्चाल देशतिलके, पुरे काम्पिल्यनामनि ॥ यघाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥ 2 ॥ तस्यासीद्गुणमालाढ्या, गुणमालाह्वया प्रिया । तया समं नृपो भोगान्, भुञ्जानः कालमत्यगात् ॥ 3 ॥ अन्यदा च गुणास्थान -मास्थानस्थः स पार्थिवः । देशान्तरागतं दूत- मिति पप्रच्छ कौतुकात् ॥ 4 ॥ राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते 1 ॥ दूतोवादीत्तव विभो !, नास्ति चित्रसभा शुभा ॥ 5 ॥ ततः कार्य विदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र सभा मे क्रियतामिति ॥ 6 ॥ प्रमाणमादेश इति, प्रोच्य तेपि शुभे अध्य* 9 ॥ 74 ॥ Page #377 -------------------------------------------------------------------------- ________________ + उत्तराध्यपनरत्रम् 75॥ क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ॥ 7 ॥ पञ्चमे च दिने तस्मा-द्भूतलातेजसा ज्वलन् । मौलिः प्रादुरभूद्रन-1 मयो रविरिवार्णवात् । / 8 ॥ ततः स्थपतयस्तुष्टा-स्तमाचक्षुः क्षमाभृते । सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ॥ 9 ॥ अपूजयच्च स्थपति-प्रभृतीन् वसनादिभिः । तेपि चित्रसभां स्वल्प-कालेनैव वितेनिरे ॥ 10 ॥ भित्तिन्यस्तैर्मणिगणै-नित्यालोकां विमा। नवत् ॥ देवीभिरिव माणिक्य-पुत्रिकाभिरधिष्ठिताम् ॥ 11 ॥ माणिक्यतोरणैः शक्र-चापैरिव विराजिताम् ॥ पञ्चवर्णमणिन्युहरचनाश्चितकुट्टिमाम् ॥ 12 ॥ सभा सुधर्मा मत्तोपि, किं रम्येति समीक्षितुम् । / उच्चैः कृतं मौलिमित्र, शिखरं गुरु बिभ्रतीम् ॥ 13 ॥ विचित्रचित्ररचना-चित्रीयितजगत्रयीम् । / आह्वयन्तीमिवामान् , स्वप्रेक्षायै चलङ्घजैः ॥ 14 ॥ प्रविश्य तां सभां भूमि-वल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवैः । / 15 ॥ [पञ्चभिः कुलकम्] तस्य मौलेमहिम्नाभू-द्राज्ञस्तस्याननद्वयम् ॥ रावणस्य यथा हार-प्रभावेण दशाननी । / 16 ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैजनैः । / क्रमाच नृपतेस्तस्य, तनयाः सप्त । जज्ञिरे ॥ 17 ॥ गुणमाला ततो दध्यौ, सुतेष्वेतेषु सत्स्वपि ॥ एकां छेकां विना पुत्री, मन्ये जन्म निरर्थकम् । / 18 ॥ लक्ष्मीरिव सुतापि स्या-त्काचित्पित्रोः शुभावहा । / ततस्तत्प्राप्तये कश्चि-देवमाराधयाम्यहम् ॥ 19 ॥ ध्वात्वेति मदनाख्यस्य, सा यक्षस्योपयाचितम् ॥ चक्रे सुतार्थ स्वल्पं हि, सर्व गौरवमश्नुते ॥ 20 ॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः ॥ मन्दारमञ्जरीप्राप्ति। स्वप्नदर्शनसूचिता ॥ 21 ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं महाविभूत्या च, यक्षस्याप्युपयाचितम् ॥ 22 ॥ दत्ता । | मदनयक्षेण, मञ्जरीखमसूचिता ॥ इति तामवदत्तातो, नाम्ना मदनमञ्जरी ॥ 23 ॥ क्रमाच वर्द्धमाना सा, कल्पवल्लीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् ॥ 24 ॥ आदर्शादिषु संक्रान्तात्, तदीयप्रतिबिम्बतः । / अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः कचित् । ॥ 7 ॥ Page #378 -------------------------------------------------------------------------- ________________ उत्तराज्ययनसूत्रम् ॥ 76 ॥ ॥ 76 // // 22 // इतश्वोज्जयनी भर्तु - श्वण्डप्रद्योत भूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ । / 26 / स च प्रत्यागतोवन्तीमिति प्रद्योतमब्रवीत् ॥ स्वामिन्! काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥ 27 ॥ राज्ञाथ कथमित्युक्ते, सोवादीत्तस्य भूपतेः । ! मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥ 28 ॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे । / वाग्मिनं प्राहिणोद्भूतं पार्श्वे द्विमुखभूभुजः ॥29॥ ततः स गत्वा नत्वा च पाञ्चालाधीशमब्रवीत् । / चण्डप्रतापः श्रीचण्ड - प्रद्योत स्तेवदत्यदः ॥30॥ मुखद्वयकरं मौलि - रत्नं मे प्रेषयेद्रुतम् । नोचेद्रणाय प्रगुणो भवेः किं भूरिभाषितैः 1 / / 31 / / ततोवादीन्नृपो दूत ! यदि प्रद्योतभूधवः ॥ दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ॥ 32 ॥ किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन क्ष्माधवोऽभ्यधात् ॥ रदांशुनिकरोन्मिश्र - स्मितविच्छुरिताधरः ॥ 33 ॥ गन्धद्विपोऽनलगिरि - रगिंभीरू रथोत्तमः । राज्ञी शिवाभिधा लोह - जङ्घः सन्देशहारकः ॥ 34 ॥ स्वराज्यसाराण्येतानि दीयन्ते तेन चेन्मम । तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ॥ 35 ॥ गत्वा दूतोपि तत्सर्वं प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योच्चैः, कोपो वायोरिवानलः ॥ 36 ॥ ततो भेरीं प्रयाणार्थं, प्रवाद्योज्जयनीपतिः चचाल प्रति पाञ्चालं, चलयन्नचलां बलैः ॥ 37 ॥ पूरयन्तो दिशः सर्वा, बृंहितैर्गर्जितैरिव ॥ धारासारैरिव रसां सिञ्चन्तो मदवारिभिः ॥ 38 ॥ स्वर्णादिभूषणैर्विद्युद्द|ण्डैरिव विराजिताः ॥ लक्षद्विकं द्विपा रेजु - स्तत्सैन्येऽब्दा इवाम्बरे । / 39 / / [ युग्मम् ] पञ्चायुतानि तुरगा - स्त्वराधरितवायवः । / तत्सेनां भूषणानीवाम्बुजनेत्रां व्यभूषयन् ॥ 40 ॥ आयुक्तवाजिनो नाना-विधैः प्रहरणैर्भृताः । शताङ्गा विंशतिशती - मितास्तत्र विरेजिरे ॥ 41 ॥ तद्बलं पबलं चक्रु - विक्रमक्रमशालिनाम् ॥ कृतवैरिविपत्तीनां पत्तीनां सप्त कोटयः ॥ 42 / / सञ्जया सज्ज - यार्थिन्या, संयुतः सेनयानया । पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥43॥ तञ्चायान्तं चरैर्ज्ञात्वा द्विमुखोपि महाबलः ॥ अच्य0 9 ॥ 76 ॥ Page #379 -------------------------------------------------------------------------- ________________ 4% अध्य.. उत्तराध्वबनसूत्रम् । 77 ॥ जयेच्छुराजयेऽगच्छत्, सीम्नि देशस्य संमुखः ॥ 44 ॥ दुर्भदं गरुहव्यूह, चण्डप्रद्योतपार्थिवः ॥ खसैन्ये विदधे वार्षिव्यहं द्विमुख। राट् पुनः ॥ 45 ॥ उत्साहितेषु वीरेषु, रणनिस्ताननिखनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोमिथः ॥ 46 ॥ तदा च शस्त्रसङ्गोत्थ- | स्फुलिङ्गकणवर्षणैः ॥ वीराः केपि दिवाप्युल्का-पातोत्पातमदर्शयन् ॥ 47 ॥ लघुहस्ता भटाः केपि, मुमुचुर्विशिखांस्तदा । / तदादानधनुआसा--कर्षणादिष्वलक्षिताः ॥ 48 ॥ निखिशैर्निशितैः केपि, कुम्भिकुम्भानभेदयन् । / तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः । ॥ 49 ॥ केचिद्भटोत्तमा भिन्न-देहा अप्यभिमानिनः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः ॥ 50 ॥ दण्डैरखण्डयन् केपि, ॥ विपक्षान् केपि मुद्गरैः ॥ सशल्यांश्चक्रिरे शल्यैः, केचित्केचित्तु शक्तिभिः ॥ 51 ॥ एवं रणे जायमाने, कालरात्रिनिमे विशाम् ॥ [3 | मौलेस्तस्य प्रभावेणा-जय्योभूद्विमुखो नृपः । / 52 ॥ तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् । / विदुद्राव द्रुतं भानु-धाम्ना । धाम विधोरिव ॥ 53 ॥ तदा चोज्जयनीनाथ, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥ 54 ॥ तं गृहीत्वाविशद्भूमा-नुत्पताकं निजं पुरम् । / सानन्दं बन्दिभिरिव, पौरैः कृत्ज्यार्व्ः॥55॥ न्यधापयच निविडं, निगडं तत्पदाब्जयोः । / महानपि जनो लोभात्, कां कां naapdmshnute?॥56||प्राप्तोपि दुर्दशां दैवा-न्मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः स्नानादनादिना ॥ 57 ॥ राज्ञोभ्यणे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो-'र्धासने तश्च गौरवात् ॥ 58 ॥ अन्यदा च सुतां राज्ञो, दृष्ट्वा मदनमञ्जरीम् । / प्रद्योतो जातगाढानु-रागोभूद्वाढमाकुलः । / 59 ॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गालोचनाम् ॥ नागान्निद्रा निशालुः, कामिनीवापरा र्तेः॥60॥ सरोन्मादसमुद्भूत-चिन्तादाघज्वरादितः । / पुष्पतल्पेपि । सुप्तोसौ, स्वास्थ्यं नाप मनागपि ॥ 61 ॥ वर्षायितां च तां रात्रि, कथञ्चिदतिवाह्य सः । / प्रातः सभां ययौ तञ्चो-द्वीनं वीक्ष्यात्रवी 944354AAN 77॥ 1100 EIN Page #380 -------------------------------------------------------------------------- ________________ nRpH|| 62 // adya te vidyate राजन् !, किं पीडा कापि रोगजा । हेमन्तब्जमिव म्लान-मास्यं ते कथमन्यथा । / 63 ॥ पृष्टौचसध्य प्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ तदातिव्याकुलो भूपः, सनिबन्धमदोवदत् ॥ 64 ॥ राजन् ! प्रतिवचो देहि, निवेदय निजां बनमत्रम् 18/ व्यथाम् । / अब्रुवाणे त्वयि कथं, भाविनी तत्प्रतिक्रिया ? ॥ 66 ॥ ततः स दीर्घ निःश्वस्य, जगौ लजां विहाय च ॥ न व्याधि dhate llocll राजन् !, बाधते किन्तु मां स्मरः ॥ 66 ॥ तच्चेदिच्छसि मे क्षेम, तदा मदनमञ्जरीम् ॥ देहि पुत्रीं निजां मां, नो चेद्बह्रौ विशाम्य। हम् ॥ 67 ॥ द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहैः ॥ ताश्चावाप्य निजं जन्म, सोपि धन्यममन्यत ॥ 68 ॥ व्यसृजतिसुखम्तं 4 चा-न्यदा दत्वा हयादिकम् ॥ प्रद्योतोपि ततोयासी-त्पुरीमुज्जयनी मुदा ॥ 69 ॥ | उपस्थिते शक्रमहे-'न्यदा च द्विमुखो नृप्ः॥ नागरानादिशच्छक्र-ध्वजः संस्थाप्यतामिति ॥ 70 ॥ ततः पटु ध्वजपटं, कि। किणीमालभारिणम् । / माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् । / 71 ॥ वेष्टितं चीवरवरै-र्नान्दीनिर्घोषपूर्वकम् ॥ द्रुत्तम-18 त्तम्भयामासः, पौराः पौरन्दरं ध्वजम् ॥ 72 ॥ [ युग्मम् ] अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, | जगुः केपि shubhsvraaH॥ 73 / केचित्तु ननृतुः केचि-दुच्चैर्वाद्यान्यवादयन् ॥ अथितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव । / 74 ॥ | कर्पूरमिश्रघुसृण-जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ॥ 75 / / एवं महोत्सवैरागा-पूर्णिमा सप्तमे ॥ 78 ॥ दिने ॥ तदा चापूजयद्भूरि-विभूत्या भूधवोपि तम् । / 76 ॥ सम्पूर्णे चोत्सवे वस्त्र-भूषणादि निजं निजम् ॥ आदाय काष्ठशेष सतं, पौराः पृथ्व्यामपातयन् ॥ 77 ॥ परेशुस्तश्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाये-भूपोऽपश्यद्वहिर्गतः ॥ 78 ॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः ॥ य एवं पूज्य्मानोऽभू-त्स्वैलोकैर्ग्तेऽह्नि ॥ 79 ॥ स एवाद्य महाकेतुः, 8 264- ॥ 7 ॥ * Page #381 -------------------------------------------------------------------------- ________________ प्राप्नोत्येतां विडम्बनाम् । / दृश्यते क्षणिकत्वं तत् , क्षणिकानामिव श्रियाम् । / 80 / / आयाति याति च क्षिप्रं, या सम्पत्सिन्धुपूरौत्तराज्य- वत् । / पांशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ॥ 81 ॥ त्यक्त्वा विडम्बनप्रायां, तदेनां राज्यसम्पदम् ॥ श्रये निःश्रेयसकरी, बनसूत्रम् शमसाम्राज्यसम्पदम् । / 82 ॥ ध्यात्वेति विध्यातममत्वहिः, कृत्वा स्वयं लोचमुपात्तदीक्षः ॥ प्रत्येकबुद्धो द्विमुखः सुप्र्व्-वितीर्न्नी79॥ | Paa लिङ्गो व्यहरत पृथिव्याम् ॥ 83 ॥ [इति श्रीद्विमुखनृपकथा ॥ 2 ॥ ] अथ प्रत्येकबुद्धस्य, नमिनाम्नो महात्मनः ॥ वलयात् प्रतिबुद्धस्य, तृतीयस्य कथां बुवे ॥ 1 ॥ तथाह्यत्रैव भरते, देशे माल& वकाभिवे ॥ आसीदासीकृतस्वर्ग, सुदर्शनपुरं पुरम् ॥ 2 ॥ तत्रासीच्छत्रुवित्रासी, राजा म्न्निर्थाभिध्ः॥ युगबाहुस्तदनुजो, yuvarAjoP'bhavatsudhIH // 3 // सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् । / जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ॥ 4 ॥ निश्चलं शैलरेखाव द्दधती शीलमुत्तमम् । / युगबाहोश्च मदन-रेखासंज्ञाऽभवत्प्रिया ॥ 5 ॥ [युग्मम् ] तस्या गुन्नामृतापूर्न्न्--cndrojjvlyshodyutiH|| मुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् । / 6 ॥ भ्रातृजायां तां च दृष्ट्वा-'न्यदा मणिरथो नृपः । इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ॥ 7 ॥ यदि भोगान भुञ्जेह-मनयाङ्गनया स्म्म्॥ अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः । / 8 ॥ कथं पुनर्विनारागं, स्यादस्याः । सङ्गमो मम ॥ नोकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥ 9 ॥ तदस्याः प्रणयोत्पत्ते-रुपायान् रचयाम्यहम् । / पश्चाद्विज्ञाय तद्भाव, करिष्यामि यथोचितम् ॥ 10 ॥ ध्यात्वेति तस्यै ताम्बूल-पुष्पभूषांशुकादिकम् ॥ प्रैषीदास्या समं काम्--विव्॥79॥ शानामहो! कुधीः ॥ 11 ॥ सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपोवादी-द्विजने तामिति स्वयम् ॥ 12 ॥ Baa त्वद्रूपं पेक्ष्य रक्तं मां, पुमांसं स्वीकरोषि चेत् । / सुन्दरि ! त्वां तदा कुर्वे, स्वामिनी राज्यसम्पदाम् ॥ 13 ॥ sA proce strItvaSaNDatva-17 4343436 Page #382 -------------------------------------------------------------------------- ________________ हीनस्य भवतः स्वतः । / पुंस्त्वमस्त्येव तत्कस्मा-मया न प्रतिपद्यते ॥ 14 ॥ त्वद्भातुर्युवराजस्य, पल्या में राज्य्स्म्प्द्ः॥ | स्वाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ॥ 15 ॥ किञ्च "स्वीकुर्वते मृत्यु-मपि सन्तो mhaashyaaH॥ लोकद्वयविरुद्धं तु, न चिकीयनसूत्रम् पन्ति जातुचित् !" ॥ 16 ॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् । / नेच्छन्ति किं पुनः पुत्री-तुल्यां भ्रातुर्लघोः स्त्रियम् ॥ 8 ॥ 8 ॥ 17 // परनारीरिएंसापि, रावणस्यैव दुःखदा । महतामपि जायेत, तन्महाराज! मुश्च ताम् ॥ 18 ॥ तच्छुत्वा दुष्टधीकूपो. भूपोन्ततिवानिति ॥ युगवाहुर्भवेद्याव-त्तावनेच्छति माम्सौ॥19॥ तद्विसम्मेण तं हत्वा, ग्रहीष्येहं बलादमूं ॥ स भ्रातापि रिपुनं, योऽस्याः सङ्गेन्तरायकृत् ॥ 20 ॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि, सुत्यज स्नेहची. | वरम् । / 21 / / मदना तु न तां वार्ता, जगाद युगबाहवे ॥ निवृत्तो मदिरा ज्येष्ठो, दुर्भावादिति जानती ॥ 22 / / सा चान्यदा विधुं स्वमे, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोप्यूचे चन्द्रवद्विश्वा-नन्दिनं लप्स्यसे सुतम् ॥ 23 ॥ ततः प्रमुदितस्वान्ता, सुतगर्भ बभार सा॥ पारिजाततरो/ज-मिव मेरुवसुन्धरा । / 24 ॥ पूजयामि जिनान् साधून, शृणोमि जिनसङ्कथाः । / इत्यभूद्दोहदस्तस्याः, काले गर्भा नुभावतः ॥ 25 ॥ तस्मिंश्च दोहदे पूर्णे, गर्भः स ववृधे सुखम् । / अथान्यदा वसन्ततु-रागाद्रागिजनप्रियः ॥ 26 ॥ मलयानिलशैलूषप्रयोगारब्ध नर्तनाः ॥ दधद्वल्लीनटीवेल्ल-पल्लवोल्लासिहस्तकाः । / 27 ॥ माकन्दमञ्जरीपुञ्ज-मजुगुञ्जदलिवजम् ॥ कोकिलध्वनिमन्त्रा. स्त-मानिनीमानकुग्रहम् ॥ 28 ॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विस्मेरकुसुमस्रस्त-परागक्लिन्नभूतलम् । / 29 / / क्रीडा- | ॥ 8 ॥ सक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् । / हृच्चौरगौरपौरस्त्री-गीतानीतमृगव्रजम् ॥ 30 ॥ वसन्तसङ्गमाद्रम्य-मुद्यानं रन्तुमुद्यतः । / प्रम- PIcon दात्प्रमदायुक्तो युगबाहुर्ययौ तदा ॥ 31 ॥ [पञ्चभिः कुलकम्] दिनं च नानालीलाभि-रतिवाह्य स निश्यपि ! तत्रैवास्थादल्पतंत्रो, Page #383 -------------------------------------------------------------------------- ________________ उत्तराध्यघनसूत्रम् ॥ 81 ॥ ॥ 81 // रम्भावेश्मनि चाखपीत् ॥ 32 ॥ तदा मणिरथो दध्यौ, स्वल्पतन्त्रो ममानुजः ॥ निश व्याप्ततमोघोरे, बाह्योद्यानेऽद्य तिष्ठति ॥33॥ तत्तत्र गत्वा तं हत्वा पूरयिष्यामि कामितम् । ध्यात्वेति खङ्गमादाय, ययाबुद्यानमुद्यतः ॥ 34 ॥ यामिकानिति चाप्राक्षी-युगबाहुः व विद्यते 1 ॥ रम्भागृहेत्र सुप्तोस्ती - त्यूचिरे तेपि सम्भ्रमात् ॥ 35 ॥ मा भूद्भ्रातुर्वनस्थस्यो -पद्रवः कश्चिदित्यहम् ॥ इहागामिति सञ्जल्पन्, सोपि रम्भागृहेऽविशत् । / 36 / / ससम्भ्रमं समुत्थाय, नमन्तं स्माह चानुजम् ॥ भ्रातनत्र निशि स्थातुं युक्तमागच्छ तत्पुरे ||।37॥ उल्लंघ्या नाग्रजस्याज्ञा, तातस्येवेति चिन्तयन् ॥ युगबाहुस्ततो यावत्पुरे गन्तुं प्रचक्रमे ॥38॥ तावत्पापापकीत्यादिभयमुत्सृज्य दुर्मतिः ॥ ग्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः । ॥ 39 ॥ प्रहारवेदनाक्रान्ते, तस्मिंश्च पतिते भुवि ॥ अहो ! अक्षत्रमक्षत्रं, पूच्चकारेति तत्प्रिया ॥ 40 ॥ ततो दधाविरे कृष्ट- मण्डलाग्रोद्भटा भटाः ॥ किमेतदस्तीत्यूचाना- नित्यूचे तां भूपतिः ॥ 41 ॥ मत्करात्पतितः खड्गः प्रमादात्तदलं भिया ॥ तेनेत्युक्ते च तेऽजानन् सर्वं तस्य कुचेष्टितम् ॥ 42 ॥ ततो मणिरथं दूर - मपसार्य बलेन ते । / युगबाहोः स्वरूपं तत्, तत्पुत्राय न्यवेदयन् ॥ 43 ॥ सोपि शोकाकुलो वैद्यान् समाहूयाग मद्वने ॥ व्रणकर्माणि यत्नेन पितुञ्चाकारयत्कृती ॥ 44 ॥ क्षणान्तरे च निश्रेष्टो, नष्टवाग्मीलितेक्षणः ॥ युगबाहुरभूद्रक्त-निर्गमा। त्पाण्डुविग्रहः ॥ 45 ॥ ततो ज्ञात्वा तमासन्न -मृत्युं धीरा मृदुखरम् । प्रोचे मदनरेखेति, तत्कर्णाभ्यर्णमाश्रिता ॥ 46 ॥ धीर ! धीरस्वमादृत्य, चेतःस्वास्थ्यमुरीकुरु कस्याप्युपरि रोषं च मा कार्षीस्त्वं धियांनिघे ! ॥ 47 ॥ सहस्व व्यसनं चेद-मागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कर्मैव नापरः ॥ 48 ॥ उक्तञ्च - "जं जेण कथं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअवं, निमित्तमित्तं परो होइ । / 45 / / किञ्चाईत्सिद्ध निर्ग्रन्थ-धर्माणां शरणं कुरु । जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ॥ 50 ॥ अध्य0 9 ॥ 81 ॥ Page #384 -------------------------------------------------------------------------- ________________ अध्य । महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् । / शल्यवदुःखदाभिन्द, दुराचारान् पुराकृतान् ॥ 51 ॥ क्षमयस्वापराधश्च, सर्वेषां प्रा. | राणिनां प्रभो ! ॥ तत्कृतानपराधांश्च, क्षमस्व त्वमपि स्वयम् ॥ 52 ॥ नाशयेन्निजमेवार्थ द्वेषस्तस्माद्विमुश्च तम् ॥ सुहृदो मम सर्वेपि, उत्तराध्य जीवा इति विभावय ॥ 53 ॥ देवं सर्वज्ञमहन्तं गुरूंश्च गुणिनो मुनीन् । धर्म जिनप्रणीतं च, यावज्जीवमुरीकुरु ॥ 54 ॥ जीवहिंसायनपत्रम् नृतस्तेया-ब्रह्मचर्यपरिग्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥ 55 ॥ धनखजनमित्रादा-वमिष्वङ्गश्च मा कृथाः॥ ॥ 82 ॥ न हि प्राणभृतां तानि, भवेयुः शरणं भवे । / 56 / / धमों धनं सुहृद्वन्धु-रिति चान्तर्विभावय । / दुःखहृत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥ 57 ॥ इदानीं मुश्च सावद्य-माहारश्च चतुर्विधम् ॥ उच्चासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥ 58 ॥ स्मृतेन येन । पापोपि, जन्तुः स्थानियतं सुरः । परमेष्ठिनमस्कार-मन्त्रं तं सर मानसे ॥ 59 ॥ इत्यादि तद्वचः सर्व, स्वमौलिरचिताञ्जलिः ॥ युग- 18 बाहुः प्रतिपेदे, विपेदे च क्षणान्तरे । / 60 ॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् । / अहो ! महीयान् महिमा, धर्मस्य द्युम णेरपि ॥ 61 ॥ ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः ॥ दध्यौ मदनरेखा तु, धीरधीरिति चेतसि ॥ 62 ॥ धिग् धिग् लोभमिवानर्थ-मूलं रूपमिदं मम ॥ यद्वीक्ष्य क्षुब्धचित्तेन, राज्ञा भ्रातापि मारितः ॥ 63 ॥ असारस्यास्य रूपस्य, हेतोः क्षणविनाशिनः । / धिक् कृतं तेन मूढेन, किमकार्यमिदं हहा! ॥ 6 ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोय-मनेन विहि तोऽस्ति यत् ॥ 65 / सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः प्राणेषु सत्सु नो हा~, शक्यन्ते किन्तु केनचित् । / 66 ॥ य्ति॥82॥ है ये परलोकार्थ, तद्गत्वा नीदन्तरे । नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः ॥ 67 ॥ ध्यात्वेति सा महासचा, निशीथे निर गात्ततः ॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ 68 ॥ पूर्वामभिवजन्ती च, भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां, SARAKASHAKAA-% // 8 // Page #385 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 83 ॥ ॥ 83 // | नैकश्वापदसङ्कुलाम् ॥ 69 ॥ तत्र यान्ती च मध्याह्ने, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षालय, प्राणवृत्तिं व्यधात्फलैः ॥ 72 ॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला । तद्व्यपोहाय तत्रैवा-रण्ये रम्भागृहेऽस्वपीत् । / 71 / / क्रमाच्च पद्मिनीनाथे, रागवत्यपराङ्गते । तदुःखादिव सङ्कोच - माश्रिते पद्मिनीकुले ॥ 72 ॥ रविकण्ठीरवाभावा निःशङ्कं भुवने वने ॥ विहरत्सु तमःपुञ्ज - कुञ्जरेषु । निरन्तरम् ॥ 73 ॥ उडुषूज्जृम्भमाणेपु, निशावल्लीसमेष्विव ॥ निशावियुक्ते चक्राङ्ग चक्रे क्रन्दति दारुणम् ॥ 74 ॥ तमोभिव्याप्ति गहनी - भूते च गहनान्तरे ॥ रात्रिर्जातेत्यवहिता, सा बभूव महासती ॥ 75 ॥ [ चतुर्भिः कलापकम् ] तदा च व्याघ्रसिंहादि-गुञ्जि तैर्घुघूत्कृतैः ॥ घोणिघोणारवैर्व्याल- फूत्कृतैः फेरुफेत्कृतैः ॥ 76 ॥ विभ्यती सा नमस्कार - मन्त्रं सस्मार मानसे । स हि सर्वास्व। वस्थासु, सहायो हेतुमन्तरा ॥ 77 ॥ [ युग्मम् ] अर्धरात्रे च तत्कुक्षा - वुत्पेदे भूसी व्यथा ॥ मार्गश्रमभयोद्भूत-गर्भसञ्चलनोद्भवा ॥ 78 ॥ सुषुवे साथ कृच्छ्रेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ॥ 79 ॥ तयोरेव तदा जज्ञे, बालयो रुपमा मिथः । सच्चक्रानन्दिनोस्तेजखिनोः कोमलपादयोः ॥ 80 ॥ कन्धरालम्बितयुग- बाहुनामाङ्कमुद्रिकम् । तं बालं तत्र मुक्तत्वाथ, रत्नकम्बलवेष्टितम् ॥ 81 ॥ स्वं मनो रक्षकमित्र, तत्समीपे विमुच्य सा । ययौ सरसि वासांसि क्षालयामास तत्र च ॥ 82 ॥ [ युग्मम् ] मज्जनाय प्रविष्टां च तटाके तां जलद्विपः ॥ धावन् करेण जग्राह बकोटः शफरीमिव ॥ 83॥ उच्चैरुल्लालयामास, तां स कन्दुकलीलया । / आयाति दुर्दशायां हि, स्वाजन्यादिव दुर्दशा ॥ 84 ॥ पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनदी -श्वरद्वीपं व्रजन् युवा । 85 / वैताढये तेन नीता च रुदती सा तमब्रवीत् ॥ गतरात्रौ महाभाग !, प्रसूतास्मि सुतं बने ॥ 86 ॥ तं च रम्भागृहे मुक्त्वा स्नानार्थं सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतन्ती भवताऽऽददे ॥ 87 ॥ तत् श्वापदेन केनापि, अध्य0 9 ॥ 83 ॥ Page #386 -------------------------------------------------------------------------- ________________ स बालो मारयिष्यते । आहारविरहाधद्वा, स्वयमेव मरिष्यति ! ॥ 88 ॥ तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर ! ॥ तमिहानय तत्राशु, उत्तराभ्य मा नय मां वा नयाश्रय ! / / 89 ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे । तदा सदा दास इवा-'ऽदेशकारी भवामि ते ॥ 9 ॥ यनसूत्रम् |किश्चात्र शैले गान्धार-देशे रत्नावहे पुरे ॥shrennidvyprbhurbhuu-न्म्न्निचूद्दामिधो नृपः ॥ 91 ॥ तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः ॥ 84 ॥ ॥ नाम्ना मणिप्रभो भूरि-महाविद्याबलान्वितः ॥ 92 ॥ अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते, विरक्तो व्रतमाददे । / 93 ॥ क्रमाच्च विहरमत्रा-'ऽगतः सोऽभूद्गतेऽहनि । / चैत्यानि वन्दितुं नन्दी-श्वरे चाद्य गतोऽधुना ॥ 94 ॥ तश्च नन्तुं व्रजस्तत्र, त्वां पतन्तीं विहायसः । / कल्पवल्लीमिवानन्द-दायिनीमहमाददे ॥ 95 ॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ 96 ॥ अन्यच्च त्वत्सुतं वाहा-पहृतो मिथिलापतिः ॥ निरपत्योऽग्रहीत्पद्म-रथराट् पर्य। टन् वने ॥ 97 / / क्षणाम्मिलितसैन्यश्च, गत्वा पुर्यां तमार्पयत् । / महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥ 98 ॥ प्रज्ञप्तीविद्यया रात-न्मयोक्तं तच नान्यथा । / तत्प्रसीद शुचं मुश्च, सफलीकुरु यौवनम् ॥ 99 ॥ मां विधायाधिपं सर्व-खेचरीणां bhveshvrii॥ दृशा वाचा च मां रक्तं, सम्भावय सुलोचने ! ॥ 10 ॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो! ॥ अन्यान्यव्यसनाऽङ्कुरपूरधात्री भवामि यत् ! ॥ 101 ॥ विहाय पुत्रसाम्राज्य-परिच्छदधनादिकम् । / यत्रातुं निरगा भङ्ग-स्तस्येहाप्युपतिष्ठते ! ॥ 102 ॥ | तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः । / दुःखायव भवेत्किं वा, पौरुषं विमुखे विधौ ? ॥ 103 / / ॥ 84 // | यदुक्तं-"छिचा पाशमपास्य कूटरचनां भक्त्वा बलाद्वागुरां । पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥ व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः । कूपान्तः पतितः करोतु विधुरे किं वा विधौ पौरुषम् ? ॥ 104 / " 11830 Page #387 -------------------------------------------------------------------------- ________________ उत्तराध्यबनसूत्रम् ॥ 85 ॥ ॥ 85 // सत्यप्येवं मया शीलं नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेपीक्षु - मधुयू~ किं विमुञ्चति 1 ॥ 105 ॥ अयञ्च मदनोन्मादो। न्मत्तो वेति न किञ्चन । तदुपायेन केनाएं, दुर्बोधं बोथयाम्यहम् ॥ 106 / / अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ | प्रशस्यते प्राज्ञै-रशुभे समुपस्थिते ॥ 107 ॥ ध्यात्वेति साम्यधादक्ष !, नीत्वा नन्दीश्वरेऽद्य माम् । / देवान् वन्दय तत्राहं करिष्यामि तव प्रियम् ॥ 108 ॥ ततः स तां विमानस्थां हृष्टो नन्दीश्वरेऽनयत् । तत्र चार्हद्गृहः सन्ति, द्वापञ्चाशदनश्वराः ॥ 109 ॥ दीर्घेषु योजनशतं, तदर्थं पृथुलेषु च ॥ चैत्येषु तेषु तुङ्गेषु, योजनानि द्विसप्ततिम् ॥ 110 ॥ चतुर्विंशं शतं सन्ति, प्रतिमाः शाश्वतार्हताम् ॥ सर्वरत्नमयाः पञ्च - धनुः शतसमुच्छ्रयाः ॥ 111 ॥ [ युग्मम् ] ततो विमानादुत्तीर्य, मदनाखेचरौ मुदा । पूजापूर्वमवन्देतां, ऋषभाद्यान् जिनोत्तमान् ॥ 112 ॥ चतुर्ज्ञानधरं तं च मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा यथौचित्यं न्यषीदताम् ॥ 113 ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः ॥ धर्मं मणिप्रभायेति, समयार्हमुपादिशत् ॥ 114 ॥ ब्रह्मचर्यं परब्रह्म-निदानं सम्पदां पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा । / 115 / / सर्वत्रीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु तदुक्तं देशतो जिनैः ॥ 116 ॥ ततो यः सकला नारी - विहातुं न प्रभुर्भवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥ 117 ॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते । न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥ 118 ॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः । / विषवल्लीफलाखादा-त्स हि वाञ्छति जीवितम् ! ॥ 119 ॥ तत्कलङ्ककुलस्थानं, कीर्तिवल्लीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नरकाध्वप्रदीपिका ॥ 120 ॥ श्रुत्वेति खेचरो बुद्ध:, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामिमें, ब्रूहीष्टं किं करोमि ते ॥ 121 ॥ सापि प्रीताब्रवीद्भ्रातः !, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थ, वच्मि तत्किमतः परम् 1 ॥ 122 ॥ अथ मे लघुपुत्रस्य, वृत्तान्तं अध्य0 9 ॥ 85 ॥ Page #388 -------------------------------------------------------------------------- ________________ 87+96 अन उत्तराध्य यनसूत्रम् ॥ 86 ॥ | कथय प्रभो! ॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ॥ 123 / इहैव जम्बूद्वीपे प्राग्-विदेहावनिमण्डने ॥ विजये पुष्कलावत्यां, पुरेश्रीमणितोरणे । / 124 ॥ जज्ञेऽमितयशाश्चक्री, तस्य पुष्पवती प्रिया । तयोश्चास्तां सुतौ पुष्प-शिखरत्नशिखाभिधौ ॥ 125 / / [ युग्मम् ] राज्यं चतुरशीतिं स-पूर्वलक्षाः प्रपाल्य तौ॥ प्राब्राजिष्टां भवोद्विनौ, चारणश्रमणान्तिके ॥ 126 चारित्रं पालयित्वा च, पूर्वलक्षाणि षोडश ॥ अभूतामच्युते कल्पे, शक्रसामानिको सुरौ ॥ 127 / / द्वाविंशतिं सागराणि, तत्र जीवितमुत्तमम् । / दिव्यैः सुखैनवनवै-रतिवाह्य च्युतौ च तौ ॥ 128 ॥ धातकीखण्डभरते, ह्रिस्सेन्नार्ध्च्क्रिन्न्ः॥ समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥ 129 ॥ [युग्मम् ] आद्यः सागरदेवाहो-'परः साग्र्द्त्त्क्ः॥ दृढसुव्रतसान्तेइ, दान्तौ प्राबजतां च तौ॥ 130 / / तृतीये चाहि सुध्यानी, तडित्पातेन मारितौ ॥ जातौ शुक्र सुरौ सप्त-दशसागरजीवितौ ॥ 131 ॥ द्वाविंशस्थाहतो नेमे-ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तो । गतौ देवा-वितिप्रभुमपृच्छताम् ॥ 132 ॥ इतो भवाच्च्युतावावां, कुत्रोत्पत्स्यावहे प्रभो! ॥ स्वाम्यूचेत्रैव भरते, मिथिलाख्यास्ति । सत्पुरी ॥ 133 ॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगवाहोः परः पुन्ः॥134 ॥ तस्वतस्तु युवां तत्र, पितापुत्रौ भविष्यथः ॥ इत्यहद्वाक्यमाकर्ण्य, तौ देवी जग्मतुर्दिवम् । / 135 / / तयोश्चैकश्युतः पूर्व, विदेहामिधनीति ॥ मिथिलायां महापुर्या, जयसेनस्य भूपतेः । / 136 ॥ महिष्या वनमालायाः, कुक्षौ समवतीर्णवान् । / क्रमाजातं च तं प्रोचे, नाम्ना पद्यरथं नृपः ॥ 137 ॥ [ युग्मम् ] यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् । / ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः ॥ 138 / / द्विती 3 | यस्तु सुरश्युत्वा, भद्रे ! तव सुतोऽभवत् ॥ तश्च रम्भागृहे मुक्त्वा, यावत्वं सरसीं गता ॥ 139 ॥ तावत्तत्रागतः पद्म-रथोश्वापहृतो भ्रमन् । तं प्रेक्ष्य प्राग्भवप्रेम्णा, प्रमोदाद्वैतमासदत् । / 140 ॥ दुःस्थो निधिमिव स्नेहा-द्यावद्राजा त्माद्दे। तावत्तत्सैन्यमप्यागा ॥ 46 ॥ ॥ 8 ॥ Page #389 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 87 ॥ ॥ 87 // सत्र वाजिपदानुगम् ॥ 141 ॥ गजारूढस्ततो राजा, पुर्यां गत्वा तमार्पयत् । / महिष्याः पुष्पमालाया - चक्रे जन्मोत्सवं तथा ॥ 142 ॥ | पुण्यवांस्ते सुतो भद्रे !, समुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ॥ 143 ॥ एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं । किङ्किणीजालमुखरं, रुचिन्यश्चितभास्करम् ॥ 144 ॥ शोभितं तोरणैर्द्वार - मुखपत्रलतोपमैः ॥ लम्बमानोडु। मालाभ - मुक्तादाम विराजितम् ॥ 145 ॥ उत्तुङ्ग शिखरं सूर्य - ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक- मन्तरिक्षादवातरत् ॥ 146 ॥ [ त्रिभिर्विशेषकम् ] तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ 147 / / स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् ॥ मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ॥ 148 ॥ निरीक्ष्यानुचितं तच्च, दूनचेता मणिप्रभः । / इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥ 149 ॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेत्ता लुम्पन्ति, तदान्येषां किमुच्यते 1 / / 150 / / कलितं सकलैः साधु-गुणैर्दोषैर्विनाकृतम् ॥ मुक्त्वा मुनिममुं देव !, किं त्वया प्राग् नताङ्गना । / 151 / / सुरोऽब्रवीदिदं सत्यं शृणु किन्त्विह कारणम् ॥ आसीत् सुदर्शनपुरे, राजा मणिरथाभिधः ॥ 152 ॥ तेन स्वभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जम्ने, वसन्ते विपिने स्थितः ॥ 153 ॥ स च कण्ठगतप्राणो ऽनया मदनरेखया ॥ निर्यांमितः प्रापितश्च, जैनधर्म विपन्नवान् ॥ 154 ॥ दशार्णवायुर्देवोऽभू- ब्रह्मलोके ह्रिप्र्भ्ः। स चाहं पुण्यनैपुण्या - मेनां द्रष्टुमिहागमम् ॥ 155 ॥ यच्च सम्यक्त्वमूलं श्री - जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मां तद्धर्माचार्यो ह्यसौं मम ॥ 156 ॥ यदुक्तं -- " जो जेण सुद्धधम्मंमि ठाविओ संजण गिहिणा वा ॥ सो चैव तस्स जायै धम्मगुरूधम्मदाणाओ " ॥ 157 ॥ अत एव मया पूर्व, नतासौ धर्मसेवधिः ॥ निशम्येति मनस्येवं चिन्तयामास खेचरः ॥ 158 ॥ अहो ! श्रीजैनधर्मस्य, प्रभावो भुवनाद्भुतः । सौख्यं ददाति निःसंख्यं, क्षणमात्रं अध्य0 9 ॥ 87 ॥ Page #390 -------------------------------------------------------------------------- ________________ उचराबयनसूत्रम् ॥ 8 ॥ SARGCC अध्या -%A4%BOOK श्रितोपि य्ः॥155॥ सुरोथ मदनामूचे, किं कुर्वेहं तवेहितम् । / सावादीत्तत्वतोभीष्टं, कर्तुं नो यूयमीश्वराः ॥ 160 ॥ यन्मे जन्मजरा। मृत्यु-रोगादिरहितं हितम् । / मुक्तिसौख्यं प्रियं तच्च, खोद्यमेनैव सिध्यति ॥ 161 ॥ तथापि मां सुरप्रष्ठ !, मिथिलायां नय द्रुतम् । / परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ 162 ॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् । / जन्मदीक्षाकेवलानां, स्थान मल्लीनमीशयोः ॥ 163 ॥ तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासूरौ ॥ साध्वीनां सन्निधौ ताश्च, प्रणम्याग्रे न्यषीदताम् ॥ 164 ॥ ततः साध्व्योऽभ्यधुर्धर्म, यल्लब्ध्वा मानुषं भवम् ॥ धर्माधर्मविपाकञ्च, ज्ञात्वा धर्मो विधीयताम् ॥ 165 ! / "विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः" ॥ 166 ॥ इत्यादिदेशनाप्रान्ते मदनामवदत्सुरः । / एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥ 167 / / साब्रवीदथ मे प्रेम्णा, कृतं दुखौघदायिना । / भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ॥ 168 / / तद्ग्रहीष्याम्यहं दीक्षां, त्वं तु स्वाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताश्च ययौ दिवम् । / 169 ॥ साध्वीनामन्तिके तासां, प्राबाजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च व्यधात्तपः ॥ 170 ॥ इतश्च तस्य बालस्य, प्रभावेणाखिला द्विस्स्ः॥ नेमुः पद्मरथं देव-महिम्नेव द्रुमा जिनम् ॥ 171 ॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वस्योचितं श्रियाम् ॥ 172 ॥ साधुधर्मः समितिभि-रिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्य-6 माणः, क्रमाद्वृद्धि वभार स्ः॥173॥ किश्चिद्बुद्धिं च सम्प्राप्त-श्चटुलैश्चलनैश्चलन् । / बुवंश्च मन्मनालापै-विश्वं विश्वममोदयत् ॥ 17 ॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे । निनायोपकलाचार्य, भूपो भूयोभिरुत्सवः । / 175 ॥ सोथ प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् । एकशो दर्शिता एव, जग्राह सकलाः क्लाः॥ 176 ॥ क्रमाच्च यौवनं प्राप्तो, लावण्यजलवारिधिः । / अकाम्यत स देवीभि ॥ 8 ॥ 1660 Page #391 -------------------------------------------------------------------------- ________________ उपराध्यबनानम् ॥ 89 ॥ रपि विश्वमनोहरः ॥ 177 ॥ यासां रूपं प्रेक्षमाणा, जितदेवाङ्गनागणम् ॥ मन्ये सर्वेपि गीर्वाणा, निनिमेषदृशोऽभवन् !! 178 ॥ इक्ष्वाकुवंशजा राज-कन्याश्चातुर्यशालिनीः । / अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् । / 179 ॥ [युग्मम् ] मघवानिव देवीभिः, समं ताभिः समं सुखम् । / भुञ्जानो गमयामास, कालं कश्चिनिमेषवत् ॥ 180 ॥ अन्यदा च नमि राज्ये, न्यस्य पद्मरथो नृपः ॥ वैराग्याव्रतमादाय, क्रमात्प्राप परम्पदम् । / 181 ॥ ततो नमिनृपो राज्यं, न्यायेनापाल्य्त्त्था॥ अन्यायशब्दो व्यर्थोभू-द्वाच्याभावाद्यथा भुवि ॥ 182 ॥ इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् । / तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥ 183 ॥ राज्ये न्यस्य ततश्चन्द्र-यशसं स्चिवाद्य्ः॥ द्वयोः सोदरयोहे, समं सञ्चस्करुस्तयोः । 184 ॥ ततश्चन्द्रयशा भूपो, नीतिव्ल्लीप्योध्र्ः। पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥ 185 ॥ अन्यदा च नमे राज्ञो, राज्यसारः सितद्विपः । / उन्मूल्यालानमुन्मत्तो-'चलद्विन्ध्या चलम्प्रति । / 186 ॥ सुदर्शनपुरोपान्ते, वजन्तं तश्च दन्तिनम् ॥ अपश्यंश्चन्द्रयशसो, वाह्यालीस्थस्य सेवकाः ॥ 187 ॥ श्वेतद्विपोयं । यातीति, ते नृपाय न्यवेदयन् ॥ भूपोपि तं चिरात्खिन्नं, पुरे प्रावीविशन्निजे ॥ 188 ॥ तत्रस्थं कुञ्जरं तश्च, ज्ञात्वा चरनरेनेमिः ॥ तन्मार्गणाय तत्रैकं, प्रेषीत्सन्देशहारकम् ॥ 189 ॥ सोपि गत्वावदच्चन्द्र-यशसं धृतसौष्ठवः । / वक्ति त्वां मन्मुखेनेति, राजन्नमिमहीपतिः ॥ 190 ॥ गृहीतोस्ति त्वया श्वेत-हस्ती यः स तु मामकः । तदेनं प्रेषयेः सद्यो, नान्यदीयं हि सुस्थिरम् । / 191 ॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः । / मागितानि हि रत्नानि, दीयन्ते न हि केनचित् ॥ 192 ॥ भवन्ति न च । कस्यापि, नाम्ना तान्यङ्कितानि भोः! ग्राह्याणि किन्तु बलिभि-वीरभोग्या हि भूरियम् ॥ 193 ॥ तां चन्द्रयशसो वाचं, दूतो । गत्वाऽवदनमेः ॥ कोपाटोपात्ततः सोपि, यात्रानकमवादयत् । / 194 ॥ प्रत्यवन्तीन् प्रतस्थे च, कलितः प्रबलैबलैः ॥ प्रत्यनीकन ॥ 89 ॥ Page #392 -------------------------------------------------------------------------- ________________ उत्तराज्य यनसूत्रम् ॥ 90 ॥ ॥ 90 // पानीक - मकराकरकुम्भभूः । / 195 / / तश्चायान्तं चरैर्ज्ञात्वा चन्द्रभूपोप्यमिव्रजन् । विरुद्धविहगैर्ज्ञानि - पुरुषैरिव वारितः ॥ 196 ॥ ततस्तं सचिवाः प्रोचुः पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो ! पश्चात्करिष्यामो यथोचितम् ॥ 197 ॥ चन्द्रोपि तत्तथा चक्रे, | नमिश्रागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग्, भोगेनेव निधिं फणी ॥ 198 ॥ तच श्रुत्वा जनश्रुत्या, सुत्रतार्यां व्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा, मास्म यातामधोगतिम् । / 199 / / तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छय महत्तराम् ॥ साध्वीभिः संयुता सागा। त्समीपे नमिभूभुजः ॥ 200 ॥ तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥ 201 ॥ | राजन्नसारा राज्यश्री - भगाश्चायतिदारुणाः । गतिः पापकृतां च स्या - नरके दुःखसङ्कुले ॥ 202 / / तद्विमुञ्चाहवं को हि, ज्येठभ्रात्रा सहाहवः 9 नमिः प्रोचे कथमयं स्यान्मम ज्येष्ठसोदरः 1 ॥ 203 ॥ ततः साध्वी जगौ तस्मै, स्ववृत्तान्तं यथास्थितम् ॥ नमिस्तथाप्यहङ्कारा-न्नामुचद्विग्रहाग्रहम् ॥ 204 ॥ साथ मध्ये पुरं चन्द्र- यशः पार्श्वे ययौ द्रुतम् ॥ सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥ 205 ॥ दत्वाथ विष्टरं तस्यै, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ॥ 206 ॥ अथ चन्द्रयशाः साध्वी - मित्यूचे - गद्गदाक्षरम् ॥ अङ्गीकृतं त्वया मातः ! किमिदं दुर्धरं व्रतम् ? ॥ 207 ॥ साध्याथ स्वीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते । सहोदरः स मे क्वास्ती - त्यपृच्छत्तां स पार्थिवः । / 208 ॥ आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः ॥ | तदाकर्ण्य महानन्द-मविन्दत महीधवः ॥ 209 ॥ ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् । / स्नेहातिरेकपाथोद - शान्तदर्पदवानलः ||।21॥ तश्चायान्तं निशम्यागा - भमिराजोपि संमुखः । भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ॥ 211 ॥ तञ्चानमन्तं चन्द्रोपि, दोर्भ्यामादाय सादरम् । परिरेमे दृढं स्नेहा दे कीकुर्वन्निवात्मना ॥ 212 ॥ महोत्सबैर्महीयोभि- स्तञ्चप्रावीविशत्पुरे ॥ मन्यमानो अध्य9 ब Page #393 -------------------------------------------------------------------------- ________________ अध्य निजं जन्म, कृतार्थ भ्रातृसङ्गमात् ॥ 213 / / तश्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृप्ः॥ परित्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥ 214 / पाकशासनवच्चण्ड-शासनोथ नमिनृपः । न्यायाम्बुजारुणो राज्य-द्वयमवशिषचिरम् ॥ 215 ॥ बनसूत्रम् अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः । / भूपो नाप रतिं क्वापि, व्याधिना तेन बाधितः ॥ 216 / चिकित्सा विविधास्तस्य, ॥ 9 ॥ | व्याधेश्चक्रुश्चिकित्सकाः ॥ तास्तु तत्राभवन्मुढे, हितशिक्षा इवाफ्लाः॥217॥ ततो वैद्यैः प्रित्य्क्तो-'साध्योय्मितिवादिभिः॥ खर्भानुरिव शीतांशु, स रोगोऽपीडयन्नृपम् ॥ 218 ॥ तदा च चन्दनरसइ, राज्ञः किञ्चिदभून्सुखम् । इति तं सकला राज्यो, नियं खयमघर्षयन् ॥ 219 ॥ तदाहुकङ्कणगण-रणत्कारमहारवः । / राज्ञो रोगातुरस्याभू-स्कर्णाघातकरो भृशम् ॥ 220 ॥ शोकार्तस्य । मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति शब्दोय-मिति राजा जगौ ततः । / 221 ॥ तच्चाकर्ण्य क्रमाद्राग्यो, राज्ञः सौख्यकृते स्वयम् ॥ एकैकमेकशेषाणि, कङ्कणान्युदतारयन् ॥ 222 ॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ॥ 223 ॥ नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ 224 ॥ मन्त्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः । / 225॥ तदाकर्ण्य नृपो दध्यौ, शान्तमोहो । महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न कचित् । / 226 ॥ वलयानामपि मिथो, घर्षणं वसतामभूत् ॥ एकाकिनां तु । 15 तन्नेव, तेषां सम्प्रति जायते ॥ 227 ॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्ज-॥ नात् ॥ 228 / / तच्चेच्छाम्येदयं दाह-स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुप्तो द्राग्, निद्रासुखमवाप सः । / 229 / / तस्यां कार्तिकराकायां, रात्रौ तस्य महीपतेः ॥ दाहः पाण्मासिकः सद्यो-'शाम्यत्पुण्यप्रभावतः । / 230 ॥ प्रभाते च तनूभूत-तन्द्रः स्वप्ने ददर्श ॥ 9 ॥ Page #394 -------------------------------------------------------------------------- ________________ उत्तराध्यबनसूत्रम् ॥ 12 ॥ स्ः॥ आत्मानं मेरुमौलिस्थ-सितेभस्कन्धमाश्रितम् । / 231 ॥ तूर्यनादैः प्रबुद्धोथ, हृष्टो नमिरचिन्तयत् । / अहो ! मया प्रधानोद्य, 4 दृष्टः स्वप्नो महाफलः । / 232 ॥ किश्चाहमीदृशं शैलं, दृष्टपूर्वोति भावयन् । / जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ॥ 233 ॥ पूर्व नरभवे दीक्षा-मादाय त्रिदिवं gtH। jina janmotsave meru-मद्राक्षमहमीदृशम् । / 234 ॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं खयमाचदीक्षः ॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहार्षीनमिराट् पृथिव्याम् ॥ 235 / / इति श्री नमिराजर्षिकथा ॥ 3 ॥ 8 कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं मलम-चहऊण देवलोगाओ. उववण्णो माणसंमि logNmi। उवसंतमोहणिजो, सरै पोराणिअं जाइं ॥ 1 ॥ व्याख्या-च्युत्वा देवलोकात् शुक्राभिधस्वर्गात्, उत्पन्नो मानुष्यके लोके मनुष्य भवे, उपशान्त अनुदित मोहनीयं दर्शनमो. हनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जाति जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥ 1 ॥ ततः किमित्याहमूलम्-जाइं सरित्तु भयवं, सहसंबुद्धो अणुत्तरे ध्म्मे। पुत्तं ठवित्तु रजे, अभिनिक्खमई नमी राया ॥ 2 ॥ व्याख्या जाति स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्वर्यसूर्य पुण्यप्रयत्नस्त्रीचिहादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् 'सहत्ति' खयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, क्वेत्याह-anuttare 44100%434-24476nA // 9 // Page #395 -------------------------------------------------------------------------- ________________ ava.9 B%A5%A4% Dil सर्वोत्कृष्टे धर्मे चारित्रधर्म, पुत्रं स्थापयित्वा राज्ये अभिनिष्कामति प्रव्रज्यामादत्ते नमिनामा राजेति सूत्रार्थः ॥ 2 ॥ किं उचराध्य- कृत्वाभिनिष्क्रामतीत्याहबनस्त्रम् । मूलम्-सो देवलोगसरिसे, अंतेउरवरगओ वरे भोए । a~jittu नमी राया, बुद्धो भोगे परिच्चयै ॥ 3 ॥ ॥ 93 ॥ ___व्याख्या-स पूर्वोक्तो देवलोकसदृशान्, इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मश्चाः क्रोशन्तीत्यादौ मञ्चशब्देन मश्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् भोगान् मनोज्ञशब्दादीन भुक्त्वाजानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरणशीलविनेयानुग्रहार्थमिति सूत्रार्थः ॥ 3 ॥ किश्च मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सवं । चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥ 4 ॥ व्याख्या-मिथिलां मिथिलाभिधां नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरो। धश्चान्तःपुरं, परिजनं परिवार, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु "एकोहं नास्ति मे कश्चि-बाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥ 1 ॥ " इति भावनया एक । एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थ्ः॥4॥ तदा च य्द्भूत्त्दाः॥13॥ मूलम्--कोलाहलगब्भूअं, आसी मिहिलाइ पव्वयंतमि । A54 है ॥ 13 ॥ Page #396 -------------------------------------------------------------------------- ________________ उचराध्य यनस्त्रम् ॥ 14 ॥ SARE+% RASA-ARAS4% तैआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ 5 ॥ ___ व्याख्या-कोलाहलो विलापादिकलकलः, स एव कोलाहलका, स भूतो जातो यस्मिस्तत्कोलाहलकभूतं, आसीदभून्मिथिलायां अपर या सर्व गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासौ राज्यावस्थापेक्षया, ऋषिश्च तत्कालापे-OM क्षया राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहानिर्गच्छति सतीतिसूत्रार्थः । / 5 / / अत्रान्तरे च यदभूत्दाह-- मूलम्-अब्भुट्टि रायरिसि, पव्वजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥ 6 ॥ व्याख्या--अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिनुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदा हि तदाशयं परीक्षितुकामः शक्रः स्वयमागादिति । ततः स इदं : वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ 6 ॥ यदब्रवीत्तदाहई मूलम्-किं नु भो अज मिहिलाए, कोलाह्ल्ग्स्ण्कुला। सुच्चंति दारुणा सद्दा, पासाएसु गिहेसु a॥7॥ व्याख्या--किमिति प्रश्न,नु इति वितर्के, भो! इत्यामन्त्रणे, अद्य मिथिलायां पुर्यां कोलाहलकेन बहलकलकलरूपेण सङ्कला व्याप्तः कोलाहलकसकुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासादेषु, गृहेषु तदितरेषु, चशब्दानिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥ 7 ॥ ततश्च ॥ 9 ॥ मूलम्-एयमदं निसामित्ता, हेऊकार्न्न्चोइओ। तओ नमिरायरिसी, देविंदं इणमब्बवी ॥ 8 ॥ A4% Page #397 -------------------------------------------------------------------------- ________________ बनसूत्रम् ॥ 9 ॥ व्याख्या-एतमनन्तरोक्तमर्थ निशम्य, हेतुः पञ्चावयववाक्यरूपः, कारणश्चान्यथानुपपत्तिमात्रं, ताभ्यां चोदितः प्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं तब निष्क्रमणमिति प्रतिज्ञा 1 / आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तद्धर्मार्थिनामयुक्तं, यथा प्राणातिपातादिरिति 6 दृष्टान्तः 3 / आक्रन्दादिदारुणशब्दहेतुश्चेदं तव निष्क्रमणमित्युपनयः 4 / तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति 5 / पश्चावयवमनुमानवाक्यमिह हेतुः। आक्रन्दादिदारुणशब्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयव. | विवक्षारहितं कारण, अनयोः पृथगुपादानं तु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिर्देवे। न्द्रमिदमब्रवीदिति सूत्रार्थ्ः॥ 8 ॥ यदवादीत्तदाहमूलम्-मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूणं बहुगुणे सया ॥ 9 ॥ व्याख्या-मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पायुपचयस्तत्र साधु चित्य चित्यमेव चैत्यमुद्यानं तस्मिन् 'वच्छेति' | स्त्रत्वावृक्षो विद्यत इति shessH। कीदृशः इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिभृशमुपकारी सदा सर्वकालं, एकारश्चात्र मत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति स्त्रार्थ्ः॥9॥ तत्र किमित्याहमूलम्-वारण हीरमाणमि, चेइअंमि म्न्नोर्मे। दुहिआ असरणा अत्ता, एए कंदति भो! खगा ॥ 10 ॥ ॥ 15 // man Page #398 -------------------------------------------------------------------------- ________________ उपराज्यबनसूत्रम् ॥ 96 ॥ | व्याख्या-वातेन वायुना हियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स 6 एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छ्रितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दु:खिताः, | अशरणास्त्राणरहिता अत एवार्ताः पीडिता एते प्रत्यक्षाः क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्त्वतो हि खल्पकालमेव सहावस्थानेन उत्तरकालं च खगतिगामितया दुमाश्रितखगोपमा एवामी वजनादयः । उक्तश्च-"यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ 1 ॥ इति" ततश्चा। क्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुकत्वमसिद्धं, स्वस्वकार्य हेतुकत्वात्तेषां । आह च-"आत्मार्थ सीदमानं स्वजनपरिजनो रौति हाहारवार्तों, भार्या चात्मीयभोग गृहविभवसुखं स्वं वयस्याश्च कार्यम् । क्रन्दत्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच्च किश्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥ 1 ॥ " तथा च सति भवदुक्ते हेतुकारणे असिद्ध एवेति सूत्रार्थः ॥ 10 ॥ मूलम्--एयम निसामित्ता, हेऊकार्न्न्चोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 11 ॥ व्याख्या-एनमर्थं निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्त हेतुकारणे इत्युपपत्त्या प्रेरितो हेतुकारणचोदितः, | ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ 11 ॥ मूलम्-एस अग्गी अ वाऊ a, एअंडज्झइ मंदिरं । भयवं अंतेउरतेणं, कीस णं नाव पिक्खह ॥ 12 ॥ ॥ 9 ॥ // 9 // Page #399 -------------------------------------------------------------------------- ________________ उचराध्यबनसत्रम् ॥ 9 ॥ ANDROCCAL- व्याख्या-एष प्रत्यक्षोऽग्निश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अग्निवायू च तदा शक्र एचादर्शयदिति वृद्धवाः, हे भगवन् ! 'अंतेउरतेणंति' अन्तःपुराभिमुख 'कीसत्ति' कस्मात् 'ण' वाक्यालङ्कारे नावप्रेक्षसे नावलोकसे? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चदं तवान्तः पुरादीति सूत्रार्थः ॥ 12 ॥ | मूलम्-एयमदं निसामित्ता, हेउकार्न्न्चोइओ। तओ नर्मि रायरिसी, देविंदं इणमब्बवी ॥ 13 ॥ व्याख्या-स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्टीकातोवसेयेति । / 13 ॥ मूलम्--सुहं वसामो जीवामो, jesi mo natthi kiNcnnN| मिहिलाए डज्झमाणीए, न मे डज्झइ किंचणं ॥ 14 ॥ च्याख्या-सुखं यथा स्यादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोत्ति' अस्माकं नास्ति किञ्चन वस्तुजातं यतः-"एकोहं न च मे कश्चित्, स्वः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि ॥ 1 ॥ इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्रातव्यं स्यात्, अत एव मिथिलायां दह्यमानायां न मे दह्यते किञ्चन खल्पमपीति सूत्रार्थ्ः॥14॥ इदमेव भावयितुमाइमूलम्-चत्तपुत्तकलत्तस्स, निव्वावारस्स भिक्खुन्नो। पिअंन विजए किंचि, अप्पिअंपि न विजए ॥ 15 ॥ व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य भिक्षोः प्रियमिष्टं न विद्यते किश्चिदल्पमपि, अप्रियमपि अनिष्टमपि न विद्यते । एतेन यदुक्तं नास्ति मे किश्चनेति तत्समर्थितमिति सूत्रार्थः ॥ 15 ॥ एवमपि मुखेन वसनं जीवन कया स्वादिल्पाह ॥ 27 ॥ Page #400 -------------------------------------------------------------------------- ________________ - उचराध्य पनसूत्रम् ॥ 28 ॥ -- मूलम्-बहु खुं मुणिणो भई, अणगारस्स भिक्खुणो । सव्वओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥ 16 ॥ व्याख्या-बहु भूरि खु निश्चये मुनेर्भद्रं सुख अनगारस्य भिक्षोरपि सत इति shessH। कीदृशस्य मुनेरित्याह-सर्वतो बाह्याभ्यन्तर- अध्य09 परिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यतः पर्यालोचयत इति सूत्रार्थः । / 16 ॥ | मूलम्-एयमहं निसामित्ता, हेऊकार्न्न्चोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 17 ॥ मूलम्-पागारं कारैत्ता णं, गोपुरहालगाणि अ । ओसलगसयग्घीओ. तओ गच्छसि खत्तिआ ॥ 18 ॥ ___व्याख्या--प्राकार वर्ष कारयित्वा गोपुराट्टालकानि c। तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अट्टाल। कानि च वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । 'ओमूलगत्ति' खातिकाः, 'सयग्धीओत्ति' शतघ्न्यो यन्त्ररूपाः, तत एवं सर्व निरा-4 कुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्च्छ हे क्षत्रिय । / हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भर। तादिः, क्षत्रियश्च भवानिति सूत्रार्थ्ः॥18॥ मूलम्-एअमदं निसामित्ता, हेऊकार्न्न्चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 19 ॥ मूलम्--सद्धं च नगरं किच्चा, तव संवरमग्गलं खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ॥ 20 ॥ व्याख्या-श्रद्धां तत्त्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाटं कृत्वा शान्ति क्षमा, निपुणं । ॥ 98 ॥ Page #401 -------------------------------------------------------------------------- ________________ उचराध्यमनसूत्रम् ॥ 9 ॥ RECECA% श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणश्चैषां मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन से प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ 20 ॥ सम्प्रति तु सत्सु प्राकाराट्टालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्स्वेव स्यादत आहमूलम्-धणुं परकम किच्चा, जीवं च इरिअं स्या। धियं च केअणं किच्चा, सच्चेणं फलिमंथए ॥ 21 ॥ व्याख्या-धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यञ्चां च ईर्यामीर्यासमिति, उपलक्षणत्वाच्छेपसमितीश्च कृत्वा सदा । धृतिं च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टयात्मकं कृत्वा, तत्केतनं सत्येन मनःसत्यादिना स्नायुस्थानीयेन 'पलिमंथएत्ति' बनीयात् । / 21 ॥ ततः किमित्याह- . | मूलम्-तवनारायजुत्तेणं, भित्तुणं kmmkNcuaN। मुणी विगयसंगामो, भवाओ परिमुच्चई ॥ 22 ॥ हा व्याख्या-तपः षविधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तयुक्तेन प्रक्रमानुषा मित्वा विदार्य कर्मकञ्चुकं कर्मग्रहणेन चात्मैवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च "अप्पा मित्तममित्तं च, दुपहिअसुपठिएत्ति" मुनिः साधुः कर्ममेदे जेयस्य जितत्वात् विगतः सङ्ग्रामो यस्य स विगतसङ्ग्रामः भवात् संसारात् प्स्मुइच्य्ते। अनेन सूक्षण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ 22 ॥ मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 23 ॥ % % ॥ 9 // // 9 // % ष्ट Page #402 -------------------------------------------------------------------------- ________________ उचराध्य अध्यक यनात्रम् ॥ 10 ॥ मूलम्-पासाए कारैत्ता णं, वद्धमाणगिहाणि अ । वालग्गपोइआओअ, तओ गच्छसि खत्तिआ! ॥ 24 ॥ ___ व्याख्या-प्रासादान कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'बालग्गपोईआओत्ति' देशीभाषया वलभीश्च कार* यित्वा, अशेषरचनाविशेषोपलक्षणञ्चतत्. ततो गच्छ क्षत्रिय ! / अनेन यः प्रेक्षावान् स सति सामर्थ्य गृहादि कारयति, प्रेक्षावांश्च भवानिति सूचितमिति सूत्रार्थः ॥ 24 ॥ मूलम्--एयमहं निसामित्ता, हेऊकारणचोइओ । तओ नमी रायरिसा, देविंदं इणमब्बवी ॥ 25 ॥ मूलम्-संसयं खलु सो कुणै, जो मग्गे कुणै घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुग्विज सासयं ॥ 26 ॥ व्याख्या संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्ग कुरुते गृहं, गमननिश्चये हि तत्करणायोगात् ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते ? इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वा। द्वाक्यस्य तत्रैव कुर्वीत स्वस्यात्मन आश्रयः स्वाश्रयस्तं, ततोऽयमर्थः-इदं तावदिहावस्थानं मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रय विधाने च प्रवृत्ता एव वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ 26 ॥ मूलम्-eyamaE निसामित्ता, हेऊकार्न्न्चोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ 27 ॥ मूलम्-आमोसे लोमहारे a, गठिभेए अ त्क्रे। नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ ॥ 28 ॥ व्याख्या--आसमन्तात् मुष्णन्तीत्यामोषाचौरास्तान् लोमहारा ये निर्दयतया स्वविघातशङ्कया च जन्तून हत्वैव सर्वस्वं हरन्ति ॥ 10 ॥ Page #403 -------------------------------------------------------------------------- ________________ तांश्च, ग्रन्थिमेदा ये घुर्घरककर्तिकादिना ग्रन्थि भिन्दन्ति तांश्च, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति shessH। नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीनिगृह्णाति, न्यायी नृपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ 28 ॥ ॥ 1.1 // OM मूलम्-एअमहं निसामित्ता, हेऊकार्न्न्चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 29 ॥ मूल ॥ मूलम्-असई तु मणुस्सेहि, मिच्छादंडो पजुजतेए । अकारिणोत्थ वझंति, मुच्चै कारगो जणो ॥ 30 ॥ __व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यनरैमिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति 8॥ तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः ॥ 30 ॥ मूलम्-एअमटुं निसामित्ता. हेऊकार्न्न्चोद्दो। तओ नमि रायरिसिं. देविंदो इणमब्बवी ॥ 31 ॥ व्याख्या-प्राग्वन्नवरमियद्भिः प्रश्नः वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य सम्प्रति द्वेषाभावईई परीक्षायै विजिगीषुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ 31 ॥ 101 ॥ मूलम्-जे केइ पत्थिवा तुब्भ, न नमंति न्राहिवा। वसे ते ठावडत्ताणं. तओ गच्छसि खत्तिआ! ॥ 32 ॥ व्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशी SHERE ACACARA 44545433 // 1010 Page #404 -------------------------------------------------------------------------- ________________ अध्य01 यनसूत्रम् ॥ 102 ॥ STRAMSHAN कृत्यर्थः, ततो गच्छ क्षत्रिय!अनेन च यः समर्थो राजा सोऽनमन्नपान नमयति, समर्थपार्थिवश्च त्वमिति सूचितमिति स्त्रार्थः ॥ 32 ॥ * मूलम्-एअमहं निसामित्ता, हेउकार्न्न्चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 33 ॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिन्ने। एगं जिणिज अप्पाणं, एस से परमो जओ ॥ 34 ॥ व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि सङ्ग्रामे दुर्जये जयेदमिभवेत्, स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एपोनन्तरोक्तः 'से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जेय। त्वमुक्तम् ॥ 34 ॥ ततश्च। मूलम्-अप्पाणमेव जुज्झा हि, किं ते जुझेण ब्ज्झो। अप्पाणमेव अप्पाणं, जैत्ता सुहमेहए ॥ 35 ॥ व्याख्या-'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यस्व, किं? न किश्चिदित्यर्थः, ते तव युद्धेन बाह्यत इति बाह्यपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मनैव आत्मानं 'जैत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्रामोति ॥ 35 ॥ कथमात्मन्येव जिते सुखावाप्तिरित्याहमूलम्-पंचिदिआणि कोहं, माणं मायं तहेव लोभं c। दजयं चेव अप्पाणं, सव्वमप्पे जिए जिअं ॥ 36 ॥ व्याख्या-पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोभश्च 'दुज्जयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते. चः समुच्चये, एवः पूतों, अतति गच्छति अनेकान्यध्यवसायान्तराणीति आत्मा मनः, नपुंसकनिर्देशस्तु सर्वत्र सूत्रत्वात्, सर्वमेतदि ॥ 102 ॥ ॥ 12 // Page #405 -------------------------------------------------------------------------- ________________ | अध्य.. |न्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो बाह्यारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः HORI मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 37 ॥ 4 ॥ बास्त्रम् ॥ 1.3 ॥ व्याख्या स्पष्टं, नवरमेतावता तस्य रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्य परीक्षितुमिन्द्र इदमवादीत् ॥ 37 ॥ | मूलम्-जैत्ता विउले जपणे, भोइत्ता समणमाहणे । दच्चा भुच्चा य जट्टाय, तओ गच्छसि खत्तिआ ! 38 व्याख्या-'जैत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान्, भोजयित्वा श्रमणब्राह्मणान्, दत्वा द्विजादिभ्यो गोभूमिस्वर्णादि, भुक्त्वा च मनोजशब्दादीन्, इष्ट्वा च खयं यागान्, ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीति ॥ करच यागादि इति सूचितमिति सूत्रार्थः ॥ 38 ॥ 5 मूलम्-एअमट्ठ निसामित्ता, हेउकारण चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 39 ॥ मूलम-जो सहस्सं सहस्साणं, मासे मासे गवं दे। तस्सावि संजमो सेओ, अदितस्सावि किंचणं ॥ 40 ॥ व्याख्या-यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवं विदधातुरपि संयमो हिंसाद्याश्रवविरम णात्मकः श्रेयानतिप्रशस्यः, अददतोपि किश्चन खल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावद्यत्वमर्थात् ॥ 10 ॥ ज्ञापितं । यदुक्तं याज्ञिक:-" पट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अश्वमेधस्य वचना-न्यूनानि pshumistribhiH॥1||" | ततः पशुहिंसात्मकत्वात्सावधा एव यागाः। तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, स्वर्णगोभूम्यादीनां तु AC-TEC H Page #406 -------------------------------------------------------------------------- ________________ उतराध्यबनपत्रम् ॥ 104 ॥ 5+%A4%AE दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावद्यत्वाच्च यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थ्ः॥40॥ मूलम्-एअम निसामित्ता, हेउकारणचोइओ ! ती नमि रायरिसिं, देविंदो इणमब्बवी ॥ 41 ॥ व्याख्या-प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्यं परीक्षितुमिदमाचचक्षे हर्यश्वः ॥ 41 ॥ मूलम्-घोरासमं चैता णं, अन्नं पत्थेसि आसमं । इहेव पोसहरओ, भवाहि मणुआहिवा ॥ 42 ॥ व्याख्या-घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्य, तस्यैवाल्पसत्वैर्दुष्करत्वात् । उक्तश्च-"गृहाश्रमपरो धर्मो, | 5 न भूतो न भविष्यति । / पालयन्ति नराः शूराः, क्लीवाः पाषण्डमाश्रिताः ॥ 1 ॥ " तं त्यक्त्वा अन्यं प्रार्थयसे आश्रमं दीक्षालक्षण, | नेदं हीनसत्त्वोचितं भवादृशां युक्तं । तर्हि किं युक्तमित्याह-इहामिन्नेव गृहाश्रमे स्थित इति गम्यते, पौषधोऽष्टम्यादितिथिषु व्रतविहै शेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप ! अणुव्रतायुपलक्षणश्चैतत् , अस्यैवोपादानं तु पौषधदिनेष्ववश्यम्भावात्तपोनुष्ठानख्यापकं । | इह च यद्यद्घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयं, घोरश्वायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥ 42 ॥ B मूलम्-एअमटुं निसामित्ता, हेउकारण चोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 43 ॥ मूलम्-मासे मासे उ जो बालो, कुसग्गेणं तु भुण्जे|n सो सुअक्खायधम्मस्स, कलं अग्घइ सोल्सिण्॥44॥ व्याख्या-मासे मासे एव तुशब्दस्यैवकारार्थत्वाचवर्धमासादौ यः कश्चिद्धालो निर्विवेकः कुशाग्रेणैव दर्भाग्रेणैव भुङ्क्ते, न तु । करामुल्यादिभिः । स नैव न तादृशतपोनुष्ठायी सुष्टु शोभनः सर्वसावद्यविरतिरूपत्वादाख्यातस्तीर्थकरैः कथितः स्वाख्यातो धर्मो ॥ 104 ॥ 2 % % Page #407 -------------------------------------------------------------------------- ________________ * 3+ खाख्यातधों मुनिः तस्य कलां भागमति अर्हति षोडशी पोडशांशसमोपि न स्यादितिभावः । ततो यत्वाख्यातं न स्यात् तद्घोरौपराध्य मपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । स्वाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । बनस्त्रम् ॥ 10 ॥ ननु ? पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया बालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते-देशविरतस्य बालपण्डितत्वे । सत्यपि एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयैवमुक्तं सम्भाव्यते । दृश्यते हि समये सास्वादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्रार्थः । / 44 ॥ ||| मूलम्-एअमए निसामित्ता, हेउकारणचोइओ । तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ 45 ॥ व्याख्या-पुनीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥ 45 ॥ मूलम-हिरणं सुवणं मणिमुत्तं, कंसं दूसं च वाहणं । कोसं वड्ढावैत्ता णं, तओ गच्छसि खत्तिआ ! ॥ 46 ॥ व्याख्या-हिरण्यं घटितस्वर्ण सुवर्ण ततोऽन्यत्, मणयश्चेन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, कांस्य कांस्वभाजनादि, दुष्यं ॥ 105 ॥ द वस्त्रं, चकारः खगतानेकमेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा वृद्धि नीत्वा ततो गच्छ क्षत्रिय! अयं भावा-यो यः । साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान्, आकांक्षणीयवर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥ 46 ॥ 3 ॥ 10 // जन Page #408 -------------------------------------------------------------------------- ________________ उचराध्य यनसूत्रम् ॥ 106 ॥ ॥ 106 // मूलम - एयमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 47 ॥ मूलम् -- सुवण्णरुपस्स उ पव्वया भवे, सिआ ह केलाससमा असंखया । नरस लुद्धस्स न हि किंचि, इच्छा हु आगास समा अतिआ ॥ 48 ॥ हु व्याख्या - सुवर्ण च रूप्यं च सुवर्णरूप्यं तस्य तुः पूत, पर्वताः पर्वतप्रमाणा राशयः 'भवेति' भवेयुः स्यात्कदाचित्, हुरखधारणे मिन्नक्रमश्च ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यकाः संख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः तादृशैरपि स्वर्णरूप्यपर्वतैः किञ्चिदपि खल्पमपि परितोषकारणं स्यादिति गम्यम् । कुत इत्याह- इच्छा । अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता । उक्तञ्च - " न सहस्राद्भवेत् तुष्टि-र्न लक्षान्न च कोटितः ॥ न राज्यान्नैव देवत्वा - नैन्द्रत्वादपि देहिनाम् ॥ 1 ॥ " इति ॥ 48 ॥ तथा मूलम् - पुढवी साली जवा चेव, हिरण्णं पसुभिस्सह । पडिपुण्णं नालमेगस्स, ई विज्जा तवं चरे ॥ 49 ॥ व्याख्या-पृथ्वी भूमिः, शालयो लोहितशाल्यादयः, यवाः प्रतीताः चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽग्रे योक्ष्यते, हिरण्यं सुवर्ण, रूप्याद्युपलक्षणमेतत्, पशुभिर्गवादिभिः सह प्रतिपूर्ण समस्तं नैत्र अलं समर्थं प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति । शेषः । इत्येतत्पूर्वोक्तं ' विज्जत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्तिसम्भवादनेन च सन्तोष एवाकांक्षापोहे । क्षमो न तु स्वर्णादीत्युक्तं । ततः सन्तुष्टस्य मे स्वर्णादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोद्यमो दुरापास्त एवेति सूत्रद्वयार्थः ॥ 49 ॥ अध्य0 9 ॥ 106 ॥ Page #409 -------------------------------------------------------------------------- ________________ मूलम्-एयमहू~ निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥ 50 ॥ . उचराध्य । मूलम्-अच्छेरगमन्भुदए, भोए चयसि पत्थिवा ! / असंते कामे पत्थेसि, संकप्पेण विहण्णसि! ॥ 51 ॥ | बनसूत्रम् ॥ 17 ॥ व्याख्य-आश्चर्यमिदं वर्तते यत् त्वमेवंविधोपि 'अन्भुदएत्ति' अद्भुतकानाश्चर्यरूपान् भोगान् त्यजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे! तदप्याश्चर्यमिति सम्बन्धः । अथवा कस्तवात्र दोषः? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन । विहन्यसे बाध्यसे, अनन्तत्वादेवंविधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति 4 सूत्रार्थ्ः॥51॥ मुलम्-एअमटुं निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ 52 ॥ मूलम्-सल्लं कामाविसं कामा, कामा आसीविसोव्मा। कामे पत्थेमाणा, अकामा जति दुग्गइं ॥ 53 ॥ व्याख्या-शल्यमिव शल्यं कामाः शब्दादयः, विषमिव विषं कामाः, कामा आशीविषोपमाः, आशीविषः स्र्प्स्त्दुप्माः। है किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाद्यान्ति दुर्गतिं, ततः कथं तत्परिहार आश्चर्य ? | असद्भोगप्रार्थनमपि यद्भवता सम्भावितं तदप्ययुक्तं, मुमुक्षूणां क्वचिदपि कांक्षाया अभावात् । उक्तं हि-" मोक्षे भवे च सर्वत्र, ॥ 10 ॥ निःस्पृहो मुनिसत्तमः" इति ॥ 53 ॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्याह मूलम्-अहे वयै कोहेणं, माणेणं अहमा गई । माया गैपडिग्घाओ, लोहाओ दुहओ भयं ॥ 54 ॥ 6 ॥ 10 // Page #410 -------------------------------------------------------------------------- ________________ अन्य राज्यबनसूत्रम् । 10 __ व्याख्या-अधो नरकगतौ ब्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुब्व्यत्ययान्मायया गतेः प्रस्तावात्सुगतेः प्रतिघातो विनाशो गतिप्रतिघातो, लोभात 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्यादिति सर्वत्र गम्यम् । कामेषु च प्रार्थमानेष्ववश्यं भाविनः क्रोधादयस्ते चेदृशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ॥ 54 ॥ इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः । शक्रः किमकरोदित्याह मूलम्--अवौज्झिऊण माहणरूवं विउरूविऊण इंदत्तं । वंदै अभित्थुणतो इमाहिं महुराहिं वग्गूहि ॥ 55 ॥ | व्याख्या-अपोह्य त्यक्त्वाबाह्मणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुति । 3 कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः । / 55 ॥ तथा हि मूलम्-अहो ते निजिओ कोहो, अहो ते माणो प्राजिओ। अहो ते निरकिआ माया, अहो ते लोहो वसीकओ ॥ 56 ॥ व्याख्या-अहो ! इति विस्मये ते त्वयानिर्जितः क्रोधः यतस्त्वमनमन्नृपवशीकरणाय प्रेरितोपि न क्षुभितः! तथा अहो! ते मानः पराजितो यस्त्वं मन्दिरं दह्यत इत्याधुक्तोपि कथं मयि जीवतीदं स्यादिति नाहङ्कृतिं कृतवान् ! अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु प्राकाराट्टालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो ! ते लोभो वशीकृतो यस्त्वं हिरण्यादिव ॥ 108 ॥ Page #411 -------------------------------------------------------------------------- ________________ र्द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहितवान् ! ॥ 56 ॥ तथाउचराध्यक्षा मूलम-अहो ते अजवं साहु, अहो ते साहु मद्दवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्त्मा॥57॥ यनपत्रम् ॥ 109 ॥ __ व्याख्या स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, शान्तिः क्रोधाभावः, मुक्तिनिर्लोभतेति स्त्रद- यार्थः ॥ 57 ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतियाहमूलम-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥ 58 ॥ ___व्याख्या-इहामिन् लोके असि वर्तसे उत्तमः उत्तमगुणान्वितत्वात, हे भदंत ! हे पूज्य ! 'पेच्चत्ति प्रेत्य परलोके भविष्यसि । उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्ति 'गच्छ-18 | सित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सत्रार्थः ॥ 58 ॥ उपसंहरतिमूलम्-एवं अभित्थुणंतो, रायरिसिं उत्तिमाइ स्द्धाए। पायाहिणं कुणंतो, पुणो पुणो वंदए स्क्को॥59* ___ व्याख्या-एवमुक्तन्याये अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनर्वन्दते प्रणमति शक्रः ॥ 59 ॥ 2 मूलम्-तो वंदिऊण पाए, चकंकुसलक्खणे मुनिवरस्स । आगासेणुप्पइओ, ल्लिअच्व्ल्कुण्द्द्ल्तिरीद्दी॥6॥ ॥ 10 ॥ ___ व्याख्या-ततस्तदनन्तरं वन्दित्वा पादौ चक्राशलक्षणौ मुनिवरस आकाशेन उत्पतितः स्वर्गाभिमुखं गतः ललिते च ते सवि लासतया चपले चश्चलतया ललितचपले तारशे कुण्डले यस्खं ललितचपलकुण्डलः सचासौ किरीटी च मुकुटवान् ललितचपलकुण्ड OMC% - ॥ 1. Page #412 -------------------------------------------------------------------------- ________________ उपराज्य यनसूत्रम् ॥ 110 ॥ ॥ 110 // | लकिरीटीति सूत्रार्थः ॥ 60 ॥ शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याह मूलम् - नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ । चइऊण गेहं वैदेहीं, सामण्णे पज्जुवडिओ ॥ 61 ॥ व्याख्या-नमिर्नमयति खतत्त्वभावनया प्रहं करोत्यात्मानं स्वं नतुत्सेकं नयति । उक्तश्च - "संतगुणकित्तणेणवि पुरिसा लज्जति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेवि हिअए न मायंति ॥ 1 ॥ " किम्भूतो नमिः ? साक्षात्प्रत्यक्षीभूय शक्रेण चोदितः प्रेरितः त्यक्त्वा गेहं 'वैदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विन्युतोऽभूदिति भाव इति सूत्रार्थः ॥ 61 ॥ अथामुष्य मुनिम्मुख्यस्य दृष्टान्तेनोपदेशमाह मूलम् -- एवं करिंति संबुद्धा, पंडिआ पविअक्खणा । विणिअहंति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥ 62 ॥ व्याख्या--एवमिति यथामुना नमिनाम्ना मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीदृशाः 1 संबुद्धा अवगततत्त्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयाक्रियाम्प्रति प्रवीणाः, तादृशाश्च सन्तो विनिवर्त्तन्ते उपरमन्ते 'भोगेसुत्ति' भोगेभ्यो यथा |स नमी राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ 62 ॥ इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेषं प्रस्तूयते तच्चेदंअथ नग्गतिसंज्ञस्य, सम्बुद्धस्यानपादपात् ॥ तुर्यप्रत्येकबुद्धस्य कथां वक्ष्यामि तद्यथा ॥ 1 ॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्री पाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ॥ 2 ॥ अन्यदा तस्य भूभर्त्तु- र्द्वाविश्वावुत्तरापथात् । / उपायने समायातौ श अध्य0 9 ॥ 110 ॥ Page #413 -------------------------------------------------------------------------- ________________ उचराज्यबनवम् ॥ 11 ॥ % वाजिविजित्वरौ ॥ 3 ॥ तयोर्मध्ये बभूवैक-स्तुरङ्गो vkrshikssitH॥ तमारोहन्नृपो दैवा-द्वितीयं तु त्द्न्ग्ग्ज्ः॥4॥ ततः सैन्यान्वितो । राजा, निर्गत्य नगराबहिः । / वाहकेलीगतो वाह-वाहनार्थ प्रचक्रमे ॥ 5 ॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच्च तम् ॥ ततः स तुरगः सिन्धु-पूरादप्यचलद्रुतम् ॥ 6 ॥ तं रक्षितुं नृपोवल्गा-माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवनः पवनादपि ॥ 7 ॥ गच्छ ने योजनानि, द्वादशातिगतो ह्य्ः॥ तमरण्येऽनयनद्याः, पूरस्तरुमिवोदधौ । / 8 ॥ आकृष्याकृष्य निर्विण्णो, वल्गां त्त्रामुच्न्नृप्ः॥ #तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥ 9 ॥ ततस्तं वाजिनं ज्ञात्वा, भूशको वक्रशिक्षितम् ॥ बद्ध्वा कापि दुमे भ्राम्यन् , प्राण। वृत्तिं व्य्धात्फ्लैः॥10॥रात्रिवासाय् चारूढो, गिरिमेकं म्हीप्तिः॥ ददर्शकं दर्शनीयं, पासादं सप्तभूमिकम् ॥ 11 ॥ तस्य मध्ये । प्रविष्टश्चा-द्राक्षीदेकां मृगेक्षणाम् । / रूपलावण्यतारुण्य-तिरस्कृतरतिश्रियम् ॥ 12 ॥ ससम्भ्रमं समुत्थाय, प्रभोदभरमेदुरा ॥ ददौ साप्या । सनं तस्मै, सोऽपि तस्मिन्नुपाविशत् । / 13 / / मिथस्तावन्वरज्येतां, क्षणाद्द्तीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भुत-स्नेहावेशहतत्रपौ ॥ 14 ॥ कासि त्वं ? सुभगे ! किञ्च, तिष्ठस्येकाकीनी बने ? ॥ अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् । / 15 / / भवनेस्मिन्वेदिकायां, से पूर्वमुबह मां प्रभो! ॥ पश्चात्स्वस्थमनाः सर्वे, वक्ष्ये वृत्तान्तमात्मनः ॥ 16 ॥ तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः । सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ 17 ॥ भवने तत्र सानन्दं प्रविष्टश्च जिनालयम् । सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभवेदिकाम् । ॥ 18 ॥ ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः । गान्धर्वेण विवाहेनो-:शस्तामुदुवाह स्ः॥ 19 ॥ ततो वासगृहे गत्वा, विलासैविविधैः सुखम् ॥ अतिवाह्य निशां प्रात-स्तो जिनेन्द्रं प्रणेमतुः ॥ 20 ॥ राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन् । , वार्ता मे श्रूयतामिति ॥ 21 ॥ C - आ CA Page #414 -------------------------------------------------------------------------- ________________ उपराज्य मनात्रम् '1112 ॥ +++ 5343444 अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते ॥ क्षितिप्रतिष्ठितपुरे-'भवद्विजितशत्रुराट् ॥ 22 / / स चान्यदा सभामेकां, कारयित्वा मनोहराग् ॥ सर्वां चित्रकरश्रेणी-माहूयैवमवोचत ॥ 23 ॥ यावन्ति वो गृहाणि स्यु-र्भागैस्तावन्मितैरियम् ॥ चित्रणीया सभा । चित्र-चित्रश्चित्रैकहेतुभिः ॥ 24 ॥ प्रमाणमा त्युक्त्वाथ, नैके चित्रकृतोपि ताम् ॥ आरेमिरे चित्रयितुं, करस्तेषां स एव हि ॥ 25 ॥ तत्र चैको जरी चित्र-करश्चित्राङ्गदामिधः । / अचित्रयसभां नित्य-मसहायः सुतोज्झितः ॥ 26 ॥ तस्य चैकाभवत्पुत्री, नाम्ना कनकमञ्जरी । / रूपयौवनचातुर्य-कलासर्वस्वसेवधिः ॥ 27 ॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः । / स तु तस्यामागताया-मगानित्यं बहिर्भुवि ॥ 28 ॥ अन्येधुभक्तमादाय, प्रस्थिता सा ज्ञाकुले॥राज्य्मार्गे ययौ याव-त्कनी मन्थरगामिनी ॥ 29 / / तावत्तत्र जवेनाद्रि-वाहिनीपूरजिष्णुना ॥ वाहयन्तं हयं भूप-मश्ववारं ददर्श सा ॥ 30 ॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् । / सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययौ ॥ 31 ॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुहिमेऽलिखत् । विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् । / 32 ॥ अत्रान्तरे सभां द्रष्टुं, तत्रायातो म्हीप्तिः॥ तत्केकिपिच्छमादातुं, चिक्षेप करमञ्जसा ॥ 33 ॥ तपिच्छं तत्करे नागा-नखभङ्गस्त्वजायत । / प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यानिफला नृणाम् ॥ 34 ॥ ततो विलक्षं मापालं, वीक्ष4 माणमितस्ततः ॥ सबिलासं विस्येति, प्रोचे कनकमञ्जरी ॥ 35 ॥ मञ्चको हि त्रिमिः पादः, सुस्थितो न भवेदिति ॥ पश्यन्त्यास्तु र्यपाद मे, तुर्यमुखोऽमिलद्भवान् ॥ 36 ॥ केऽन्ये त्रयः कथश्चाई, तुर्यः ? इत्यवनीभृता । / पृष्टा सा पुनरित्यूचे, तं राजानमजानती । ॥ 37 / / अहं चित्राङ्गदाहस्य, वृद्धचित्रकृतः सुता । इहस्थस्य पितुर्हेतो-रायान्त्यादाय भोजनम् । / 38 ॥ रंहसा भूयसा वाहं, वाहयन्तं चतुष्पथे । / अद्यैकं मर्त्यमद्राक्षं, स मूर्खः प्रथमो मतः ॥ 39 ॥ [ युग्मम् ] राजमार्गो हि बालस्त्री-वृद्धाद्यैः सङ्कुलो , ॥ 112 ॥ ॥ 11 // Page #415 -------------------------------------------------------------------------- ________________ BIRC अस.. +44-% | भवेत् ॥ इति तत्र जवेनाश्वान् , वाहयन्ति न धीधनाः ॥ 40 ॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खवायामादिमः उपराध्य- 4 पादः, कथ्यते बालिशाग्रणीः ! ॥ 41 ॥ द्वितीयस्तु महीपालो-विज्ञातपरवेदनः । / शिल्पिनां वेश्मतुल्यांश-र्योऽदाच्चित्रयितुं सभाम् यनसूत्रम् । ॥ 42 ॥ सन्ति चित्रकृतोऽनेके-'न्येषु सर्वेषु वेश्मसु । मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्च विद्यते ॥ 43 ॥ तस्याप्यन्यैः सह समं, ॥ 113 / / भूपो भागं प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ-स्तूतीयस्तु पिता मम ! ॥ 44 ॥ स हि पूर्वार्जितं सर्व, बुभुजे चित्रयन् सभाम् । / विनार्जनां भुज्यमानं, वित्तं हि स्यात्कियचिरम् ॥ 45 ॥ अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् । / स याति देहचिन्तायै, | न तु पूर्व करोति ताम् ॥ 46 ॥ ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् ॥ सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः प्रे॥47॥ तादृशं च विधायानं, भुञ्जानो मत्पिताऽनिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भ्वान्म्त्ः। ॥ 48 ॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छखेह कुहिमे ? ॥ 49 ॥ अथात्रापि तदानीतं, स्यात्केनापीति चेत्तदा । / तस्य । प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ॥ 50 ॥ तं विना तु क्षिपन् पाणि-मस्मिंस्त्वं मूढ एव हि ॥ ततोवादीन्नपः सत्य-महं पादस्तुरीयकः ॥ 51 ॥ दध्यौ च भूपतिरहो !, अस्या वचनचातुरी । / अहो बुद्धिरहोरूप-महो लावण्यमद्भुतम् ॥ 52 ॥ पाणौकृत्य तदेनां । स्वं, करोमि सफलं जनुः ॥ ध्यायनिति निजं धाम, ययौ नृपतिरुत्सुकः ॥ 53 / / तातं प्रभोज्य तस्याश्च, गतायां स्वगृहे नृपः । / प्रेषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥ 54 ॥ तेनार्थितः पार्थिवार्थ, कनी कनकमञ्जरीम् ॥ चित्राङ्गदोवदयुक्त-मदः किन्त्वस्मि ॥ 113 ॥ | निर्धनः ॥ 55 / / तद्विवाहोत्सवं राज्ञः, पूजाश्च विदधे कथम् 1 ॥ दुःस्थानां झुदरापूर्ति-रपि कृच्छेण जायते ! ॥ 56 ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोपि हि ॥ धनधान्यहिरण्याथै-स्तस्य गेहमपूरयत् । / 57 / / शुमे चाहि महीशस्ता-मुपयेमे म्हाम्हैः॥ %EC% A5 ॥ 113 // C4%-15 % Page #416 -------------------------------------------------------------------------- ________________ आ 1 उचराध्य यनसूत्रम् ॥ 114 ॥ % - 9 कककर है। ददौ च तस्यै प्रासाद, दासाद्यं च परिच्छदम् ॥ 58 ॥ तस्य राज्ञोऽभवन् राश्यो, बहुलास्तासु चान्वहम् ॥ भूपतेर्वाससौधेगा-देकैका स्वस्ववारके ॥ 59 ॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमञ्जरी ॥ ययौ दास्या समं राज्ञो, मेहं भूषणभूषिता ॥ 60 ॥ तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे । राझ्यागते च विनय-मभ्युत्थानादिकं व्यधात् । / 61 ॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमञ्जरीम् ॥ 62 ॥ खामिनि ! त्वं कथा बहि, काश्चित्कौतुककारिणीम् ॥ सा प्रोचे राशि निद्राणे, कथयिष्यामि तामहम् ॥ 63 ॥ तच्छुत्वा भूधवो दध्या-वस्थाश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥ 6 ॥ ततोऽनया व्क्स्स्य्मान्न्-माख्यान्म्ह्म्प्य्हो। ॥ शृणोमीति नृपो ध्यायन , सुष्वापालीकनिद्रया । / 65 ॥ अथोचे मदना देवि , सुप्तो राट् कथ्यतां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥ 66 ॥ श्रीवसन्तपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् । / अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ॥ 67 ॥ तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त स्ः॥ तदाकर्ण्य जगौ जात-कौतुका मदनेति ताम् ॥ 68 ॥ एकहस्ते सुरगृहे, चतुर्हस्तः सुरः कथम् ? ॥ मातीति संशयं छिन्धि, स हि खाट्कुरुते हृदि ॥ 69 ॥ देवी स्माहाधुनायाति, निद्रा मे । तत्परेद्यवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥ 70 ॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो य्थोचित्स्थाने-स्व्पीत्क्न्क्म्न्य्ज्री। 71 ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? ॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि यद्वा वक्ष्यत्यसौ जाल्म-मस्मिन् प्रश्ने कृते हि माम् । अर्कोदिता च वार्ता स्या-बल्लभातोपि व्ल्ल्भा॥73॥ श्वस्तनेपि दिने दास्ये, तदस्या एव वारकम् ॥ यथार्थकथिता वार्ता, श्रूयते स्वयमेव सा 74 ॥ ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यहि वारकम् । / / तथैव राज्ञि सुप्ते ता-मदो मदनिकाऽवदत् ! ॥ 75 ॥ ताम?क्तां कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् । / देवश्चतुर्भुजः सोऽभू-न तु 91-4-1% ॥ 11 ॥ % % Page #417 -------------------------------------------------------------------------- ________________ ama9 उत्तराज्यबनरत्रम् । + +S । तन्मानभूघनः । .76 / / अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने क्कापि, रक्ताशोकदुमोऽभवत् ॥ 77 ॥ शाखा शताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ॥ 78 ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव । / ततस्तस्यै ददौ भूप-स्तृतीयेप्यहि वारकम् ॥ 79 ॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभव |च्छाया-'धस्तादुर्द्धन्तु नाऽभवत् । / 80 ॥ आख्यानमन्यदाख्याही-त्युक्ता मदनया पुन्ः॥ सावादीत् काप्यभूद्रामे, कोपि दासेरपा लकः ॥ 81 ॥ तस्य चैको महाकायो, रवणोन्तर्वणं चरन् ॥ एकं बबूलमद्राक्षीत् , फलपुष्पभराकुलम् ॥ 82 ॥ ततः स तं दुमममि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः । / 83 ॥ जातकोपस्ततस्तस्य, द्रुमस्योचं क्रमेलकः ॥ विष्मृत्रे व्यसृजत्को बा, कदर्येभ्यो न कुप्यति ? ॥ 84 ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् । / तस्योपरि शकुन्मत्रे, स दासेरो व्यधात्कथम् ॥ 85 ॥ राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यहि ततो राजा, तस्य वारकमार्पयत् । / 86 ॥ ततो दास्या । तया पृष्टा, प्रोचे कनकमञ्जरी ॥ बन्बूलः स हि कूपेभू-तत्तं प्सातुं स नाशकत् ॥ 8 ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमब्रवीत् ॥ भूपेन कापि केनापि, गृहीतौ द्वौ मलिम्लुचौ ॥ 88 ॥ मञ्जूषानिहितौ तौ च, नृपो नद्यामवाहयत् । / दयार्द्रचेता न पुन-रियामास तौ स्वयम् ॥ 89 ॥ यान्ती नदीजले वीक्ष्य, तां पेटा केप्यकर्षयन् । / तां समुद्घाटय ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥ 9 ॥ युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासराः ॥ अद्य तुर्य दिनमिति, तयोरेकोब्रवीत्तदा ॥ 91 ॥ कथं तुर्यमहर्जात-मिति पृष्टा भुजिप्यया ॥ देव्यूचे श्व इदं वक्ष्ये, निद्राकालो छुपस्थितः ॥ 92 ॥ पञ्चमेपि दिने राज्ञा, कौतुकाहत्तवारका । तथैव दास्या पृष्टा चे-त्यूचे कनकमञ्जरी ॥ 93 ॥ तृतीयज्वरवानासी-दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां, दास्या पृष्टैवमब्रवीत् ॥ 94 ॥ जज्ञिरे ॥ + + 1 | - Page #418 -------------------------------------------------------------------------- ________________ उपराष्ययनसूत्रम् ॥ 196 ॥ ॥ 116 // बहुला राज्ञ्यो, राज्ञः कस्यापि कुत्रचित् । तासु चैकाभवत्तस्य, स्वप्राणेभ्योपि वल्लभा ॥ 95 ॥ राज्ञीनां शङ्कयान्यासां, कलादैर्भूगृह। स्थितैः ॥ स च तस्याः कृते छन्न- मलङ्कारानकारयत् ॥ 96 ॥ को हि कालोधुनास्तीति, कलादांस्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तित्यभाषत ॥ 97 ॥ तत्र रात्रिः कथं ज्ञाते -त्युक्ता राज्ञी भुजिष्यया । प्रोचे प्रमीलाभ्येतीति, वक्ष्येन्येद्युरिदं तव ॥ 98 ॥ षष्ठेप्यहि नृपप्राप्त-वारका साथ तां जगौ । भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ॥ 99॥ कथान्तरश्च पृष्टैवं, साख्यत्कस्यापि भूपतेः ॥ पेटां भूषणसम्पूर्णां निछिद्रां कोप्यढौकयत् ॥ 100 ॥ तस्यां चानुद्घाटिताया - मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थान। लङ्कारा-न्दास्याख्यत्स्यादिदं कथम् 1 / / 101 राज्ञी स्माह तवेदं वो, वदिष्यामि शयेऽधुना ॥ प्राप्ता च वारकं प्राग्व-चेट्या पृष्टैवमभ्यधात् ॥ 102 ॥ बभ्रुव पेटिका सा हि स्वच्छस्फटिकनिर्मिता । तत्तस्यां पिहितास्याया - मपि भूषा ददर्श राट् ॥ 103 ॥ आख्यानैरीहरौर्यावत्, षण्मासान् सा नरेश्वरम् ॥ व्यमोहयततः सोभू-तस्यामेव रतो भृशम् ॥ 104 ॥ नृपाङ्गजा अप्यन्यास्तु राज्ञीर्नाजल्पयन्नृपः । ततस्ताः कुपिता नित्यं तस्याच्छिद्राण्यमार्गयन् । / 105 ॥ ऊचूश्चैवमयं भूपो ऽनया नूनं वशीकृतः । कुलीना अप नस्त्यक्त्वा, यदस्यामेव रज्यते । / 106 / / चित्रकृत्तनया सा तु सुधीर्मध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा वस्त्रभूषा नृपापिताः ॥ 107 ॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी स्वमात्मानमेवमुचैरबोधयत् । / 108 / / [ युग्मम् ] रे जीव ! मा मदं कार्षीर्मा विधा ऋद्धिगौरवम् । / मा विस्मार्षीर्निजां पूर्वावस्थां प्राप्तोपि सम्पदम् । / 109 ॥ अलङ्कारास्त्रपुमयान्, जीर्णानि वसनानि च ॥ निजानीमानी जानीहि सर्वमन्यत्तु भूपतेः ॥ 110 ॥ तद्दर्पमपहाय त्व-मात्मन् ! शान्तमना भव ॥ यथा सुचिरमेतासां पदं भवसि सम्पदाम् ॥ 111 ॥ अन्यथा तु नरेन्द्रस्त्वां गृहीत्वा गलकन्दले ॥ निष्काशयिष्यति गृहात्, कुथिताङ्ग अध्य0 9 / / 116 ॥ Page #419 -------------------------------------------------------------------------- ________________ -6 % अल यन सूत्रम् 4 ॥ 117 ॥ + 364 शुनीमिव ॥ 112 ॥ तच्च तच्चेष्टितं दृष्ट्वा, दुष्टास्तुष्टाश्छलान्विषः ॥ इत्यूचिरेऽपरा राड्यो, जनेश विजने स्थितम् ॥ 113 ॥ यद्यपि । त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विनात्, स्त्रियो हि प्तिदेव्ताः॥114॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किश्चिदन्वहम् । / तया वशीकृतस्त्वं तु, न जानासि तदप्यहो! ॥ 115 ॥ अथ राज्ञा कथमिद-मित्युक्तास्ताः पुनर्जगुः । / यदि प्रत्येषि न तदा, त्वं निरूपय केनचित् ॥ 116 ॥ सा हि स्थित्वापवरके, पिधाय द्वारमन्वहम् । / कृत्वा कुवेषं मध्याहू, किश्चिन्मुणमुणायते ! | ॥ 117 ॥ तनिशम्य नृपस्तत्र, गतस्तद्वीक्षितुं खयम् ॥ प्राग्वत्स्वनिन्दा कुर्वत्या-स्तस्याः शुश्राव तां गिरम् ॥ 118 / / ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व-महो मानापमाननम् ! ॥ 119 ॥ मदोन्मत्ता भवन्त्यन्ये, स्वल्पा। यामपि स्म्प्दि॥ असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ॥ 120 ॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् । / राज्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात ! ॥ 121 ॥ उक्तञ्च-"जाडयं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निर्वणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे । तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जन र्नाङ्कितः" 1 ॥ 122 ॥ ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञी चकार ताम् ॥ गुणैर्महत्वमानोति, जनो न तु कुलादिभिः ॥ 123 ॥ | नृपो विमलचन्द्राख्य-सूरिपार्श्वे स चान्यदा ॥ समं कनकमञ्जर्या, श्राधर्ममुपाददे ! ॥ 124 / / साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव ब्रजन्ति हि ॥ 125 ॥ वैताढथै तोरणपुरे, दृढशक्तिमहीपतेः ॥सुता कनकमालाख्या, ॥ जज्ञे स्वर्गाच्च्युता तु सा । / 126 ॥ तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हृत्वानैषीदिह गिरौ, खेचरो वास्वाभिध्ः॥127॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ॥ स व्यधाद्वेदिकामेना, याव्दुरोदुमुद्य्त्ः॥ 128 / / तावदत्रामतस्तस्या, अग्रजस्तां 17 ॥ ॥ 11 ॥ Page #420 -------------------------------------------------------------------------- ________________ उचसध्य यनसूत्रम् ॥ 118 ॥ ॥ 118 // गवेषयन् ॥ योद्धुमाह्वास्त कनक - तेजास्तं खेचरं क्रुधा । / 129 ॥ विद्याबलोर्जितौ युद्धं कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यग्रहारेण, सद्योभूतां यमातिथी ॥ 130 ॥ स्वं तद्विनाशकीनाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक-माला भ्रातृशुचाकुला ॥ 131 ॥ तदा चात्रागतो वान-मन्तराख्यः सुरोत्तमः ॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् । / 132 / / सुतामन्वेषयंस्ताव - दृढशक्तिरिहाययौ । ततः कनकमालां द्राकू, शवरूपां सुरोकरोत् ॥ 133 ॥ अथ तान् पतितान् पृथ्व्यां, स्वपुत्री पुत्रवासवान् ॥ विपनान् वीक्ष्य संविप्रो, डढशक्तिरचिन्तयत् । / 134 ॥ वासवेन सुतो नूनं, जम्भे तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता ||। 135॥ तत्संसारे दुःखाढये, कृती को नाम राज्यते 1 ॥ ध्यात्वेति प्राव्रजद्विद्या - घरराजस्तदैव सः । / 136 / / मायां हृत्वा ततो देवः समं कनकमालया ॥ ननाम श्रमणं सोऽपि किमेतदिति पृष्टवान् 1 ॥ 137 ॥ अथोक्ते भ्रातृपञ्चत्वो-दन्ते कनकमालया ॥ मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः 1 ॥ 138 ॥ सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! ॥ मुनिः स्माह कुतो देतो-मया मे दर्शिता त्वया ? / / 139 ॥ देवोवादीचत्र हेतुं दृढशक्तिमुने ! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥ 140 ॥ स च चित्रकृतः पुत्रीं नाम्ना कनकमञ्जरीम् ॥ उपयेमेन्यदा सा च परमश्राविका भवत् ॥ 141 ॥ तया पश्चनमस्कारा - दिना निर्यामितो मृतः ॥ तत्पिता चित्रकद्वान - मन्तराख्यः सुरोभवत् ॥ 142 ॥ सोहमत्राधुनायातो - 'पश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो-पयोगमवरदाम् ॥ 143 ॥ असौ मे प्राग्भवसुते -त्यज्ञासिषमहं ततः । त्वाञ्च तत्क्षणमायान्तं, निरीक्ष्यैवमचिन्तयम् ॥ 144 ॥ पित्रा सहासौ मन्त्रीति, भावी मे विरहोनया ॥ ध्यात्वेत्यदर्शयमिमां, मायया ते शवोपमाम् ॥ 145 ॥ त्वां च प्रव्रजितं प्रेक्ष्य, माया द्राक् संहृता मया । तन्मे दुश्श्रेष्टितमिदं, सोढव्यं सुमुने ! त्वया ॥ 146 ॥ धर्महेतुतया मे त्व-प्रुपकर्तासि तत्कुतः 1 ॥ इत्थमात्थे अध्य* 9 ॥ 118 ॥ Page #421 -------------------------------------------------------------------------- ________________ चराभ्यबन सत्रम् ॥ 119 ॥ % A- | सञ्जल्प-नुत्पपात मुनिस्ततः ॥ 147 ॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः ॥ प्राप्ता जातिस्मृति सद्यो, ददर्श प्राग्भवं निजम् ॥ 148 ॥ मत्पितायमिति प्रेम, सुरे सा तत्र बिभ्रती । / तात ! को मे वरो भावी-त्यप्राशीतं दिवौकसम् ॥ 149 ॥ सुरोथावधिना ज्ञात्वा, प्रोचे प्राच्यस्तव प्रियः ॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ॥ 150 ॥ दृढसिंहमहीनेतुः, सुतः सिंह स्थाह्व्य्ः॥ जातोस्ति मेदिनीभर्ता, भर्चा भावी स ते सुते ! ॥ 151 ॥ [ युग्मम् ) तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुन्ः॥ सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः । / 152 / / तदुद्वेगं विहाय त्व-मिह तिष्ठ यथासुखम् ॥ अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ 153 ॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमालापि, तदभ्यणे सुरीवृता ॥ 154 ॥ स्वामिन् ! कनकमालां तां, मामवेहि गुणोदधे ! ॥ स देवस्तु ययौ मेरुं, चैत्यनत्यै गतेऽहनि ॥ 155 / ततस्त्वमपराक्रे म-पुण्याकृष्ट इहा. गमः ॥ मन्मनोनयनाम्भोज-विभासनविभाकरः ॥ 156 ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ॥ 157 ॥ एष स्वामिन् स्ववृत्तान्तो, मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जाति सस्मार पार्थिवः । ॥ 158 ॥ अत्रान्तरे सुरवधू-युतस्तत्रागतः सुर्ः। प्रणेमे भूभुजा सोपि, तमुचैरभ्यन्दयत् ॥ 159 ॥ ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया । / अत्यथं मुदितो देव-श्चिरं भूपमवार्तयत् । / 160 ॥ दिव्यं भोज्यं च मध्याहे, सभार्यो बुभुजे नृपः । इत्थं स्थिता 4 मासमेकं , सोन्यदेत्यवदत्प्रियाम् ॥ 161 ॥ अरक्षकं भोज्यमिव, द्विका राज्यं मम द्विषः । उपद्रोष्यन्ति तद्न्तु-मनुमन्यस्व मां प्रिये ! ॥ 162 ॥ सावदत्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो यास्यसि तत्र त्वं, ततो वात्रागमिष्यसि ॥ 163 ॥ तत्मज्ञप्ती महाविद्या, गृहाण त्वं मदन्तिकात् । / ततो राजा गृहीत्वा तां, विधिपूर्वमसाधयत् ॥ 164 ॥ अगाच्च व्योममार्गेण, प्रियां पृष्ट्वा nija Page #422 -------------------------------------------------------------------------- ________________ bamastram // 120 // St- सापासात्पुनः पुरे ॥ 168 ॥ एवं गतिरस्येति, नाम्ना नग्गतिमचि 4%AA- सुरगा आदेशंखप्रभोः कर्त. या पुरम् । / लोकै पृष्टश्च सकालं, यथा वृत्तमचीकथत् ॥ 15 ॥ ततः कृतोत्सवाः पौरा: प्रोचुरेवं सविस्मयाः ॥ अहो ! भूमीविभोर्माग्या-भ्युदयो भुवनाशतः ॥ 166 ॥ सम्पदामास्पदेप्यन्ये, विन्दन्ति विपदं vishH॥ असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्प। दम् । / 167 / / भूमियस्तु प्रियां ध्यायन्, पञ्चमेहि ययौ नगम् । / दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ॥ 168 ॥ एवं मुहमुहुः झैले, ब्रजन्तं तं नृपं प्र्जाः॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमृचिरे ॥ 169 ॥ तं चान्यदा गतं त्स्मि-अद्रावित्य्व्द्सुर्ः। आदेशंखप्रभोः कर्तु, यास्वाम्यहमिवोधुना ॥ 170 ॥ यद्यप्येनां विहायाहं, कापि no mntumutshe॥anullngghyaaN प्रभोराज्ञांतथाप्युल्लमये कथम् ॥ 171 ॥ कालक्षेपश्च मे भूयान्, भविता तत्र भूपते । / इतः स्थानाच्च नान्यत्र, सुता मे लप्स्यते रतिम् ॥ 152 ॥ | तद्यथैकाकिनी न स्या-दसौ कार्य तथा त्वया ॥ मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ॥ 173 ॥ इत्युदीर्य गते देवे, तस्या । धृतिकृते नृप्ः॥ अकारयनगे तत्र, नगरं नव्यमुत्तमम् ॥ 174 ॥ प्रलोभ्य लोकांचानेकान्, पुरे तत्र न्यवासयत् । / चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ॥ 175 ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नृपः । / तच्च राज्यद्वयं सम्यक्, shshaasodgrshaasnH||176|| न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयनित्यं, स त्रिवर्गमसाधायत् ॥ 177 ॥ सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः ॥ नरेन्द्रो नगराद्राज-पाटिकायै विनिर्ययौ ॥ 178 ॥ तदा च पल्लवातानं, मञ्जरीपुञ्जपिञ्जरम् ॥ माकन्दमेकमद्राशीच्छत्राकरं सदाफलम् ॥ 179 ॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः । / आददे मञ्जरीमेकां, शेषामिव सुधाभुज्ः॥ 18 ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमञ्जरीः । / आदाय दारुशेष तं, सहकारं वितेनिरे ॥ 181 ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे । / आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मन्त्रिणम् ॥ 182 / मन्त्रिणा च तरौ तस्मिन्, काष्ठशेषे प्रदार्शते ॥iidRshosau कथमभू-दित्यपृ. 3-944 120 ॥ A4 Page #423 -------------------------------------------------------------------------- ________________ का सर्वे, पत्रपुष्पा चूता, क्षणाभिमाहि दाटोपा शाश्वतीं मन्यत 190 ॥ एवं विमृश्य दच्छत् पुनर्नृपः ॥ 183 / / उवाच सचिवो वाचं, स्वामिन्नस्य म्हात्रोः॥ जगृहे मञ्जरी पूर्व-मेका युष्मामिरुत्तमा ॥ 184 ॥ इत्यमुरा अध्य09 चराध्य- सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ॥ गृहीत्वा चारश्रीकं, धनिनं तस्करा इव ॥ 185 ॥ तदाकर्ण्य नृपो dadhyau, cnycltvmho| yana सूत्रम् shriyaam। यत्तादृशोप्यसौ चूतः, क्षणानिःश्रीकतां ययौ! ॥ 18 ॥ यदेव तुष्टिकृत्पूर्व, स्यात्तदेव क्स्स्न्नान्त्रे। जायतेऽनीदृशं ॥ 121 ॥ वान्ति-समये भोजनं यथा ॥ 187 ॥ यथा हि बुबुदाटोपा, सन्ध्यारागश्च न खिरा । सम्पदोपि तथा सर्वा, न स्थिरा इति: nishcitm॥188य्स्तुमोहेन् जानाति,बालिशःसम्पदं स्थिराम्॥ शाश्वती मन्यतेमन्दः स हि सौदामिनीम्पि॥189॥ | | ततो दुष्कर्मतामिस्र-तमिस्राकल्पयानया ॥ आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥ 190 ॥ एवं विमृश्याहतसाधुधर्मः, प्रत्ये । कबुद्धश्चतुरश्चतुर्थः ॥ गान्धारराड् नग्गतिनामधेया, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ 191 ॥ इति नग्गतिनृपकथा ॥ 4 ॥ ततश्च राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः । / क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा य्युः॥1॥ तत्र चाभूचतुरि-मैकं यक्षनिकेतनम् ॥ तस्मिश्च व्यन्तरो मूर्ति-स्थितः पूर्वामुखोभवत् ॥ 2 ॥ करकण्डमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान् । / अपाचीसम्मुखद्वारा, द्विमुखश्च महामुनिः ॥ 3 ॥ पराङ्मुखः कथं साधो-स्तिष्ठामिति विचिन्तयन् ॥ तदापरं व्यधायको, दक्षिणाभिमुख मुखम् ॥ 4 ॥ नमि । स्तु पश्चिमद्वारा, प्राविशयक्षमन्दिरे ॥ ततोपि वदनं प्राग्व-तृतीयमकरोत्सुरः ॥ 5 ॥ नग्गतिस्त्वविशत्तत्रो-तरद्वारा गुणोत्तरः ॥ ॥ 12 ॥ यक्षश्चके ततोप्यास्य, ततश्चाभूच्चतर्मुखः ॥ 6 ॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदाप्यभूत् । / ततः स कण्ड्यनर्क, लात्वाऽकण्डूयते । श्रुतिम् ॥ 7 ॥ तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोत्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्वे, सदादः सचिनौषि किम् ? ॥ 8 ॥ तेनेत्युक्तोपि नो किश्चिन, करकण्हुर्यदायक्त ॥ तदा द्विमुखराजर्षि, नमिसाधुरदोम्यमात ॥ 9 ॥ त्यक्तसम्यादिकार्थीपि, निग्रन्थोपि CHAARA ॥ ततब 45C%5C%Ek 1 Page #424 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 122 ॥ भवान् स्वयम् ॥ करोति कार्य चेदन्य-दोषप्रेक्षणलक्षणम् ॥ 10 ॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् ॥ परापराधवी. क्षायै, क्रियन्ते हि नियोगिन्ः॥19॥ इदानीं तु नियोगित्व, निःसङ्गस्योचितं न ते ॥ तच्छुत्वा नमिमित्यूचे, नग्गतिर्गतदु। तिः ॥ 12 ॥ यदि सर्व विहाय त्वं, मोक्षायोद्यच्छ से मुने ! ॥ तदा किमर्थमन्यस्य, निन्दा वितनुषे वृथा ? ॥ 13 ॥ करकण्ड । रथाचख्यौ,मोक्षाकांक्षिषु भिक्स्सुस्सु॥ वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ॥14॥या रोषात् परदोषोक्तिः सा निन्दा खलु । क्थ्य्ते॥ सातु कस्यापि नो कार्या, मोक्स्स्मार्गानुसारिभिः॥15॥ हितबुद्ध्या तु या शिक्षा,सा निन्दा नाभिधीय्ते॥ अत एव च सान्यस्य, कुप्यतोपि प्र्दीय्ते॥16॥ यदार्ष-"रूसऊ वा परो मा वा विसं वा प्रिअत्तु। भासिवा हिआ भासा सपक्खगुण कारिआ ॥ 17" अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना ॥ ते त्रयोप्युररीचक्रु-विजहुश्च यथारुचि ॥ 18 ॥ पुष्पोत्तरविमानाचे, चत्वारोपि सहच्युताः ॥ सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमाव : 19 ॥ इति प्रत्येकबुद्धानां, चतुर्णा शमशालिनाम् ॥ सम्प्रदा । यानुसारेण, चरितं परिकीर्तितम् ॥ 30 ॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शमशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ॥ 21 ॥ इति समाप्ता प्रसङ्गाता प्रत्येकबुद्धवक्तव्यता । / EEEEEEEEEEEE // इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्यभुजिष्यो पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ नवमाध्ययनं सम्पूर्णम् ॥ 9 ॥ ॥ SEEEEEEEEEEE36] // 12 // // 122 // IP Page #425 -------------------------------------------------------------------------- ________________ // अथ दशमाध्ययनम् ॥ अध्य010 चराध्यबनवम् ॥ 123 ॥ / / अहम् । / व्याख्यातं नवमाध्ययनं, सम्प्रति दुमपत्रकाख्यं दशममारभ्यते, अस्थचार्य सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ गौतमं प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथाहि अत्राभूद्भरतक्षेत्रे, स्खलेक्ष्मीनिर्जितालका । / समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ॥ 1 ॥ तस्यां सालमहासाल-नामानौ सोदरावभौ ॥ राजराजिगुणौ राज-युवराजौ बभूवतुः ॥ 2 ॥ जामियशोमती संज्ञा, पिठरो भगिनीपतिः ॥ गागिलि गिनेयश्चा-मेय। बुद्धिस्तयोरभूत् । / 3 ॥ तस्याश्च पुर्यामन्येधु-विहरन् जगदीश्वरः ॥ श्रीवीरः समवासापर्षी-व्याम्भोजनभोमणिः ॥ 4 ॥ ततः सालमहासालौ, सार्व व्न्दितुमुद्य्तौ॥ महर्या जग्मतुः प्राज्य-प्रमोदभरमेदुरौ । / 5 / / जिनं नत्वा च सद्भक्त्या यथास्थानं न्य्स्सीद्ताम्॥ | सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ 6 ॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, सालः सोदरमब्रवीत् ||||सोवादीन्म्म् राज्येन, कृतं दुर्ग्तिदायिना। प्रजिष्याम्यहमपि, भवोद्विग्नस्त्वया समम् । / 8 / / जामेयं गागिलि राज्ये, स्थापयित्वा महोत्सवैः । / ततः सालमहासालौ, प्राब्राजिष्टां जिनान्तिके ॥ 9 ॥ विहरन्तौ च तो नित्यं, श्रीवीरस्वामिना समम् ॥ एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥ 10 ॥ अन्यदा प्रस्थितं चम्पां, प्रति राजगृहात पुरात् । / प्रभुं सालमहासालौ प्रणिपत्येत्यवोचताम् ॥ 11 ॥ नगर्यां पृष्टचम्पायां, प्रतिबोधयितुं निजान् । स्वामिन्नावां यियासावो, यद्यनुज्ञां प्रयच्छसि । / 12 ॥ ॥ 123 // // 123 // Page #426 -------------------------------------------------------------------------- ________________ 4 उपराज्यबनसूत्रम् ॥ 124 ॥ -94% 4 -4 अमूढलक्ष्यो भगवां-स्ततस्तौ गौतमान्वितौ । / आदिशत्तां पुरीं गन्तु, तेपि तत्र ययुः क्रमात् ॥ 13 ॥ तत्र काश्चनपाथोजे, निविष्टो नाकिनिर्मिते ॥ श्रीगौतमश्चतुर्ज्ञानी, पारेभे धर्मदेशनाम् । / 14 / श्रुत्वा गागलिभूपोपि, तमायातं समातुलं । यशोमतीपिठरयुग् । ययौ वन्दितुमुत्सुकः । / 15 / / हर्षोत्कर्षोल्लसद्रोम-हर्षो नत्वाथ तान्नृपः ॥ उपविश्य यथास्थान-मश्रौषीद्धर्मदेशनाम् ॥ 16 ॥ | संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः । / गागलिनगरी गत्वा-गजं राज्ये न्यवीविशत् ॥ 17 ॥ पितृभ्यां सहितः प्राज्य-रुत्स। वैश्वाददे व्रतम् । / गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ॥ 18 ॥ ततः सालमहासाल-गागल्यादिमिरन्वितः ॥ गणी गन्तुं जिनाभ्यणे-'चलचम्पापुरी प्रति ॥ 19 ॥ तदा सालमहासाला-वित्यचिन्तयतां मुदा ॥ यद्भवात्तारितान्येता-न्येतद्भव्यमभूभृशम् । ॥ 20 ॥ तदा च दध्युरित्यन्त-गल्याद्या अपि त्रयः ॥ अहो ! सालमहासाला-वस्माकमुपकारिणी ॥ 21 ॥ एताभ्यां हि वयं । पूर्व, राज्यश्रीभाजनीकृताः । इदानीं तु महानन्द-प्रापकं प्रापितं व्रतम् ॥ 22 ॥ इत्यादिध्यानदावाग्नि-ध्वस्तकल्मषभूरुहः । / मुक्तिमन्दिरनिश्रेणिं, क्षपकश्रेणिमाश्रिताः ॥ 23 ॥ मोहमत्तेभपश्चत्व-पश्चास्या मार्ग एव ते ॥ चश्चत्प्रपञ्च पश्चापि, पञ्चमज्ञानमासदत् ! ॥ 24 ॥ [युग्मम्] जिनाभ्यणं गतास्तेथ, गौतमस्वामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपर्षदि ॥ 25 ॥ ततस्तान् गौतमः प्रोचे-'नभिज्ञा इव भोः ! कथम् ? ॥ यूयं यात समायात, वन्दवं भुवनप्रभुम् । / 26 ॥ जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ॥ 27 ॥ दुर्भगं हरिणाक्षीव, भजतेद्यापि मां न हि ॥ केवल ज्ञानलक्ष्मीस्त-रिंक सेत्स्यामि नवाथवा ? ॥ 28 ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः । / असौ सुराणां संलापः, कर्णजाहभगाहत ॥ 29 ॥ जिननाद्योदितं यो हि, जिनान्नमति भूचरः । / स्वलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः ॥ 30 ॥ इति -1 A5 +2 ॥ 124 // + ते Page #427 -------------------------------------------------------------------------- ________________ उचराध्यबनसूत्रम् ॥ 125 ॥ देववचः श्रुत्वा-'ष्टापदं गन्तुमुद्यतः ॥ पप्रच्छ गौतमः सार्व-सार्वभौमं कृताञ्जलिः ॥ 31 / ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोधाज्ञा हि पारगाः ॥ 32 ॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः । / भक्त्याभिवन्ध तीर्थेशं, काअध्य प्रतस्थेष्टापदं प्रति ॥ 33 ॥ इतश्च कोडिन्नदिन-सेवालास्तापसास्त्रयः । / तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ 34 ॥ मुक्तिरष्टापदारोहा-द्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ॥ 35 ॥ [ युग्मम् ] उपवासतपास्तेषु, प्रथमः । सपरिच्छदः ॥ कन्दादिभोजनो भेजे, तस्याद्रेरादिमेखलाम् । / 36 / / षष्ठाकारी द्वितीयस्तु, पक्कपत्रादिमोजनः । / द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः । / 37 ॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार-स्तृतीयां प्राप मेखलाम् ॥ 38 ॥ न तु कोऽपि गिरेस्तस्य, क्लिश्यमानोऽप्यगाच्छिरः । गम्यं गरुत्मतो मेरु-शृङ्गं किं यान्ति केकिनः 1 ॥ 39 ॥ अथ ते तापसाः सर्वे, खतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या-चिन्तयन्निति विस्मिताः ! ॥ 40 ॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः ॥ 41 ॥ उच्चैर्मुखेषु तेष्वेवं, चिन्तयत्स्वेव गौतमः । / जङ्घाचारणलब्ध्यार्क-रश्मीनालम्ब्य सश्चरन् ॥ 42 / / तूर्ण तेषामुपर्यागा-रक्षणाचागाददृश्यताम् । / जवनैः पवनैः प्रेर्य-माणो मेघ इवोच्चकैः ॥ 13 ॥ [युग्मम् ] तापसास्ते तु तं प्रोच्चैः, प्रशंसन्तो व्यचिन्तयन् । / अस्य शिष्या भविष्यामो-'मुष्मादुत्तरतो गिरेः॥44॥ गौतमस्तु गतः शैल-मौलौ । भरतकारितम् ॥ हृतावमादं प्रासाद, दर्शनीयं ददर्श तम् ॥ 45 ॥ मानवर्णान्वितानादि-जिनादीन् स्थापनाजिनान् ॥ ननाम नित्य प्रतिमा-प्रतिमांस्तत्र च प्रभुः ॥ 46 ॥ साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् ॥ सन्तुष्टावातिसन्तुष्ट-चेता इति गणाधिपः 125 ॥ शाश्वतप्रतिमातुल्यान् ॥ Page #428 -------------------------------------------------------------------------- ________________ उंचराध्य वनसूत्रम् 126 ॥ | ॥ 47 // "जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगबंधव जगसत्थवाह जागभावविअक्खण । अठ्ठावयसंठविअरूव कम्मट्ठ 1 विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण । / 48 ॥ इति स्तुत्वा च नत्वा च, चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रि-3/अभ्य010 | वासाया -अशोकोऽशोकतरोस्तले ॥ 49 ॥ इतश्च धनदः शक्र-दिक्पालौ नन्तुमर्हतः । तत्रायातो जिनामत्वा, ववन्दे गणिनं मुदा ॥ 50 ॥ देशानायां गणेशोपि, तत्वत्रयनिरूपणे । / इति साधुगुणानूचे, गुरुतत्त्वं प्ररूपयन् ॥ 51 ॥ "महाव्रतधास्तीन-तपः शोपि तविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य-शत्रुमित्रा जितेन्द्रियाः ॥ 52 ॥ निष्कषाया महात्मानः, साधवो गुरवः स्मृताः ॥ तारयन्ति परं । ये हि, तरन्तः पोतवत्स्वयम् ! ॥ 53 ॥ [ युग्मम् ]" तछुत्वा गणिगात्रं च, वीक्ष्यातिमृदुपीवरम् । / श्रीदो दध्यौ विसंवादि, वचोऽस्य । स्ववपुष्यपि । / 54 / अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् । / इति वैश्रमणः किश्चि-जहास विक्स्न्मुख्ः। ॥ 55 ॥ ततो ज्ञात्वा तदाकूतं, चतुर्जानी जगौ प्र्भुः॥ ध्यानमेव प्रमाण स्यात, तनुत्वं न तनोः पुन्ः॥56॥ अस्य संशयपङ्कस्य, क्षालनाय जलो । पमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु विवेश ! तद्यथा ॥ 57 ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्यां पुण्डरी। किण्यां, महापद्मनृपोऽभवत् । 58 ॥ तस्य पद्मावतीराज्ञी-कुक्षिजौ सुन्दराकृती । पुण्डरीककण्डरीका-भिधौ पुत्रौ बभूवतुः ॥ 59 ॥ तस्यां नगर्यामन्येयुः, स्थविराः समवातरन् । उद्याने नलिनवने, त्रिदशा इव नन्दने ॥ 60 / / तान् प्रणम्य महापद्मः, श्रुत्वा धर्म 4| विरक्तधीः । / गत्वा पुर्यां पुण्डरीकं, न्यधाद्राज्ये महामहैः ॥ 61 ॥ कण्डरीकश्च संस्थाप्य, यौवराज्येऽग्रहीद्वतम् । / पुण्डरीकमहाराज कृतदीक्षामहो नृपः । / 62 ॥ अधीत्य सर्वपूर्वाणि, कयात्सम्प्राप्तकेवलः ॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् । / 63 ॥ अथा- ॥ 12 ॥ न्येयुः पावयन्तो, धरां चरणरेणुभिः ॥ त एव स्थविरास्तत्र, भूयोऽपि समवासरन् ॥ 64 ॥ तांश्च श्रुत्वाऽऽगतान हृष्टः, पुण्डरीका ॥ 12 ॥ Page #429 -------------------------------------------------------------------------- ________________ -1 4 -0 -2015 प्रणम्य च ॥ निशम्य देशनां सम्यक, shraaddhdhrmmupaadde||65|| कण्डरीकोऽपि तान्नत्वा, श्रुत्वा धर्ममदोऽवदत् । / आदास्येऽहं भवोद्विग्नः । सचराध्य- | प्रवज्यां युष्मदन्तिके ॥ 66 ॥ तद्यावद्भूपमापृच्छया-गच्छाम्यहमिह प्रभो! ॥ तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ॥ 67 ॥ यन पत्रम् का प्रतिबन्ध मा कृथास्त्व-मित्युक्तो गुरुमिस्त्त्ः॥ कण्डरीको द्रुतं गत्वा, पुर्यामित्यग्रज जगौ ॥ 68 ॥ मया गुरोर्जिनवचो, ल्ब्ध्म्धे॥127॥ रिवामृतम् ॥ आरोग्यमिव वैराग्य, तत्प्रभावान्ममाभवत् । / 69 ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे । / नृजन्म हारयेत्को हि, प्रमादेन धुरत्नवत् ? ॥ 70 ॥ पुण्डरीकोऽब्रवीन्मास्मा-धुनाकार्षीव्रतग्रहम् । / राज्यं ददामि ते मुंश्व, मोगान् गृह्णाम्यहं व्रतम् ॥ 71 ॥ | कण्डरीकोऽभ्यधाद्भोगे, राज्येन च कृतं म्म्॥ व्रतमेव हि मेऽभीष्ट, बुभुक्षोरिव भोजनम् ॥ 72 ॥ पुण्डरीकोऽवदद्वत्स !, साधुधर्मोऽति। दुष्करः ॥ त्याज्यानि वतिनां पाप-स्थानान्यष्टादश ध्रुवम् ॥ 73 ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् । / मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः । / 74 ॥ बाहुभ्यां वार्द्धितरण-मिव तदुष्करं व्रतम् । / त्वञ्चातिमृकुमारोऽसि, शीतोष्णादिव्यथासहः ॥ 75 ॥ दीक्षादानं ततो वत्स!, साम्प्रतं साम्प्रतं न ते । भुक्तभोगो व्रताभोग-मङ्गीकुर्या यथासुखम् । / 73 / / कण्डरीकोऽलपत् क्लीव-नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां धीर-पुंसां तन्नैव दुष्करम् । / 77 / तन्मे दत्त व्रतानुज्ञां, द्रुतमित्यनुजो वदन् । भूभुजा व्रतमादातुं, कथमप्यन्वमन्यत । / 78 ॥ कण्डकरीकस्ततः प्राज्य-रुत्सदैव्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ 9 ॥ अथा न्यदा तस्य तना-वन्तप्रान्ताशनादिमिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ 8 ॥ अनाचारैर्यश इवा-मयैः पीडामयैश्च तैः॥ ॥ 27 ॥ सा तनुस्तनुतां मेजे, वैवयं चाहि चन्द्रवत् । 81 ॥ पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः ॥ त एवाब्दसहस्रेण, स्थविरा समवासरन् ॥ 42 ॥ तानिशम्यागतो भूपो, नत्वा शुश्राव देशनाम् । / कण्डरीकं नमन् भूरि-रोगं तद्वपुरैक्षत ॥ 83 ॥ राजाथ स्थविरानूचे, SRICS +Cociet-04 // 127 // Page #430 -------------------------------------------------------------------------- ________________ उचराध्य यन सूत्रम् ॥ 128 ॥ ॥ 128 // प्रासुकैर्भेषजादिभिः । / चिकित्सां कारयिष्यामि, कण्डरीक महामुनेः ॥ 84 ॥ तद्यूयं मे यानशाला - मलक्कुरुत सूरयः ! ॥ इत्युक्ता भूभृता तेऽपि तत्र गत्वावतस्थिरे ॥ 82 ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः । कण्डरीकं क्रमाञ्चकु -निरामय कलेवरम् ॥ 86 ॥ ततो भूजानिमापृच्छय स्थविरा व्यहरंस्ततः । श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ 87 ॥ कण्डरीकस्तु नाचालीद्राजभोज्येषु गृद्धिमान् ॥ जिहेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ॥ 88 ॥ तच्च ज्ञात्वा पुण्डरीक-स्तत्रागत्यान मच्चिराः ॥ तं त्रिप्रदक्षिणीकृत्या - वादीदेवं कृताञ्जलिः । / 89 / / धन्यस्त्वं कृतकृत्यस्त्वं त्वया सफलितं जनुः ॥ सन्त्यज्य राज्यभार्यादि, सर्व यत्स्वीकृतं व्रतम् ॥ 90 अहं त्वधन्यो निःसारं भूरिदुःखजलार्णवम् ॥ रिपुतस्कर दायादा धीनं विद्युल्लताचलम् ॥ 91 ॥ विपाककटुकानित्यं, विषयाखादसुन्दरम् ॥ अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः । / 92 / / [ युग्मम् ] इत्येकशो नृपेणोक्तः, स मुनिर्मोनमाश्रयत् । द्वित्रिरुक्तस्तु मन्दाक्ष-विलक्षो व्यहरत्ततः ॥ 93 ॥ किञ्चित्कालं व्यहार्पीच, गुरुभिः सममुन्मनाः ॥ दुरावेश इवासाध्यः प्राणिनां हि दुराशयः । / 94 / / अन्यदा तु नतोद्विद्मः परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरून् मुक्त्वा, जगाम नगरीं निजाम् ॥ 95 ॥ तंत्र भूपगृहोपान्त - स्थितोऽशोकतरोरधः ॥ न्यषीदगत सर्वख इव चिन्ताशताकुलः ॥ 96 ॥ तदा च पुण्डरीकस्य, धात्री तत्र समागता । शोकाम्भोनिधिमनं तं दृष्ट्वा राज्ञे न्यवेदयत् ॥ 97 ॥ ततो गुणोपि दोषाय, जात इत्यवधारयन् ॥ सान्तः पुरपरीवारो, भूपस्तत्राययौ उतम् ॥ 98 ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् । / सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ 99 ॥ भूयो भूयोऽभ्यधात्को हि, हित्वा स्वर्नरकं श्रयेत् ॥ काचखण्डमुपादत्ते को वा त्यक्त्वा मरुन्मणिम् 1 ॥ 100 ॥ प्राज्यं साम्राज्यमुत्सृज्य को वा वाञ्छति निःखताम् ॥ को मुक्त्वा व्रतं भोगान्, कांक्षति क्षणभङ्गुरान् ॥ 101 ॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा अध्य010 ॥ 128 ॥ Page #431 -------------------------------------------------------------------------- ________________ + भव्य01 II-% 6 तर्हि कध्यताम् ॥ ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ 102 ॥ भोगवाञ्छा ममास्तीति, हित्वा ब्रीडां व्रती ज्गौ॥ ततसरायबनस्वस स्तम नृपो राज्य, पापभारमिवार्पयत् ॥ 1.3 ॥ लोच कृत्वा चतुर्याम, धर्म च प्रतिपद्य स्ः॥ कण्डरीकात्साधुलिङ्गं सुख्पिन्न्द्द्॥129॥ मिवाददे ॥ 104 ॥ गुरूपान्ते परिव्रज्य, भोक्ष्येहमिति nishcyii॥ सोचालीदिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ 105 ॥ कण्डरीकस्तु तत्रैव, दिने सुबहुभोजनम् । / चखादादृष्टकल्याण, इवोच्चइआद्विमुद्वहन् ॥ 106 ॥ प्रणीतमतिमात्रं त-न्मन्दानेस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ 107 ॥ पापोयमिति नीरागैः, स्चिवाद्यैरुपेक्स्सित्ः॥ सोथ व्यथानदीपूरे, प्युवमानो व्य. | चिन्तयत् ॥ 108 ॥ सम्प्राप्तव्यशनं नाथ-मुपेक्षन्तेत्र ये ज्द्दाः॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥ 109 ॥ ततोहं यदि जीवामि, तदोपेक्षाविधायिनः ॥ सपुत्रपौत्रान् मन्त्र्यादीन्, घातयाम्यखिलानपि ॥ 110 ॥रौद्र्ध्यान्मिति ध्यायन , क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौ मूञ्छितो बाढं, जम्बाल' इव शूकरः ॥ 111 ॥ सोभूद्विपद्य ज्येष्ठायु-नारकः सप्तमावनौ ॥ अन्ते हि यादृशी बुद्धि-स्तादृश्येव गतिर्भवेत् ॥ 112 ॥ पुण्डरीकोथ सम्प्राप्य, गुरुन् धर्म प्रपद्य च ॥ शीतरुक्षारसाहारै-श्वकाराष्टमपारणम् ॥ 113 ॥ तैश्चाहारैरभृत्तस्य, देहसन्देह कृव्यथा ॥ तथापि स्थैर्यमास्थाय, स राजर्षिरदोवदत् ॥ 114 ॥ नमोहद्भयो भगवयः, सम्प्राप्तेभ्यः परम्पदम् । / सिद्धेभ्यः स्थविरे भ्यश्च, साधुभ्यश्च नमो नमः ॥ 115 ॥ गुरूपान्ते मया पूर्व-मुपाचास्ति चतुर्वती ॥ इदानीमपि संसारा-र्णवनावं श्रयामि ताम् ॥ 11 ॥ ॥ 129 // जिनादीनामदीनोहं, शरणं स्वीकरोमि च ॥ प्रान्ते चाभीष्टमप्येत-द्युत्सृजामि निजं वपुः ॥ 117 ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं 1 कादवः । 2 मरणम् । C4%80 Page #432 -------------------------------------------------------------------------- ________________ स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थ त्रिदेशोभवत् ॥ 118 ॥ ततश्युत्वा विदेहेषु, प्राप्य नृत्वं स सेत्स्यति ॥ स्वयंवरा चिराध्य अध्य010 भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥ 119 ॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुन्न्य्पाप्योः॥ कारणे तु तयोः श्रीदै, द पनसूत्रम् ॥ 130 ॥ में ध्याने एव शुभाशुभे ॥ 120 ॥ कुशोपि पश्य दुर्ध्याना-त्कण्डरीको य्याव्ध्ः॥ पुष्टोपि पुण्डरीकस्तु शुभध्यानात्सुरोभवत् । | ॥ 121 ॥ अहो ! स्वामी ममाकूर्त-मज्ञासीदिति विस्मितः ॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ 122 ॥ श्रीदसामानिको वज्र-स्वामिजीवस्तदा मुदा । / सम्यक्त्वं प्राप तं चान्ये, भाषन्ते जृम्भकामरम् ॥ 12 ॥ स च पञ्चशतीमानं त्द्ध्य्य्न्म्ग्र्हीत्॥ नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ॥ 124 ॥ प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः॥प्रोचे तैस्तापसैस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥ 125 ॥ गौतमः स्माह युष्माकं, अस्माकं च गुरुर्जिनः ॥ ते प्रोचुः किमु युष्माक-मप्यन्यो विद्यते गुरुः ? | ॥ 126 ॥ गणी जगाद सर्वज्ञा, सुरासुर्न्म्स्कृत्ः॥ जितरागो जयति मे, गुरुवीरो जगद्गुरुः ॥ 127 ॥ तदाकर्ण्य प्रमुदिता-स्ते सर्वे 5 ताप्सोत्त्माः॥ देवार्पितयतिवेषाः, प्राव्रजन् गौतमान्तिके ॥ 128 ॥ तैश्च सार्धं चलन् भिक्षा-काले जातेऽथ तान् ग्न्नी॥ किं भोजनं युष्मदर्थ-मानयामीति पृष्टवान् ? ॥ 129 ॥ प्राज्यैः पुण्यैर्गुरुरसौ, प्राप्तो वाञ्छितदायकः ॥ तदद्य हृद्यैरशन-स्तर्पयामः क्षुधानलम् । 4 ॥ 130 ॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमानेन पारणम् ॥ 131 ॥ ततो गतो गणी 4 | पार्श्व-ग्रामे केनापि भ्क्तित्ः॥ खण्डाज्यपायसैः प्राज्यः, प्रासकैः प्रत्यलम्भ्यत ॥ 132 ॥ पतगृहस्तदापूर्ण-स्तत्पाणौ दिद्युते तदा ॥ ॥ 130 ॥ पूर्णेन्दुरिव तद्वक्र-लीला शिक्षितुमागतः ॥ 133 ॥ अथायान्तं करस्थैक-पात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति ॥ 13 ॥ सर्वार्थसिद्धनामके विमाने । 2 निर्जरः । कुबेर । / भभिप्राथम् । 5 पवित्र विचारः । AAAAAAX Page #433 -------------------------------------------------------------------------- ________________ पायसम् ॥ 134 ॥ इयता त्वमुना नो नो, भावी नि तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेऽस्मिन् , कृतं चिन्तनयानया ॥ 135 ॥ प्रभूचराध्य अध्य01. वनसूत्रम् स्त्वागत्य विधिव-परिपाच्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवेषयन् ॥ 126 ॥ अक्षीणमहानसया, लब्ध्या ॥ 13 ॥ तत्पात्रसंस्थितम् ॥ नाक्षयत्पायसं ताव-दपि वारिवोदकम् ॥ 137 ॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दम्यावहो ? भाग्यम-साकमुदितोदितम् ॥ 138 ॥ आश्रयं सर्बलब्धीना-मोषधीनामिवद्रिराट् ॥ प्रवर्तकः सन्मार्गाणां, तटिनीनामिवाम्बुदः । ॥ 139 ॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा । यशोभिश्च महोभिश्च, न्यश्चयश्चन्द्रभास्करौ ॥ 140 ॥ सिद्धिपुर्याः सार्थ8 वाहो, लोकोत्त्र्गुन्नाक्र्ः॥ यदयं मिलितः स्वामी, कृपार्स्म्होद्धिः॥141॥ [त्रिभिर्विशेषकम् ] किञ्च प्रसादादस्यैव, लब्धो । बोधिः सुदुर्लभः ॥ जगचिन्तामणिः श्रीमान् , वीरस्वामी च नंस्यते ॥ 142 ॥ तदिदानी भवाम्भोधि-रसामिस्तीर्ण एव हि ॥ व्याप्तो जन्मजरारोग-मरणादिजलोमिभिः ॥ 143 ॥ इत्यादिध्यानमाहात्म्या-झुञ्जाना एव ते क्षणात् ॥ sauhitya'miva सम्प्रापुः, केवलज्ञानमुज्ज्वलम् ॥ 144 ॥ अथ सर्वेषु तृप्तेषु, गणेशो बुभुजे खयम् ॥ तान् विमितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ 145 ॥ क्रमात्समवसरण-समीपभुवमीयुषाम् । / दिन्नादीनां प्रातिहार्य-लक्ष्मीप्तिस्य पश्यताम् ॥ 146 ॥ एकोत्तरपञ्चशती-मितानां षष्ठका|रिणाम् ॥ उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ॥ 147 ॥ (युग्मम्) तावतामेव कोडिन्न-प्रमुखानां तु तत्क्षणम् ॥ सर्वशं पश्यतां जज्ञे, पश्चमज्ञानसगमः ॥ 148 ॥ अथ प्रदक्षिणीचके, तैर्वृतो गणभृजिनम् ॥ ग्रहबजेः परिवृतः, सुमेरुमिव चन्द्रमाः ॥ 149 ॥ ॥ 13 // तांचवमब्रवीद्वीक्ष्य, ब्रजतो जिनपर्षदि । भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम् ॥ 150 ॥ जिनान्माऽऽशातयेत्युक्त-स्ततो , 'वधतुं' इति भा0| र अद्रिः, पर्वतः । / नवीनामिव मेधः । 4 सूर्यः । 5 मांखा करता इति भा0| / तृप्तिम् । 7 गौतमः 8 जिनस्य । CM45554 Page #434 -------------------------------------------------------------------------- ________________ उचराष्पबनस्त्रम् ॥ 132 ॥ RESEA S भगवता ग्न्नी॥ मिथ्यादुष्कृतपूर्व तान् , क्षमयित्वेत्यचिन्तयत् ॥ 151 ॥ गुरुकर्मा ह्यहं नामिन् , भवे प्राप्स्यामि निर्वृतिम् ॥ अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्न केवलाः ॥ 152 ॥ कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति स्माह महावीर-स्वामी । विश्वकवत्सलः ॥ 153 ॥ अष्टापदात्सिद्धिरिति, किं ग्राह्यं देवंतं vcH॥ यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक ॥ 15 ॥ प्रभुः स्माहाधृति तन्मा-कार्षीः स्नेहा यदङ्गिनाम् । / bhavanti sunntthdvidl-च्र्मोर्न्नाक्त्त्स्न्निभाः॥155॥ चिरन्तनात्परिचयात् । | तवोर्णाकटसन्निभैः ॥ प्रणयो वर्त्ततेऽस्मासु, प्राप्यते तन्न केवलम् । / 156 ॥ यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् ॥ रागो. 'हंद्गुरुधर्मादौ, प्रशस्तः कथितो जिनः ॥ 157 ॥ सोऽप्यायुष्मन् ! यथाख्यातं, प्रतिबन्धाति संयमम् ॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ 158 ॥ गते त्वस्मद्गते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितश्युतौ तुल्यौ, भविष्यावो धृतिं कुरु । ॥ 159 ॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसझं, स्माह जिनो जगतीहितमेतत् । ॥ 16 ॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्रियते, तच्चेदम्-- मूलम्-दुमपत्तए पंडुअए जहा, निवडै राइगणाणमच्चए । एवं मणुआण जीविअं समयं गोअम ! मा पमायए ॥ 1 ॥ व्याख्या-मो-वृक्षस्तस्य 'पत्रं'-पर्ण दुमपत्रं तदेव द्रुमपत्रकं, "paMDuae"tti आर्षत्वात् 'पान्डुरक' कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, 'यथा' येन प्रकारेण 'निपतति' shithilvRntbndhntvaadbhshyti| "rAigaNANaM"ti 'रात्रिगणानां दिनगणाविना- | 6 ॥ 13 ॥ , मोक्षम् । 2 देवसम्बन्धि इत्यर्थः । 3 सरक् । 4 प्रेमः । 5 तनामकं चारित्रम् । मुनिसमूहस्य । +5 + 1 +S Page #435 -------------------------------------------------------------------------- ________________ उपराज्ययंत्रम् ॥ 133 ॥ ॥ 133 // मावित्वादात्रिंदिवसमूहानां, 'अत्यये' अतिक्रमे "एवं ति एवंप्रकारं "मनुष्याणाम्' उपलक्षणत्वात्सर्वजीवानां 'जीवितम् ' आयुः, तदपि हिं रात्रि दिनगणानामतिक्रमे यथास्थित्वा अध्यवसायादिकृतोपक्रमेण वा प्रश्यतीत्येवमुच्यते । यतचैवमतः समयमपि आत्तानावलि-' कादि, अपेर्गम्यमानत्वात्, 'हे गौतम' ! हे इन्द्रभूते ! 'मा प्रमादी!' मा प्रमादं कृथाः, शेषशिष्योपलसिंह गौतमग्रहणे, | सर्वेषामनुशासनार्थत्वादस्य । अत्र च पाण्डुरकपदाक्षितं यौवन स्वाप्यनित्यत्वं प्रकटयितुं नियुक्तिकारी 'गाथाश्रयमाह -"परिगट्टि ळायण्णं, चलंतसंधिअंतविंटागं । पत्तं वसगप्पचं, कालप्पतं भणति गाहं ॥ 1 ॥ " 'परिवर्तितं - कालपरिणामादम्य थाकृतं लावण्यं - सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धि, अत एव "मुअंतर्विद्यागं" ति 'मुचन्तं' स्वजन्तं यस्य । तत्तथा पवदित्यर्थः । 'पत्र' पर्ण, 'व्यसनम्' आपदं प्राप्तं व्यसनप्राप्तं कालं प्रक्रमात्पतन प्रस्तावं प्राप्तं कालप्राप्तं, गपति माथां पल्लवान् प्रतीति शेषः ॥ 1 ॥ तामेवाह - "जह तुम्हे तह अम्हे, तुब्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेर पडतं, पंडुअपचं किसलयाणं ॥ 2 ॥ " यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहस्थ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । " अप्पाहेइ चि पुत्रस्य पितेष. हिवसपदिशति, पतत्पाण्डुप किसलयानां ॥ 2 ॥ ननु किमेवं पाण्डुपत्र पल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह- " नवि अत्थि नवि अ होहि उल्लाबो किसलपंडुपचाणं ॥ उवमा खलु एस कया, भविअजणविबोहणट्ठाए ॥ 3 ॥" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्यपि यौवन गर्वितोऽनुशासनीयः । तथा चोतं वाचकमुख्यै:- " परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् । अचिसन्नमपि भविष्यसि, यौवनगर्षे किमुद्वहसि ? ॥ 1 ॥ तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो न ॥ 233 ॥ Page #436 -------------------------------------------------------------------------- ________________ -***- चराध्ययनसूत्रम् ॥ 134 ॥ - * विधेय इति सूत्राय्ः॥1॥ भूयोप्याथुष एवानित्यत्वमाह *वच. मूलम्-कुसग्गे जह ओर चिट्ठइ ल्ण्ब्मान्ने। एवं मणुआण जीविअं, समयं गोयम मा पमायए ॥ 2 ॥ व्याख्या-कुशाग्रे यथा 'अवश्यायबिन्दुका' शरत्कालभाविश्लक्ष्णवर्षविन्दुर, खार्थे कप्रत्ययः, 'स्तोकम्' अस्पं कालमिति शेषः, तिष्ठति लम्बमानको मनाग निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥ 2 ॥ उतार्थमुपसंहरन्नुपदेशमाहमूलम्-ई इत्तरिअंमि आउए, जीविअए भुप्न्य्च्वाये। विहुणाहि स्यं पुरेकडं, समयं गोयम मा पमायए 3 ॥ ॥ व्याख्या-इत्युक्तन्यायेन इत्वरे स्वल्पकालभाविनि "एति upakramahetubhiranapavaya'tayA यथावद्धं तथैवानुभवनीयतां गच्छतीति । आयुः" तश्चैवं निरुपक्रममेव तस्मिन् , तथा अनुकम्पितं जीवितं जीवितकं च शब्दस्य गम्यत्वात्तस्मिथ, अर्थात् सोपक्रमायुषि, बहवः. प्रभूताः प्रत्यपाया:-मशहेतवोऽध्यवसायादयो यस्मिस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवश्वोक्तरूपद्रुमपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायनिरुपक्रमं सोपक्रमं च तुच्छमित्यतोस्यानित्यतां ज्ञात्वा "vihuNAhi"ti 'विधुनीहि जीवात् पृथकुरु रजः कर्म, "purekarDa"ti पुरा तत्कालापेक्षया पूर्व कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति । | सूत्रार्थः ॥ 3 ॥ न च पुनर्तृत्वावाप्तौ धर्मोद्यमः करिष्यत इति ध्येयं, यत: AAAA ॥ 134 ॥ // 13 // Page #437 -------------------------------------------------------------------------- ________________ पनसूत्रम् ॥ 135 ॥ AR SONG:- GRAHARA मूलम्-दुलहे खलु माणुसे भवे, चिरकलाणवि स्व्व्पान्निन्न्ण्। - गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥ 4 ॥ व्याख्या-'दुर्लभो' दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, 'मानुषो' मनुष्यसम्बन्धी 'भवो' जन्म, 'चिरकालेनापि' प्रभूतकालेनापि आस्तां स्वल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां' सर्वजीवानां । कुत इत्याह-'गाढाः' विनाशयितुमशक्या, च इति यस्मात् , 'विपाका' उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ 4 ॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविक्कायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोयम मा पमायए ॥ 5 ॥ व्याख्या--पृथिवीकायम् 'अतिगतः' प्राप्तः "ukkosaM"ti उत्कर्षतो जीवः, 'तु|' पूरणे, 'संवसेव' तद्पतयैवावतिष्ठते, कालं । 'सङ्ख्यातीत' असङ्ख्येयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥ 5 ॥ मूलम् -आउक्कायमैगओ, उक्कोसं जीवो उ संवसे । कालंसंखाईयं, समयं गोयम मा पमायए ॥ 6 ॥ मूलम्-तेउकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईयं, समयं गोअम मा पमायए ॥ 7 ॥ मूलम्-वाउकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखाईअं, समयं गोयम मा पमायए ॥ 8 ॥ व्याख्या-दं सूत्रत्रयं पृथ्वीसूत्रवधाख्येयम् ॥ 6 ॥ 7 ॥ 8 // ++RAMA // 135 // Page #438 -------------------------------------------------------------------------- ________________ उपराज्य- ॥ 13 ॥ EARCHKva मूलम्व णस्सैकायमगो , उकोसं जीवो u sNbse। कालमणतं दुरंतं, समयं गोयममा पमायए ॥ 9 ॥ ध्य... व्याख्या-दमपि प्रागवत् , नवर 'अनन्त' अनन्तीसपिण्यवसर्पिणीरूपं, साधारणापेक्षचैतत् । दुष्टः अन्तोऽस्येति दुरन्तस्तं, एवपि साधारणापेक्षमेव । ते अत्यन्ताल्पबोधवेम तत उद्त्ता अपि न पायो विशिष्टं मानुषादिमधमाप्नुवन्ति ॥ 9 ॥ मू-बेइंदिभकायमगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसण्णिअं,समयं गोयम मा पमायए 10 तेइंदियकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखिज्जसपिण, समयं गोयम मा पमायए 11 चौरिदियकायमैगओ, उक्कोसं जीवो उ संवसे । कालं संखिजसण्णिअं, समयं गोयम मा पमायए 12 व्याख्या-इनमपि सूत्रत्रयं स्पष्ट, नवरंकालं 'संखिजसण्णिअति ति सङ्ख्येय सम्झित' सन्ख्यातवर्षसहस्रात्मकम् ॥ 10 ॥ 11 ॥ 12 // मूलम्-पंचिंदियकायमैगओ, उक्कोसं जीवो उ संवसे । सत्तभवग्गहणे, समयं गोयम मा पमायए 13 ॥ | व्याख्या-पश्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्वमानत्वात् मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वाचिर्यश्च एवेह गृह्यन्ते, "स-* तवत्ति" ति सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः सङ्ख्यातायुषि, अष्टमस्त्वसङ्ख्यातायुषीति 1 ॥ मूलम्-देवे नेरइए ऐगओ, उक्कोसंजीवो u sNvse। इविकभवग्गहणे, समयं गोयम मा पमायए 14 ॥ व्याख्या-देवान्नैरयिकांचातिगत उत्कर्षतो जीवः संवसेत् एकैकमवग्रहणं, अतः समयमपि गौतम ! मा प्रमादीरिति सत्र-थे दशकार्थः ॥ 14 ॥ उक्तमेवार्थमुपसंहलमा RANI Page #439 -------------------------------------------------------------------------- ________________ PRN IMARSINrn vanastram // 137 // pala मूलम्-एवं भवसंसारे, सं इसुभासुमहि कम्माहा जीवोपमायबहलो, समयं गायम.मा प्र्माये.15॥ व्याख्या-'एवम्' उक्तन्यायेन भवा-तिर्यगादिजन्मान्येव संसारो भवसंसारस्तसिन्, 'संसरवि पर्यटति, शुभाशुभैः कर्मभिः * पृथ्वीकायादिभवहेतुभिः, जीव प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्राः ॥ 15 ॥ इत्थं त्वदलियाका उतरोत्तरगुणा दुर्लभा एवेति सूत्रपश्चकनाहमू-लणवि माणुसत्तणं, आरिअत्तं पुणरवि दुल्ह्ण्। बहवे दसुआ मिलक्खुआ, समयं गोयममा पमायए16 / व्याख्या-लब्ध्वापि कश्चिन्मानुषत्वं, 'आर्यत्वं' मगधाचार्यदेशोत्पत्तिरूपं 'पुनरपि भूयोपि दुर्लभं । कुत एवमित्याह-यतो बहवो 'दखः' देशप्रत्यन्तवासिनश्चौराः, "milakkhua"ti म्लेच्छा अव्यक्तवाचो यदुक्तं आयन विधार्यते, तेच शकयषनादि-15 देशोद्भवाः । येषु धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कश्चिदप्यर्थं साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ 16 ॥ मूलम्-लकृणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुल्ल्हा। विगलिंदिअया हु दीसइ, smyN0॥ 17 ॥ व्याख्या-इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता 'हुः' अवधारणे भिन्नक्रमश्च ततो दुर्लभेव, कृतः ? इत्याह-विक4 लानि-रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वादहुल्यवाचकस्ततश्च H937 ॥ यतो बाहुल्येन विकलेन्द्रियता दृश्यते, इति बहीनपश्चेन्द्रियता दुर्लभैवेति । समयमित्यादि प्राग्वत् ॥ 17 ॥ 7 Page #440 -------------------------------------------------------------------------- ________________ राध्यवनस्त्रम ॥ 138 ॥ B%A4%BHASHA | मूलम्-अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुल्लहा । कुतित्थिनिसेवए जणे, समयं0 ॥ 18 ॥ 2 __ व्याख्या-कथमप्यहीनपञ्चेन्द्रियत्वमपि सः' जन्तुर्लमेत, तथाप्युत्तमधर्मश्रुतिस्तत्वश्रवणात्मिका, 'हु' अवधारणे मित्रक्रमश्च, ततो दुर्लभैव । किमिति ? यतः 'कुतीर्थिनिषेवकः' शाक्यादिपाखण्डिपर्युपासको 'जनः' लोकः, कृतीर्थिनो हि लाभार्थिनो । यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च-"सत्कारयशोलाभा-र्थिमिश्च मूढैरिहान्यतीर्थकरैः ॥ अवसादित जगदिदं, priyaannypthyaanyupdishdbhiH||1||" इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः ततः समयमित्यादि प्राग्वत् ॥ 18 ॥ मूलम्-लद्धूणवि उत्तमं सुई, सद्दहणा पुणरवि दुल्ल्हा। मिच्छत्तनिसेवए जणे, समयं गोअम मा प्माये॥19॥ | व्याख्या-लम्ध्वापि उत्तमा 'zruti''jinapraNItadharmazravaNarUpAM, 'श्रद्धान' तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाह-मिथ्या. त्वम्-अतत्त्वे तत्त्वमिति प्रत्ययः तनिषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच्च प्रायस्तत्रैव प्रा. चेरतः समयमित्यादि प्राग्वत् ॥ 19 ॥ मूलम्-धम्मपि हु सद्दहंतया, दुल्लहया कारण फास्या। इह कामगुणेसु मुच्छिआ, समयं0 ॥ 20 ॥ व्याख्या-धर्म प्रस्तावात्सर्वज्ञोक्तं, 'अपि: मिमक्रमः, 'ऽवाक्यालबारे, ततः "saddataya"pi भवतोऽपि' कर्तुममिलषतोऽपि M ॥ 15 ॥ दुर्लभकाः 'कायेन' अङ्गेन 'स्पर्शकाः' कारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिव मूञ्छिता गृद्धा जन्तव इति शेषः, प्रायेण 6 ॥ 138 ॥ Page #441 -------------------------------------------------------------------------- ________________ हि रोगिणामपथ्यमिवाहितकारिणोऽप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम!मा प्रमादीरिति सूत्रपञ्चकार्थः ॥ 20 ॥ किश्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रषट्केनाहबनसूत्रम् ॥ 139 ॥ मूलम्-परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते। से सोअबले अ हायै, समयं गोअम मा पमायए 21 व्याख्या-'परिजीयति' सर्वप्रकारवयोहानिमनुभवति 'ते' तव शरीरमेव जरादिमिरमिभ्यमानतया अनुकम्प्यमिति शरीरकं । / केशाः पण्डुरका:-पूर्व जनमनोनयनहारिणोत्यन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति 'ते' तव पुनस्ते शब्दो। पादान भिम्वाक्य्त्वाद्दुस्स्त्त्ण्। तथा 'से इति' तत् यत् पूर्वमभूव श्रौत्रबलं कर्णवलं दादपि शब्दोपादानरूपं, चः समुच्चये, हीयते जरातः स्वयमपैति । अतः शारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् ॥ 21 ॥ II मूलम्-परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते|से चक्खुबले अहायई, समयं गोअम मा पमायए 22 IPI मूलम्-परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते। से घाणबले अहायई, समयं गोअम मा पमायए 23 मूलम्-परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते। से जिब्भबले अहायई, समयं गोअम मा पमायए 24 | मूलम्-पारजूरै ते सरीरयं, केसा पंडुरया हवंति ते। से फासबले अ हायई, समयं गोअम मा पमायए 25 ॥ 13 ॥ 15॥ मूलम्-परिजूरै ते सरीरयं, केसा पंडुरया हवंति ते । से सव्वबले अहायई, समयं गोअम ! मा पमायए 26 व्याख्या-इंदमपि सूत्रपञ्चकं प्राग्वमेयं, नवरं "sAbale"ti सर्वेषां करचरणाधवयवानां बलं स्वस्वव्यापारसामर्थ्य इह कककर Page #442 -------------------------------------------------------------------------- ________________ अभ्य010 व्य- च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रपदकार्थः ॥ 26 ॥ जरातः शरीरशक्ति-185m बनरुता, अथ shegemystaamaah||140|| सूलम्-अरई गंडं विसूईआ, आयंका विविहा फुसंति ते। विषडै विद्धंसइ ते सरीत्यं, smyN0॥ 27 ॥ || .. व्याख्या-'अरतिः' बातादिजनितश्चितोद्वेगः, "गंडं" गडः, 'विचिका' अजीर्णविशेषः, 'आता' सद्यो घातिनो रोगविशेषाः, 'विविधाः' बहुप्रकाराः स्पृशन्ति 'ते' तव शरीरमिति shessH। ततश्च "vivaDaI"tti विशेषेण पतति-बलोपचयादपैति, 'विध्वस्यति' जीवमुक्तमधः पतति ते शरीरकमतो यावजरा रोगाश्च गान जर्जरयन्ति तावत्समयमित्यादि प्राग्वत । केशपाण्डुरत्वादि जराचिई,रोगाश्च, यद्यपि गौतमेन सम्भवन्ति, तथापि तनिश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति मूत्रार्थ्ः॥27॥ अथ यथा अप्रमादो विधेयस्तथाहर मूलम्-वुच्छिद सिणेहमप्पणो, कुमु सारै वा पान्निअण्। से सवसिणेहवजिए, समय0 ॥ 28 ॥ व्याख्या-व्युछिद्धि' अपनय 'स्नेहं' मद्विषयमभिष्वङ्गं 'आत्मन:' स्वस्य, किमिव किं ? 'पदमिव' चन्द्रविकासिकमलमिव "sAraiaM"ti सूत्रत्वाच्छरदिभवं शारदं. वा शन्द उपमार्थो मिन्नक्रमश्च प्राग् योजितः, 'पानीयं जलं, ततश्च कुमुदं यथा प्रथम । जलमग्नमपि जलं विहाय वर्तते, तथा त्वमपि चिरसंसृष्टमपि मद्विषयं स्नेहं छिद्धि, छित्वा "से" इति सतः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रामादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति स्त्रार्थः ॥ 28 ॥ किश्चमु0-चिच्चा धणं च भारिश्र, पव्वइओ हि सि अणगारिअं । मा वंतं पुणोवि आविए, समयं0 ॥ 29 ॥ ॥ 14 // / - 40 Page #443 -------------------------------------------------------------------------- ________________ उपराज्ययनसूत्रम् ॥ 141 ॥ व्याख्या-'त्यक्त्वा' परिहृत्य 'धनं' चतुष्पदादि, च शब्दो भिन्नक्रमस्ततो भार्यां च त्यक्त्वा, प्रव्रजितः प्रतिपन्नो "हि: " यस्मात् "सि" त्ति सूत्रत्वादकार लोपे 'असि' वर्चसे 'अनगारितां' मुनित्वं, अतो मा 'वान्तं' उद्गीर्ण 'पुनरपि' भूवोपि " आविए" ति आपिबेः । किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ 29 ॥ कथं वान्ताऽऽपानं न स्यात् ? इत्याह मूलम् - अवौज्झिअ मित्तबंधवं, विउलं चैव धणोहसंचयं । मा तं बीअं गवेसए, समयं ॥ 30 ॥ व्याख्या - 'अपोह्य' मुक्त्वा मित्राणि च बान्धवाश्थ मित्रबान्धवं 'विपुलं' विस्तीर्ण, 'चः' समुच्चये, 'एवः' पूर्ती, घनस्य-कनकादिद्रव्यस्य ओघः- समूहः तस्य सञ्चयः - कोशो धनौघसञ्चयस्तं मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेषः, 'गवेषय' अन्वेषय । श्रामण्याश्रयणे हि तत्यक्तमिति वान्तोपमं भूयोपि तद्भवेषणे च वान्तापानमेव स्यादित्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ 30 ॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्धयर्थमाह मूलम्-नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए । संपइ नेआउए पहे, समयं0 ॥ 31 ॥ व्याख्या - "नहु" नैव "जिनः' अन् 'अद्य' अस्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि "बहुमए "त्ति बहुमतः 'पन्थाः ' स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृह्यते, ततश्च मुक्तिमार्गे दृश्यते । कीदृशः 1 | इत्याह- " मग्गदेसिए "त्ति मार्ग्यमाणत्वान्मार्गो - मोक्षस्तस्य "देसिए" ति सूत्रत्वादेशकः - प्रापको मार्गदेशकः । अयं भावः - यद्यप्यधुनानास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या ॥ 141 ॥ ॥ 2410 Page #444 -------------------------------------------------------------------------- ________________ राध्ययनरत्रम् ॥ 142 ॥ -%A5 न प्रमादं विधास्यन्ति, ततः 'सम्प्रति' अधुना सत्यपि मयीति भाव्ः। 'नैयायिके' निश्चितमुक्त्याख्यलाभप्रयोजने 'पथि' मार्गे केव2 लानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थश्च व्याख्या सूत्रस्य सूचकत्वादिति सूत्रार्थः ॥ 31 ॥ तथा उबब. मूलम्-अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं । गच्छसि मग्गं विसोहिआ, smyN0॥32॥ ___ व्याख्या-'अवशोध्य' परिहृत्य "kaNTagApaha"ti आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुन्बूलकण्टकाद्याः, भावतश्चरकादिदशनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च 'अवतीर्णोसि' अनुप्रविष्टोसि 'पन्थान' सम्यग्दर्शनादिकं भावमार्ग "mahAlayaM"ti महान्तं, कश्चिदवतीर्णोपि मार्ग न गच्छेदत आह-'गच्छसि' यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेने मार्गगमनप्रवृत्तत्वाद्भवतः । किं कृत्वा ? 'विशोध्य' निश्चित्य मार्गमेवेति प्रक्रमा, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ 32 ॥ उक्ता मार्गप्रतिपत्तिस्तत्प्रतिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाहमूलम्-अबले जह भारवाहए, मा मग्गे विस्मेऽव्गाहिआ। पच्छा पच्छाणुतावए, smyN0॥33॥ व्याख्या-'अबलों' दहसामर्थ्यहीनो 'यथा' इत्यौपम्ये मारवाहकः, 'mA' nivece "magge"ci mArga "visame"ti विषमं, 'अवगाह्य' प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यं, 'पश्चात् तत्कालानन्तरं, 'पश्चादनुतापका पश्चातापकरोभूदिति शेषः । अयं भावा-यथा कश्चिदुःस्यो देशान्तरं गतो बहुभिरुपायैः स्वर्णादिकमुपायं खगृहमागच्छन्नतिमीरुतया वस्त्वन्तरान्तर्हित स्वर्णादिकं स्वशिरस्यारोप्य ॥ 14 ॥ ..न मुक्तिमार्ग0 इति हर्षप्रतो । ॥ 14 ॥ % Page #445 -------------------------------------------------------------------------- ________________ उत्तराध्य- | कतिचिदिनानि समुत्पाख्य क्वचिदुपलादिसले पथि अहो अहमनेन भारेणाक्रान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, पनपत्रम् । किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंयमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ 143 ॥ ॥ 33 // अथाल्पं तीर्ण बहु च तरणीयमित्यभिप्रायेणोत्साहभङ्गो मा भूदित्याह मूलम्-तिण्णो हुसि अण्णवं महं, किं पुण चिसि तीर्मागो। अभितुर पारं गमित्तए, समयं0 ॥ 34 ॥ व्याख्या-"तिण्णो हु si"tti तीर्ण एवासि, अर्णवमिवार्णव-संसार, 'महान्तं' गुरुं, 'किमिति प्रश्न, 'punari'ti वाक्योपन्यासे, ततः किं पुनस्तिष्ठसि ? तीरम् 'आगतः' प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भाव्ः। किन्तु "abhitura"tti आभिमुख्येन त्वरस्व-शीघ्रो भव 'पारं' परतीरं भावतो । मुक्तिपदं "gamittae"tti गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ 34 ॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः8 मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि । खेमं च सिवं अणुत्तरं, समयं0 ॥ 35 ॥ ___व्याख्या-न विद्यते कलेवर-वपुर्येषां ते अकलेवरा:-सिद्धास्तेषां श्रेणिं-उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणिं "Usia"tti उच्छ्रुइत्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं 'सिद्धिं' सिद्धिसङ्गं लोकं "gacchasi"tti विभ्क्तिव्य्त्य्॥14॥ याद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह-क्षेम' परचक्रादिभयहीन, 'चः' समुच्चये, 'शिवम्' अशेषदुरितोपशान्तिकलितं, 'अनुत्तरं' सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ 35 ॥ अथ निगमयन्नुपदेशसर्वस्वमाह CHAHESHAR Page #446 -------------------------------------------------------------------------- ________________ * बनानम् अभ्या उत्तराज्य- मूलम्-बुद्धे परिनिव्वुडे चरे, गाम गए नगरे व स्ण्जे। संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥ 36 ॥ व्याख्या-'बुद्धो' ज्ञातहेयादिविभागः, 'परिनिर्वृतः कषायानिशान्त्या शीतिभृतः सन् 'चरे' आसेवस्व संयममिति शेषः, ॥ 144 ॥ IP "gAma"ci विभक्तिलोपात् ग्रामे 'गतः' स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, 'संयतः' सम्यक्पा पस्थानेभ्यो निवृत्तः 'शान्तिमार्ग' मुक्तिमार्ग, चशब्दो भिन्नक्रमस्ततो 'बृहयेच' भव्यजनेभ्य उपदेशनाद्बुद्धिं नयेः, ततः समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥ 36 / / इत्थं जिनोक्तमाकर्ण्य गौतमो यदकार्षीत्तदाह। बुद्धस्स निसम्म भासिअंसुकहिअमट्टपओवसोहिआरागंदोसंचछिंदिआ,सिद्धिं गई गेभ्य्व्ण्गोय्मेत्तिबेमि॥ __व्याख्या-'बुद्धस्य' केवलालोकालोकितलोकालोकस्वरूपस्य श्रीवर्धमानस्वामिनो 'निशम्य' आकर्ण्य 'भाषितं वचः, सुष्ठु शोभनेन उपमादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च छित्त्वा सिद्धिं गतिं गतो भगवान् गौतमः' प्रथमगणधर इति सूत्रार्थ्ः॥ 37 ॥ इति ब्रवीमीति प्राग्वत् ॥ 10 ॥ 444 TA इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्योपाध्याय- ॥ श्रीभावविजयगणिसमर्थितायां श्रीउतराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥ 10 ॥ ॥ 14 // // 14 // Page #447 -------------------------------------------------------------------------- ________________ // अकादशमध्ययनम् ॥ लावला उपराज्यपनवर ॥ 14 ॥ BAR ॥ अहम् । / उक्तं दशममध्ययनं, अथ बहुधुतपूजाख्यमेकादशमारम्यते । अस्य चायं सम्बन्धा, इहानन्तराध्ययनेप्रमादार्थमनुडिल् शिष्टिरक्ता, सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिम सूत्रम्। मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुन्नो। आयारं पाउकरिस्सामि, आणुपुटिव सुणेह मे ॥ 1 ॥ व्याख्या-संयोगाद्विप्रमुक्तस्य 'अनगारस्य' मिक्षोः, 'आचारम्' उचितविधि बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि 'आनुपूर्ध्या क्रमेण शृणुत 'मे' मम वदत इति शेष इति सूत्रार्थः ॥ 1 ॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतस्वरूपश्चाबहुश्रुतखरूपे प्ररूपिते । सुखेनैव ज्ञायत इति तत्वरूपं . तावदाहमूलम्-जे आवि होइ निविजे, थद्धे लुद्धे अन्निग्घे। अभिक्खणं उल्लवई, अविणीए अबहुस्सुए ॥ 2 ॥ व्याख्या-यः कश्चित् , चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति 'निर्विद्यः' सम्यकशास्त्रावगमविनाकृतः, अपि शब्दस्यह सम्बन्धात्सविद्योपि यः 'स्तब्धो' अहङ्कारी, 'लुब्धों रसादिषु गृद्धः, न विद्यते निग्रहः-इन्द्रियमनोनिरोधात्मकोऽस्येत्यनिग्रहः, 'अभीक्ष्णं' पुन: पुन: उत्-प्राबल्येनासम्बद्धभाषितादिरूपेण लपति-वक्ति उल्लपति, अविनीतश्च-विनयरहितः, "abahussue"tti // 14 // ka Page #448 -------------------------------------------------------------------------- ________________ vaya1 yanapatram यत्तदोर्नित्यामिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः । इह च सविधस्थाप्यबहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीत स्तु बहुश्रुत इति सूत्रार्थ्ः॥2॥ अथेशमबहुश्रुतत्वं बहुश्रुतत्वश्च कथं स्थादित्याः॥1464 मूलम्-अह पंचहि ठाणेहि, जेहि सिक्खा न लब्भई । थंभा कोहा पमाएणं, रोगेणालस्सएण य ॥ 3 ॥ व्याख्या-'artha'tyupanyAse, पश्चभिः 'स्थान' प्रकारैर्वक्ष्यमाणैः 'शिक्षा' ग्रहणासेवनात्मिका न लभ्यते तैरीशमबहुश्रुतत्वं । प्राप्यत इति शेषः कः पुनः सा न लभ्यते ? इत्याह-'स्तम्भात्' मानात् 'क्रोधात्' कोपात् 'प्रमादेन' मद्यादिना रोगेण' गलत्कुष्टादिना 'आलस्येन' अनुत्साहात्मना, शिक्षा न लभ्यत इति प्र्क्र्म्ः। चशम्दः समस्तानां व्यस्तानाश्चमां हेतुत्वं योतयति ॥ 3 ॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाह-- मूलम्-अह अहहिं ठाणेहि, सिकरातीलेसि तुबई । बहस्सिरे सया दंते, न य माममुदाहरे ॥ 4 ॥ व्याख्या-अथाष्टभिः स्थान शिक्षा शीलयत्यम्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति shessH। tAnyevAha"ahassire"ci 'अहसनशीलो' न सहेतुकमतकं वा इसमेगास्वे, 'सदा' सर्वकालं 'दान्तः' इन्द्रियनोइन्द्रियदमवान, न च 'मर्म' परापभाजनकारि 'उदाहरेत्' उच्चारयेत् ॥ 4 ॥ ॥ 14 ॥ मूलम्-नासीले न विसीले a, न सिआ ऐलोलुए। अक्कोहणे सच्चरए, सीक्खासीलेत्ति वुच्चै ॥ 5 ॥ व्याख्या-'न' नैव 'अशील' सर्वथाशीलविकला, 'न विचीलो' न विरूपशीलोऽतीचारकलुषितव्रता, न स्यान मवेद 'अति सन्न - र Page #449 -------------------------------------------------------------------------- ________________ उचराध्य अक्षत चनसूत्रम् ॥ 147 ॥ SUCCESSA लोलुपः' अत्यन्तं रसलम्पटः, 'अक्रोधनः' क्षमावान्, 'सत्यरतः' तथ्यवचनासक्तः, "sikkhAsIle"tti इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥ 5 ॥ किश्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः । स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाहमूलम्-अह चौदसहिं ठाणेहिं, वट्टमाणे उ स्ण्जे। अविणीए वुच्चई सो u, निव्वाणं च न गच्छइ ॥ 6 ॥ मूलम्-अभिक्खणं कोही हवै, पबंधं च पकुव्वई । मित्तिजमाणो वमै, सुअं लभ्रूण मज्जइ ॥ 7 ॥ मूलम्-अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्तावि मित्तस्स, रहे भासइ पावगं ॥ 8 ॥ मूलम्-पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे । असंविभागी अविअत्ते, अविणीएत्ति वुच्चई ॥ 9 ॥ मूलम्-अह पण्णरसहिं ठाणेहिं, सुविणीएत्ति वुर्चई । नीआवित्ती अचवले, अमाई अकुऊहले ॥ 10 ॥ मूलम्-अप्पं चाहिक्खिवै, पबंधं च न कुव्वै । मित्तिज्जमाणो भयै, सुअं लधुं न मजइ ॥ 11 ॥ मूलम् न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥ 12 ॥ मूलम्-कलहडमरवजए, बुद्धे अभिजाइगे । हिरिमं पडिसंलीणे, सुविणीएत्ति बुच्चई ॥ 13 ॥ व्याख्या-अथेति प्राग्वत् , चतुर्दशसु खानेषु, सत्रे सप्तम्यर्थे तृतीया स्त्रत्वाद, वर्चमानस्तिष्ठन्, 'तु:' पूरणे, संयतो मुनिर I ॥ 14 ॥ Page #450 -------------------------------------------------------------------------- ________________ उत्तराध्य अध्य 11 पनपत्रम् ॥ 148 ॥ विनीत इत्युच्यते, "सो u"tti स पुनरविनीतो 'निर्वाण' मोक्षं न गच्छति ॥ 6 ॥ चतुर्दशस्थानान्याह-'अमीक्ष्णं' पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यनेवास्ते 1 / प्रबन्धं च कोपस्यैवाविच्छेदरूपं "pakubaI"tti प्रकर्षण करोति, कुपितः सबनेकैरपि सान्त्वनैर्नोपशाम्यति 2 / "mittijamANo"tti 'मित्रीयमाणोपि' मित्रं ममायमस्त्वितीध्यमाणोपि अपेलप्तस्य दर्शनाद् 'वमति' | त्यजति, प्रस्तावान्मैत्री, अयं भावः-यदि कोपि साधुर्धार्मिकतया वक्ति, यथाहं तव पात्रलेपादि कार्य कुर्वे इति, ततोसौ प्रत्युपकार। भीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते 3 / तथा "suaM"tti अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माधति, दपइ याति । श्रुतं हि मदापहं, स तु तेनापि दृप्यतीति भावः 4 ॥ 7 ॥ 'अपिः' सम्भावने, पापैः-कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति-निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिंदतीत्यर्थः 5 / 'अपि.' भिमक्रमस्ततो 'मित्रेभ्योपि' सुम्योपि 'फुप्यति' कुध्यति, खत्रे सप्तमी चतुर्थ्यर्थे 6 / तथा 'सुप्रियस्यापि' अतिवल्लभस्यापि मित्रस्य 'रहसि' एकान्ते भाषते, पापमेव पापकं, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोयमित्यादिकं तद्दोषमेवाविष्करोतीति भावः 7 ॥ 8 ॥ प्रतिज्ञया-इदमित्थमेवेत्येकान्तवादरूपया बदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी 8 / "duhile"ti द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः 9 / 'stbdhH। तपस्यहमित्याद्यहड्कृतिमान् 10 / 'लुब्धो' भोज्यादिवमिकाङ्क्षावान् 11 / अनिग्रहः प्राग्वत् 12 / 'असं विभागी' आहारादिकं प्राप्यातिगईनो नान्यस्मै स्वल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति 13 / "aviatte"tti 'अप्रीतिकरः' इश्यमानो भाष्यमाणो वा सर्वस्याप्यप्रीतिमेवोत्पादयति 14 / एवंविधदोषान्वितोऽविनीत इत्युच्यते इति निगमनम् ॥ 9 ॥ इत्थमविनीतस्थानान्युक्त्वा ॥ 148 ॥ ॥ 14 // Page #451 -------------------------------------------------------------------------- ________________ - विनीतस्वानान्याह-अथ पत्रदशमिआ स्थानः मुटु-शोमनो विनीतो विनयान्वितः मुविनीत इत्युच्यते, तान्येवाह-"nIjAvittI"pi नीचम्-बनुतं यथासादेवं वर्चत इत्येवंशीलो नीचवी, मुरुषु न्य्ग्द्तिमान्। यदुवं-"नी सिजगई अर्ण, नीयं च आससनर माणाणि a॥ नीअंच पाए वंदिजा, नीअं कुजा य अंजलि ॥ 1 ॥ " तथा न चपलोऽचपलस्तत्र चपलो गति-स्थान-भाषा-भाष मेदाश्चतुर्षा । तत्र गतिचपलः-द्रुतद्रुतचारी, स्थानचपला-यस्विष्ठमपि हस्तादिभिश्चलनेवास्ते, भास्साच्प्ला-अस्द्-'स्म्या-उस्मीक्स्स्या-'deshkaalprailaapimedaacturdhaa| तत्रासदविद्यमानमस्ति स्वपुष्पमित्यादि, असम्यं खरपरुषादि, असमीक्ष्य-अनालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रया, अदेशकालप्रलापी तु चतुर्थों योऽतीते कार्ये वक्ति-यदीदं तत्र देशे काले वाकरिष्यतदा सुन्दरमभविष्यदिति । भावचलपस्तु सः यः प्रस्तुते सत्रेऽर्थे वाऽसमाप्त एवान्यद् गृहाति 2 / 'अमायी' न मनोज्ञमाहारादिकमवाप्य गुर्वादिवश्चकः 3 / 'अकुतूहलो' नेन्द्र्जालादिकौतुक्विलोक्न्त्त्प्र्ः॥10॥ अत्राल्पशब्दोऽभाववाची, ततवाल्पमिति नैव कचनाधिक्षिपति तिरस्करोति 5 / 'प्रबन्धश्च' कोपाविच्छेदरूपं न करोति 6 / 'मित्रीयमाणः' पूर्वोक्तन्यायेन भजते, मित्रीयि। तारसुपकुरुते, प्रत्युपकारम्प्रत्यसक्तो वा कृतनो न स्यात् 7 / श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव बमति 8 ॥ 11 ॥ न च 'पापपरिक्षेपी' पूर्वोक्तरूपः 9 / न च कथञ्चित्सापराधेभ्योऽपि मित्रेभ्यः कुप्पति 1. / अप्रियस्यापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमिति यः प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुसरन् न रहस्यपि , "नीचां पाग्यां गति स्थानं, नीचानि चासनानि च । नीचं च पादौ वन्देत, नीचं च कुर्याचालिम् ॥ " . प्रकापिशम्स्य चतुर्णामभिसम्बन्धादसाप्रलापी । असभ्यप्रलापी 2 असमीक्यप्रकापी । देवकाकप्रकापी 4 इति चतुर्दा भाषा चपळ उच्यते । FABRICA RATAA Page #452 -------------------------------------------------------------------------- ________________ तदोष वक्ति । आह च-" एकसुकृतेन दुष्कृत-शतानि ये नाश्यन्ति ते धन्याः, न त्वेकदोषजनितो, येषां रोषः shtkRtH॥1॥" हराध्य इति ॥ 11 ॥ 12 ॥ कलहश्च-वाचिको विग्रहा, डमरश्च-पाणिघातादिजं तद्वर्जक: कलहडमरवजर्कः 12 / 'बुद्धों' बुद्धिमानेतच पनसूत्रम् ॥ 15 ॥ 4 ॥ सर्वत्रानुगम्यत एवेति न प्रकृतसङ्ख्याविरोधः । अभिजाति-कुलीनतां गच्छति-जात्यवृषभ इवोत्क्षिप्तभारनिर्वहणादित्यभिजातिगः 13 / 'हीमान' लज्जावान् , स हि कलुषाशयत्वेप्यकार्यमाचरन लज्जते । प्रतिसंलीनो गुरुपार्श्वेऽन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते 15 / प्रस्तुतमुपसंहरति, "suviNIe"tti स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति स्त्राष्टकार्थः ॥ 13 ॥ यश्चैवं विनीतः स कीदृक् स्यादित्याहमूलम्-वसे गुरुकुले णिच्चं, जोगवं उव्हान्न्व्ण्। पिअंकरे पिअंवाई, से सिक्खं लामरिहई 14 ॥ ____ व्याख्या-'वसेत् तिष्ठेद् 'गुरुकुले' गच्छे ऽनित्यं सदा गुर्वाज्ञोपलक्षणश्चतत्ततो यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगः-व्यापारो धर्मस्य तद्वान्, उपधानम् अङ्गोपाङ्गाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान्, 'प्रियङ्करः कथञ्चित्केन चिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । अत एव M "piaMbAi"tti केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः प्रियवादी । आह च-"करयलमलिअस्स वि दमणयस्स महमहै पेसलो गंधो । तविअस्स वि सजणमाणुसस्स महुरा समल्लावा ॥ 1 ॥ " तथा चास्य को गुणः ? इत्याह-स एवंविधगुणवान् 'शिक्षा' / ये कोपः स च कृतन्नः इति श्रीने मिचन्द्रीया वृत्तौ । 2 "करतळमुक्तिस्यापि दमनकस्य प्रसर्पति पेशलो गन्धः । तपितस्यापि सज्जनमानुषस्य मधुराः समुशापाः ॥"कुवियस्स इति श्रीनेमिचन्द्रीया वृत्तौ । 18 ॥ 15 ॥ ॥ 15 // Page #453 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 15 ॥ KAHABAR शाखालापतदासेवनादिरूपां 'लन्धुर' अवाप्तुम् 'अर्हति' योग्यो भवति, न तु तद्विपरीतोऽविनीतः । यश्च शिक्षा लभते समय बहुश्रुततोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थ्ः॥ 14 ॥ एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाहजहा संखमि पयं निहित्तं, दुहओ वि विरायै । एवं बहुस्सुए भिक्खू, धम्मो कित्ती तहा 'सुयं ॥ 15 ॥ ___ण्याख्या-'यथेऽत्ति दृष्टान्ते, शङ्ख 'पयो' दुग्धं 'निहित' न्यस्तं "duhaovi"ti स्वसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन प्रकारद्वयेनापपीति अपिशब्दार्थः, 'विराजते' शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, 'एवम्' अनेन प्रकारेण । बहुश्रुते "bhikkhU"tti 'भिक्षौ' मुनी, 'धर्मो' मुनिधर्मः 'कीर्तिः' श्लाघा, तथा 'श्रुतम्' आगमो विराजते इति सम्बन्धः । अयं भाशाव:-यद्यपि धर्मकीर्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति तथापि मिथ्यात्वादिकालुष्यापगमान्नमल्यादिगुणैः शङ्खसदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्यथाभावं हानिच कदाचित प्रयान्तीति सूत्रार्थः ॥ 15 ॥ पुनर्बहुश्रुतस्तवमेवाहमूलम्-जहा से कंबोआणं, आइण्णे कंथए सिआ। आसे जवेण पवरे, एवं भवै बहुस्सुए ॥ 16 ॥ च्याख्या-यथा 'सः' इति प्रसिद्धः 'काम्बोजानां' कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषा, 'कन्थको' 15 प्रधानोऽवो, यः किल दृपच्छकलमृतकुतपनिपातध्वनेनं सन्त्रस्यति, 'स्यात्' भवेदश्वो 'जवेन' वेगेन प्रवरः प्रधाना, 'एवम्' इत्यु-1 ॥ 15 ॥ | प्रधानो Page #454 -------------------------------------------------------------------------- ________________ पनयें तत ईशोमपति बहुश्रुता, जैना-हि मुनयः परतीधिम्या सकलापोः काम्बोजा इवान्याम्वेभ्यो विशिष्यन्ते, असं त्वाकी कन्यकाचवम्योप्यधिक शीलादिसुनै प्रक्स- इति स्त्रार्थ ॥ 16 ॥ पनपत्र ॥15shaa मूलम्-अहाइण्णासनासह, सूहे द्द्द्प्र्क्से। उभाओ नंदिघोसणा एवं भूवह भ्स्सुए॥ 17. ॥ . व्याख्या-यथा की जात्यादिसुगोपेतमश्वं समारूढा-अध्यासितः आकीर्णसमारूढः "शूर' चारभटो 'दृढपराक्रमों' गाढवल: "umao"vi 'उभयतों कामतो दक्षिणतश्चः 'नन्दीमोषेण द्वादश्र्यनिनादेन उपलचितो भाति एवं महति बहुभुतः । अयं भावायसैवंविधः शूरोम केनाप्यमिभूबने, न चान्यस्तदाभितस्तथायमपि जिनागमाश्वमाश्चितो असरवादिदर्शनेपि चात्रस्तस्तसम्पति समर्थ उभयतब दिनरात्री स्वाध्यायघोषात्मकेन नान्दीपोरणोपलधितो रमपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति ॥ 17 ॥ मूलम्-जा करेणुपरिकिण्णे, कुंजरे shihaaynne। बलवंते अप्पडिहए, एवं भवति बस्सुए ॥ 18 ॥ व्याख्या-यथा 'करेणुपरिकीणों हस्तिनीभिः परिवृत्तः 'कुञ्जरों' हस्ती 'पष्टिहायनः' पष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं याव* प्रतिवर्ष बलोपचयस्वतस्तदपचय इत्येवमुक्तं, अब एव च "malane"ti बलं-वामामर्थ्यसम्यास्तीति बलवान्, 'अप्रतिहतों न मदोत्कटैरपि परमजैः परापुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुमिरिव औत्पत्तिस्यादिबुद्धिमिर्विविधविद्यामिश्च प्रतः पष्टिहायनतया लिरमतिरत एकच, बलबचाया अप्रतितो भवति, न हि दर्शनोपहमि प्रतिद्वन्तं शक्यत इति सूत्रार्थः ॥ 18 ॥ ॥ 5 ॥ मूलम्-महा से सिक्खसिंगे, जायखने किरायी। वसहे. जूहाहिवर्ड, एवं भवन बहमुपः ॥ 19 ॥ ॥ 15 // Page #455 -------------------------------------------------------------------------- ________________ वन011 बनाम ॥ 153 ॥ Ci --+-+ व्यापा-यथा स 'तीक्ष्णशृङ्गो निशितविषाणः जातः-अत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणचैतत् , विराजते 'वृषभो' यूवाधिपतिर्मोसमूहखामी सन् , एवं भवति बहुश्रुतः । सोऽपि परपक्षक्षोदकतया तीक्ष्णाभ्यां खशा- | परशास्त्ररूपाभ्यां शृङ्गाम्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य-sAnAll दिसमूहस्याधिपति:-आचार्यत्वं गतः सन् विराजते इति पत्रार्थः ॥ 19 ॥ मलम्-जहा से तिक्खदादे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवै बहुस्सुए ॥ 20 ॥ ____ व्याख्या-यथा स तीक्ष्णदंष्ट्र 'उदनः' उत्कट अत एव "tuppahaMsara"ti 'दुष्प्रधर्षका' अन्यैः पराभवितुमशक्यः 'सिंहा' केसरी 'मृगाणाम्' आरण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वाचीक्ष्णदंष्ट्रादेश्वर्नेगमादिनयः प्रतिमादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ 20 ॥ मूलम्-जहा से वासुदेवे, स्ण्ख्च्क्क्ग्दाध्रे। अप्पडिहयबले जोहे, एवं भवै बहुस्सुए ॥ 21 ॥ ___ व्याख्या-यथा स वासुदेवः, शङ्ख-पानजन्यं चक्रं-सुदर्शनं, गदां च कौमोदकी धरतीति शकचक्रगदाधरः । 'अप्रतिहतबल' अस्खलितसामर्थ्यः, अय भावः-एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति 'योधः' मुभटा, एवं भवति बहुश्रुतः । सोपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरश्च शङ्खचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचारित्रैरुपेत इति योधः कर्मवैरिपराभवं प्रतीति सूत्रार्थः 21 मूलम्-जहा से चाउरते, चक्कवट्टी महिदिए । चौदसरयणाहिवई, एवं भवै बहुस्सुए ॥ 22 ॥ ॥ 153 // ICC Page #456 -------------------------------------------------------------------------- ________________ +% ग्याख्या-यथा स चतुर्भिः-हयगजरथनरात्मकैः सैन्यैः अन्त:-शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती पदेखण्डभरताधिपो ट्र पनस्त्रम् में 'महर्द्धिको दिव्यलक्ष्मीवान , चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि तानि चामूनि-"सेणावई गाहावई, पुरोहिय गय तुरेय व?I है बध्य.11 ॥ 154 ॥ इत्थी । चकं छत्तं चम्म, मणि कागिणि खग्ग दंडो a॥1॥" ति तेषामधिपतिः-खामी चतुर्दशरत्नाधिपतिः । एवं भवति बहु श्रुतः, सोऽपि हि दानादिमिश्चतुर्भिधमैरन्तः कर्मवैरिणामस्येति चतुरन्ता, RddhayazcAmA~SadhyAcA महत्य एवास्य भवन्ति, सम्भवन्ति चतुदेशरत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ 22 ॥ मूलम्-जहा से सहस्सक्खे, वजपाणी पुरंदरे । सक्के देवाहिवई, एवं भवै बहुस्सुए ॥ 23 ॥ व्याख्या-यथा 'सहस्राक्षः' सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पञ्च मन्त्रिशतानि तत्राणां च सहस्रं इन्द्रकार्य । Baa एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा बजं-प्रहरणविशेषः पाणावस्येति वज्रपाणिआ, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दर, शक्रो देवाधिपतिरेवं । भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईशस्य च प्रशस्यलक्षणतया बवलक्षणमपि पाणौ सम्भवतीति बज्रपाणि, पू. शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कुशीकरोतीति पुरन्दर, ढधर्मतया चायं सुरैरपि । | पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः ॥ 23 ॥ ॥ 15 // 4 // 15 // सेनापतिः 2 गाथापति, पुरोहितो 4 गज-5 स्तुरगो - वर्धकिः . shrii। 8 चक्रं 9 छनं 1. चर्म, " मणिः 12 काकिणी ॥ सद्गो 14 दण्डन ॥ .. A5 Page #457 -------------------------------------------------------------------------- ________________ MINS उत्तराभ्य मूलम्-जहा से तिमिरविद्धंसे, उत्तिहते दिवाय्रे। जलंते इव तेएणं, एवं भवै बहुस्सुए ॥ 24 ॥ पनसूत्रम् __ व्याख्या-यथा सः 'तिमिरविध्वंस' तमःस्तोमविनाशकः 'उत्तिष्ठन्' उद्गच्छन् 'दिवाकरः सूर्यः, स हि ऊर्द्ध न्भोभाग्माक्रा॥15॥ मन् भृशं तेजखितां भजते न त्ववतरन्नित्येवं विशिष्यते, 'ज्वलनिव' ज्वालां मुश्चन्निव 'तेजसा' महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीतिसूत्रार्थः ॥ 24 ॥ मूलम्-जहा से उडुवै चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवै बहुस्सुए ॥ 25 ॥ व्याख्या-यथा सः 'पौर्णमास्याः' पूर्णिमायाः 'उड्डुपतिः' नक्षत्राधिपश्चन्द्रो नक्षत्रैः-अश्विन्यादिभिरुपलक्षणत्वाग्रहतारकाभिश्च परिवारितः, पतिरपि कश्चिदेकाक्येव स्यान्मृगपतिवदिति उड्डुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, 'प्रतिपूर्णः' सकलकलाकलितः, I * एवं भवति bhushrutH। सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ 25 ॥ मूलम्-जहा से सामाइआणं, कोडागारे सुर्क्खिए। नाणाधन्नपडिपुण्णे, एवं भवै बहस्सुए ॥ 26 ॥ व्याख्या-यथा सः "sAmAiANa"ti समाज-समूहं समवयन्तीति सामाजिका:-समृहवृत्तयो लोकास्तेषां 'कोष्ठामारो' धान्याश्रयः सुष्टु-प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितचौरमूषकादिभ्य इति सुरक्षितः, नाना-अनेकप्रकाराणि धान्यानि-शाल्यादीनि तैः प्रतिपूर्णो-भृतो नानाधान्यप्रतिपूर्णः, एवं भवति bhushrutH। सोऽपि सामाजिकानामिव गच्छवासिनामुपयोगिभिर्नानाधान्योपमैरङ्गो. ॥ 15 ॥ पाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषः प्रतिपूर्णः प्रवचनाधारतया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि-"जेण कुलं । ऋ Page #458 -------------------------------------------------------------------------- ________________ पनरत्रम् ॥ 956 ॥ R+AA भायचं, त परिसं आयरेण रक्खेह । न हुतुबमि विणद्वे, अश्या साहारमा हुंति ॥1॥"वि मत्रार्थः ॥ 26 ॥ | मूलम्-जहा सा दुमाण पवरा, जंबू नाम सुद्ण्स्न्ना। अणाढिअस्स देवस्स, एवं भवै बहुस्सुए ॥ 27 ॥ ___व्याख्या-यथा सा द्रुमाणां प्रवरा जम्बूः 'नाना' अभिधानेन सुदर्शना, न हि यथेयममृतफला देवाधाश्रयश्च तथान्या कोपि द्रुमोस्ति, दुमत्वं फलव्यवहारवास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात् , सा च कस्येत्याह-'अनाहतस्य' अनादृतनानो देवस्य jambUdIpAdhipateya'ntaramurasya आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोषमभुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषगुमोपमसर्वसाधुषु च प्रवर इति सूत्रार्थः ॥ 27 ॥ मूलम्-जहा सा नईण पवरा, सलिला साग्र्ण्ग्मा। सीआ नीलवंतप्पवहा, एवं भवै बहुस्सुए ॥ 28 ॥ व्याख्या-यथा सा नदीनां प्रवरा 'सलिला' नदी-सागर-समुद्रं गच्छतीति 'सागरनामा' समुद्रपारिनी, न तु क्षुद्रनदीबदन्तरा विशीर्यते इत्यर्थः । शीता नाम्नी नीलवान्-मेरोफत्तरदिशि वर्षधरस्ततः प्रबहतीति नीलवत्प्रवडा, एवं भवति बहुश्रुतम् । सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेण्यां मुक्तिमेव गच्छति तदबिधान एव तस्य प्रवृत्तः । न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा कथमस्यान्तरावसाचं स्यात् । तस्य च महाभागस्य नीलवकल्पाच्मिओच्छुइतकुला: देव प्रसूतिरिति सूत्रार्थः ॥ 28 ॥ मूलम्--जहा से. नगाण पवरे, सुमई मंदारे गिरा । नाणोसहिपजलिम, एवं भवङ्ग बहुसाए ॥ 29 ॥ %OMba MAU " Page #459 -------------------------------------------------------------------------- ________________ उचराध्वयनसूत्रम् ॥ 157 %खनन CA- व्याख्या-यथा सः नगानां प्रवरः 'सुमहान्' अत्यन्तं गुरुः 'मन्दरो गिरिः' मेरुपर्वतः नानौषधिभिः अनेकसमहिमवनस्पतिमिः प्रकर्षण ज्वलितो-दीप्तो नानौषधिप्रज्वलितः, औषधयो ह्यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलनिव स्यात् , एवं भवति बहुश्रुतः । सोपि श्रुतमहिम्नात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामोषध्यादिलन्धिसहितश्च स्यादिति सूत्रार्थः ॥ 29 ॥ किंबहुना?मूलम्-जहा से सयंभूरमणे, उदही अक्खओदए । नाणारयणपडिपुण्णे, एवं भवै बहुस्सुए ॥ 30 ॥ व्याख्या-यथा सः स्वयम्भरमण 'उदधिः' समुद्रः, अक्षयम्-अविनाशी उदक-जलं यत्र स, तथा नानारत्नैः-मरकतादिभिः प्रतिपूर्णी नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि ह्यक्षयसम्यग्ज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ 30 ॥ | अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह मृलम्-समुदगंभीरसमा दुरासया, अचकिआ केणई दुप्प्ध्ण्स्या। . सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमंगया ॥ 31 ॥ व्याख्या-"samuhagaMbhIrasama"tti आर्षत्वाद्गाम्भीर्येण-अलब्धमध्यात्म केन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीर्यसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्य्र्थ्ः। "durAsaya"tti दुःखेनाश्रीयन्ते पराभवबुद्धया केनापीति दुराश्रयाः, अत एव 'अचकिताः' अत्रस्ताः 'केनचित् परीपहपरवाद्यादिना, तथा दुःखेन pradhaya'nte केनापीति दुष्प्रधर्षकाः, "सुअस्स पुण्णा viulassa"tti मुपव्यत्ययात आ ॥ 15 ॥ IRCR ॥ 15 // Page #460 -------------------------------------------------------------------------- ________________ - एचराध्ययनसूत्रम् ॥ 158 ॥ - 'श्रुतेन' आगमेन 'पूर्णाः' भृताः 'विपुलेन' अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्य्र्थ्ः। 'त्रायिणः' त्रातारः, खस्य परस्य दुर्ग मध्य011 निपाताद्य्पायेभ्य्ः। 'क्षपयित्वा' विनाश्य 'कर्म' ज्ञानावरणादि गतिम् 'उत्तमा मुक्तिरूपां गताः' प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति c। इहैकवचनप्रक्रमेपि बहुवचन निर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थ्ः॥31॥ इत्थं बहुश्रुतगुणवर्णनरूपांपूजामुक्त्वा शिष्योपदेशमाहमृ0-तम्हा सुअमहिहिज्जा, उत्तिम्त्त्त्थ्ग्वेसे। जेणप्पाणं परं चेव, सिद्धिं संपाउणिजासि ॥ 32 ॥ त्ति बेमि । व्याख्या-"tamha"tti यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिना श्रयेत, उत्तमः-प्रधानोऽर्थो मोक्ष एव तं 'गवेषयति' अन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परश्चैव । 'सिद्धिं' मुक्ति सम्प्रापयेदिति सूत्रार्थः ॥ 32 ॥ इति ब्रवीमीति प्राग्वत् ॥ AAAAAEL ||| इति श्रीतपागच्छीयोपाध्यायश्रीविमलार्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्याश्रवोपाध्याय- ॥ TM श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनस्त्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥ 11 ॥ ॥ ॥ 15 // Page #461 -------------------------------------------------------------------------- ________________ उपराष्यधर्मसूत्रम् ॥ 159 ॥ ॥ 165 // // अथ द्वादशमध्ययनम् ॥ / / अर्हम् । / उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तपःसमृद्धिर्वर्ण्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशबलचरितं तावदुच्यते । तथाहि मथुरायां महापुर्यां शङ्खनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥ 1 ॥ क्रमाद्गीतार्थतां प्राप्तो, विहरन् वसुधातले ॥ सोगाद्वजपुरं भिक्षा निमित्तं तत्र चाविशत् ॥ 2 ॥ एका रथ्या हुतवह-रथाह्ना तत्र चाभवत् । साहि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥ 3 ॥ ताश्चातिगन्तुं पादाभ्यां मुर्मुरोपमवालुकाम् । नाभूत्कोपि प्रभुर्वज्र - वालुकामिव निम्नगाम् ॥ 4 ॥ यश्चाज्ञानाज्जनस्तस्यां रथ्यायां प्रविशेत्तदा । स द्राक् म्रियेत चनको, भृज्ज्यमान इवोच्छलन् । / 5 / / ताञ्च प्राप्तो भ्रमन् साधु - रसश्चारां समीक्ष्य सः । पप्रच्छासन्नसौधस्थं, सोमदेवपुरोधसम् ॥ 6 ॥ मार्गेणानेन गच्छामि, न वेति वद सन्मते ! ॥ न ज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ॥ 7 ॥ दन्दह्यमानं मार्गेऽस्मिन् विलुठन्तमितस्ततः ॥ पश्याम्येनमिति द्विष्टः, सोप्य गम्यतामिति ॥ 8 ॥ ततस्तेनैव मार्गेण गन्तुं प्रववृते व्रती ॥ तन्महिम्ना स मार्गोऽभू-सलिलादपि शीतलः ॥ 9 ॥ पुरोहितोपि तं द्रष्टु-मारोहद् गेहकुट्टिमम् ॥ तश्चोपयुक्तं तत्रापि, यान्तमद्भुतमैक्षत ॥ 10 ॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्ग 1 तप्तलोहपात्रताम् । 2 तुषानलोपमवालुकाम् । 3 नदीम् । 4 पथि । अध्य012 ॥ 159 ॥ Page #462 -------------------------------------------------------------------------- ________________ SHREE+ ययौ स्वयम् ॥ तुषारशीतलस्पर्श, तश्च वीक्ष्येत्यचिन्तयत् ॥ 11 ॥ पापेन पापकर्मदं, किमहो विहितं मया ! ॥ करिषाग्निसमस्पर्श, उत्तराध्यपनस्त्रम् 15 अध्या12 मार्गसौ यत्प्रवेशितः ॥ 12 ॥ अहो ! अस्य तपः शक्ति-र्यदध्वा तादृशोप्यसौ ॥ सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम् ! ॥ 16 ॥ / ॥ 13 // तस्मान्महाप्रभावोय, महात्मा श्रमणाग्रणीः । / वन्दनीयो जगद्वन्धः, shmaamRtmhoddhiH||14|| इति ध्यात्वा नवाम्भोद, सिक्त्स्ताप्मिवाच्ल्ः॥ उद्गिरन् स्वमनाचार-मनमत्तं मुनि द्विजः ॥ 15 ॥ ततस्तस्मै शङ्खसाधुः, साधुधर्ममुपादिशत् ॥ तदाकोरुवैराग्यः, पर्यव्राजीत्पुरोहितः ॥ 16 ॥ जातिरूपमदौ चक्रे, स व्रतं पालयन्नपि ॥ मदो हि प्राणिनां मत्त-गजेन्द्र इव दुर्ज्य्ः॥17॥ तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा divnggtH॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ॥ 18 ॥ [इतश्च] + मृतगङ्गातीरवासी, श्वपचानामधीश्वरः ॥ बलकोहाख्यजातीनां, बलकोद्दाभिधोऽभवत् । / 19 / / तस्याभूतामुमे गौरी-गान्धारी। सज्ञके प्रिये ॥ सोथ देवश्युतः स्वर्गा--गौर्याः कुक्षाववातरत् ॥ 20 ॥ वसन्तसङ्गसम्भूत-प्रभूतनवपल्लवम् ॥ स्वप्ने गौरी तदाऽपश्य-सहकारमहीरुहम् । / 21 ॥ तथा पृष्टः स्वमफल-मित्यूचे स्वप्नपाठकः ॥ स्वप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ 22 / / साथ तुष्टा दधौ गर्भ-मर्भश्च सुषुवे क्रमात् ॥ बलकोट्टस्ततस्तस्य, बल इत्यभिधां व्यधात् ॥ 23 ॥ स हि जातिमदा। त्याच्या-ल्लेमे जन्माधमे कुले । रूपदपाच वैरूप्यं, स्वेषामपि विषादकृत ! ॥ 24 ॥ स च भण्डनशीलोऽन्या-सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां, वर्धमानो विषद्रवत् ॥ 25 ॥ स्वजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः सम भण्ड-चेष्टां चके मुहर्बलः ॥ 26 ॥ ततः स सर्वैरापाना-भोजनादिव कुन्तलः ॥ बहिष्कृतो बलो बालो, बाढं दुरमनायत ॥ 27 ॥ तदा च निर्ग्॥16॥ ॥ 16 हीमसमशीतलस्पर्शवन्तम् । 2 मार्गः 3 अम्भोदः मेघः । 4 गिरिः । 5 आम्रवृक्षम् । बालम् । . केशः । + + 5+% Page #463 -------------------------------------------------------------------------- ________________ 5 तस्तत्रा-अनपुञ्जयुतिः फणी ॥ जने द्राक् श्वपचैर्दुष्ट-विषोऽयमिति भाषिमिः ॥ 28 ॥ क्षणान्तरे च तत्रागा-भागो दीपकजाविचराध्य । तिजः । / मुमुचे स तु चाण्डालै-निर्विषोयमिति स्वयम् ॥ 29 ॥ तनिरीक्ष्य बलो दथ्यो, स्वदोषैरेव जन्तवः ॥ लभन्ते विपदं स्वीय-गुणैरेव च सम्पदम् ॥ 30 ॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् ॥ त्यज्यते मलवत्प्राओ-दोषवानङ्गजोपि हि ॥ 31 ॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः ॥ तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥ 32 ॥ ध्यायमित्यादि तत्कालं, *॥ प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ 33 ॥ अहो! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् ॥ मनी नामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ 34 ॥ तप्यमानस्तपस्तीव्र, विहरन् सोन्यदा ययौ ॥ वाराणसी पूरी ध्र्म्-विह्न्ग्ग्मइम्हाद्रुम्ः। 3 | ॥ 35 ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तच्चैत्ये, तस्थौ स्वस्थमना मुनिः ॥ 36 ॥ तच प्रेक्ष्य गुणाम्भोधि, यक्षस्तत्रान्वरज्यत ॥ परोपि ध्रियते हार, इव चारगुणो हृदि ॥ 37 ॥ सेवमानो मुनि तश्चा-निशं हंस इवाम्बुजम् ॥ कदाचिदपि नान्यत्र, यक्षराजो जगाम स्ः॥ 38 ॥ तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः ॥ नाधुना दृश्यसे किं त्व-मिति । पप्रच्छ तिन्दुकम् । / 39 ॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् । / इति सम्प्रति तेऽभ्यण, नागच्छामीति सोप्यवक् ॥ 40 ॥ ॥ X । सोथ तच्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, वसत्येष म्हामुनिः॥41॥ ममोद्यानेपि यतयः, सन्ति भूयांस * | ईदृशाः । तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ॥ 42 ॥ तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् ॥ विकथानिरतांस्तांश्च, ॥ 16 ॥ निरीक्ष्यैवमभाषत ॥ 43 ॥ स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः ॥ रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥ 44 ॥ सुकरं 1-2 सर्पः । 3 धर्म एव पक्षी तस्य वसने महावृक्ष इत्यर्थः । NROCARSH- ROSSES -456 Page #464 -------------------------------------------------------------------------- ________________ NA चराध्यपनपत्रम् ॥ 162 ॥ मुण्डमौलित्वं, सुकरं वेषधारणम् ॥ बाह्या क्रियापि सुकरा, समाधानं तु दुष्करम् ॥ 45 ॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, ह्यनुभूते भवेभृशम् ॥ 46 ॥ अहो ! धर्मस्व माहात्म्यं, यदाराध्योपि भूस्पृशाम् । / यक्षः । सिषेवे तं साधु-मपि श्वपंचवंशजम् ! ॥ 47 / / राज्ञः कोशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा ॥ ययौ पूजयितुं यक्षं, तचैत्ये सपरिच्छदा । / 48 ॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत ॥ मलाप्लुतवपुर्वस्त्रं, कुरूपं शुष्कभूर्धनम् ॥ 49 ॥ अहो ! निन्द्यख। रूपोसौ, सर्वथापीति सा त्त्ः॥ थूचकार विमूढा हि, तत्त्वं पश्यन्ति नान्तरम् ॥ 50 ॥ ततो रुष्टेन यक्षेण, सा कैनी विव॥ शीकृता ॥ असमञ्जसमाख्यातु-मारेमे दुष्टचेष्टिता ॥ 51 ॥ सा विषण्णेन तन्त्रेण, निन्ये नृपनिकेतनम् ॥ नृपोपि तां तथा वीक्ष्य, 3 विषादाद्वैतमासदत् ॥ 52 ॥ राज्ञाथ कारिता वैद्य-मान्त्रिकादिप्रतिक्रियाः ॥ मोधास्तत्राभवन् सर्वाः, सत्क्रिया इव दुर्जने ॥ 53 ॥ कि कर्तव्यविमूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् ॥ 54 ॥ निन्दा निदानं दुःखानां, यन्मुनेनिमितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुश्चामि नान्यथा ॥ 55 ॥ जीवत्वसाविति क्षमापः, प्रत्यपद्यत तद्वचः ॥ ततः सा सुस्थतां प्राप, तमोमुक्तव चन्द्रिका ॥ 56 ॥ साथ राज्ञाभ्यनुज्ञाता, सतन्त्रागात्सरालयम् । / महचरीमिवादिष्टा, निश्यगान्मुनिसभिधी । / 57 ॥ तत्र साधुं प्रणम्योचे, स्वामिन् ! पाणिं गृहाण मे ॥ स्माह व्रती कृतं भद्रे, वार्चयाप्यनया मया ! ॥ 58 ॥ न ये स्त्रीमिः सहेच्छन्ति, वासमप्येकसबनि । / कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् ॥ 59 ॥ नारीप्वश्रुचिपूर्णासु, मुक्तिस्त्रीस्न्ग्ग्मोत्सुकाः॥ प्रैवेयंकादिसुरव-द्रज्यन्ते नो महर्षयः, ! ॥ 60 ॥ श्रुत्वेति बलमाना सा, व्यूढा यक्षेण सक्रुधा ॥ आच्छाद्य शमिनो रूपं, रूपा- 4 ॥ 16 ॥ . मनुजानाम् । 2 मातझकूलोद्भवम् । 3 मलक्लीनशरीरवचम् । 4 शुष्कशारीरम् । 5 कन्या । / परिवारेण । * भूपमन्दिरम् । 8 निष्फला । ॥ 12 ॥ Page #465 -------------------------------------------------------------------------- ________________ 1 . उत्तराभ्ययनसूत्रम् ॥ 163 ॥ न्तरपिशाविधा ॥ 6 ॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपश्च दर्शयन् ॥ यक्षो विडम्बयामास, तां कनीमखिला निशाम् ॥ 62 ॥ प्रभाते च । मुनिर्न त्वा-मिच्छतीत्यामेरं vcH॥ श्रुत्वा सा विम्नास्तात्-गेहेऽगात्स्प्रिच्छ्दा॥63॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्र्देव्पुरोहित्ः। | ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ॥ 64 ॥ स्वामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति साम्प्रतम् ॥ द्विजानां कल्पते देवा-र्चका- | नामिव त्द्व्लिः॥65॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां कनीम् । / तस्सायेव ददौ गौरी-मिवेशाय हिमाचलः ॥ 66 ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः । / क्षुद्रो ह्यसारमप्याप्य, वस्तु श्वेवास्थि मोदते ॥ 67 / / अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः । स च यज्ञवधूं विधाय तां, नृपपुत्री मखमन्यदा व्यधात् ॥ 68 ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेष । तु सूत्रसिद्धमिति सम्प्रति सूत्रमेवानुत्रियते । तच्चेदम्मूलम्-सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जींदिओ ॥ 1 ॥ व्याख्या-श्वपाककुलं-चाण्डालवंशस्तत्र सम्भूतः-उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान्-प्रकृष्टान् गुणान्-ज्ञानादीन् धरतीति । उत्तरगुणधरः सूत्रे तु पुर्वापरनिपातः प्राकृतत्वात् , 'मुनिः' साधुः, श्वपाककुलोत्पन्नोपि कश्चित्संवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह-'हरिकेशो' हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो 'चलो नाम' बलामिधः, आसीद्भिक्षुर्जितेन्द्रिय इति मूत्रार्थः ॥ 1॥s कीदृशः किश्च चकारेत्याहमूलम्-इरिएसणभासाएउच्चारेसमिईसु a। जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥ 2 ॥ / दैवम् । 2 नृपम् । SAGACACANCHARG Page #466 -------------------------------------------------------------------------- ________________ उचराध्य अध्य015 ॥ 16 ॥ + व्याख्या-ईर्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोच्चाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोच्चार:-पुरीषं तत् परिष्ठापनमपीहोचार उक्तः, उपलक्षणश्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः, सम्यक्प्रवर्तनरूपा ईर्षेषणाभाषोच्चार। समितयस्तासु 'यतो' यत्नवान् , प्राच्यचशब्दस्य भिन्नक्रमत्वाद् 'आदाननिक्षेपे च' पीठफलकादिग्रहणस्थापने च यतः, किम्भूतः । सन्नित्याह-'संयतः' संयमयुक्तः, सुसमाहितः सुष्टु समाधिमानिति सूत्रार्थ्ः॥2॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जीण्दिओ। भिक्खट्टा बंभइज्जमि, जणवाडमुवडिओ ॥ 3 ॥ व्याख्या-मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्य, जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, "bhikkhaha"tti भिक्षार्थ "baMbhaimi"tti ब्रह्मणां-ब्राह्मणानां इज्या-यजनं यस्मिन् स ब्रह्मज्यस्तस्मिन् , "jaNNavArDa"ti यज्ञपाटे 'उपस्थितः' प्राप्त इति सूत्रार्थः ॥ 3 ॥ तदा चमूलम्-तं पासिऊणमेजंतं, तवेण प्रिसोसिअण्। पंतोवहिउवगरणं. उवहसंति अन्नारिआ॥4॥ ____ व्याख्या-'त' बलमुनि "pAsiUNa"ti दृष्ट्वा "ejjata"ti आयान्तं 'तपसा' षष्ठाष्टमादिना 'परिशोषितं कृशीकृतं, तथा प्रान्तो. | जीर्णत्वमालिन्यादिना असार उपधिः-वर्षाकल्पादिरौधिक उपकरणञ्च-दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्ति । 'अनार्याः' अशिष्टा इति सूत्रार्थः ॥ 4 ॥ कथं पुनरनार्याः ? कथचोपाहसन् , इत्याहमूलम्-जाईमयपडित्थद्धा, हिंसगा अजींदिआ । अबंभचारिणा बाला, इमं वयणमब्बवी ॥ 5 ॥ + + + + // 16 // // 16 // Page #467 -------------------------------------------------------------------------- ________________ हितिने बनसूत्रम् ॥ 165 ॥ ॥ 165 / / / व्याख्या - जातिमदेन - ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रति स्तब्धाः 'हिंसकाः' प्राणिप्राणापहारिणः अजितेन्द्रियाः अत एव 'अब्रह्मचारिणो' मैथुनसेविनः, वर्ण्यते हि तन्मते मैथुनमपि धर्माय - "धर्मार्थ पुत्रकामस्य, खदारेष्वधिकारिणः ॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ 1 ॥ " तथा " अपुत्रस्य गतिर्नास्ति, स्वर्गे नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्ग गमिष्यति ॥ 2 ॥ " इत्यादिकथनादत एव बाला बालक्रीडा कल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात्, 'इदं' वक्ष्यमाणं वचनं "अब्बवि" | ति अब्रुवन्निति सूत्रार्थः ॥ 5 ॥ किं तदित्याह - मूलम् -- कयरे आगच्छइ दित्तरुवे ?, काले विकराले फोक्कनासे । ओमचेलए पंसुपिसायभूए, संकरदूसं परिहरिअ कंठे ॥ 6 ॥ व्याख्या - "kayare"tti कतरः, एकारः प्राकृतत्वात्, आगच्छति 'दीप्तरूपो' बीभत्साकारः, कालो वर्णतः, 'विकरालो' दन्तुरत्वादिना भीषणः, "फोक्क "त्ति देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोकनासः, 'अवमचेलो' निकष्टचीवरः, | पांशुना-रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्ततः सोऽपि निष्प्रतिकर्मतया रजोदिग्धतया चैत्रमुच्यते । तथा "संकर दूस" ति सङ्करस्तृण भस्मगोमयादिराशिरुत्कुरुडिके तियावत् तस्य दुष्यं वस्त्रं सङ्करदृष्यं, तत्र हि यदतीवनिकृष्टं निरुपयोगि स्थात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं 'परिघृत्य' निक्षिप्य 'कण्ठे' गले । सहि । अनिक्षिप्तोपधितया स्वमुपकरणमादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ 6 ॥ इत्थं दूरादागच्छन्नुक्तः आसन्नं चैनं किमूचुः ? इत्याह अध्य012 ॥ 165 ॥ Page #468 -------------------------------------------------------------------------- ________________ चराध्यपनपत्रम् ॥ 166 ॥ पा SAGAR मूलम्-कयरे तुम इअ अदंसणिज्जे ?, काए व आसाइह्मागोसि। ओमचेलगा! पंसुपिसायभूआ!, गच्छ खलाहि किमिह हिओसि ? ॥ 7 ॥ व्याख्या-कतरस्त्वं ? पाठान्तरे च को रे त्वं ? तत्राधिक्षेपे रेशब्दः "i"ti इति अमुना प्रकारेण 'अदर्शनीय:' अद्रष्टव्यः ॥ "kAeva"tti कया वा "AsAihamAgaosi"tti प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाञ्छया 'इह' यज्ञपाटे 'आगतः' प्राप्तः 'असि' वर्चसे ? अवमचेलक ! पांशुपिशाचभूत! पुनरनयोग्रहणमत्यन्तनिन्दासूचकं, 'गच्छ' ब्रज "khalAhi"ci देशीभाषया । al'apasara' अस्मदृष्टिपथादिति शेषः, किमिह स्थितोसि त्वं ? नैवेह त्वया स्थेयमिति सूत्रार्थः ॥ 7 ॥ एवमधिक्षिप्ते साधौ शान्ततया । किश्चिदजल्पति तत्सानिध्यकारी गण्डीतिन्दुकयक्षो यच्चक्रे तदाहमूलम्-जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स । पच्छायैत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ॥ 8 ॥ व्याख्या-यथः "tahiM"ti 'तसिन्' अवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकबनमध्ये हि महांस्तिन्दुकधस्तत्रासौ वसति, तस्यैव च तरोरधस्ताचच्चैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । 'अनुकम्पक:' अनुकूलप्रवृत्तिः, कस्येत्याह-'तस्य हरिकेशवलस्य महामने, 'प्रच्छाब' आवृत्य 'निजकं' खकीयं शरीरं, मुनिदेह एव प्रविश्य स्वयमनुपलक्ष्यः समित्यर्थः, इमानि वक्ष्यमाणानि वच। नानि "udAharittha"tti उदाहृतवानिति सूत्रार्थः ॥ 8 ॥ तान्येवाह ACKERALA मे Page #469 -------------------------------------------------------------------------- ________________ उत्तराध्यपनपत्रम् ॥ 167 ॥ teSHOR मूलम्-समणो अहं संजओ बंभयारी, विरओ ध्न्न्प्य्न्न्प्रिग्घाओ। परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ॥ 9 ॥ __ व्याख्या-'श्रमणः' साधुरई, 'संयतः' सम्यगुपरतः पापच्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा 'विरतो' निवृत्तो । | धन-पचन-परिग्रहात्, तत्र धनं-चतुष्पदादि, पचनम्-आहारपाकः, परिग्रहो-द्रव्यादिमूर्छा, अत एव परस्मै-पार्थ प्रवृत्त-निष्पन्नंटू । परप्रवृत्त, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव न तु मदर्थ निष्पन्नस्य, भिक्षाकाले 'अन्नस्य' अशनस्य "a"tti अर्थाय 'इह' यज्ञपाटे आगतोस्मीति सूत्रार्थः ॥ 9 ॥ अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किश्चित्कस्मैचिद्दीयत इत्याहविअरिजइ खजइ भुजै a,अन्नं पभूअंभवयाणमेआजाणाहमेजायणजीविणोत्ति,सेसावसेसं लहऊ तवस्सी व्याख्या-'वितीर्यते' दीयते दीनादिभ्यः, 'खाद्यते' खण्डखाद्यादि, 'भुज्यते च' भक्तसूपादि, 'अन्नम्' अशनं, 'प्रभूतं' भूरि, द भवतां' युष्माकं सम्बन्धि, 'एतत्' प्रत्यक्षम् , तथा 'जानीत' अवगच्छत "me"tti मां "jAyaNajIviNo"ti 'याचनजीवितं' याचं नेन जीवनशीलं, स्त्रे च द्वितीयाथै षष्ठी, इत्यतो हेतोः 'शेषावशेषम्' उद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः, लभतां 'तपस्वी' यतिरिति सूत्रार्थ्ः॥10॥ इति यक्षेणोक्ते द्विजा एवं स्माहुःमूलम्-उवक्खडं भोअण माहणाणं, अत्तढि सिद्धमिहेगपक्वं । न ह वयं एरिसमन्नपाणं, दाहामु तुब्भं किमिहं ठिओ सि? ॥ 11 ॥ SHRECORG ऋ ERA ॥ 167 ॥ Page #470 -------------------------------------------------------------------------- ________________ + अध्या + उत्तराव्य व्याख्या-'उपस्कृतं' संस्कृतं भोजनं 'माहनानां' ब्राह्मणानां "attaDi"ti आत्मार्थे भवं आत्मार्थिक, ब्राह्मणैरपि स्वयमेव पनपत्रम् भोज्यं न त्वन्यस्मै देयं, किमिति ? यतः 'सिद्धं निष्पन्न 'इह' यज्ञे एकः पक्षो-ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भाव्ः-य्द्त्रोप्॥168॥ स्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं- "न शूद्राय मतिं दद्या-बोच्छिष्टं न हविकृतम् ॥ न द चास्योपदिशेद्धम, न चास्य व्रतमादिशेत् ॥ 1 ॥ " यतश्चैवमतो 'न तु' नैव वयं 'ईदृशं' उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोऽसि ? इति सूत्रार्थ्ः॥11॥ यक्षः प्राह मूलम्-थलेसु बीआइं वपंति कासगा, तहेव निन्नेसु अ आस्साए। एआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ 12 ॥ व्याख्या-'स्थलेषु' उच्च(भ)भागेषु 'बीजानि' मुद्दादीनि वपन्ति "kAsaga"ti "कर्षकाः' कृषीवलाः, तथैव स्थलवदेव 'निम्नेषु च नीचभूभागेषु "AsasAe"tti 'आसंशया 'यदि भूयसी वृष्टिस्तदा स्थलेषु फलप्राप्तिरथ स्तोका तदा निम्नेषु' इत्येवंरूपया वाञ्छया 'एतया' कर्षकाशंसाकल्पया श्रद्धया "dalAhi"ti ददध्वं मह्यम् , अयं भावः-यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्वे, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेपि न फलावाप्तिरिति ध्येयमित्याह-"आराहए पुण्णमिणं khu"tti खुश ब्दस्य एवकारार्थस्य मिन्नक्रमत्वात् 'आराधयेदेव' साधयेदेव नानान्यथाभावः, 'पुण्यं शुभं 'इदं' दृश्यमानं 'क्षेत्रं' दानस्थानं पुन्न्य्स्॥18॥ स्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति स्त्रार्थः ॥ 12 ॥ इति यक्षेणोक्त ते माहुः + + + ॥ 18 ॥ S Page #471 -------------------------------------------------------------------------- ________________ to panaratram // 169 // RAPHERI मूलम्-खेत्ताणि अम्हं वीआणि लोए, जहिं पकिण्णा विरुहति पुण्णा । जे माहणा जाइविजोववेआ, ताई तु खित्ताई सुपेसलाई ॥ 13 ॥ व्याख्या क्षेत्राणि अस्माकं 'विदितानि': ज्ञातानि, सन्दीति शेषः, 'लोके' जगति "jahi"ti वचनव्यत्ययात् 'येषु' क्षेत्रेषु । 'प्रकीर्णानि' दत्तानि, अशनादीनीति शेषः 'विरोहन्ति' जन्मान्तरे प्रादुर्भवन्ति 'पूर्णानि' समस्तानि, न चाहमपि तन्मध्यवयैवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, जातिश्च-ब्राझणजातिरूपा, विद्या च-चतुर्दशविद्यास्थानात्मिका, ताभ्यां "uvavea"ti उपपेताःअन्विताः जातिविधोपपेताः, "ताई tu"tti तान्येव क्षेत्राणि 'सुपेशलानि' शोभनानि न तु भवादशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं-"सममश्रोत्रिये दानं, द्विगुणं ब्राह्मणब्रुवे । / सहस्रगुणमाचार्य, अनन्तं वेदपारगे ॥ 1 ॥ " इति स्त्रार्थः ॥ 13 ॥ यक्षः स्माहमूलम्-कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो a॥ ते माहणा जातिविजाविहीणा, ताई तु खित्ताई सुपावगाइं ॥ 14 ॥ व्याख्या-क्रोधश्च, मानश्च, च शब्दान्मायालोभौ च, वधश्च येषामिति प्रक्रमाद्भवतां बामणानां "mosaM"ti 'मृषा' alIkaPi भाषणं 'अदत्तं' अदत्तादानं चशब्दान्मैथुनं च, 'परिग्रहश्च' गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, 'ते' इति क्रोधायुपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते-क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं-"एकवर्णमिदं सर्व, पूर्वमासीधुधिष्ठिर! ॥ क्रियाकर्म विभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ 1 ॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन shilpikH। अन्यथा नाममात्र स्था 26555CE+ Page #472 -------------------------------------------------------------------------- ________________ बष्य यनरत्रम् दिन्द्रगोपककीटवत् ॥ 2 ॥ " न चेदशी किया ब्रह्मचर्यात्मिका कोपाद्युपेतेषु युष्मासु तत्त्वतः सम्भवत्यतो न तावजातिसम्भवः, तथा बचराध्य-] विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनाद , किश्च सम्यग्ज्ञा नस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात् , न च युष्मासु विरतिसम्भवोस्ति, तदभावे च ज्ञानं सदप्यसदेवेति ॥ 170 ॥ * स्थितं । "ताई tu"tti 'तु: अवधारणे भिन्नक्रमश्च ततः 'तानि' भवद्विदितानि द्विजरूपाणि क्षेत्राणि' सुपापकान्येव न तु सुपेशलानि, | कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ 14 ॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राझणजातयश्च तत्कथं । जाति विद्याविहीना इत्यब्रवीरित्याह मूलम्-तुब्भेत्थ भो! भारधरा गिराणं, अटुं नयाणाह अहिज्ज वेए। उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥ 15 ॥ व्याख्या-यूयं "ittha"ti 'अत्र' लोके 'भोः' इत्यामन्त्रणे, 'भारधराः' भारवहाः 'गिरां' वाचां प्रक्रमाद्वेदसम्बन्धिनीनां 4 भारश्चेह तासां भूयस्त्वमेव, कुतो भारधराः? इति चेदुच्यते-यतः 'अर्थम्' अभिधेयं न जानीथ, "ahija"ti अपेर्गम्यत्वादधीत्यापि वेदान्, अथ चेदर्थ जानीथ तदा "न हिंसात्सर्वभूतानि" इत्यादिवेदवाचामथै विदन्तोपि किमर्थ पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पन्नत्वेन क्षेत्रभूताः स्युः कानि तर्हि क्षेत्राणि ? इत्याह "uccAvayAI"ti उच्चानि-उत्तमानि अवचानि-अधमानि उच्चावचानि, गृहाणीति शेषः, मुनयः 'चरन्ति' भिक्षार्थ पर्यटन्ति, न तु ॥ 17 ॥ युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः, त एव तत्त्वतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्वात् , तथा च वेदान्तानुवादिनः-"चरे Page #473 -------------------------------------------------------------------------- ________________ उत्तराय-* aca012 पनसूत्रम् ॥ 17 ॥ मऊ माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकाचं नैव भुञ्जीत, बृहस्पतिसमादपि ॥ 1 ॥ " ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेश। लानीति सूत्रार्थः ॥ 15 ॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः माहुः मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं । वि एअं विणस्सौ अन्नपाणं, न य णं दाहामु तुमं निअण्त्था!॥ 16 ॥ व्याख्या-'अध्यापकानां' उपाध्यायानां प्रतिकूलभाषी सन् त्वं 'प्रभाषसे' प्रकर्षेण ब्रूषे, 'किमि ति क्षेपे, 'नुरित्यक्षमायां, ततश्च धिग् भवन्तं न वयं क्षमामहे यदेवं भवान् ब्रूते 'सकाशे' pArzva'smAkam । 'अपिः' सम्भावने, 'एतत्' प्रत्यक्षं 'विनश्यतु' कुथितादिमावं प्राप्नोतु अन्नपानं, 'न च' नैव 'ण' वाक्यालङ्कारे "dAhAmu"tti दास्यामस्तव 'निर्ग्रन्थ । निष्किञ्चन ! गुरुप्रत्यनीको हि । भवानिति भाव इति सूत्रार्थः ॥ 16 ॥ यक्षः माह मूलम्-समईहिं मज्झं सुसाहिअस्स, गुत्तीहिं गुत्तस्स जींदिअस्स । जै मे न दाथि अहेसणजं, किमज जण्णाण लहित्थ लाभं? ॥ 17 ॥ व्याख्या-'समितिमिः' ईर्यासमित्यादिभिर्मा 'सुसमाहिताय' सृष्ठसमाधिमते 'गुप्तिभिः' मनोगुप्त्यादिभिः 'गुप्ताय' जितेन्द्रियाय, यदि 'मे' मा, पूर्वोक्त "majha"ti पदस्य व्यवहितत्वात्पुनमें इति ग्रहणमदुष्टं, न दास्यथ, 'artha'tyupanyAse, 'एषणीयं' एषणाविशुद्धमन्नादि तर्हि किं न किञ्चिदित्यर्थोऽद्य यज्ञानां "lahitya'ti मत्रत्वात् 'लप्स्यध्वे' प्राप्स्यथ 'लाभ' पुण्यप्राप्तिरूपं । SHESARKARI ॥ 17 // Page #474 -------------------------------------------------------------------------- ________________ पमस्त्रम् ॥ 172 / / क्स पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावादीयमानस्य हानिरेव । यदुक्तं-"दधिमधुधृतान्यपात्रे क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥ 1 ॥ " इति सूत्रार्थः ॥ 17 ॥ एवं तेनोक्ते यदध्यापक माह तदाह- मामा मूलम्-केइत्थ खत्ता उवजोइआ वा, अज्झावया वा? सह खंडिएहि । एअं तु दंडेण फलेण हंता, कंठमि धितूण खलेज जो णं ॥ 18 ॥ ___ व्याख्या के "ittha"tti 'अत्र' अस्मिन् स्थाने 'क्षत्रा' क्षत्रियजातयः ? "uvajoia"tti 'उपज्योतिषः' अग्निपार्श्ववर्तिनो । महानसिका इत्यर्थः, 'अध्यापका' पाठकाः, सर्वत्र वा विकल्पे, 'सहेति युक्ताः 'खण्डिकैः' छात्रैः सन्तीति शेषः, ये kimityAha'etaM' मुनि 'दण्डेन' यष्टयादिना 'फलेन' बिल्वादिना, यद्वा दण्डेन कूपराभिघातेन फलेन मुष्टिप्रहारेणेति वृद्धाः, "haMta"tti 'हत्वा' ताडयित्वा, ततश्च 'कण्ठे' गले गृहीत्वा "khaleja"tti 'स्खलयेयुः' निष्काशयेयुः, "jo"tti वचनव्यत्यात् ये, 'णमिति' वाक्यालकारे इति सूत्रार्थ्ः॥ 8 ॥ तदा च तत्र यदभूत्तदाहाज्झावयाणं वयणं सुणित्ता,उद्धाइआ तत्थ बहू कुमारा|द्ण्द्दे हि वेत्तेहिं कसहि चेव समागया तं इसिं तालयंति ___ व्याख्या-'अध्यापकानां' पाठकानां वचनं श्रुत्वा 'उद्धाविता' वेगेन धावितास्तव बहवः 'कुमारा' छात्रादयः, ते हि अहो! क्रीडनमागतमिति रभसतो ऽदण्डैः वंशदण्डाद्यैः 'वत्रैः' जलवंशरूपैः 'कौवैव' वध्रविकारैः 'समागताः' मिलितास्तं 'ऋषि' मुनि ताडयन्तीति स्त्रार्थः ॥ 19 ॥ तदा च ॥ 27 ॥ Page #475 -------------------------------------------------------------------------- ________________ 4 पनस्त्रम् ॥ 17 ॥ मूलम्-रणो तहिं कोसलिअस्स धूआ, भइत्ति नामेण आन्निदिअण्गी। तं पासिआ संजयं हम्ममाणं, कद्धे कमारे परिनिव्ववेड ॥ 20 ॥ व्याख्या-राज्ञो' नृपतेः 'तत्र' यज्ञपाटे कोशलायां भवः कौशलिकस्तस्य "a"tti मुता भद्रेति नाना 'अनिन्दिताङ्गी' मनोज्ञदेहा 'त' हरिकेशबलं "pAsia"tti दृष्ट्रा 'संयत' तस्यामप्यवस्थायां हिंसादेर्निवृत्तं, हन्यमानं क्रुद्धान् कुमारान् 'परिनिर्वापयति' क्रोधाग्निविध्यापनेन शीतीकरोतीति सूत्रार्थः ॥ 20 ॥ सा च तानिर्वापयन्ती तस्य प्रभावमतिनिःस्पृहताचाह मूलम्-देवाभिओगेण निओइएणं, दिण्णामु रण्णा मणसा न झाया। नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ 21 ॥ व्याख्या-देवस्याभियोगो-बलात्कारो देवाभियोगस्तेन 'नियोजितेन' व्यापारितेन "diNNAmu"tti दचास्मि अहं 'राज्ञा' | प्रक्रमात्कौशलिकेन तथापि "maNasa"tti अपेर्गम्यमानत्वात् 'मनसापि' चित्तेनापि 'न ध्याता' न कामिता येनेति सम्बध्यते' नरेन्द्रदेवेन्द्राभिवन्दितेन येनास्म्यहं 'वान्ता' त्यक्ता 'ऋषिणा' साधुना स एप युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ 21 ॥ इममेवाथै समर्थयितुमाहमूलम्-एसो हु सो उग्गतवो महप्पा, जींदिओ संजओ ब्ण्भ्यारी। 5 ॥ 17 ॥ जो मे तया निच्छड दिजमाणि, पिउणा सयं कोसलिएण रपणा ॥ 22 ॥ 545-%A5 // 17 // Page #476 -------------------------------------------------------------------------- ________________ 446--01 अध्य012 पनसूत्रम् ॥ 174॥ व्याख्या-" एसो हु so"tti एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो " मे "चि मां तदा नेच्छति दीयमानां 'पित्रा' जनकेन 'स्वयं' आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राति सूत्रार्थ्ः॥ 22 ॥ इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह मूलम्-महाजसो एस महाणुभागो, घोरवओ घोरपरक्कमो a। मा एअं हीलह अहीलणिजं, मा सव्वे तेएण भे निदहिज्जा ॥ 23 ॥ व्याख्या-महायशा 'एप:' मुनिः 'महानुभागः' अतिशयाचिन्त्यशक्तिः 'घोरव्रतो' धृतदुर्घरमहाव्रतः, 'घोरपराक्रमब' कषा। यादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीशस्ततो मा 'एनं' मुनि 'हीलयत' अहीलनीयं, किमिति ? यतो मा सर्वान् 'तेजसा' तपोमाहात्म्येन भवतो 'निर्दाशीव' भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ॥ 23 ॥ तदा च । | मा भूदस्खा वचो विफलमिति यक्षो यचक्रे तदाह मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भदाइ सुभासिआई। इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ॥ 24 ॥ व्याख्या-'एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा 'पल्या भाया रुद्रदेवपुरोहितस्येति शेषा, भद्रायाः 'मुभाषितानि' प्रतानि वचनानीति योज्यते, ऋषयावृत्त्यार्थ यक्षा यक्षपरिवारस्य बहुत्वाबहुवचनं, कुमारान् विनिवारयन्ति' उपद्रवान् । %AAABAR ॥ 17 // Page #477 -------------------------------------------------------------------------- ________________ ASSES अध्या कुर्वतो निराकुर्वन्तीति स्त्रार्थः ॥ 24 ॥ कथं निवारयन्तीत्याहौपराज्यपनपत्रम् मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ॥ 175 ॥ ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥ 25 ॥ व्याख्या-'ते' यक्षाः 'घोररूपाः' रौद्राकारधारिणः "Thia"tti स्थिताः 'अन्तरिक्षे नभसि 'असुराः' आसुरभावान्वितत्वाद तस्मिन्' यज्ञपाटे 'तं' उपद्रवकरं जनं ताडयन्ति, ततश्च 'तान्' कुमारान् 'भिन्नदेहान्' विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा 'इदं वक्ष्यमाणं "Ahu"tti वचनव्यत्ययादाह ब्रूते ऽभूयः पुनरिति सूत्रार्थः ॥ 25 ॥ तद्यथामूलम्-गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खं अवमन्नह ॥ 26 ॥ व्याख्या-गिरि नखैः खनथ, इह सर्वत्रेवाओं द्रष्टव्यस्ततः खनथेव खनथ, तथा 'अयो' लोहं दन्तैः खादथ, 'जाततेजसं 6 अग्निं पादैः 'हन्यथ' ताडयथ, 'ये' यूयं 'भिभु' प्रक्रमादेनं 'अवमन्यध्वे' अवधीरयथ, अनर्थफलत्वाद्भिश्वपमानस्येति सूत्रार्थः ॥ 26 ॥ कथमिदमित्याह-- mU0-आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कमो a। ॥ 175 ॥ अगणिं व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वहेह ॥ 27 ॥ + + + // 17 // Page #478 -------------------------------------------------------------------------- ________________ * ** व्याख्या-'आशीर्विषः' आशीविषलब्धिमान्-शापानुग्रहसमर्थः, कृतः 1 इत्याह-यतोसौ उग्रतपा महर्षिओरव्रतो घोरपराक्रसचराय- 4 पन म श्च, बाब "agaNiva"tti 'अग्नि' वह्नि वाशब्द इवार्थो भिन्नक्रमश्च, ततः 'प्रस्कन्दथेव' आक्रामथेव, केव ? "payaMgaseNa"tti इव्॥17॥8 शब्दस्य गम्यत्वात् 'पतङ्गसेनेव' शलभश्रेणिरिव, यथा हि सा तमाकामन्ती सद्यो नाशमश्नुते तथा यूयमपीति भावः, 'ये' यूयं । माअबा11 * भिक्षुकं 'भक्तकाले' भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि "वहे.18 ha"ti 'विध्यथ' ताडयथेति स्त्रार्थः ॥ 27 ॥ इत्थं तन्माहत्म्यमावेद्य कृत्योपदेशमाह मूलम्-सीसेण एअं सरणं उवेह, समागया सव्वजणेण तुब्भे । जै इच्छह जीविरं वा धणं वा, लोअपि एसो कुविओ डहेजा ॥ 28 ॥ ___ व्याख्या-'शीर्षण' मूर्ना 'एत' मुनि 'शरणं' त्राणम् 'उपेत' अभ्युपगच्छत, शिरोनमनपूर्व त्वमेव नः शरणमिति प्रतिपद्यध्वमिति । भावः । 'समागताः' मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो 'लोकमपि' जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ 28 ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोचदाहमू-अवहेडिअपिट्टसौत्तमंगे, प्सारिआबाहुअक्म्म्चिहे। निब्भेरित्तच्छे रुहिरं वमंते,ऊहंमुहे निग्गयजीहनेत्ते । मुलम्-ते पासिआ खंडिअ कट्ठभूए, विमणो विसण्णो अह माहणो सो। ॥ 17 ॥ इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह bhNte!॥30॥ ॥ 17 // +ARA CRPAGE Page #479 -------------------------------------------------------------------------- ________________ उपराज्यन्याख्या-'अबहेठितानि' अघोनमितानि 'पिट्ठचि' पृष्ठं यावत्सन्ति-शोभनानि उत्तमाङ्गानि-शिरांसि येषां ते अबहेठितष्ठ वाय. बनधा 15 सदुचमाजा, मध्यमपदलोपी समासस्तान , प्रसारिता बाहवो येषां ते तथा, कर्माणि-अग्नौ समित्क्षेपादीनि तद्विषया चेष्टा क्र्म्॥177॥ चेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा, ततः कर्मधारये प्रसारितवाहूकर्मचेष्टास्तान्, "nimmeriya"ti प्रसारितान्यक्षीणि-नयनानि येषां ते तथा तान् , रुधिरं वमतः, "udmahe"ti उद्धसखान निर्गतजिह्वानेत्रान् ॥ 29 ॥ "ते पासिआ" इति तान् दृष्टा "khaMDia"tti 'खण्डिकान्' छात्रान् 'काष्ठभूतान्' अत्यन्तनिश्चेष्टतया काष्ठकल्पान् "विमनाः' विचित्तो ऽविषण्णः कथममी सखा भविष्यन्तीति विषादं प्राप्तः 'अथे ति दर्शनानन्तरं ब्राह्मणः 'सः' इति रुद्रदेवाख्यःऋषि प्रसादयति 'सभाको' भार्यायुक्तः kathamityAha'hIlA' चावज्ञा 'निंदां च' दोषोद्भावनरूपां' क्षमध्वं भदन्तेति सूत्रार्थः ॥ 30 ॥ पुनः प्रसादनामेवाह मूलम्-बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! / महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ 31 ॥ व्याख्या-'बालैः शिशुमिः 'मुढेः' कषायोदयाद्विचित्ततां गतैरत एव 'अज्ञैः हिताहितविवेकविकलैर्यत् हीलिताः "tassa"tti सूत्रत्वात् तत् क्षमध्वं भदन्त । न ह्यमी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पाही एव । यदुक्तं-"आत्मद्रुहममर्यादं मूद्ध्मु॥177॥ ज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ 1 ॥ " किश्च महाप्रसादा ऋषयो भवन्ति, "न hu"tti न पुनर्मुनयः ॥ 17 कोपपरा भवन्तीति सूत्रार्थः ॥ 31 ॥ मुनिराह शवा मूढाः सतां कोपाव 'अज्ञेः हिताहितविक ॥ सतरामनुकम्पे Page #480 -------------------------------------------------------------------------- ________________ उचराध्य धनसूत्रम् ॥ 178 ॥ ॥ 178 // मूलम् - पुवि च इहि च अणागयं च, मणप्पओसो न मे अत्थि कोई । जक्खा वेवडिअ करेन्ति, तम्हा हु एए निहया कुमारा ॥ 32 ॥ हु व्याख्या- ' पूर्व च ' पुरा ' इदानीश्च' अधुना ' अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च 'कोपी' त्यल्पोपि । तर्हि कथममी ईहा जाता: ? इत्याह-यक्षा: 'हुरि 'ति यस्माद्वैयावृष्यं कुर्वन्ति, तस्मात् 'हु: ' अवधारणे, ततस्तस्मादेव हेतोः 'एते' प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः । / 32 / / ततस्तद्गुनाकष्टचित्ता उपाध्यायादय इदमाहुः मूलम् - अत्थं च धम्मं च विआणमाणा, तुब्भे गवि कुप्पह भूइपण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ 33 ॥ व्याख्या - ' अर्थ च ' शास्त्राणामभिधेयं, ' धर्म च ' यतिधर्म क्षान्त्यादिकं ' विजानन्तो ' विशेषेणावगच्छन्तो यूयं 'नापि नैव कुप्यथ "भूइपण्ण" ति भूतिः मङ्गलं 1 वृद्धिः 2 रक्षा 3 वेति वृद्धाः, ततो भूति:- मङ्गलं सर्वमङ्गलोचमत्वेन, वृद्धिर्वा वृद्धिविशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा- बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव " तुम्भं तु" ति युष्माकमेव पादौ शरणं 'उपेमः' स्वीकुर्मः समागतः सर्वजनेन वयमिति सूत्रार्थः ॥ 33 ॥ तथा मूलम-अच्चे ते महाभाग !, न ते किंचि न अश्चिमो । भुंजाहि सालिमं कूरं, नाणावंजणसंजुणं ॥ 34 ॥ अध्य012 ॥ 178 ॥ Page #481 -------------------------------------------------------------------------- ________________ चराभ्य बनपत्रम् ॥ 179 ॥ AAAA व्याख्या-'अर्चयामः' पूजयामः "ते" इति सुक्यत्ययात्त्वां हे महाभाग ! 'न' नैव "ते" तव 'किश्चित् ' चरणरेण्वादिकमपि नार्चयामः, तथा भुक्ष्व इतो गृहीत्वा " सालिमं "त्ति 'शालिमयं' शालिनिष्पन्नं 'कूर' ओदनं नानाव्यञ्जनैः' दयादिभिः अभ्य011 | संयुतमिति सूत्रार्थ्ः॥ 34 ॥ अन्यच्च मूलम्-इमं च मे अस्थि पभूअमन्नं, तं भुंजसू अम्ह्म्न्नुग्घ्हा। बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ॥ 35 ॥ व्याख्या-'इदं च' प्रत्यक्षत एव दृश्यमानं 'मे' मम अस्ति 'प्रभृतं' भरि 'अन' मण्डकखण्डखाद्यादि भोजनं तदेऽक्ष्व अस्माकमनुग्रहार्थ, एवं तेनोक्ते मुनिराह-'बाढम् ' एवं कुर्मः 'इति' इत्येवं ब्रुवाण इति शेषः, 'प्रतिच्छति द्रव्यादिभिः शुद्धमिति । गृह्णाति भक्तपानं "मासस्स u"tti 'मासस्यैव' मासक्षपणस्यैवान्ते इति गम्यं, पार्यते-पर्यन्तः क्रियते नियमस्थानेनेति पारणं, तदेव 'पारणक' भोजनमित्यर्थः, तमिन्महात्मेति सूत्रार्थः ॥ 35 ॥ तदा च तत्र यदभूत्तदाहतहिअं गंधोदय पुप्फवास, दिव्वा तहिं वसुहारा य वुत्त्त्ता। पहयाओ दुंदुहीओ सुरेहि,आगासे अहो दाणं च घुत्त्ण्। व्याख्या-"tahi"ti 'तत्र' यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्ष-वर्षणं गन्धोदकपुष्पवर्ष सुरैरिति । | सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । 'दिव्या' श्रेष्ठा "tahiM"ti तत्र वसु-द्रव्यं तस्य 8 धारा-सततनिपातजनितासन्ततिर्वसुधारा, सा च 'वृष्टा' पातिता सुरैरिति इहापि योज्यते । तथा प्रहता 'दुन्दुभयो' देवानकाः सुर्ः। ॥ 17 ॥ Page #482 -------------------------------------------------------------------------- ________________ RECEI बचराज्य- तथा तैरेवाकाशे अहो! इत्याश्चर्य कोन्यः किलैवं दानं दातुं शक्तः इत्यहोदानं च 'घुष्ट' संशब्दितमिति सूत्रार्थः ॥ 36 ॥ तच्च पनपत्रम् प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः काअध्ब011 ॥ 18 ॥ सक्खं खु दीसइ तवोविसेसो, न दसई जाइविसेसु कोई। सोवागपुत्तं हरिएससाहु~, जस्सेरिसा इढि महाणुभागा 8 | व्याख्या-" सक्खं khu"ti 'खुशन्दो' अवधारणे, ततः साधादेव दृश्यते तपसो विशेषो-माहात्म्यं तपोविशेषः, 'न' नैव त दृश्यते 'जातिविशेषो' जातिमाहात्म्यरूपः कोऽपि' खल्पोपि । कुतः ? इत्याह-यतः श्वपाकपुत्रं हरिकेशसाधुं पश्यतेति शेषः, यस्य 'ईशी' दृश्यमानरूपा 'ऋद्धिः देवसानिध्य लक्षणा सम्पत् 'महानुभागा' सातिशयमाहात्म्या ! जातिविशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ 37 ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यनिदमाह, मूलम्-किं माहणा जोई समारभंता, उदएण सोहिं बहिआ विमग्गह । जं मग्गहा बाहिरि विसोहिं. न तं सदिद कसला वयंति ॥ 38 ॥ _ व्याख्या-'किमि ति क्षेपे, ततो न युक्तमिदं हे ऽमाहनाः ! ब्रामणा:! 'ज्योति'-अमिस्तं 'समारभमाणाः' प्रस्तावाद्यागं कुर्वन्त इत्यर्थः, 'उदकेन' जलेन 'शोधि' विशुद्धिं "bahiba"ci बायां 'विमार्गयर्थ' अन्वेषयथ । किमेवमुपदिश्यते ? इत्याह-8 ॥ 18 ॥ यथ्यं मार्गयथ 'बायां स्नादिवायहेतुजां 'विशुद्धिं' निर्मलतां न तत् 'सुदृष्ट' मुष्ठ प्रेक्षितं 'कुशलाः' तत्त्वविदो वदन्तीति स्त्रार्थः ंऋचोन् ॥ 38 ॥ एतदेव स्पष्टयति AS Page #483 -------------------------------------------------------------------------- ________________ F bAmAHINNI bnvm|| // 18 // मूलम्-कुसं च जूवं तणकट्ठमन्गि, सायं च पायं उदयं फुस्ण्ता। पाणाई भूआई विहेडयंता, भुजोवि मंदा! पकरेह पावं ॥ 39 ॥ बब्ब013 व्याख्या-'कुश च' दर्म 'यूपं' यज्ञस्तम्भ,तणं च-वीरणादि काष्ठं च-इन्धनादि तृणकाष्ठं । 'अग्नि' वहि सर्वत्र प्रतिगृहन्त । Pil इति shessH। 'सायं' सन्ध्यायां, चशब्दो भित्रक्रमस्ततः "pAya"ti 'प्रातच प्रभाते ऽउदकं जलं 'स्पृशन्त' आचमनादिर परामृशन्तः । "pANAI"ti 'प्राणिनों' द्वीन्द्रियादीनुदकादौ 'भूतान्' तरून् पृथिव्यायुपलक्षणश्चैतत् 'विहेठमानाः' विविधं वाधमानाः 'भूयोपि' पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन 'मन्दाः' जडाः सन्तः 'प्रकुरुथ' प्रकर्षेण उपचिनुथ 'पापम्' अशु. भकर्म । अयं भावः-कुशला हि कर्ममलविगमात्मिका तात्त्विकीमेव शुद्धिं मन्यन्ते. भवदभिमते यागस्नाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, तत्कथं तद्धेतुकशुद्धिमार्गण सुदृष्टं विदो वदेयुः ? आह च वाचक* मुख्य:-"शौचमाध्यात्मिकं त्यक्त्वा, भावशुद्धयात्मकं शुभम् । / जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥ 1 ॥ " इति सूत्रार्थः ॥ 39 ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः मूलम्-कहं चरे भिक्खु वयं जयामो, पावाई कम्माई प्न्नोल्ल्यामो। ॥ 18 ॥ अक्खाहि णो संजय जक्खपूइआ, कहं सुइडं कुसला वयंति ॥ 40 ॥ , प्राणा द्वि-त्रि-चतुः प्रोकाः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चन्द्रिया ज्ञेयाः, शेषाः सत्वाः प्रकीर्तिताः । 55CWCROG % ॥ 28 // 25 Page #484 -------------------------------------------------------------------------- ________________ 4- पनसूत्रम् ॥ 18 ॥ 4-6 व्याख्या-'कथं' केन प्रकारेण "care"ti सूत्रत्वाच्चरामो यागार्थ प्रवामहे वयं, हे भिक्षो! तथा 'यजामों' यागं कुर्मः । कथमिति योगः, 'पापानि' अशुभानि कर्माणि "paNullayAmo"ci 'प्रणुदामः' प्रेरयामो येनेति गम्यते, 'आख्याहि' कथय 'नो बय019 अस्माकं 'संयत'! यक्षपूजित !, यो यस्मद्विदितः कर्मप्रणोदनोपायो यागः स तु युष्माभिषित इति भवन्त एवापरं यागमुपदिशन्त्विति 6 भाव्ः। ततः कथं 'विष्टं' शोभनयजनं कुशला बदन्ति ? इति सूत्रार्थः ॥ 40 ॥ मुनिराह मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेव्मान्ना॥ परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥ 41 ॥ व्याख्या-'षड्जीवकायान्' पृथिव्यादीन् 'असमारभमाणाः' अनुपमर्दयन्तः, "mosaM"ti 'मृषां' अलीकं 'अदत्तं च अदचादानमसेवमानाः, 'परिग्गह' मृच्छी स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतद्' अनन्तरोक्तं 'परिज्ञाय' ज्ञपरिक्षया दुष्कर्मनिव न्धनमिति ज्ञात्वा प्रत्याख्यानपरिक्षया च प्रत्याख्याय 'चरन्ति' यागे प्रवर्तन्ते दान्ताः । यतश्च दान्ता एवं चरन्ति ततो भवद्भिरप्येवं 4 चरितव्यमिति सूत्रार्थ्ः॥41॥ अनेन कथं चरामो यागायेति प्रश्नस्योत्तरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह॥ सुसंवुडा पंचर्हि संवरोहिं, इह जीविअं अन्न्व्क्ख्मान्ना। वोसट्टकाया सहचत्तदेहा. महाजयं जयड जण्णसिर्ट । ___ व्याख्या-'सुसंवृताः' स्थगिताश्रवद्वाराः 'पश्चमिः संवरैः' प्राणाति पातविरमणादिवतैः, 'इहे' त्यस्मिन्मनुष्यजन्मनि, उपलक्षण- Chan त्वात्परलोके च 'जीवितं' प्रस्तावादसंयमजीवितम् 'अनवकासन्तोऽनिच्छन्तः अत एव 'व्युत्सृष्टकायाः' परीपहोपसर्गसहिष्णुतया ॥ 18 ॥ Page #485 -------------------------------------------------------------------------- ________________ उचराध्यत्यक्तकायाः, शुचयो-अकलुषव्रतास्ते च ते त्यक्तदेहाश्च-अत्यन्तनिष्प्रतिकर्मतया शुचित्यक्तदेहाः, महान् जयः-कर्मारिपराजयरूपो aba011 पनसूत्रम् यत्र स महाजयस्तं "jayai"tti वचनव्यत्ययाद्यजन्ति यतय इति गम्यम् । ततो भवन्तोप्येवं यजन्तां "jaNNasiTuM"ti प्राकृतत्वाद ॥ 183 ॥ 8 ॥ | श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं विष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इति सूचितमिति सूत्रार्थः ॥ 42 ॥ अथ यद्ययं । यज्ञः श्रेष्ठस्तदासु यजमानस्य कान्युपकरणानि ? को वा यजनविधिः? इति ते प्रश्नयामासुः__मूलम्-के ते जोई ? किं व ते जोइठाणं ?, का ते सुआ ? किं व ते कारिसंगं ? / एहा य ते कयरा संति ? भिक्खू !, कयरेण होमेण हुणासि जोइं? ॥ 43 ॥ व्याख्या-'के' इति किं 'ते' तव 'ज्योतिः' अग्निः ? किं वा,'ते' तव ज्योतिःस्थानं ? यत्रामिनिधीयते, कास्ते सुचोघृतादिक्षेपिका दव्यः ? किं वा ते करीष एवाङ्ग-अनलोद्दीपनहेतुः करीषाङ्गं येनामिः सन्धुक्ष्यते, 'एधाच' समिधो याभिरमिः प्रज्वाल्यते 'ते' है तव 'कतराः!' काः ? "saMti"ti चस्य गम्यत्वात् 'शान्तिश्च' दुरितोपशमहेतुरध्ययनपद्धतिः कतरेति प्रक्रमः, हे भिक्षो ! कतरेण डिल् 'होमेन' हवनविधिना 'जुहोषि' आहुतिभिस्तर्पयसि 'ज्योतिः ?' अग्निम् ? पहजीवकायारम्भनिषेधे यमदिष्टो होमस्तदुपकरणानि च 4aa पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः' इति सूत्रार्थः ॥ 43 ॥ मुनिराह तवो जोई जीवो जोइठाणं,जोगा सुआ सरीरं kaarisNg। kamme एहा संजमजोग संती,होमं हुणामि इसिणं पसत्य मेअन् ॥ 183 ॥ व्याख्या-'तपो' बाह्याभ्यन्तरमेदमिन 'ज्योतिः' अग्निस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात् , जीवो ज्योतिःस्थान, तपोज्यो. SAGAR HEROIN* हानराह Page #486 -------------------------------------------------------------------------- ________________ aba015 स तिषस्तदाश्रितत्वात् 'योगा' मनोवाकायाः सुचस्तैर्हि शुमव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं । उपराभ्य करीषाङ्गम् , तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः कर्म एधाः, तस्यैव तपसा भस्मीभवनात् 'संयमयोगाः' संयमव्यान ॥ 184 ॥ 13 पाराः शान्तिः, सर्वजीवोपद्रवाहारित्वाचेषाम् तथा "homa"ti होमेन जुहोमि तपोज्योतिरिति शेषः, 'ऋषीणां' मुनीनां सम्बन्धिना "pasatthaM"ti प्रशस्तेन जीवघातरहिततया विवेकिभिः श्लाधितेन सम्यक् चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥ 44 ॥ इत्थं यज्ञस्वरूपं ज्ञात्वा स्वानस्वरूपं पृच्छन्तस्ते इदं स्माहुःमूलम्-के ते हरए ? के अ ते संतितित्थे ?, कहिंसि पहाओ व रयं झासि?| अक्खाहिणो संजय ! जक्खपूइआ!, इच्छामु नाउं भवओ सगासे ॥ 45 ॥ व्याख्या-कः 'ते' तव 'दो' नदः ? "के अ ते "ति किं च ते शान्त्यै-पापोपशमार्थ तीर्थ ? " कहिंसि हाओ व "त्ति वाशन्दस्य मिनक्रमत्वात्कस्मिन्वा 'स्वात:' शुचीभूतो रज इव 'रज' कर्म 'जहासि' त्यजसि ? गम्भीराशयो हि त्वं, तत्किममाकमिव तवापि इदतीर्थमेव शुद्धिस्थानम् ? अन्यद्वा ? इति न विश्व इति भावः । 'आचक्ष्व' बद 'नो' अस्माकं संयत यक्षपूजित ! इच्छामो ज्ञातुं भवतः 'सकाशे' समीपे इति सूत्रार्थः ॥ 45 ॥ मुनिराह मूलम्-धम्मे हरए बंभे संतितित्थे, aNAile attpsnnlese| // 18 // sa जहिण्हिआओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ 16 ॥ A+कमल Page #487 -------------------------------------------------------------------------- ________________ उचराज्य पनसूत्रम् ॥ 185 ॥ ॥ 185 // व्याख्या - 'धर्मः' अहिंसादिरूपो हृदस्तस्यैव कर्मरजोपहारित्वात्, 'ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं रागद्वेषान्मूलितावेव तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याद्युपलक्षणं चैतत्तथा चाह - "ब्रह्मचर्येण सत्येन तपसा संयमेन च ॥ | मातङ्गर्षिर्गतः शुद्धि, न शुद्धिस्तीर्थयात्रया ॥ 1 ॥ " किं च भवदिष्टतीर्थानि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं - "कुर्याद्वर्षसहस्रं तु, अहन्यहनि मज्जनम् ॥ सागरेणापि कृच्छ्रेणे, वधको नैव शुद्ध्यति ॥ 1 ॥ " हृदशान्तितीर्थे एव विशिनष्टि - 'अनाविले' मिध्यात्वगुप्तिविराधनादिमिरकलुषे. अत एवात्मनो - जीवस्य प्रसन्ना-मनागध्य कलुषा लेश्यापीताद्यन्यतरा यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च "जहिंसि "त्ति यस्मिन् स्त्रात इव स्नातो 'विमलो' भावमलरहितः, अत एव 'विशुद्धो' गतकलङ्कः 'मुशीतीभूतो' रागाद्युतप्तिमुक्तः 'प्रजहामि' प्रकर्षेण त्यजामि दूषयति आत्मानं विकृर्ति नयतीति दोषः - कर्म । तदेवं ममापि हृदतीर्थे एव शुद्धिस्थानं, परमीदृशे एवेति सूत्रार्थः ॥ 46 ॥ निगमयितुमाह मूलम् - एअं सिणाणं कुसलेहिं दिडं, महासिणाणं इसिणं पसत्थं । जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥ 47 ॥ व्याख्या- 'एतत् ' अनन्तरोक्तं स्नानं कुशलैर्दृष्टं, इदमेव च महास्त्रानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात्, अत एव RSINAM 'प्रशस्त' प्रशंसास्पदं न तु जलस्नानवत् सदोषतया निन्द्यं, अस्यैव फलमाह - "जहिंसि "त्ति सुव्यत्ययात् येन स्नाता विमला विशुद्धा इति प्राग्वत्, महर्षय 'उत्तमस्थानं' मुक्तिरूपं 'प्राप्ताः' गताः इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ 47॥ एवं द्विजेषु मुनिम्पसम्पन्नेषु यक्षेण प्रगुणीकृताश्रछात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान् प्रतिबोध्य साधुः स्वस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥ 13 कृरहनेन इआंत नेमिचन्द्राया वृत्तौ । अध्य012 ॥ 185 ॥ Page #488 -------------------------------------------------------------------------- ________________ // अथ त्रयोदशमध्ययनम् ॥ पनपत्रम् ॥ 186 ॥ ॥ अहम् । / व्याख्यातं द्वादशमध्ययनं, अथ त्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने तपसि यत्नो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्र-सम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम्मू0-जाईपराजिओ खलु, कासि निआणं tu htthinnpurNmi| culaNIi बंभदत्तो, उववन्नो पुम्गुम्माओ॥1॥ व्याख्या-जात्या-प्रक्रमाच्चाण्डालाख्यजात्या पराजित:-पूर्वभवे पराभूतो जातिपराजितः 'खलुः' वाक्यालङ्कारे "कासि" | त्ति अकार्षीत् निदानं' चक्रवर्तिपदप्राप्तिम भूयादित्येवं रूपं, 'तुः' पूत्तौं, हस्तिनापुरे न्ग्रे। तदनु च चुलन्यां ब्रह्मदत्त 'उपपन्नः' उत्पन्नः 'पद्मगुल्मात्' नलिनीगुल्मविमानाच्च्युत्वेति शेषः । 'चुलन्यां ब्रह्मदत्त उत्पन्नः' इत्युक्तं, स च क ? इत्याहमू0-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि । सिट्टिकुलंमि विसाले, धम्मं सोऊण प्वीओ॥2॥ ___ व्याख्या- 'काम्पील्ये' काम्पील्यनाम्नि नगरे ऽसम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस्य का वार्ता ? इत्याह-चित्रः पुनर्जातः 'पुरिमताले पुरिमतालपुरे श्रेष्ठिकले 'विशाले' पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म श्रुत्वा प्रव्रजितः ॥ 2 ॥ ततः किमित्याह हस्तिनागपुरे हर्षप्रती । ॥ 18 ॥ 18 ॥ Page #489 -------------------------------------------------------------------------- ________________ उचराध्ययनसूत्रम् ॥ 187 ॥ मू-कंपिल्लंमि अ गयरे, समागया दोवि चित्त्-स्ण्भूआ। सुहदुक्खफलविवागं, कहति ते इक्कमिक्कस्स ॥ 3 ॥ व्यख्या-काम्पील्ये च नगरे 'समागतो' मिलितौ द्वावपि चित्र-सम्भूतौ पूर्वभवनाम्ना सुखदुःखफलविपाकं सुकृतदुष्कृतकर्मानुभवरूपं कथयतस्तौ "ekkamekAssa"tti 'एकैकस्य' अन्योन्यं सर्वत्र वर्तमान निर्देशस्तकालापेक्षयेति सूत्रत्रयाक्षरार्थो भावार्थ। स्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः । तथाहि अस्ति पुरं साकेतं, मङ्केतनिकेतनं शुभश्रीणाम् ॥ तत्र मुनिच्न्द्रोऽभू-bhuupshcndraavtNsmutH||1|| स च सागरचन्द्रगुरोः, पार्श्वे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहा~, गुरुणा सममन्यदाचालीत् ॥ 2 ॥ भिक्षार्थमथ क्वापि, ग्रामे गतवति महामुनी तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूव ॥ 3 ॥ तमटन्तमटव्यन्तः, क्षुत्तष्णाबाधितं तृतीयदिने ॥ प्रतिचेरुबन्धव । इव, चत्वारो वल्लंबाश्चतुराः ॥ 4 ॥ प्रत्युपकर्तुमिवोचे, तेभ्यो वाचयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवव्रजुस्तेपि भवमीताः ॥ 5 ॥ तेषु च धर्मजुगुप्सा-मुभी व्यधत्तां व्रतप्रभावाच्च । दिवि देवत्वं प्राप्ती. ततश्युतौ चायुषि क्षीणे ॥ 6 ॥ दशपुरनगरे शा|ण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवत्याः, प्राकृतनिन्दाविपाकवशात् ॥ 7 ॥ तो सम्प्राप्तौ तारुण्य-मन्यदा । क्षेत्ररक्षणाय गतौ ॥ सुषुपतुग्धो वटतरो-निरगावत्कोटराच्च फणी ॥ 8 ॥ तेन च दष्टे दुष्टे-नैकस्मिस्तं गवेषयन् भुजगम् ॥ अपरोप्वदंशि तेनैव, मोगिना पूर्वरिपुणेव ॥ 9 ॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञ्जराचलोपान्ते ॥ हरिणीकृक्षिप्रभवी, सञ्जातो । स्थानम् । 2 सार्थरहितः । 3 भ्रमन्तम् । 4 गोपाः । 5 मुनिः 6 बिलात् । * सर्पः । 8 भुजगेन । ॥ 18 ॥ Page #490 -------------------------------------------------------------------------- ________________ * अध्य015 पनसूत्रम् ॥ 188 ॥ * युग्मजी हरिणौ ॥ 10 ॥ स्नेहात् सह विहरन्ती, मुक्तकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिप्ताशनिना घनेनेव ॥ 11 ॥ अथ मृतगणातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्तौ, सममेव दृढानुरागेण ॥ 12 ॥ जालेन तौ निबध्या-न्य दाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो! फलं ध्र्म्निन्दायाः॥ 13 ॥ अथ तौ वाणारस्यां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्र-सम्भूतौ ॥ 15 ॥ वाणारस्यां च तदा, बभूव शङ्खाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवोऽभृन्नमुचिरिति नाम्ना ॥ 15 ॥ अपगधे स च महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तो. 'न्यदा नृपतिना, तं चेत्यूचे श्वपचनार्थः । / 16 ॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ 17 ॥ अध्यापयच सततं, कला विचित्राः स चित्र्स्म्भूतो॥ मातङ्गपतेः पत्नी-मनुरक्तामरमयच्च कुधीः ॥ 18 ॥ तच्चावबुद्धय रुष्टे, श्वपचपतौ इन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वाचित्रसम्भूतौ ॥ 19 ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनत्कुमार-श्चक्री तं धीसखं चक्रे ॥ 20 ॥ इतश्च रूपमनिन्द्य, लावण्यमद्भुतं यौवनं च तौ नव्यम् । / प्राप्तौ श्वपचसुतौ स्मर-मधुसमयाविव युतौ बभतुः ॥ 21 ॥ वीणावेणुकलक्वण-सम्बन्धसुबन्धुरं च नौ गीतम् । / गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् । / 22 ॥ अन्वेयुः पुरि तस्यां, मधू त्सवः प्रववृते महः प्र्व्र्ः॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥ 23 ॥ निरगाच चर्चरी तत्र, चित्र-सम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तौ स्फीतम् । / 24 ॥ आकर्ण्य कर्णमधुरं, तद्गीतं विश्वकार्मणममन्त्रम् ॥ त्यक्तान्यचच्चरीकाः, 1 व्याधेन । 2 अशनि विद्यत् । 3 तटिनी न्दी। दुर्मतिसहायकः । 5 चाण्डालपतिः । / चान्न्द्दाल्प्तेः। * मन्त्रिणम् । 8 गायकजनयूथः । ++HOK ra88. ISICCH Page #491 -------------------------------------------------------------------------- ________________ अध्य016 पौराः पौर्यश्च तत्र ययुः ॥ 25 ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोन्ये भूपं, व्यजिज्ञपनित्यमर्षवंशात् ॥ 26 ॥ उपराभ्य मातङ्गाम्यां स्वामिन् !, गीतेनाकृष्य पौरलोकोयम् ॥ सकलोपि कृतो मलिन-स्तत इत्यलपन्नृपः कोपात् ॥ 27 ॥ पुर्यां प्रवेष्टुमनयोवनसत्रम् ॥ 189 ॥ नों देयं वेश्मनीव कुर्कुरयोः ॥ तत आरभ्य वृकाविव, तौ दरमतिष्ठतां पुर्याः॥28॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेस् न्येयुः ॥ उल्लङ्घ्य नृपतिवचनं, प्राविशतामजितकरणौ तौ ॥ 29 ॥ विहितावगुण्ठनौ तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टुरवैः है कोष्टारा-विव गानोत्कौ प्रजागीतैः ॥ 30 ॥ अवगणितभूपभीती, अगायतामतिमनोहरं गीतम् ॥ तच्च निशम्य जनास्ती, परिवत्रुर्म॥ क्षिका मधुवत् ॥ 31 ॥ [युग्मम् ] कावेताविति लोकै-आतुं कृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहतो ॥ 32 ॥ नश्यन्तौ पश्यन्ती, दीनं भयविह्वलौ स्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तो निर्गतौ पुर्याः ॥ 33 ॥ गम्भीरोद्यानं च प्राप्ती, ताविति मिथो व्यचिन्तयताम् । / धिग् नौ कुलदोपहतान, रूपकलाकौशलादिगुणान् ॥ 34 ॥ धातव इव क्षयरुजा, दोषेणानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ 35 ॥ व्यसनैरिव नौ व्यसनं, जो कुलदोषदूषितैर्हि गुणैः ॥ स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ 36 ॥ ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभावपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ 37 ॥ तं चारोहन्तौ तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुण, प्रेक्ष्य प्रोच्चै मुदम । | धत्ताम् ॥ 38 ॥ छायातरुमिव पथिको, तं प्राप्याप्ग्त्स्क्ल्स्न्तापौ॥ ताक्नमतां वमन्ती, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ 39 ॥ ॥ 189 // ध्यानं समाप्य मुनिना, कुत आयातौ युवामितकि पृष्टौ । / प्राकाशयतां स्वाशय-मुक्त्वा निजवृत्तमखिलं तौ ॥ 40 ॥ तत इत्यूचे , कोपवशात् । 2 अजितेन्द्रियो । 3 वस्नेणाच्छादितमुखी । 4 शत्रुणा । 5 दुःखम् । 6 पर्वतम् । +STHA-R ECRes Page #492 -------------------------------------------------------------------------- ________________ अब एचराध्यपनपत्रम् ॥ 19 ॥ +- + श्रमणो, बिलीयते देह एव 'भृगुपातात् ॥ न तु पातकं ततोऽसौ, न युज्यते द्क्स्स्योयुव्योः॥41॥ दुःखानां बीजमंघ, तपसैव क्षीयते न मरणेन । तदिदं हेयं देहं, सफलीक्रियतां तपश्चरणैः ॥ 42 ॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ स्द्य्ः॥ प्रावजतां तत्पाद्यं, क्रमादभूतां च गीतार्थौ ॥ 43 ॥ षष्ठाष्टमादितपसा, ऋशयन्तौ विग्रहं समं पापैः॥ मृतौ तपाशमाविव, | सममेव विजहतुर्भुवि तौ ॥ 44 ॥ विहरन्तौ तौ जग्मतु-रन्येयुर्हस्तिनापुरे नगरे ॥ बहिरुद्यानस्थौ तत्र, चेरतुर्दश्चरं च तपः ॥ 45 ॥ सम्भूतमुनिनगरे, मासक्षपणस्य पारणेऽन्येयुः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचि सचिवेन ॥ 46 ॥ मातङ्गसुतः सोय, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निज्भ्त्तान्न्मुचिः॥47॥ यमदतैरिव चण्डै-स्तैले कुत्तादिप्र्हार्दान्प्रैः॥ विधुरीकृतोथ साधु-द्रुतं न्यवर्तत ततः स्थानात् । / 48 ॥ निर्गच्छन्नपि स मुनि-नमुचिभटैन मुमुचे यदाऽपंदयैः । / शान्तोपि चुकोप । तदा, स्यादुष्णं जलमपि ह्यनलात् ॥ 49 ॥ तद्वदनाभिरगादथ, धूमस्तोमः समन्ततः प्रसरन् । / तदनु च तेजोलेश्या, ज्वालापटलैनं भास्पृशती ॥ 50 ॥ तद्वीक्ष्य सभयकौतुक-मेयुः पौरा मुनि प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ॥ 51 ॥ | नत्वा चैवमवोचत् , भगवन्नेतन युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुद्रिति दुर्गन्धम् ॥ 52 ॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् । / व्यभिचरति सतां कोपः, फले खलानामिव स्नेहः ॥ 53 ॥ उक्तं च-"न भवति भवति चन चिरं, भवति चिरं चेत् फले विसंवदति ॥ कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥ 54 ॥ " तन्मुश्च मुश्च कोपं, नीच। जनोचितमनश्चितं मुनिमिः । इत्युक्तोपि न यावत् , प्रससाद स साधुर्तिकुपित्ः॥55॥ तावत्तत्रायातः, चित्रस्तं व्यतिकरं जनात् , सम्पापातात् । 2 पापम् । 3 ताग्यम् । 4 शरीरम् । 5 बिवलीकृतः । / निर्दयैः । * अनलेन । " निन्दितम् । + + + ॥ 19 ॥ +% Page #493 -------------------------------------------------------------------------- ________________ उपराष्य वनसूत्रम् ॥ 191 ॥ ! ॥ 191 // श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरेणवनदहनम् ॥ 56 ॥ देशोन पूर्वकोठ्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हरयति यतिर्मुहूर्तेन ॥ 57 ॥ सुलभा हि बालसङ्गा-दाक्रोशाघात मरणधर्मगमाः ॥ एषु च यथोत्तरस्या। भावे मनुते मुनिर्लाभम् । / 58 / / अपकृतिकारिषु कोपः क्रियते चेत्कोप एव सक्रियताम् । यो हरति धर्मवित्तं, दत्ते |चानन्तदुःखभरम् ॥ 59 ॥ इत्यादि चित्रवाक्यैः श्रुतानुगामिमिरशामि तत्कोपः । पाथोधरंपाथोमि- गिरिदावानल इव प्रबल : ॥ 60 ॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुर्निजं स्थानम् ॥ तौ च श्रमणो जग्मतु रुद्यानं दध्यतुश्चैवम् ॥ 61 ॥ आहारार्थ प्रतिगृह - मटद्भिरासाद्यते व्यसनमुचैः ॥ गात्रं चैतद्गत्वर - माहारेणापि कृतपोषम् । / 62 / / तत्क्रतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तौ चतुर्विधाहा - रमनशनं चक्रतुः कृतिनौ । / 63 / / कः पर्यभून्मयि नृपे सति यतिमिति पृच्छतो जनात् । राज्ञः । केनाप्यूचे नमुचि- स्तमथ नृपोऽबन्धयत्कुपितः ॥ 64 ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् । पुर मध्ये नानैषी - दुपनि तं दस्युमिव बद्धम् । / 65 / / तौ चावन्दत भूपोऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारुधर्मलाभाशिषा श्रमणौ ॥ / 66 / / लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः ॥ शैमिनोरदर्शयदथो-पस्थितमरणं नमुचिसचिवम् ॥ 67 ॥ मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच - गुरुवचनाद्वध्यमपि तं द्राक् । / 38 / / तौ नन्तुमथायासी-त्स्त्रीरत्नं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः । / 69 / / तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोभूद्रक्तो ऽनङ्गस्यापि प्रबलताहो ? ॥ 70 ॥ दध्यौ चैवं यस्या, वेणिस्पर्शोपि सृजति सुख1 चरणं चारित्रम् । 2 मेघजकैः । 3 पूज्यान् । 4 चौरम् । 5 मुम्योः । Slikk adhya013 | // 191 // Page #494 -------------------------------------------------------------------------- ________________ adhya013 अपसण्या बनस्त्रम् । ॥ 192 ॥ मतुलम् ॥ तस्या 'नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ॥ 71 ॥ अन्तःपुरमन्तःपुरयुक्ते, राजनि गतेथ तौ नत्वा । सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ॥ 72 ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य खामी, भूयासं भाविनि भवेऽहम् । / 73 ॥ तच्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो! / विदितागमोपि निपतति, यदयं संसारंवा। रिनिधौ ॥ 74 ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः! ॥ तपसोऽमुष्मात्किमिदं, कामयसे तृणमिव द्युमणेः ? ॥ 75 ॥ क्षणिकाक्षणिकान् काङ्क्षति, भोगानपहाय निर्वतिसुखं य्ः॥ स हि काचसकलमुररी-करोति मुररत्नमपहाय! / / 76 ॥ | तहुःखनिदानमिदं, मुश्च निदानं विमुद्यसि कुतिन् । किम् ? ॥ इत्युक्तोपि स मुमुचे, न निदानं धिम् विषयतृष्णाम् । / 77 ॥ तावथ पूर्णायुष्को, सौधर्मे निर्जरावजायेताम् ॥ चित्रस्ततश्युतोभू-दिम्यसुतः पुरिमतालपुरे ॥ 78 ॥ सम्भूतोपि च्युत्ता, काम्पील्यपुरे महर्दूइभररुचिरे ॥ चुलनीकृक्षिप्रभवो, ब्रह्मनृपस्याभवत्तनयः ॥ 79 ॥ तस्य चतुर्दशमुखम-सूचितागामिसम्पदो मुदितः । / विदधे सोत्सवममियां, ब्रह्मनृपो ब्रह्मदत्त इति । / 80 ॥ ववृधे सोथ कुमारस, सितपक्षशशीव शुभकलाशाली । / जगदानन्द जनयन् , वचोमृतेनातिमधुरेण ॥ 81 ॥ अभवन् वयस्यभूपा-श्चत्वारो ब्रह्मणोथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो gjpureshH॥ 82 // दीर्घश्च कोशलेश-श्वम्पानाथश्च पुस्स्प्चूल्नृप्ः॥ सामान्यमिव व्यक्तिषु, तेषु स्नेहोभवद्यापी ॥ 83 ॥ पश्चापि ब्रह्माद्या-स्तेन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन्, प्रतिवर्ष संयुतः क्रमशः ॥ 84 ॥ काम्पील्यपुरेऽन्येयुः, सममायातेषु तेषु परिपाट्या ॥ ब्रह्मनृपस्य कदाचि-किछरोव्यथा दुस्सहा जज्ञे ॥ 85 ॥ जातद्वादशवर्ष, न्यस्याङ्के ब्रह्मदत्तमथ । , कमलमुख्याः । 2 संसारसमुद्रे । 3 काचखण्डम् । 4 देवी OM-35 ॥ 19 ॥ Page #495 -------------------------------------------------------------------------- ________________ क जब वनसत्रम् ॥ 19 ॥ सुहृदास ॥ सोचे कारयितव्यं, राज्यमिदमनेन युस्माभिः । / 86 / / इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः ॥ दम्युमित्रस्य । सुतः, शैशवमवगाहते यावत् ॥ 87 ॥ ताबद्राज्यमिदं र्क्स्स्न्नीय्मार्क्स्स्कैरिवासामिः॥ इति दीर्घ रक्षार्थ, मुस्वाऽन्ये स्वखनगरमगुः । ॥ 88 ॥ दीर्घोथ राज्यमखिलं, बुभुजेऽरक्षकमिवौदनं काकः ॥ मार्जारो दुग्धमिवा-न्वैषीकोशं च चिरगूढम् ॥ 89 ॥ मध्ये ऽशुदा |न्तमगा-दनैर्गलः पूर्वपरिचयादनिशम् ॥ रहसि च चुलनीदेवी-मवार्तयममनिपुणगिरा ॥ 9 ॥ सोथावमत्य लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् ॥ अरमयदनिशं चुलनी-महो! अजय्यत्वमक्षाणाम् ॥ 11 ॥ पहिला पटमिव मुमुचे, चुलन्यपि प्रेम रमइणविषयं द्राक् ॥ तौ च सुखं भुञ्जानौ, नाज्ञासिष्टां दिनान् व्रजतः ॥ 92 ॥ तच्च तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीयमिव हृदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ 93 ॥ कुरुतामकार्यमेत-चुलनी जातिखभावचपलमतिः ॥ न्यासेऽर्पितमपि सकलं, दी? विद्रवति तदयुक्तम् ॥ 94 ॥ तदसौ किमपि विदध्या-भूपभुवोपि व्य्लीक्म्तिदुस्स्त्त्ः॥ नीचो हि पोषकस्या-प्यात्मीयः स्यान्न भुजग इव ॥ 95 ॥ ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसनं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥ 96 ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः । / अन्तःपुरान्तरगम-द्वद्धा द्विकैकोकिले कुपितः ॥ 97 ॥ वध्याविमौ यथा वर्ण-सङ्करादीदृशः परोपि तथा ॥ हन्तव्यो मे निश्चित-मित्युच्चैस्तत्र चावादीत् ॥ 98 ॥ काकोहं त्वं च पिकीत्यावां खलु हन्तुमिच्छति सुतस्ते ॥ तत इति दीर्घेणोक्त, देव्यूचे शिशुगिरा का मीः1॥ 99 ॥ भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पुनः ॥ नृपभूः प्रोचे तच्च, श्रुत्वा दी?वदचुलनीम् ॥ 10 ॥ शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलपोयाम् ॥ B9 ॥ , अन्तःपुरम् । 2 प्रतिबन्धकशून्यः । 3 पतिविषयम् । 4 हिका काकः । 5 विषसशाम् । र - ॥ 193 ॥ कर Page #496 -------------------------------------------------------------------------- ________________ वय चराध्यपनपत्रम् ॥ 194 ॥ 4444-45453 देव्यवदवतु तथा-प्यनेन किं जायते शिशुना ? ॥ 101 ॥ हंस्या सममन्येधु-पकमादायावरोधमायातः ॥ नृपभूरुवाच नैवं, | कस्याप्यनयं सहिप्येऽहम् । / 102 ॥ तत इत्यवदद्दीर्घः, श्रृणु देवि ! शिशोः सुतस्य वचनमिदम् । / अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ॥ 1.3 ॥ वृद्धिं गतो हि भावी, सुखविनायावयोरसौ नियतम् । / तदयमुदयभिवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥ 104 / / देव्यूचे राज्यधर, हन्मि कथं तनयमौरसं स्वामिन् ! ॥ पशवोपि प्राणानिव, nijAnya'patyAni रक्षन्ति ॥ 105 ॥ | भूयोप्यूचे दी?, रिपुमेवावेहि सुतम मतनो ! ॥ तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ॥ 106 / / तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-निहते वचनीयता न स्यात् ॥ 107 ॥ दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् । / गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ॥ 108 ॥ तत्र च सवधूकेस्मिन् , सुप्ते रात्री हुताशनो ज्वाल्यः ॥ इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ॥ 109 ॥ वृत्वा ब्रह्ममृतार्थ, पुष्पवती पुष्पचूलनृपतिमुताम् । / सामग्री च समग्रा, विवाहसक्तामकारयताम् ॥ 110 ॥ जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोविंदन भावम् । / ब्रह्मभुवो हितमिच्छु-र्गत्वा* ख्यद्दीर्घनृपमेवम् ॥ 111 / / अस्ति सुतो मे वरधनु-नामा युष्मभिदेशकरणचणः । / तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा से ॥ 122 ॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति धृताशङ्कः ॥ दीर्घः कृताहित्य-स्तमित्यवोचततो दम्भात् ॥ 113 ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनः, कुरु धर्ममिहेव दानाद्यम् ॥ 14 ॥ गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मन्त्री ॥ दीनादीनां दानं, ददौ यथाकाममनादेः ॥ 115 ॥ प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः scivH॥ , अन्तःपुरम् । 2 स्वोदरजातम् । 3 निन्दा। 4 वह्निः । 5 लाक्षागृहम् । 6 वृद्ध्ः। 7 कृतं आकारगोपनं yena sH। 4 cndrm| 9 दानशालाम् । PROCECAMES ॥ 19 // Page #497 -------------------------------------------------------------------------- ________________ अब.25 उचराध्य यनसूत्रम् ॥ 19 ॥ CASHA द्विकोशां च सुरङ्गा-मचीखनजतुगृहं यावत् ॥ 116 ॥ वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरी, प्रेषीहितः पदे रुचिराम् ॥ 117 ॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनक। मिवाभाति रीतिरेपि ॥ 118 ॥ गणिकाप्रेमेव मनो-बाह्यं कृत्वा महोत्सवं चुलनी । / तामथ पुरे प्रविष्टां, व्यवाहयद्ब्रह्मदत्तेन । ॥ 119 ॥ लोकं विसृज्य तनयं, प्रेषीदथ संस्नुषं जतुगृहे सा ॥ सोपिवधू-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ 120 / / तस्य च गते रात्रे, वार्ताभिः सचिवसूनुरचिताभिः ॥ तत्राज्वलयज्ज्वलनं, जतुवेश्मनि निजनरैश्चुलनी । / 121 ॥ दीर्घ-चुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ॥ 122 ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥ 123 ॥ सत्रं .यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् । / तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ 124 ॥ छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव । श्वसुरः । / प्रेषीहासीमेना, तत् प्रतिबन्धं विमुञ्चास्याः ॥ 125 ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोव्य पाणिघातेन । / मुहदा समं सुरङ्गा, विवेश योगीव भूविवरम् ॥ 126 ॥ प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ । / तो जग्मतुः कुमारी, पश्चाशयोजनानि द्राक् ॥ 127 ॥ तत्र च विहाय वाहौ, गुरुमार्गातिक्रमश्रमेण मृतौ । / क्रोष्टुकसज्ञमगाता, ग्रामं तौ पादचारेण ॥ 128 ॥ साहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये ॥ क्षणमिह तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः । / 129 ॥ किश्चिच्च विचार्य दिवाकीर्ति ग्रामाचतः समाकार्य ॥ तौ वर्पनमकारयता. चूडामात्रं त्वधारयताम् ॥ 130 ॥ सन्ध्यामाणीव रवि-श्वेतरुची धातुरक्तवस . पितकम् । 2 सवधूम् । 3 विसरजितपरिवारः । . पादधातेन । 5 वृत्तान्तम् । 6 क्षुत्पिपासे । * नापिकम् । 8 मुण्डनम् । ES+++ 191 ॥ 4 // 19 // Page #498 -------------------------------------------------------------------------- ________________ बनवम् ॥ 19 ॥ नानि ॥ परिधाय न्यक्षिपता, स्वकण्ठयोमस्त्रं तौ ॥ 131 ॥ वरधनुरथभूपभुवः, श्रीवत्सालकृतं हृदयपट्टम् ॥ चतुरनुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् । / 132 ॥ वेषान्तरमिति कृत्वा, प्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमन्त्रय-दमोजयच्चातिगौरवतः ॥ 133 ॥ अथ मूर्ध्नि ब्रह्मभुवो-'क्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् । / सितवसनयुगं कन्या, चोपानिन्येऽप्सरःकल्पाम् । ॥ 134 ॥ ऊचेऽथ वरधनुः किं, ददास्यममस्य निष्कलस्य बटोः ? ॥ नाति नातिरुचिरां, हारलता कोपि करभगले ! ॥ 135 ॥ | तत इत्यवदद्विप्रो, बन्धुमती सञ्जका मम सुतासौ ॥ अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्चज्ञैः ॥ 136 ॥ पट्टाच्छादितहृदयो, 6 भुङ्क्ते यस्तव गृहे समित्रस्तम् ॥ जानीया दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ॥ 137 ॥ योग्याय सुविद्यामिव, ददे तदेनां कनी. महममुष्मै ॥ प्राणप्रियां मुतां खलु, यच्छामि यथातथा न स्खे। ॥ 138 ॥ तामथ परिणीय कनी, नृपभूः स्थित्वा च तत्र तां रजनीम् । / सद्भाव भार्याय, procya smitrocltpraatH|| 139 // दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या । / सर्वेऽध्वानो रुद्धा, | दीर्घेण ब्रह्मदत्तकृते ॥ 14 ॥ प्राणवाणकृते तो, गच्छन्तावुत्थेन तच्छुत्वा ॥ प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ॥ 141 ॥ तमथ वटाधो मुक्त्वा, द्रुतं गतो वरधनुः कृते प्य्स्ः॥ उपलक्ष्य दीर्घपुरुषः, सायं रुरुधे च जगृहे च ॥ 142 ॥ सोथ पलायनसञ्जा, ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्ण ततः कुमारो, ननाश पारद इवाज्ञातः ॥ 143 / / वेगावश्च पतितः, कान्तारे धूर्तचित्त इव गहने ॥ विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ 144 ॥ भ्राम्यश्चैकं तापस-महि तृतीये ददर्श नृप्तिसुत्ः॥ प्रवहणमिवाधिपतित-स्तं च प्राप्याधिकं मुमुदे ॥ 145 ॥ कुत्रास्ति भदन्ताना--माश्रम इति तं वदन्तमथ स मुनिः॥ , उपवीतं । / बम्धति । / उकण्ठे । S ॥ 19 ॥ 3 % Page #499 -------------------------------------------------------------------------- ________________ पनसूत्रम् 6 नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ॥ 146 ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमि हायासी-योरपि दुर्गमे गहने ? ॥ 147 ॥ नृपभूस्ततः स्ववृत्त, साह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुल्प्ति॥19॥ रित्यवदत्तमदगद्गदगीः ॥ 148 ॥ ब्रह्मनृपस्य भ्राता, लघुरहममि त्वदीयतातस्य । / तत्प्राप्तोसि स्वगृहं, तिष्ठ सुखं वत्स! मा भैस्सीः॥149 ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच्च जलदेकाला, काल इव निदाघेदाहस्य ॥ 150 ॥ | तमथ पितृव्या प्रेम्णा, सविशेषमपाठयत्कलाः स्क्लाः॥पात्रे दत्ता श्रीरिव, विद्या हि स्यादनन्तफला ॥ 151 ॥ जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः ॥ ब्रह्मसुतोपि समं तै-ययौ निषिद्धोपि कुलपतिना ॥ 152 ॥ तत्र च फलकुसुमभरे नमितानमितान् स भूरुहः पश्यन् ॥ बनगजमेकमपश्य-युवराजमिवाद्रिराजस्य । / 153 ॥ तस्यानुपदमयासी-निवार्यमाणोपि है तापसैपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोस्सान्ध्ः॥154॥ तटिनीपूरमिव द्रुत-मायान्तं तं च वश्चयितुं मनसा ॥ प्रक्षिप्तमु|त्तरीयं, क्रीडारसिकेन भूपभुवा ॥ 155 ॥ तत्तु करेण गृहीत्वा, प्राक्षिपदन्तनभः क्रुधा कुम्भी॥ निपतच्च ततो नृपभू-स्तदाददे । वञ्चितद्विरदः ॥ 156 ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥ 157 ॥ तस्मिस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः ॥ भ्राम्यनितस्ततः शैल-निम्नगामुत्तारैकाम् ॥ 158 ॥ तस्याश्च तटे । नगरं, पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नेकं, वंशकुडङ्गं ददर्श धनम् ॥ 159 ॥ तत्पार्श्वे फलकासी, दृष्ट्वा shstrpriyo'gRhii||197|| न्तृपभूः ॥ तं वंशकुडङ्गं चा-सिनाच्छिनत्तत्परिक्षायै ॥ 160 ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्तो , वर्षाऋतुः । 2 ग्रिष्मदाहस्य । 3 पुष्कलान् । 4 वृक्षः । 5-6-7 हस्ती । 8 गजे । 9 'उजड' इति bhA0 / Page #500 -------------------------------------------------------------------------- ________________ उचराध्य यनपत्रम् ॥ 198 ॥ +re1-964-6444343445 ब्रह्मसुता, सम्यगवालोकयद्यावत् ॥ 161 ॥ उद्धा धूम, पिवतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा 'कबन्धमुच रवापदनुतापसन्तापम् ॥ 162 ॥ निमन्तुरपि हतोय, हा! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, घिगिति निनिन्दायमात्मानम् दिप017 ॥ 163 ॥ पुरतो गच्छंश्चैकं, प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥ 164 ॥ साक्षाद्दिवीव तस्मिनारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ 165 ॥ सोथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्तम् ? ॥धृत्साध्व्सा ततः सा-'प्यदोऽवदद्गद्गदैर्वचनैः ॥ 166 ॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः1॥ इति तद्राइ स मुदितो, वचनेनायोजयद्वदनम् ॥ 167 ॥ पाश्चालपतेब्रह्म-प्रभुः सुतो ब्रह्मदत्तनामाहम् । / इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ 168 ॥ नयनाञ्जलितो गलितैः, सा प्रमदा प्रमदवाष्पसलिलभरैः ॥ रचयन्ती पाधमिव, न्यपतच्च तदकिनलिनयुगे ॥ 169 ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुंदती साश्वासी भूपभुवा ॥ 170 ॥ पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ 171 / / परिणयदिनोत्सुकां रम-माणामारामदीर्घिकालिने ॥ हुत्वाऽन्येधुर्विद्या-धराधमो मामिहानैषीत् । ॥ 172 ॥ कालमियन्तं बन्धुजनविरहदावाग्नितप्तगात्राहम् । / त्वदृष्टयाऽमृतवृष्टया, क्लिमा निर्वापिताद्य विभो। ॥ 173 ॥ क गतोस्ति ? स मे रिपुरिति,पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा-पितास्तिआ मे शाङ्करी विद्या ॥ 174 ॥ सा हि स्मृता विधचे, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्ताम् ॥ 175 ॥ तां पृष्टेदं वच्मी-त्युक्त्वा स्मृत्वा च तां पुनः । 1 रुण्डम् । 2 निरपराधी । 3 देवीम् । " धृतभया । 5 नलिनं कमलम् । 6 रक्षणरहितया । 7 शोभनदशना । 8 भूजानिः नृपः । AAAAAACHAR ॥ 198 // Page #501 -------------------------------------------------------------------------- ________________ 3 अध्य.13 उचराध्यपनसूत्रम् ॥ 199 ॥ साख्यत् ॥ येनाहतास्मि नाट्यो-मत्तः स हि खेचरो नाम्ना ॥ 176 ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृतेत्र धामनि माम् ॥ विद्या साधयितुमगा-द्वंशकुडङ्गे स्वयं गहने ॥ 177 ॥ तस्योद्धपदो धूम, पिवतो विद्याद्य सेत्स्यति स्वामिन् ! ॥ विद्याबलोर्जितबलः, परिणेष्यति मा ततः स कुधीः ॥ 158 ॥ अथ तद्वधव्यतिकरे, तेनोक्त साधु कृतमिति ब्रुवती । मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् । / 179 / / अथ तामुदुओं कन्यां, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरत-स्तां क्षणदां क्षणमिवाक्षपयत् ॥ 180 / / प्रातश्च खेचरीणां, ध्वनिमवनिधैवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्यायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् ? ॥ 181 ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्ताहत्वद्रिपोरिम जामी॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि । / / 182 ॥ खण्डाविशाखिकाऽऽख्ये, खेचरकन्ये मुधा समायातः ॥ कार्य ध्यातमितरथा, देवेन बन्यथा घटितम् ! ॥ 183 ॥ ॥ [ युग्मम् ] तत्तावदपसर त्वं, यावत्सङ्कीर्त्य तव गुणान् प्रगुणान् । / जानाम्यनयोर्भावं, त्वयि रागविरागयोः स्वामिन् ! ॥ 184 ॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागाभावे तु सितं, तश्च प्रेक्ष्यान्यतो ग्च्छेः॥185 ॥ अभयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्या ॥ अथ पुष्पवती श्वेतं, चलयामास क्षणात केतुम् ॥ 186 ॥ तं च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽज्यतो गन्तुम् ॥ उल्लङ्घ्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ 187 ॥ तत्र स्नात्वा सलिलं, निपीय पीयूषसरसमथ सरसः ॥ निर्गत्य ब्रह्मसुत-स्तटमुत्तरपश्चिमं भेजे ॥ 188 ॥ तत्र च कन्यां काश्चि-समीक्ष्य जलदेवतामिवाध्यक्षाम् । / सफलं जन्म ममाभू-दोति नृपाङ्गजो दध्यौ ॥ 189 ॥ तदर्शनामृतरसं, पायं पायं व्यपाय विकलं स्ः॥ ग्रीष्मे पयः पिबन्मके-पान्थ इव । परिणीय । 2 नृपपुत्रः । / / 4 भगिन्यौ । 5 विवाहसामग्रीम् । 6 वजम् । . प्रत्यक्षाम् । 8 विनरहितम् । 9 मरुदेशाध्वन्यः । 44++ + स + S Page #502 -------------------------------------------------------------------------- ________________ / प्राप नो तृप्तिम् ॥ 190 ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदवचक्षुआम् ॥ दास्या समं च किश्चि-द्वदन्त्यगादन्यतः कन्या , उपराज्य-मा I ॥ 191 ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृप्ः॥ सा दास्याऽऽगात्तावत , पटयुगताम्बूलकुसुमधरा ॥ 192 ॥ तच्च बावराट ॥ 20 ॥ 18| प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचिचमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ 193 / / प्रोक्तं च तया यदसौ, | सुभगः पितृमन्त्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तस्वम् ॥ 194 ॥ सोथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोपि, तमतिथिं चिरमिलितमिष्टमिव ॥ 195 ॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, मेजे सचिवोपि तं प्रभुवत् ॥ 196 ॥ दोषोत्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥ भूपोपि तमर्यादिमि-रुपतस्थे तरणिमिव बालम् ॥ 197 / / आतिथ्यमिदं क्रियते, तवातिथेरिति वदनय क्षमापः । / तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोपि ॥ 198 ॥ अज्ञातकुलस्यैका-किनोपि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृप्तिसुत्ः॥ 199 ॥ सावादीजनको मे, vsntpurraajshbrsensutH|| उन्मीलितः स्वराज्या-द्गोत्रिभिरागादिमां पल्लीम् ॥ 200 ॥ भिल्लान् विधाय वशगा-नत्रत्यान् सबलवाहनस्तिष्ठन् ॥ ग्रामादिलुण्टनैः स्वं, पुष्णाति परिच्छदं तातः ॥ 20 ॥ तनयचतुष्कस्योपरि, पितुरिह वसतः मुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ 202 ॥ मां प्राप्तयो वनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य वरं, निवेदयेमें मनोभीष्टम् ॥ 203 ॥ पश्याम्यखिलान् पान्थां॥20॥ |स्ततोन्वहमिह खिता सरस्तीरे । त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥ 201 / / इति किश्चिदनापृच्छया-पितास्म्यह 1 रात्रिव्यत्यये । 2 सूर्यम् । 3 राजा । 99कर Page #503 -------------------------------------------------------------------------- ________________ तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित - चिक्रीड तया समं नृपभूः ॥ 205 ॥ पल्लीशः सोन्येद्यु- ग्रामं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाब्जसरस्तटे तस्थौ ॥ 206 ॥ ग्रामेथ लुण्ठ्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ 207 ॥ ब्रह्मात्मजेन वचनै - स्मृतद्रवसोदरैरथाश्वास्य ॥ पृष्टो वरधनुरूचे, स्ववृत्तमिति गद्गदैर्वचनैः । / 208 ॥ मुक्त्वा तदा वटाध-स्त्वामम्भोर्थं गतोहमन्जेसरः ॥ किञ्चिदपश्यं तज्जल-मब्जदलपुटेन जगृहे च ॥ 209 ॥ वलितश्च । दीर्घ पुरुष - रुदायुधैर्हत हतेति जल्पद्भिः ॥ सनद्वै रुद्धोऽहं हंसः काकैरिव कठोरैः । / 210 ॥ क 1 ब्रह्मदत्त इति तैः, पृष्टश्चात्र महं । न वेति । गाढमथ ताडितस्तै-रवदं व्याघ्रेण जग्ध इति । / 211 / / दर्शय तं देशमथे --त्युक्तो भ्राम्यन्नितस्ततो दम्भात् । / त्वदर्शनपथमेत्य, व्यधां पलायनकृते सञ्ज्ञाम् ॥ 212 ॥ स्वमुखे तु परिव्राजक - दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ तस्याः प्रभावतो गत चेष्टस्त्यक्तोऽस्मि मृत इति तैः ॥ 213 / / तेषु च गतेषु दूरं, कृष्ट्वा गुटिकां मुखाश्वदर्थमटन् ॥ ग्रामं कमपि गतोऽहं कञ्चिदपश्यं परिव्राजम् ॥ 214 ॥ सोप्यवददवनतं मां, वसुभागाह्वोस्मि तव पितुर्मित्रम् ॥ तद्द्ब्रूहि वरधनो ! त्वं कुत्रास्ति ब्रह्मदत्त इति ॥ 215 ॥ विश्वस्य तस्य विश्वां त्वद्वार्त्ती सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः पार्श्वत्यं वृत्तमित्यूचे ॥ 216 ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् ॥ तां सत्रगां सुरङ्गां, तुरगपदानि च पुरस्तस्याः ॥ 217 ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववारान् युष्मनिग्रहकृते प्रैषीत् ॥ 218 ॥ नष्टो धनुरिति जननीं तवाक्षिपत् shvp॥201॥ 4 चपाट के दीर्घः ॥ सा नरकावास इवा-नुभवति तत्र व्यथाः प्रचुराः ॥ 219 ॥ तेनोदन्तेनोच्चै - र्दुःखोपरिजायमानदुःखार्त्तः ॥ 1 चरणयोः । 2 जलार्थम् । 3 कमलसरोवरम् । 4 सर्वाम् । 5 सत्याम् । 6 पश्चाद्भवम् । 7 वृत्तान्तेन । उपराज्य धनसूत्रम् ॥ 201 ॥ अध्य013 ॥ 201 ॥ Page #504 -------------------------------------------------------------------------- ________________ धराध्ययनसूत्रम् ॥ 202 ॥ ॥ 102 // उद्ध व्यसनाब्धे - जननीं काम्पील्यनगरमगाम् ॥ 220 ॥ तत्र च कपालिरूपं कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोऽब्रवं चैवम् ॥ 229 ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् । / 222 / / कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रती मृतसुहते । / इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ॥ 223 ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि निश्रेष्टा काष्टमूर्त्तिरिव ॥ 224 ॥ आरक्षकोथ राज्ञे, गत्बोचे तां मृतां ततो नृप्तिः॥ तां संस्कर्त्तु प्रैषी - भृत्यानथ तेपि तत्रागुः ॥ 225 ॥ सम्प्रति संस्कारेऽस्याः, कृते महान् माव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ 226 ॥ आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदनुष्याः ॥ कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ॥ 227 ॥ तत्प्रतिपन्नेन समं तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिखं दम्भात् ॥ 228 ॥ शून्यं विधिं च कश्चिद्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका - मार्पयमपरामहं मातुः । / 229 / / अथ तत्क्षणमुत्तस्था-वपगतनिद्रेव लब्धसन्ज्ञा सा । आवेद्य स्वं तामथ, निवार्य रुदतीं ततोऽचलयम् ॥ 230 ॥ मुक्त्वा कच्छग्रामे, | तातसुहृद्देवशर्मवेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य- बिहागमं भाग्ययोगेन ॥ 231 ॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततः परं वद तत् । तेनेत्युक्तोवादी -स्वं वृत्तं ब्रह्मदत्तोपि ॥ 232 ॥ अथ कोप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित - पटयुगदर्शनपरा बुवते ॥ 233 ॥ ईदृशरूपौ पुरुषौ दृष्टौ वापीति तनिशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतामात्महितम् ॥ 234 / / प्रोच्येत्ति गते तस्मि - नश्यन्तौ तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी पुर्या उपवनमुपागताम् ॥ 235 ॥ 1 बीजपुरम् । 2 शबेन । अध्य013 ॥ 202 ॥ Page #505 -------------------------------------------------------------------------- ________________ कन अपर उचराध्यबनसूत्रम् ॥ 20 ॥ E ROCESSOR तत्र पपीतलक्षं, चरणावृधरणमपश्यतां ध्निनोः॥ बुद्धिल-सागरदत्ता-मिधयोः शस्त्रायिताङ्गिनखम् ॥ 236 ॥ तत्र च । बुद्धिलचरणा-युधेन जात्येपि कुकुटेऽन्यस्मिन् ॥ भग्ने वरधनुरसम-असाऽसहः सागरमदोऽवक् ॥ 237 ॥ जात्योपि कुक्कुटोसौ, भग्नस्तव सागरामुनापि कथम् ? ॥ तद्यदि वदसि तदाह, विलोकयाम्येनमादाय । / 238 ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तन तु धनापगमः ॥ 239 ॥ वरधनुरथ तं पश्यन् , ददर्श तच्चरणयोरयःसूचीः । / | तच्च ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥ 240 ॥ यदि मे छम न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येऽहम् ॥ तेनेत्युक्तो । बरधनु-रूचे तद्रहसि भूपभुवे ॥ 241 ॥ सूचीः कृष्ट्वा स तत-स्तं सागरकुक्कुटेन योजितवान् । अपमूचिकं च बुद्धिल-कुक्कुटमपरो द्रुतमजैषीत् ॥ 242 ॥ तुष्टोथ सागरस्ता-वारोप्य रथं खमन्दिरमनपीत् ॥ खगृह इव तद्गृहे ता-वपि तस्थतुरुचितलीलामिः ॥ 243 ॥ बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥ 244 ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरैयुतमूल्यः । इत्थं प्रोच्य करण्डं, दत्वा च यथागतः सोगात् । / 245 ॥ वरधनुरपि गत्वा तन्निवेद्य । निखिलं करण्डमुद्घाट्य । / मौक्तिकरुचिजितसितरुचि-मदीदृशन्नृपभुवे हारम् ॥ 246 / / हारे हारिणि तत्राव-लम्बितं लेखमात्म। नामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ 247 ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भवी ॥ तेनेत्युदितो । गाढो-त्सुकोभवद्भूपभूर्ज्ञातुम् ॥ 248 ॥ लेख तमथो वरधनु-कन्मुद्रयति स्म nali~namiva तरणिः ॥ आर्यामेकां लिखितां, तत्र द्द्। शालिपङ्क्तिमिव ॥ 249 ॥ सा चेयं-"यद्यपि जनोर्थ्यतेसौ, जनेन संयोगजनितयत्नेन ॥ त्वामेव हि रत्नवती, तथापि मानयि , ताम्रचूढयुद्धम् । 2 चत्वारिंशत् सहस्त्रमूल्यः । 3 सितरुचिः चन्द्रः । 4 कमल मिव अर्कः । -G+% आ ॥ 20 ॥ चते Page #506 -------------------------------------------------------------------------- ________________ ज तुममिकपति ॥ 250 ॥ " भावार्थोऽस्या क्षेयः, कथमित्यथ वरधनी विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा आलध्य013 उच्राध्य्-2॥251 ॥ आशीर्वाद दत्वा, क्षिप्त्वा कुसुमाक्षतानि शिरसि त्योः॥ नीत्वान्यतो वरधनु, निगद्य किश्चिच्च सापि ययौ ॥ 252 / / पनपत्रम् आगतमथ सुहृदं नृप-पुत्रःप्रोचेनया किमुक्तमिति ? ॥ सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ 253 ॥ shriibrhmdttnaamaa||204|| |ङ्कितो ह्यसौ लेख इति वद त्वं मे ॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् । / 254 ॥ अत्रास्ति श्रेष्ठिसुता, रत्नवती । नाम सुन्दरीरत्नम् ॥ आवास्यादपि सा म-प्यनुरक्ता प्राप तारुण्यम् ॥ 255 ॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥ का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ 256 ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः ! / / अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥ 257 ॥ अवदत्तावत्तस्याः, प्रियगुलतिकाड्या प्रियवयस्या । / न हि वक्ति लज्जयासौ, तदहं ते वच्मि मातरिदम् ॥ 258 ॥ प्रातुर्बुद्धिलनाम्नः, सागरनाम्नश्च 'ताम्रचूडरणे ॥ इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ॥ 259 ॥ ईदृश्यभूत्तोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् । / निश्चित्य तामवोच, सद्भावं ब्रूहि मे वत्से ! ॥ 260 / / अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गुलतयोक्तः ॥ स ब्रह्मदत्तनामा, पतिन चेन्मे तदा मरणम् ॥ 261 / / घटियिष्ये तव कामित-मित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किश्चित्स्वस्थेति पुनरूचे । / 262 ॥ भाव्यखिलमीहित मे, | मातर्देव्या इव प्रसादात्ते ॥ तस्मै झापयितुमद-स्तदपि क्रियतामुपायोयम् । / 263 / / क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन । ॥ 20 ॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशावुद्धिलभातुः । / 264 ॥ ताना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा । / लक्षार्द्ध युक्तमभूचरणायुधयुद्धे । 2 कामदुःखपीर्3हिताम् । 3 युक्तम् । 204 ॥ Page #507 -------------------------------------------------------------------------- ________________ साबध्य. उचराध्य बनसूत्रम् ॥ 2.5 ॥ तत्सुहृदो बुद्धिलेन तदा ॥ 265 ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेऽहनि, तत्प्रतिलेखोर्प्यताम-॥ धुना ॥ 266 ॥ उक्त्वेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ । / आर्या तत्र च लेखे, लिखितासौ वर्तते स्वामिन् ! ॥ 26 ॥ "उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रत्नवती-मिच्छति गोविन्द इव कमलाम् ॥ 268 ॥ " श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ 269 ॥ अत्रावामन्वेष्टुं, प्रहिता दीर्धेण सन्ति निजपुरुषाः ॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रम कुरुते ॥ 270 ॥ तरिक कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे तौ॥ क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ 271 ॥ निशि निर्गममिच्छन्तौ, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा सागरदत्तो, ववले बाप्पायितीक्षियुगः ॥ 272 / / तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ ददृशतुरियती वेला, किं वां लग्नेति जल्पन्तीम् ॥ 273 / / कावावां ? वेत्सि च कथ-मिति पृष्टा नृपभुवाथ सावादीत् ॥ धनसश्चयाधिनाथः, श्रेष्ठथासीदिह धनप्रवरः ॥ 274 ॥ अष्टानां तनयाना-मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना-पश्यं कश्चिदरं प्रवरम् ॥ 275 ॥ स्थितमस्मिन्नु। द्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ॥ 276 / / श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥ 277 ॥ यः सागर-बुद्धिलयो-रायास्यति कुकुटाहवे ससखा । / विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥ 278 ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा स्वामिन !, जानामि त्वामहं नियतम् ॥ 279 ॥ तन्मे मन इव रथममु-मारोह विभो! दुत त्येत्युदित्ः॥ रथमारुह्य समित्रः, की गम्यमिति तां । विष्णुः । 2 उस्कष्ठितः । / भूमिगृहे । 4 अश्रुक्किन्ननेनयुग्नः । 5 नारीम् । / धनसम्बयापतिः । * माहवः रणः । ॥ 20 ॥ Page #508 -------------------------------------------------------------------------- ________________ न्या पनपत्रम् ॥ 206 ॥ 4 6॥ जगौ नृपभूः ॥ 280 ॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहः shresstthii॥ स हि कर्ता प्रतिपत्ति, प्रचुरां तत्चत्र गम्यमितः ॥ 281 / / इति रत्नवतीवचना-त्सुहृदा सतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशाम्बीविषयमुल्लध्य ॥ 282 ॥ तत्र सुकण्टक-कण्टक-सञौ चौराधिपौ प्रबलसैन्यौ ॥ तं रुरुधतुरपहर्तु, रथादि विशिखान् प्रवर्षन्तौ ॥ 283 ॥ चापमुपादाय ततः, प्रहरनृपनन्दनः shrprkraiH॥ तदस्युवलमनाशय-दहपतिस्तम इवांशुभरैः ॥ 284 ॥ तमथोचे सचिवसुतः, श्रान्तोसि रणेन तद्रथे' त्रैव । / स्वपिहि क्षणं ततः सो-'प्यशेत सह रत्नवत्या द्राग् ॥ 285 ॥ प्रातश्चैको तटिनी, प्राप्यातिष्ठन् हयाः वयं श्रान्ताः । तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपः ॥ 286 ॥ भावी जलाय गत इति, महुर्मुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ 287 ॥ व्याकुलचेताः स ततो, वाष्पजलाविलशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत्, खन्दनवदनं nrendrsutH॥ 288 // हाऽहं हत इति जल्पं-स्ततोऽपतन्मृञ्छितो रथोत्सङ्गे ॥ अधिगतसञ्ज्ञस्तु भृशं, व्यलपत्कुत्रासि ? मित्रेति । ॥ 289 ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्येदममङ्गल-मुचितं वाचापि नो कर्तुम् । / 290 ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धि, तस्य नरैः कारयिष्यामः ॥ 291 ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्राइ स तुरगा-चुदनगादग्रतो व्यग्रः ॥ 292 / / उल्लङ्घयानुल्लद्ध्या -मपि तामटवीं ययौ स मगधानाम् । सीमग्राम भवतति-मतीत्य मोक्षं मुमचरिव ॥ 293 ॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ॥ पुरुषोतमोयमिति हृदि, निरणैषीगृहमनैषीच ॥ 294 ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नृपः ॥ चौरैः सह कुर्वन् रण 1 सारथिना । 2 अश्वान् । 3 पारात् । 4 विनकरः । 5 किरणसमुहैः । 6 रुधिरलिप्तम । * रथाप्रमागम् । 45 ॥ 206 ॥ 20 Page #509 -------------------------------------------------------------------------- ________________ +% E5+ है मगाद्वयस्यो मम क्वापि ॥ 295 ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् । / तत इत्युक्त्वा ग्रामा-धिपोष्टवीं तामवजउत्तराध्यक्ष गाहे ॥ 296 ॥ आगत्य चैवमवद-द्वनेन मनुजो न कोप्यदर्शि मया । किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ 297 ॥ -यनसूत्रम् श्रुत्वेति हतो वरधनु-रवश्यमिति सोऽभवद्भृशं व्यग्रः । / रविरप्यस्ताद्रिमगा-त्तहुःखं द्रष्टुमसह इव ॥ 298 ॥ यामे तुर्येण निशो, ॥ 207 ॥ ग्रामे न्यपतन मलिम्लुचो बहवः ॥ तांस्तु बमञ्ज कुमार-स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ 299 / / पृष्ट्वाथ ग्रामपनि, चलितः सोगा- | रक्रमेण राजगृहम् । / रत्नवती च व्यमुच-तद्वाद्ये तापसावसथे ॥ 300 / प्रविशन् स्वयं च नगरं, सदनगवाक्षस्थिते युवत्यौ द्वे॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् । / 301 ॥ सस्नेहमपि जनं य-स्यत्वागास्त्वं तदा तदुचितं किम् ? ॥ सोवादीकः स्निग्धो, जनः कदा चात्यजमहं तम् ? / / 302 ॥ एहि प्रसीद विष्टर-माश्रय विश्राम्य विश्रमशा नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ॥ 303 ॥ स्वानाशनादिभक्ति, कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताब्याहोस्ति रजतगिरिः ॥ 304 ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ॥ तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ॥ 305 ॥ नाट्योन्मत्ताख्यमुता-नुजे तयोः प्राणवल्लमे पुन्यौ ॥ अभवाव वल्लभाऽऽवां, क्रमेण खण्डा-विशाखाख्ये ॥ 306 ॥ निजसौधकुट्टिमस्यः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् । / व्रजतोऽष्टापदममरान् , ददर्श गगनेऽन्यदा तातः ॥ 307 ॥ नन्तुं ततो जिनेन्द्रा-नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिथं, चैत्यं सोगाद्विमानस्थः ॥ 308 ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य ॥ अनमाम मानवर्णा-न्विता वयं मणिमयाः सर्वाः ॥ 309 ॥ चैत्याच निर्गता द्वौ, caa207॥ मित्रः । 2 प्रहरे चतुयें । 3 तापसाश्रमे । 4 भासनम् । 5 सौम्परष्टिना । / रूप्यपर्वतः । 1544 + tes Page #510 -------------------------------------------------------------------------- ________________ adhya015 उत्तराध्य पनपत्रम् ॥ 208 ॥ 4-1534 रणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां वयममृतकल्पाम् ॥ 31 ॥ अथ पप्रच्छाग्निशिखः, को बनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां, सोदरममुयोर्हनीप्यति य्ः॥ 311 ॥ वचनेन तेन तातो, म्लानिमगादुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्या-त्तदैवमवदाव निजतातम् ॥ 312 ॥ अधुनैव देशनायां, संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैव-विधेन पर्याप्तमस्माकम् ॥ 313 ॥ प्रावविहि सोदर-रक्षायै तत्प्रभृत्यनिशमावाम् । / स त्वन्यदैवताटन् , पुष्पवतीं पुष्पचूलसुताम् ॥ 314 ॥ तद्रूपापहृतमना-स्ततः स द्रुतमपाहरजडधीः ॥ तत्तेजोऽसहमानो, विद्या साधयितुमगमच्च । / 315 ॥ यदभूततः परं त-घूयं स्वयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुपवती, तदावयोः सोदरविनाशम् ॥ 316 ॥ शोकं च व्यपनिन्ये-स्माकं धर्मानुगैर्मधुरवाक्यैः । / शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥ 317 ॥ स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरेखेवे ॥ 318 ॥ तत्स्वीकृतमावास्यां, रामस्य वशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं, हित्वा वामन्यतो गतवान् ॥ 319 ॥ नागास्त्वं तत्र यदा, वामन्वेष्टुं ततो वनानी ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ 320 ॥ तदनु दनुजमनुजामर-जेता नेता क नौ समेतासौ? ॥ इति पृष्टाया विद्या-देव्या वचनादिहेवावाम् । / 321 ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ-कृत्य कृतार्थय जनुरिदं नौ ॥ 322 ॥ गान्धर्वविवाहेनो-दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां, निमेषमिव तां निशां व्यनयत् । / 323 / / स्थातव्यं पुष्पवती-पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ' पनेखा । 2 असुरनरसुरजेता । 3 भायां कृत्वा । 4 जन्म । ॥ 20 ॥ ॥ 20 // Page #511 -------------------------------------------------------------------------- ________________ बश्व. बनसूत्रम् ॥ 324 ॥ ओमित्युक्त्वा गतयो-स्तयोस्तिरोभूद्ग्रहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं, ततो ययावाश्रमे नृपभूः ॥ 325 ॥ तत्र बच तां सोऽपश्यन् , नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह 'वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ 326 / तेन च किं रत्न- | वती-कान्तस्त्वमसीति सादरं पृष्टः ? ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ 327 ॥ सा रुदती यो दृष्टा, का त्वं ॥ 2.9 ॥ किं रोदिषीति च मयोक्ता ॥ किश्चिदवोचत याव-चावद् ज्ञाता खदौहित्री ॥ 328 ॥ गत्वा च पितृव्याया-ज्ञपयं तस्यास्ततः स से मुदितस्ताम् ॥ स्वगृहेनयद्भवन्तं, त्वविन्दतान्वेषयन्नपि नो॥ 329 ॥ अद्यापि शुभमभूध-न्मिलितस्त्वमिति ब्रुवन्नृपसुतं स्ः॥ निन्ये * | धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ 330 ॥ सोत्सवमथ रत्नवती, व्यवाहयन्नृपभूवा सह shresstthii। मृतकार्यमन्यदा वरधनोरुपाक्रस्त नृप्तिसुत्ः॥ 331 / / लुब्धत्वावेशवशा-ट्विजेषु कुर्वत्सु भोजनमतृप्त्या ॥ तत्रागत्यावादी-दूरधनुरिति विप्रवेषधरः ॥ 332 ॥ यदि मे दत्तादनमिह, साक्षादूरधनोभवति नूनम् ॥ तच्चाकये कुमार-ससम्भ्रममगादहिर्गेहात् ॥ 333 ॥ तं च प्रविलोक्य दृढं, परिरम्यानन्दवाष्पजलपूरैः ॥ नपयभिव गेहान्त-र्नीत्वा पप्रच्छ तद्वार्ताम् ॥ 334 ॥ सोवादीत्वयि सुप्ते, दुमान्तरस्थेन तस्करेण तदा । इषुणा हतोहमपतं, अव्यन्तरधां च गहनान्तः ॥ 335 ॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः ॥ अन्तर्हितश्चरबह-मापं ग्राम तमतिकृच्छ्रात् ॥ 336 ॥ ग्रामपतेस्त्वद्वानी, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्टया, सुस्व ममिवेहितार्थकरम् ॥ 337 ॥ अथ भूपसुतोवादी-द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम्! ॥ 209 ॥ ॥ 338 // प्रादुर्भवनोपायं, चिन्तयतोरिति तयोरथान्येयुः ॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ 339 / / द्विरदस्तदा च , बी । 2 स्व्पुत्रीपुत्री॥ भोजनम् । 4 करी । ॥ 20 ॥ Page #512 -------------------------------------------------------------------------- ________________ स्चराध्य पनसूत्रम् ॥ 21 ॥ ॥ मत्तः, स्तम्भं भक्त्वापशृङ्खलो नृप्तेः॥ निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥ 340 ॥ व्यालस्तु की काश्चि-नितम्बव क्षोभारमन्दगतिम् । / भय वेपमानवपुषं, वीक्ष्याधावग्रहीतुं द्राक् । / 341 ॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां स्द्य्ः॥ ॥ में मृत्योरिव मत्तेभा-दस्मादिति सा तदाक्रन्दत् ॥ 342 ॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, | जने च तत्परिजने च भृशम् ॥ 343 ॥ तत्क्षणमेत्य ब्रह्मा-गजो गजं ह्क्क्याम्ब्भूवोच्चैः॥ सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ॥ 344 ॥ [युग्मम् ] प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च । / तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्ताङ्घिः ॥ 345 ॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भ बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ 346 ॥ तत्रागतोथ भूपस्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् ? ॥ 347 ॥ तद्वृत्तेथ पितृव्येन, रत्नवत्या । निवेदिते नृपतिः ॥ सोत्सवमष्टौ स्वमुता, दिश्रिय इव दत्तवांस्तस्मै ॥ 348 ॥ ताः परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येपुर्जरती, समेत्य काचिजगादेवम् ॥ 349 / / वैश्रवणाख्यो वैश्रवण-देश्यसम्पत्पुरेत्र व्स्तीभ्य्ः॥ वार्द्धः श्रीरिव तस्य, श्रीमत्याहास्ति वरतनया ॥ 350 ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष-दुल्लिखितेवाभूत्त्वदेकमनाः ॥ 351 ॥ कथमपि च परिजनेना-नीता सानि न भोजनं कुरुते ॥ न स्वपिति न च क्रीडति, पश्यति च र त्वन्मयं विश्वम् । / 352 / / पृष्टाथ मया धान्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्वारस्याचदा मरणम् ॥ 353 / / तद् ज्ञापितोथ तस्या-स्तातो मां प्राहिणोत्तव स्मीपे॥ तदरक्षि यथा व्याला-द्रक्ष तथा मन्मथादपि ताम् ॥ 354 ॥ . कोलाहलः 2 करी । 3 वक्षोजः स्तनः । 4 इलायाम् । 5 भक्तिः पादः 6 वृद्धा । * भर्ता । 8 मदनात् । | AAAACK ॥ 21 // Page #513 -------------------------------------------------------------------------- ________________ अध्य उचराध्यपनसूत्रम् ॥ 21 ॥ ROCESARICS तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाहा-मुदुवाह सुबुद्धिसचिवसुताम् ॥ 355 ॥ अथ तौ तत्र । वसन्तौ, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च । / 356 ॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः । / अभ्येत्य सोत्सवं निज-गृहमनय राजमिव ॥ 357 ॥ निजतनयां कटकवती, चतुरङ्गं 'कटकमुत्कटं क्त्त्क्ः॥ प्रकटं विसङ्कटमदा-ढूनं च तस्मै मुदितचेताः ॥ 358 ॥ अथ तताहूता, dhnusciv-knnerudtt-cmpeshaaH|| भगदत्त-चन्द्रसिंहा-दयः प्रेप्याय्युर्भूपाः॥ 359 ॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं । प्रास्थित, दीर्घ दीर्घायने नेतुम् । / 360 ॥ दीर्घप्रहितो दूतो-'थागत्यैवं जगाद कटकादीन् ॥ दीर्पण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ॥ 361 ॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् ॥ ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ । ॥ 362 ॥ यह्मणोपि पुत्रे, राज्ये च त्रातुर्पिते दीर्घ्ः॥ चिरमकृत कर्म वैशंस-मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ 363 ॥ | तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ 364 ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणाम् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ 365 ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रव्रज्य तपस्तीनं, विधाय निवृत्तिमगात्क्रमतः ॥ 366 / / दीर्घोपि पुराभिरगा-द्रणार्थमवलम्ब्य साहसं सबलः । / युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ 367 ॥ भनमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्ध , सैन्यम् । 2 विशिष्टः सङ्कटो यस्मात् जेनाथी मोटुं संकट-भय थाय इति bhA0 / 3 मारीनाखवामाटे इति bhA0 / 4 करम् । 5 चाण्डाकः । 6 सयामसज्जः । HTTAR+ ॥ 21 // // 11 // Page #514 -------------------------------------------------------------------------- ________________ F ka // 212 // FEC * | मढौकत मर्जन् , घन इव मुश्चन् शरासारम् ॥ 368 ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्धसुद्धषितरोषः, ॥ प्राज्यवलो तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ 369 ॥ ब्रह्मसुतस्थाथ करे, तदाययौ चक्रमर्क इव नभसः ॥ स तु तेन दुमफल। मिव, दीर्घशिरोऽपातयत् पृथिव्याम् ॥ 37. / / जयतादयमुदयदयो, द्वादशचक्रीति वादिनो देवाः । तच्छिरसि कुसुमवृष्टिं, | तदा व्यधुः समवसरण इव ॥ 371 ॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरेः ॥ सोत्सवमविशच्चक्री, काम्पील्यं त्रिदिवमिव मधवा ॥ 372 ॥ नृपतिः प्राक् परिणीताः, पत्नीरानाययत्ततः स्क्लाः॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकहूलितः ॥ 373 ॥ तस्याथ नृपैर्निखिलै-रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समैयं, समयमिव समं सुखं विलसन् ॥ 374 ॥ अन्येधुर्वरंगीतं, सङ्गीतं तस्य पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुमुमकन्दुकं दासी ॥ 385 ॥ तं प्रेक्ष्य चक्रवर्ती, दृष्टः । कापीदृशो मयेत्यन्तः ॥ कुर्वन्नूहं स्मृत्वा, पञ्चभवान्मूञ्छितो न्यपतत् ॥ 376 / / सम्भ्रान्तः सामन्तैः, सिक्तश्चन्दनरसैर्गतः स्वास्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीशमिति स बुबुधे ॥ 377 ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंश्चक्री ॥ तं ज्ञातुम, चक्रे, साधश्लोकं शुचिश्लोकः ॥ 378 ॥ "तथाहि-('दासा दसण्णे आसी, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमीए ॥ 1 ॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिआ') पूरयति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम् ॥ इति XcAghoSayaduccaiH, पुरेऽखिले प्रतिदिनं चक्री । / 371 ॥ राज्यार्थी चक्रे तं, श्लोकं साधु जनोऽखिलः कण्ठे ॥ पूरितवान तु कश्चिद्विपश्चिदपि पश्चिमश्लोकम् ॥ 380 ॥ इतश्च-जीवश्चित्रस्य महेभ्य-नन्दनः पुमरितालसञ्जपुरे । जातिस्मरणाद् ज्ञात्वा, पूर्वभवा 1 बाणवृष्टिम । 2 इन्द्रः । 3 काळम् । 4 निविभाज्यकालविशेषम् । 5 विद्वान् । + 4% * + * * * // 212 // Page #515 -------------------------------------------------------------------------- ________________ आ * उपराध्य. बनसत्रम् ॥ 21 ॥ | * * B * + -- नाददे दीक्षाम् ॥ 381 ॥ प्रामादिषु विहरंस्त, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरम। गात् । / 382 ॥ तत्राराम नाम्ना, मनोरमे संस्थितः स साधुस्तम् ॥ साध श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ 383 ॥ ["इमा णो छडिआ जाई, अनमन्त्रेण जा विणा"] इति तेनोक्तमधीत्या-घट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाग्रे, श्लोकयुगल। मब्रवीत् सकलम् ॥ 384 ॥ स्नेहावेशान्मूच्छा, गतस्ततोऽपतदिलापति रिलायाम् ॥ तच्च प्रेक्ष्यानभ्रा-'शनिपातमिवाक्षुमत परिषद ॥ 385 ॥ जातेदृशी दशा नः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथार-घट्टिकं मुहु-रताडयत् पान्निघाताद्यैः॥ 386 ॥ न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् । मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥ 387 ॥ श्लोकमपूरयदपरं. मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहाग्रहीलः ॥ 388 ॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः स्नेहोल्लसच्चित्तः ॥ 389 ॥ दत्वारघट्टिकाय, द्युम्नं बहु पारितोषिकं सद्यः । / सान्त:पुरपरिवारः, सोत्कण्ठोऽगात्तदुद्यानम् ॥ 39 ॥ [युग्मम् ] नत्वा च तं मुनिवरं, बाष्पजलाप्लुत विलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यस्नेहाधिकस्नेहः ॥ 391 ॥ [इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनियुक्तौ कश्चिद्विशेषो दृश्ते, स तु तत एवावधार्यः] * इत्युक्तश्चित्र-सम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥ 3 ॥ तयोमिथः सम्भाषणं तु सूत्रसिद्धमित्यधुनाऽवशिष्यमाणं । तदेव व्याख्याय्ते। तत्र चक्री यचे तत्सम्बन्धपुरस्सरं सूत्रचतुष्केनाहमुलम् -चकवट्टी महिडीओ, बंभदत्तो म्हाय्सो। भायरं बहमाणेणं, इमं वयणमब्बवी ॥ 4 ॥ , भूकान्तः । 2 पृथ्व्याम् । + + RRC 5 ॥ 213 // // 213 // -% +% Page #516 -------------------------------------------------------------------------- ________________ सचराध्य पनरत्रम् ॥ 214 ॥ 1664 SHIKACH , मूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमनमणुरत्ता, अन्नमन्नहिएसिणो ॥ 5 ॥ मूलम्-दासा दसण्णे आसि, मिआ कालिंजरे नगे । हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ 6 ॥ adhya013 mUUm-देवा य देवलोगम्मि, आसि अम्हे म्हिद्द्द्दिया। इमा णो छडिआ जाई, अन्नमन्नेण जा विणा ॥ 7 ॥ ____ व्याख्या-चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः 'भ्रातरं' पूर्वभवसोदरं 'बहुमानेन' मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ 4 ॥ तद्यथा-"Asimo"tti अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं-परस्परं "vasANuga"tti वशं-आयत्ततां अनुगच्छतौ यौ तौ 'अन्योन्यवशानुगौ' अन्योन्यवशवर्जिनावित्यर्थः । तथा अन्योन्यम् 'अनुरक्तौ अतीव स्नेहवन्ती, 'अन्योन्यं हितेषिणो' मिथः शुभाभिलाषिणो, पुनःपुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥ 5 ॥ केषु पुनर्भवेष्वि। स्थमावामभूवेत्याह-दासो 'दशाणे' दशार्णदेशे "Asi"tti अभूव, मृगौ 'कालिञ्जरे' कालिञ्जरनाम्नि नगे, हंसौ मृतगङ्गातीरे, 'श्वपाको' चाण्डालो 'काशीभूमौ' काश्यभिधाने जनपदे । / 6 ॥ देवौ च 'देवलोके सौधर्माहे "Asi"tti अभूव "amhe"ti आवां महर्द्धिको, न तु किल्विषकत्वादिना निन्द्यौ. "imANo"tti इयं आवयोःषष्टिका जातिः, कीदृशी या? इत्याह-"abamaneNa"tti 'अन्योन्येन' परस्परेण या विना या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ 7 ॥ इत्थं चक्रिणोक्ते मुनिराहमूलम्-कम्मा निआणप्पगडा, तुमे राय ! विचितिआ। तेसिं फलविवागणं, विप्पोग्मुवाग्या॥8॥ व्याख्या- 'कर्माणि' ज्ञानावरणादीनि, निदानं-साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि-प्रकर्षेण रचितानि 'निदानप्रकृतानि निदा-18 + ARACK ॥ 214 // + + Page #517 -------------------------------------------------------------------------- ________________ I अध्य01 नवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूता-ध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते ऽतेषां कर्मणां फलं चासो उत्तराध्यपानामविपाकश्च-शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन 'विप्रयोग' विरहम् 'उपागतौ' प्राप्तौ । अयं भावः-यत्तदा त्वया मनिषिद्धेनापि ॥ 215 ॥ निदानं कृतं. तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥ 8 ॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह मूलम्-सच्चसोअप्पगडा, कम्मा मए पुरा क्द्दा। ते अज परिभुजामो, किं नु चित्तो वि से तहा? ॥ 9 ॥ व्याख्या-सत्यं-मृषाभाषात्यागरूपं, शौचं च-निर्मायमनुष्ठानं, ताभ्यां प्रकटानि-ख्यातानि सत्यशौचप्रकटानि 'कर्माणि' प्रक्रमाच्छुमानुष्ठानानि मया पुराकृतानि यानीति शेषः तानि 'अद्य' अस्मिन्दिने शेषतद्भवकालोपलक्षणश्चैतत् "paribhuJjAmo"tti परिभुञ्जे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये । यथाहमिति गम्यते, 'किमिति प्रश्ने, 'नु' इति वितर्के, 'चित्रोपि' चित्रनामापि ? कोर्थो ? भवानपि "से" इति तानि तथा परिभुइते ? अपि तु न परिभुक्ते, भिक्षुकत्वाद्भवतः । तथा च किं तब तानि मया . सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति मूत्रार्थः ॥ 9 ॥ इत्थं चक्रिणोक्त स्वस्वरूपं मुनिराह मूलम्-सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मुक्खु अस्थि । अत्थेहिं कामेहि अ उत्तमेहि, आया ममं पुण्णफलोववेए ॥ 10 ॥ ॥ 215 // मूलम्-जाणासि संभूअ ! महाणुभागं, महिड्डीअं पुन्न्न्न्फ्लोव्वेअण्। चित्तं पि जाणाहि तहेव रायं!, इड्डी जुई tassa vi appbhuuaa||11|| nners MARACTER // 2150 Page #518 -------------------------------------------------------------------------- ________________ mUUm-महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंघमज्झे । बचराध्यबनसत्रम् । जं भिक्खुणो सीलगुणोववेआ, इह जयंते समणो म्हि जाओ ॥ 12 ॥ ॥ 216 // __व्याख्या-सर्व 'सुचीर्ण' शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः 'कतेभ्यो' अर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न 'मोक्षो' मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाचेह विभक्ति व्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-'अर्थैः' द्रव्यैः 'कामैश्च' शब्दादिमिः 'उत्तमैः' प्रधानरुपलक्षितः सभात्मा "mamaM"ti ममापि "puNNaphalovavee"ti अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य-शुभकर्मणः फलं पुण्यफलं तेनोपपेतो-युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥ 10 ॥ ततश्च-'जानासि' अवबुध्यसे यथा त्वमत्मानमिति शेषः, 'हे सम्भूत!' पूर्वभवे सम्भूताभिधान ! 'महानुभाग' बृहन्माहात्म्यं 'महधिक' चक्रवर्तिपदावाप्त्या सातिशयसम्पयुक्तं. अत एव पुण्यफलोपपेतं चित्रमपि जानीहि 'तथैव' तादृशमेव हे राजन् ! / किमित्येवम् ? अत आह-'ऋद्धिः' सम्पत् , 'पुतिः' दीप्तिः 'तस्यापि' जन्मान्तरनाम्ना चित्रामिधानस्य ममापीति भावः, 'चशब्दो' यस्मादर्थे, ततो यस्मात् 'प्रभूता बढी बभूवेति शेषः, गृहस्थभावे ममाप्येवं विधत्वादेवेति भावः ॥ 11 ॥ यदि तवाप्येवंविधा सम्पदभूचदा । कथं प्रवजितः ? इत्याह-'महार्थरूपा' अनन्तद्रव्यपर्यायात्मकतया बहुर्थस्वरूपा, वचनेनाप्रभृता वचनाप्रभूता-स्वल्पाक्षरेत्यर्थः । ॥ 21 ॥ कासौ 1 गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः अनुलोम-श्रोतुरनुकूलं गीता-कथिता अनुगीता, अनेन श्रोत्र नुकूलैब देशना कार्येति ख्यापितं भवति । केत्याह-नरसङ्गमध्ये, न तु कोणके प्रविश्येति भावः, 'या' गाथां श्रुत्वेति शेषः, 'भि-5॥16॥ RCMS Page #519 -------------------------------------------------------------------------- ________________ * ** क्षवो मुनयः शीलं-चारित्रं गुणो-ज्ञानं ताम्यामुपपेताः शीलगुणोपपेता 'इह' जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारौचराध्य त्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न तु दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ 12 ॥ एवं मुनिनोक्ते 4217 ॥ चक्री वसम्पदा निमन्त्रयितुमाहउच्चोदए महु कक्के अ बंभे, पवेइआ आवसहाय र्म्मा। इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं। | नद्देहिं गीएहि अवाइएहि,नारीजणाइं privaaryNto|bhuNjaahi bhogAiMimAiM bhikkhU,mama roai पवजा हुदुक्खं ॥ ____व्याख्या-उच्चोदयो मधुः कर्कः चशब्दान्मध्यो ब्रह्मा चेति पश्च प्रधानाः प्रासादाः प्रवेदिता मम वर्द्धकिपुरःसरैरुपनीता इत्यर्थः, 'आवसथाश्च' शेषा भवनप्रकारा 'रम्गा' रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः । किश्च 'इदं' प्रत्यक्षं गृहमवस्थितिप्रासादरूपं प्रभूतं-बहु, चित्र-विविधमाश्चर्यकारि वा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृतत्वात्पूर्वापरनिपातः, 'प्रमाधि' पालय उपभुक्ष्वेति भावः । पाश्चाला नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अर्थ भावः-पाश्चालेषु यानि श्रेष्ठवस्तूनि तानि सर्वाण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥ 13 ॥ किञ्च-"naTrehi"ti नृत्यैर्गीतैश्वस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीज ॥ 21 ॥ 4 नान् 'परिवारयन्' परिवारिकुर्वन् मुश्व भोगान् 'इमान्' प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्स्सो!| इह च यद्गजतुरङ्गा दीन विहाय स्त्रीणामेवाभिधानं तत् स्त्रीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थम् । किमित्येवम् ? अत आह-मह्यं रोचते' 1 ॥ 21 SH Page #520 -------------------------------------------------------------------------- ________________ क अध्य013 राज्य पनमन्त्रमा ॥ 218 ॥ रन%+ प्रतिभाति प्रवज्या 'दु:' अवधारणे भित्रक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्यार्थः ॥ 14 ॥ एवं चक्रिणोक्ते मुनिः किं व्यधात् ! इत्याहमूलम्-तं पुठवनेहेण कथाणुरागं, नराहिवं कामगुणेसु गिद्धं । चित्तो इमं वयणमुदाहरित्था ॥ 15 ॥ ___ व्याख्या-'त' ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं 'कामगुणेषु' विषयेषु गृद्ध, 'धर्माश्रितो' धर्मे स्थितस्तस्येति चक्रिणो 'हितानुप्रेक्षी' हिताकाङ्क्षी 'चित्र' चित्रजीवमुनिरिदं 'वचन' वाक्यमुदाहृतवानिति सूत्रार्थः ॥ 10 ॥ तदेव दर्शयतिमूलम्-सव्वं विलविअंगीअं, सव्वं narse viddNbiaN| savve आहरणा भारा, सव्वे कामा दुहावहा ॥ 16 ॥ बालाभिरामेसु दुहावहेसु,न तं सुहं कामगुणेसु राय्ण्!| विरत्तकामाण तवोषणाणं, जं भिक्खुणं सीलगुणे रयाणं 5 व्याख्या-सर्व 'विलपित' विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं, मत्तबालादिगीतवत् । सर्व नृत्यं 'विडम्बित' / विडम्बनाप्राय, यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत् । सर्वाग्याभरणानि भारास्तत्त्वतो भाररूपत्वाचेषाम् । तथाहि कस्यचित् श्रेष्ठि-मुतस्य श्रेष्ठिसम्पदः ॥ वर्यसौन्दर्यचातुर्या, प्रिया प्राणप्रियाभवत् ॥ 1 ॥ हे स्नुषे! सौधमध्यात्वं, 6 शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, स्वयं कृत्यपरायणा ॥ 2 ॥ महामारमहं मात-स्तमुद्वोढुं न हीश्वरी ॥ इति सा माह 6 ॥ 21 ॥ तच्छ्रुत्वा, विममर्शति तत्पतिः ॥ 3 ॥ देहरक्षापराऽलीको-सरमेषा ददौ शठा ॥ तचथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुन्ः॥4॥ + + ॥ 218 // + Page #521 -------------------------------------------------------------------------- ________________ * उत्तराध्यधनवम् ॥ 219 ॥ -% ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्टय सर्वतः ॥ तत्स्वरूपमजानत्या-स्तस्याः सोऽन्येयुरार्पयत् ॥ 5 ॥ सापि तुष्टा तमादाय, विदधे । कण्ठभूषणम् ॥ विमुद्यन्ति स्वरूपेण, बाह्येनेवाल्पमेधसः ॥ 6 ॥ ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये । ॥ इदं भूष णमुद्रोदु, भवत्या शक्यते न वा ॥ 7 ॥ साऽबादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् ॥ सुख सुवर्णालङ्कारा-नुदहेहं प्रदत्त चेत् । / AUM॥8॥ स्मित्वा स्माह ततः कान्तो, यं शिलापुत्रकं तदा ॥ न त्वमुद्रोदुमीशाभूः, करेण क्षणमप्यरे ! ॥ 9 ॥ स्वर्णावृतः स एवासी, कण्ठेन ध्रियते सुखम् । / वपुत्र इव वात्सल्या-जातु नोत्तार्यत्ते हृदः ॥ 10 ॥ स्वल्पस्यापि सुवर्णस्य, तदहो महिमा महान् । / गिरिवद्गुरुरप्येष, येनासीत्तूलवल्लघुः ॥ 11 ॥ तेनत्युक्ता शठत्वं मे, मळ ज्ञातमिति हिया । वीक्षामास विलक्षा सा, क्षमा प्रत्युचराक्षमा ॥ 12 ॥ स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे ॥ भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ॥ 13 ॥ इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःग्वावहा मृगादीनामिवायतौ दुःखदायित्वानरकहेतुत्वाचेति ॥ 16 ॥ तथा-बालानां-मूढानां अभिरामा:-मनोहरा बालाभिरामास्तेषु 'दुःखावहेषु' दुःप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिषु सेव्यमानेष्वपि हे राजन् ! , किं तत् ? इत्याह-यत्सुखं "virattakAmANaM"ti कामविरक्तानां 'तपोधनानां' मिथूणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ॥ 17 ॥ अथ धर्मफलोपदर्शनेनोपदेष्टुमाहनरिंद जाई अहमा नराणं, सोवागजाई दुइओ ग्यान्न्ण्। जहिं वयं सव्वजणस्स वेसा, वसीअसोवागनिवेसणेसु तीसे अजाई उपाविधाए: वुच्छा मुसोत्रागनिवेसणेसु savassa logassa duaichaNijA,इहं तुकम्माई पुरेकडाई SAKS C E . ॥ 21 // // 21 // Page #522 -------------------------------------------------------------------------- ________________ उचराष्पः पनपत्र ॥ 22 ॥ RECTROSAROK- मूलम् सो दाणिसिं राय महाणुभागो, महिडिओ पुन्न्न्न्फ्लोव्वेओ। चहत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ 20 ॥ | व्याख्या-'हे नरेन्द्र! चक्रवर्तिन् ! जातिः 'अधमा' निकृष्टा नराणां मध्येऽभूदिति शेषः, श्वपाकजाति "duhao"ti द्वयोरप्यावयोर्गतयोः अयं भावः-यदाऽऽवां श्वपाकजातावुत्पनौ तदारयोः सर्वजनगहिंता जातिरासीत् । कदाचिचां प्राप्यापि अन्यत्रोषितौ स्यामित्याह-यस्यां 'वयमित्यावां, प्राकृतत्वाबहुवचनं, सर्वजनस्य 'द्वेष्यो' अप्रीतिकरौ "vasI"ti 'अवसाव' उषिताविति यावत् , श्वपाकनिवेशनेषु चाण्डालगृहेषु ॥ 18 ॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयौ स्यातामित्याह-तस्यां च 'जातो |श्वपचसम्बन्धिन्यां, 'तुः विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिनष्टि, पापैच पापिका-कुत्सिता तस्यां "vuccha"tti उषिती 'म' इत्यावां श्वपाकनिवेशनेषु सर्वस्य लोकस्य 'जुगुप्सनीयौ' हीलनीयौ "iha"ti अस्मिन् जन्मनि, 'तुः' पुनरर्थः, तत इह पुनः 'कर्माणि' शुभानुष्ठानानि "purekaDAI"ti पुराकृतानि शुभजात्यादेनिंबन्धनमिति शेषः, ततो जातप्रत्ययः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयामिम्वङ्गव्याकुलैरेव stheymityaashyH||19|| एतदेवदर्शयति-'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं । "dANisiM"ti इदानीं रांजा महानुभागो महर्द्धिकः पुण्यफलोपपेतश्च सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वा ? इत्याहत्यत्वा भोगानशाश्वतान, आदीयते-गृह्यते सद्विवेकरित्यादानः-चारित्रधर्मस्तद्धेतोः 'अभिनिष्काम' आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्र्त्र्यार्थ्ः॥20॥ इत्थमकरणे को दोषः ! इत्याह ॥ 220 ॥ Page #523 -------------------------------------------------------------------------- ________________ + वन्य-17 + उपराध्य पनसत्रम् ॥ 221 ॥ PA% + + मूलम्-इह जीवीए राय असासंयंमि, धणि तु पुण्णाई अकुव्वमाणो । से सोअई मच्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥ 21 ॥ व्याख्या-इह 'जीविते' मनुष्यसम्बन्धिन्यायुषि राजन् अशाश्वते' अस्थिरे "धणि tu"tti अतिशयेनैव न तु केतुप्रान्तवच्चश्लतामात्रेण, 'पुण्यानि' शुभानुष्ठानान्यकुर्वाणः "se"tti 'स' पुण्यानुपार्जको जन्तुः 'शोचति' पश्चात्तापं विधत्ते, मृत्युमुख-मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीता सन् धर्ममकृत्वा "parammi"tti चस्य गम्यत्वात् परस्मिश्च 'लोके' जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः शशिनृपवत् किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति । | सूत्रार्थः ॥ 21 ॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य वजनादयस्त्राणाय भाविन इत्याहमूलम्-जहेह सीहो व मिअं गहाय, मञ्चू नरं नेइ हु अण्त्काले। न तस्स माया व पिआ व भाया, कालंमि तम्मिसहरा भवंति ॥ 22 ॥ मूलम्-न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इको सयं पच्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ 23 ॥ मूलम्-चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्णधन्नं च सव्वं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ 24 ॥ &+ -- * % +AC // 22 // % // 12 // -% - Page #524 -------------------------------------------------------------------------- ________________ राज्यपनपत्रम् ॥ 222 ॥ ॥ 222 // तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं । भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसेकमंति व्याख्या- 'यथे' त्यौपम्ये इहलोके 'सिंहो' मृगारिः 'बा' इति पूरणे 'मृगं' हरिणं 'गृहीत्व' प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं 'मृत्यु' यमो 'नरं' मानवं "नेइ hu"ci नयत्येव, 'अन्तकाले' आयुः क्षयावसरे, न च तख मृत्युना नीयमानस्य माता वा पिता वा भ्राता वा 'काले तस्मिन्' जीवितान्तरूपे अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति- मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ स्वजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते, नैवं स्वजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥ 22 ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह-न 'तस्य' मृत्युना नीयमानस्य 'दुखं' शारीरं मानसं वा विभ जन्ते' विभागीकुर्वन्ति 'जातयो' दूरवर्त्तिनः स्वजनाः, न 'मित्रवर्गाः ' सुहृत्समूहाः, न 'सुताः' पुत्राः, न 'बान्धवाः' निकटवर्त्तिनः स्वजनाः, किन्तु एकः स्वयं 'प्रत्यनुभवति' वेदयते दुःखं, किमिति ? यतः - कर्तारमेव अनुयाति कर्म । / 23 / / इत्थमशरणभानामुक्त्वा एकत्व भावनामाह - त्यक्त्वा 'द्विपदं च' भार्यादि 'चतुष्पदं च' इत्यादि 'क्षेत्राम्' इक्षुक्षेत्रादि 'गृह' धवलगृहादि 'धनं' कनकादि, 'धान्यं च ' शाल्यादि सर्वे, स्वकर्मैवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः 'अवशः' अस्वतन्त्रः प्रयाति 'परम्' अन्यं 'भवं' जन्म 'सुन्दरं ' स्वर्गादिकं 'पापकं वा' नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥ 24 ॥ अथ जीवत्यक्तशरीरस्य का वार्था ? इत्याह- ' तद्' इति यत्तेन त्यक्तं 'एककं' अद्वितीयं तुच्छम् - असारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि 'चितिगतं' चिताप्राप्तं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना, भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनापाचन मिति तहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा च लौकिक कृत्यामि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थ अध्य023 URRRH Page #525 -------------------------------------------------------------------------- ________________ 35 + MP सिद्धथै अन्यमनुवर्तन्ते, नतु तद्वार्तामपि पृच्छतीत्याशय इति स्त्रचतुष्कार्थः ॥ 25 ॥ किश्चबनवम् मूलम-उवनिज्जइ जोविअमप्पमायं, वपणं जरा हरै नरस्स राय्ण्!| ॥ 223 ॥ पंचालराया! वयणं सुणाहि, मा कासि कम्माइं म्हाल्याई॥ 26 ॥ व्याख्या-'उपनीयते' ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं 'अप्रमाद' प्रमादं विनैव आवीचिमरणेनेति भावः 'वणे' मुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं श्रृणु, किन्तत ? इत्याह-मा कार्षीः कर्माणि 'महालयानि' अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः ॥ 26 ॥ एवं मुनिनोक्ते चक्री माह मूलम्-अहंपि जाणामि जहेह साहू!, जं मे तुमं साहसि व्क्क्मे। ___ भोगा इमे संगकरा हवंति, जे दुच्चया अजो ! अम्हारिसेहिं ॥ 27 ॥ ___व्याख्या-अहमपि जानामि तथेति शेषः, 'यथा' येन प्रकारेण 'इह' जगति साधो ! यद् 'मे' मम त्वं 'साधयसि' कथयसि । 'वाक्यम्' उपदेशरूपं वचः 'एतद्' अनन्तरोक्तम् । तत्कि भोगाम जहासीत्याह-भोगा 'इमे प्रत्यक्षाः 'सङ्गकराः' प्रतिबन्धोत्पादका 4 मवन्ति, ये दुस्त्पना आर्य ! 'अस्मादृशैः' गुरुकर्मभिरिति त्रार्थः ॥ 27 ॥ किश्च मूलम्-हत्थिणपुरंमि चित्ता, दणं नरवई म्हिद्द्द्दि। कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥ 28 ॥ ॥ शा तस्स मे अप्पडिकंतस्स, इमं एआरिसं फ्ल्ण्। जाणमाणे विजं धम्मं, कामभोगेसु मुच्छिओ॥29॥ [जुयलं] SACARASHTRA + + + Page #526 -------------------------------------------------------------------------- ________________ पनसूत्रम् ॥ 324 ॥ व्याख्या-हस्तिनापुरे हे ऽचित्र !' प्राग्भवे चित्राहमने ! दृष्ट्वा 'नरपति' सनत्कुमारसझं तुर्यचक्रिणं महर्दिकं काम 18 भोगेषु गृद्धेन मयेति शेषः, निदानम् 'अशुभम्' अशुभानुबन्धि कृतम् ॥ 28 ॥ "tassa"tti सुव्यत्ययात् 'तस्मात् निदानात् 'मे' मम 'अप्रतिक्रान्तस्य' अप्रतिनिवृत्तस्य तदा हि त्वया बहुक्तेपि न मन्मनसो निवृत्तिरभूदिति 'इदमेतादृशं अनन्तरवक्ष्यमाणरूपं । 'फलं' कार्य जातमिति शेषः, यत्कीदृशम् 1 इत्याह-जाननपि यदहं 'धर्म' श्रुतधर्मादिकं कामभोगेषु 'मच्छितो' गृद्धः तदेतत्काम5 भोगेषु मूर्छनं मम निदानस्य फलमिति मूत्रद्वयार्थः ॥ 29 ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह-- मूलम्-नागो जहा पंकजलावसण्णो, दई थलं नाभिसमेइ तोरं । एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥ 30 ॥ व्याख्या-'नागो' हस्ती 'यथे' त्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसनो-निमग्नः सन् दृष्ट्वा स्थलं 'न' नैव 'अभिसमेति' प्रामोति 'तीरं' पारम् अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न 'भिक्षो' साधोः 'मार्ग' सदाचार. रूपं 'अनुव्रजामः' अनुसराम इति सूत्रार्थः ॥ 30 ॥ पुनरनित्यतां दर्शयितुं मुनिराहमूलम् -अच्चेइ कालो त्तरंति राईओ, न यावि भोगा पुरिसाण निच्चा। उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥ 31 ॥ व्याख्या-'अत्येति' अतिक्रामति 'कालो' यथायुष्ककालः, किमिति ? यतः 'त्वरन्ते' शीघ्रं गच्छन्ति 'रात्रयो' रजन्यो । + ॥ 224 ॥ Page #527 -------------------------------------------------------------------------- ________________ उपराज्य बगसूत्रम् ॥ 225 ॥ ॥ 225 // दिनोपलक्षणश्चैतचतोऽनेनायुषोऽस्थिरत्वमुक्तं, उक्तश्च - "क्षण - याम-दिवस-मास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्रौ 1 ॥ 1 ॥ " न च मोगा अपि, अपेरत्र सम्बन्धात् पुरुषाणां 'नित्याः' शाश्वताः, यत उपेत्य स्वप्रवृत्या न तु पुरुषाभिप्रायेण भोगाः पुरुषं त्यजन्ति, कमिव क इव ? इत्याह-दुमं यथा क्षीणफलं वेत्यौपम्ये भिन्नक्रम, ततः 'पक्षिण इव' विहगा इव, फलोपमानि हि पुण्यानि, ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इन भोगा मुञ्चन्तीति सूत्रार्थ ॥ 31 ॥ यत एवमतः - मूलम् - जै तंसि भोगे चइउं असत्तो, अजाई कम्माई करेहि रायं ! | धम्मठिओ सव्वपयाणुकंपी, तो होहिसि देवो इओ विडवी ॥ 32 ॥ व्याख्या - यदि त्वमसि भोगांस्त्यक्तुमशक्तः, ततः किम् ? इत्याह- 'आर्याणि' शिष्टजनोचितानि 'कर्माणि' कार्याणि कुरु हे राजन् ! 'धर्मे' प्रक्रमा गृहस्थधर्मे सम्यग्दृष्ट्याद्याचारलक्षणे स्थितः सन् 'सर्वप्रजानुकम्पी' समस्तप्राणीदयापरः । ततः किं फलम् 1 इत्याह- 'ततः' आर्यकर्मकरणाद्भविष्यसि 'देवो' वैमानिकः 'इतः' अस्मान्मनुष्य भवादनन्तरं "विउच्चि "त्ति वैक्रियशरीरवानिति सूत्रार्थः ॥ 32 ॥ एवमुक्तोपि यदासौ न किश्चित्प्रत्यपद्यत तदा मुनिः स्माह मूलम् - न तुज्झ भोगे चइऊण बुद्धो, गिद्धो सि आरंभपरिग्गहेसु । मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं ! आमंतिओ सि ॥ 33 ॥ अध्य013 |||225 ॥ Page #528 -------------------------------------------------------------------------- ________________ पनरत्रम् ॥ 226 ॥ व्याख्या-'न' नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिआ, 'गृद्धः प्रसक्ती 'असि" वर्चसे 'आरम्मपरिग्रहेषु' सावधव्यापारेषु सचिवाचिचादिवस्तुस्वीकारेषु च 'मोघं निष्फलं यथा भवति तथा कृत एतावान् 'विप्रलापो' विविधष्यर्थवचनविन्यासलक्षणः सम्प्रति तु गच्छामि राजन् ! 'आमन्त्रितोसि' धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षेव वरीयसीति भाव इति सूत्रार्थः ॥ 33 ॥ | इत्थमुक्त्वा गते मुनौ ब्रह्मदत्तस्य यदभूतदाह मूलम्-पंचालराया वि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविठ्ठो ॥ 34 ॥ ___ व्याख्या-"पंचालराया वि a"tti 'अपिः' पुनगर्थे 'च' पूरणे, ततः पाञ्चालराजः पुनर्ब्रह्मदत्तः साधोस्तस्य वचनमकृत्वा 6 गुरुकर्मतया वजतन्दुलवदत्यन्तदुर्भेदत्वात् 'अनुत्तरान्' सर्वोत्तमान् भुक्त्वा कामभोगान् 'अनुत्तरे' सकलनरकज्येष्ठे अप्रतिष्ठाने इत्यर्थः, स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्य नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ 34 ॥ यथा चायं नरके 2 4 प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि। तमबोध्यतमं हित्वा, सद्वैध इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे ॥ 392 ॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीव ॥ भुले यदात्मना त-त्प्रदेहि मे भोजनं चक्रिन् ! ॥ 393 ॥ ऊचे नृपो मदर्भ, दुर्जर ॥ 226 ॥ Page #529 -------------------------------------------------------------------------- ________________ उचराज्यपनसूत्रम् ॥ 227 ॥ ॥ 227 // मन्यस्य सृजति चोन्मादम् । / विप्रो जगाद धिक् त्वां कदेर्यमन्नप्रदानेपि ॥ 394 ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजभोजनमभोजयकोपात् ॥ अथ तस्याविरभून्निशि, मदनोन्मादो भृशं तस्मात् । / 395 / / अनपेक्षितनिजजननी - जामिजनीव्यतिकरस्ततो विप्रः ॥ ससुतोपि प्रावर्त्तत, रते सुमत्त इव विकलः ॥ 396 ॥ प्रातस्तु लञ्जया स द्विजो गृहजनश्च तस्य नान्योन्यम् ॥ दर्शयितुमास्यैमशकन्, मशकपटेल मलिनमवसादात् । / 397 / / अनिमित्तातिम, सकुटुम्बमहीलयन्महीशोऽसौ ॥ इति चिन्तयममर्षा - नगरानिरगात्ततो विप्रः ॥ 398 ॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः । कर्करिकाभिः पिप्पल - दलपटलं छिद्रयन् दूरात् ॥ 399 ॥ मत्कार्ये कर्तुमसौ, क्षम इति निश्चित्य वाडवेः स ततः ॥ इत्यूचे तं सन्मान - दानव चनैर्वशीकृत्य ॥ 400 ॥ राजपथे यो द्विरंदे, स्थितः सितछत्रचामरो व्रजति । प्रक्षिप्य गोलि के त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ 401 ॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुडयान्तरे दृशौ नृपतेः ॥ सह मुक्तगोलिकाम्यां, सोपि समं स्फोटयामास ॥ 402 ॥ पशुवत्पशुपालः सोथ, हन्यमानोङ्गरक्षकैद्धृत्वा ॥ राज्ञेऽपकारिणं तं द्विजमाख्यत्कुमतिदानरिपुम् ॥ 403 ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥ 404 ॥ अपरान् पुरोहितादी - नपि निखिला नगरवासिनो विप्रान् ॥ सोऽघातयदुपा क्व तु, रोषान्धानां विवेकमतिः 1 / / 405 / / सचिवं चैवमवोचत, भृत्वा स्थालं द्विजैमनां नयनैः ॥ स्थापय मम पुरतो वह - महं यथातानि मृद्नामि ॥ 406 ॥ राज्ञस्तस्य तमाशय - मवेत्य सचिवोपि शुभमतिः क्रूरम । / आपूर्य श्लेष्मातकें- फलैः पुरोऽस्थापय1 कृपणम् । 2 जामिः भगिनी । 3 जनी पुत्री । 4 मदिरया मदोन्मत्तः । 5 मुखम् । कजलसमूह मे लिनम् । 7 खेदात् । 8 शत्रुः । 9 विप्रः । 10. गजे । 11 गोपः । 12 विप्राणाम् । 13 shaalottktruphlaiH| अध्य013 रबा Page #530 -------------------------------------------------------------------------- ________________ + + + स्थालम् ॥ 407 ॥ तदर्थ स्थालं नृपतिः, पस्पर्श मुहर्मुहुः खपाणिभ्याम् ॥ 'रमणीरलस्पर्शा-दपि तत्स्पर्धेऽधिकं समदे ॥ 108 ॥ उपराज्य-मा द्विजनेत्रधिया तानि च, फलानि निर्द्य्म्म्र्द्य्न्मुदित्ः॥ न च तत्स्थालं पुर्तो-upaasaarydnishmpljH||409|| इत्यं प्रबई-2 ॥ 128॥ माना-शुभपरिणामो दिनं दिन प्रति स्ः॥ अतिगमयति स पोडश, वर्षाण्य विर्त्विस्स्य्त्र्स्स्ः॥410 ॥ सर्वायुषाय नृपतिः शरदां । दशतानि, सप्तातिवाम विषयामिषलोलुपात्मा । / उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥ 411 ॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, मम्प्रति प्रसङ्गतचित्रवक्तव्यतामा: मूलम्-चित्तो वि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसो । अणुत्तरं संजम पालैत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥ 35 ॥ व्याख्या-चित्रोपि' चित्रः पुनः कामेभ्यो 'विरक्तकामो' निवृत्ताभिलाषः उदा-प्रधानं चारित्रं-मर्वविरतिरूपं तपश्चद्वादशविघं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशमेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः' प्राप्त इति सत्रार्थः ॥ 35 ॥ इति ब्रवीमीति प्राग्वत् ॥ 13 ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्यभुजिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रात्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥ 13 ॥ ॥ 22 // खोरमस्पात् । 2 भनष्टविषवेच्छः । / वर्षाणाम् . भूमौ । + + 1 5 Page #531 -------------------------------------------------------------------------- ________________ बम्ब014 उपराज्य ॥ अथ चतुर्दशमभ्ययनम् ॥ पनपत्र ॥ऐं न्म्ः॥ व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस चायममिसम्बन्धः, इहान्न्त्रा॥229॥ ध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गाभिर्निदानतागुणव, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातसास्येदमादौ सूत्रत्रयम् मूलम्-देवा भवित्ता ण पुरे भवमि, केई चुआ एग्विमान्न्वासी। पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ 1 ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते प्सूआ। निविण्ण संसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ॥ 2 ॥ पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य प्त्ती। विसालकित्ती अ तहेसुआरो, राईथ देवी कमलावई a॥3॥ व्याख्या-देवा भूत्वा पूर्वभवे 'केचिद्' अनिर्दिष्टानामानश्युताः खर्गादिति शेषः, एकस्मिन्-पनगुल्मनानि विमाने bs1229॥ |न्तीत्येवंशीला एकविमान वासिनः, 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रसिद्ध समृद्धे मुरलोकरम्ये स्वम्-मात्मीयं कर्म-पुण्यप्रकृतिरूपं तस्य शेषः-उद्धरितं स्वकर्मशेषस्तेन पुराहतेन कुलेषु 'उदग्रेषु' उच्चेषु 'चा' पूरणे, 'ते' इति ये देवा भूत्वा च्यु Page #532 -------------------------------------------------------------------------- ________________ अचराध्य वनस्त्रम् ॥ 23 ॥ तास्ते 'प्रसूताः' उत्पन्नाः, "nikSiNa"tti आर्षत्वात् 'निर्विण्णा' उद्विग्नाः संसारभयात् , "jahAya"ti त्यक्त्वा भोगादीति शेषः "जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं 'शरणं' अपायरक्षाक्षम आश्रयं 'प्रपन्नाः' अभ्युपगताः तेषु कः किंसपो जिनेन्द्रमार्ग प्रपमः ! इत्याह-'पुंस्त्वं' पुरुषत्वमागम्य 'kumAra"tti 'कुमारौं' अकृतपाणिग्रहणौ द्वौ 'अपिः' पूरणे, मुलभबोधिकतयाऽन्येषां च बोधिलाभ। हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो भृगुनामा तृतीयः, तस्य 'यशा' च नाना पत्नी चतुर्थः, 'विशालकीर्तिश्च विस्तीर्णयशाश्च तथा इषुकारो नाम राजा पश्चमः "ittha"tti अत्रैव भवे 'देवी' इति प्रधानभार्या, प्रक्रमातस्यैव राज्ञः कमलावती च नाम्ना षष्ठ इति मूत्रत्रयार्थः ॥ 1-2-3 ॥ अर्थतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा drshyitumaahjaaiijraamcubhyaabhibhuuaa,भिविहाराभिन्निविद्व्चित्ता। संसारचक्कस्स विमोक्खणहा दगुण ते कामगुणे विरत्ता मूलम्-पिअपुत्तगा दोणि वि माहणस्स, सकम्मसीलस्स पुरोहिअस्स्। पोराणिअ तत्थ जाई, तहा सुचिण्णं तव संजमं च ॥ 5 ॥ व्याख्या--जाति-जरा-मृत्युभयाभिभूतौ बहिः संसाराद्विहारः-स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिनभिनिविष्टं-बदाग्रहं चित्तं ययोस्तौ तथा, संसारश्चक्रमिव संसारचक्रं तस्य 'विमोक्षणार्थ' त्यागार्थ दृष्ट्रा साधृनिति शेषः, 'तो' अनन्तरोक्तो ऽकामगुणे कामगुणविषये विरक्तौ "piaputtaga"ti प्रियो-वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रको च प्रियपुत्रको द्वावपि 'माहनस्य' द्वि , मुनिपथं हर्षप्रती ॥ तारत 1230 ॥ 2 Page #533 -------------------------------------------------------------------------- ________________ उचराध्य -*- * * ABGANA । जस्य 'स्वकर्मशीलस्य यजनाद्यनुष्ठानरतस्य 'पुरोहितस्य' शान्तिकर्तुः "sarittu"tti स्मृत्वा 'पौराणिकी' चिरन्तनीं 'तोऽति सभिवेशे 'जाति' जन्म जातिस्मरणं प्राप्येत्य्र्थ्ः। तथा 'सुचीर्ण' निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे चिरक्ताविति योग इति सूत्रद्वयार्थः ॥ 4-5 / / ततस्तौ यदकार्टी तदाहमूलम् ते कामभोगेसु असज्जमाणा, माणुस्सएसं जे आवि दिव्वा । मोक्खाभिकंखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥ 6 ॥ व्याख्या-'तो' पुरोहितसुतौ कामभोगेषु "asajjamANa"tti 'असजन्तौ' सङ्गमकुर्वन्तौ 'मानुष्यकेषु' मनुष्यसम्बन्धिषु ये चापि 'दिव्याः' देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकानिणौ 'अभिजातश्रद्धौ' उत्पन्नतस्वरुची 'तातं' पितरमुपागम्य 'इदं वक्ष्यमाणं all "उदाहु" 'उदाहरता' उक्तवन्ताविति सूत्राक्षरार्थः ॥ 6 ॥ भावार्थस्त्वेषां स्त्राणां कथानकादवसेयस्तत्सम्प्रदायश्चार्य, तथाहि8 चित्रसम्भूतयोः पूर्व-भवे यो सुहृदावुभौ ॥ अभूतां वल्लवौ साधु-सेवाध्वस्तविपल्लवी ॥ 1 ॥ तावपि व्रतमाराध्या-भवतां भा मुरौ सुरौ । व्रतं हि चेन मोक्षाय, तर्हि स्वर्गाय जायते ॥ 2 ॥ क्षितिप्रतिष्ठितपुरे, तावभूतां ततश्युतौ ॥ सोदराविभ्यतनयो, सोदरावाश्विनाविव ॥ 3 ॥ इभ्यपुत्रास्तयोस्तत्र. चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे मुहृदः पुण्य-शालिना सुलभा हि ते ॥ 4 ॥ उपभुज्य चिरं भोगां-स्ते पडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, पावजन् विजितेन्द्रियाः ॥ 5 ॥ पालयित्वा चिरं दीक्षामधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य म्ह्र्स्स्य्ः॥ 6 ॥ विमाने पद्मगुल्माह्वे, प्रथमत्रिदिवस्थिते ॥ जजिरे ॥ ॥ 23 ॥ * * 4 // 23 // - 4- % Page #534 -------------------------------------------------------------------------- ________________ उत्तराध्य पनपत्रम् ॥ 232 ॥ CSC%EOS त्रिदशश्रेष्ठा-अतुःपल्योपमायुषः । / [युग्मम्] तत्रापि विविध्र्मोगै-र्तिवाह्यायुरात्म्न्ः॥ गोपजीवामरौ मुक्त्वा-'च्यचन्त प्राक्सुराः परे ॥ 8 ॥ तेष्वेकः कुरुदेशोर्वी-ललनामौलिभूषणे । इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥ 9 ॥ अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमी-गतेव जेयवाहिनी ॥ 10 ॥ तस्यैवासीत्तृतीयस्तु, पुरोधा भृगुसबकः । / पुरोधसोऽभबद्भार्या, तुरीयस्तु यशाभिधा ॥ 11 ॥ पुरोहितस्य तस्याभू-त्कालेपि न य्दाइज्ः॥ तदा तच्चिन्तयात्यन्त-मन्तः स व्याकुलो. भवत् ॥ 12 ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनानन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ 13 ॥ दैवज्ञपच्छां देवोप-याचितानि च सोन्वहम् । / व्यधाव पुत्रार्थ्मातो हि, देवादीन् बहु सेवते ॥ 14 ॥ इतश्च तो गोपजीव देवावधिनान्यदा ॥ भृगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ 15 ॥ निर्ग्रन्थरूपं निर्माय, भृगोः सौधे स्मेय्तुः॥ तौ । प्रेक्ष्य मुदितः सोपि, प्रान्न्म्द्र्म्न्नीयुत्ः॥ 16 ॥ [ युग्मम् ] श्रुत्वा तदेशनां श्राद्ध-धर्म च प्रतिपद्य सः । / इति पप्रच्छ हे पूज्यौ!, | पुत्रा मे भाविनो न वा ? ॥ 17 ॥ तावृचतुः सुतौ द्वौ ते, भाविनौ तौ च सन्मती ॥ शिशुत्व एव प्रव्रज्यां, विश्वपूज्यां ग्रहीष्यतः । ॥ 18 ॥ नान्तरायस्तदा कार्यः, प्रवज्यां गृह्न्न्तोस्त्योः॥ तौ हि प्रवजितौ लोकं, प्रभूतं बोधयिष्यतः ॥ 19 ॥ इत्युक्त्वा तौ गतौ । देवा-वन्यदा च ततश्युतौ । / गर्ने पुरोधसः पत्न्या, यशाया अवतरतुः ॥ 20 ॥ ततः सभार्यों गत्वाऽस्था-द्रामे कापि पुरो हित्ः॥ आजन्मापि मुनीन्मास्म-पश्यतां मत्सुताविति । / 21 ॥ अथ क्रमाद्यशाऽस्त, सुतयुग्मं मनोरमम् वधाते च तौ वालौ, तत्र पद्याविव इदे ॥ 22 ॥ देवादिहागतान्साधू-न्मास सङ्गच्छतां सुतौ ॥ तत्सङ्गमे हि चारित्रं, द्रुतमैतौ ग्रहीप्यतः ॥ 23 ॥ , इन्द्राणी । 1232 ॥ Page #535 -------------------------------------------------------------------------- ________________ उपराभ्य ॥ 233 ॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्रौ, यशा-भृगुपुरोहितौ ॥ 24 ॥ "हे पुत्रौ ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचैदृशो दम्मा-द्विचरन्ति बका इव ॥ 25 ॥ गृहीत्वा डिम्मरूपाणि. ते विनिम्नन्ति सत्वरम् ॥ राक्षसा ॥ इव तन्मांसं, भक्षयन्ति च निर्दयाः । / 26 ॥ तदुवाभ्यां न गन्तव्यं, तेषां पार्श्व कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रन्धघातिनाम् ॥ 27 ॥ " पितृभ्यां मोहमूढाम्यां, शात्रौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः स्वैरं, बहिर्घामाचतोन्यदा ॥ 28 ॥ समीक्ष्यागच्छतो मार्ग-प्रतिपनान्मुनींश्च ती॥ वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ 29 ॥ देवाइटस्य तस्बाधा, साघवोपि स्माग्ताः॥ उपचक्रमिरे भोक्तुं, पूर्वोपाचाशनादिकम् ॥ 30 ॥ तच्च स्वभाविकं वीक्ष्य, वटस्थौ तौ कुमारको ॥ दध्यतुर्भक्तमेवामी, | भुञ्जते न पुनः पलम् ॥ 31 ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः ? | ॥ 32 ॥ किश्चावामीदृशान् कापि, श्रमणान दृष्टपूर्विणौ ॥ ध्यायन्ताविति तो प्राच्या, जाति सस्मरतुर्निजाम् ॥ 33 ॥ श्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः ॥ 35 ॥ ध्यायन्तौ तावेवमुत्तीर्य तस्माद् न्यग्रोधद्रोस्तान्मुनीन्द्रांच नत्वा । / गत्वा स्वीयं सौधमभ्येत्य ताता-'भ्यण चञ्चद्वर्णमित्यभ्यधत्ताम् ॥ 35 ॥ इत्युक्तः सम्प्रदाया, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाहमूलम्-असासयं दड्डुमिमं विहारं, बहुअंतरायं न य दीह्माउण्। तम्हा गिहंसी न रहं लभामो, आमंतयामो चरिसामु monnN॥7॥ +44-47 // 233 // AR Page #536 -------------------------------------------------------------------------- ________________ ma015 व्याख्या-अशाश्वतम्' अनित्यं दृष्ट्वा 'इम' प्रत्यक्षं 'विहारं' मनुष्यत्वेनावस्थानं, बहवः अन्तरायाः-रोगादयो यत्र तदनन्तचराध्य गर्य, 'न च' नैव दीर्घम् 'आयुः' जीवितं सम्प्रति पल्योपमाद्यायुषोऽभावात् , यत एवं तस्माद्गुहे न रतिं लभावहे, अत एव 'आम- पनपत्रमा |त्रयावः' पृच्छाव आवां चरिष्यावो 'मौन' संयममिति सूत्रार्थः ॥ 7 ॥ एवं ताम्यामुक्त्॥234॥ मूलम्-अह तायओ तत्थ मुणीण तेस, तवस्स वाघायकरं व्यासी। इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ 8 ॥ अहिज्ज वेए परिविस्स विप्पे, पुत्ते परिदृप्प गिहंसि जाया। भुच्चा ण भोए सह इथिआहि, आरणगा होह मुणी पसत्था ॥ 9 ॥ व्याख्या-'अर्थ' अनन्तरं तात एव तातकः 'तत्र' तस्मिन्नवसरे 'मुन्योः' भावतः प्रतिपनमुनिमावयोः 'तयोः' कुमारयोः । तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः "vayAsi"tti अवादीद्, तदेव दर्शयति इमां वाचं वेदविदो बदन्ति, यथा-न भवति 'असुतानाम्' अपुत्राणां 'लोकः' परलोकः, तं विना पिण्डदानाद्यभावे गत्याद्यभावात् । तथा च vedavacA"anapatyA लोका न सन्तीति । " अन्यैरप्युक्तं-"पुत्रेण जायते लोक, इत्येषा वैदिकी श्रुतिः ॥ अथ पुत्रस्य पुत्रेण, स्वर्गलोके महीयते ॥ 1 ॥ " इति यत एवं तस्मात् ॥ अधीत्य वेदान्, 'परिवेष्य' मोजयित्वा विप्रान्, पुत्रान् 'परिष्ठाप्य' निवेश्य गृहे, हे 1234 ॥ जातो'! पुत्रौ ! तथा भुक्त्वा 'ण' इति वाक्यालङ्कारे, भोगान सह सीभिः, 'आरण्यको अरण्यवासितापसव्रतधारिणौ "hoha"ti 4 " हाहा भवतं युवा मनी प्रशस्ताविति सत्रद्वयार्थः ॥ 8-9 ॥ इत्थं तेनोक्त कुमारौ यदकार्टी तदाह ॥ 23 ॥ Page #537 -------------------------------------------------------------------------- ________________ मूलम्-सोअग्गिणा आयगुणिंधणेणं, मोहानिला पज्जलणाहिएणं । बनसूत्रम् संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ 10 ॥ ॥ 235 // * पुरोहिअंतं कामसोऽणुणितं,निमंतयंतं च सुए ध्न्नेन्न्ण्। जहक्कम कामगुणेहिं चेव, कुमारगाते पसमिक्ख वक्ता मूलम्-वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमे न्न्ण्। जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एअं? ॥ 12 ॥ मूलम्-खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा भनिगामसुक्खा । संसारमोक्खस्स विपक्खभूआ, खाणी अणत्याण उ कामभोगा ॥ 13 ॥ परिब्वयंते अनिअत्तकामे, अहो अराओप्रित्प्प्मान्ने। अन्नप्पमत्ते धणमेसमाणे, पप्पोति मधु पुरिसे जरं च ॥ इमं च मे अस्थि इमं घनस्थि,इमं च मे किञ्चमिमं अकिछातं एवमेवं लालप्पमाणं,हरा हरंतित्ति कह पमाओ? व्याख्या-'शोकामिना' पुत्रविरहसम्भावनोद्भवशोकबहिना, किंभूतेन ? आत्मनो गुणा आत्म्गुन्ना:-anaadikaalshcrit||235|| * त्वाद्रागादयस्ते इन्धनमुदीपकतया यस स तथा तेन, 'मोहानिकात्' अज्ञानवायोः "pajalaNAhieNaM"ti पत्रत्वादधिकं प्रज्वलनं यस ङेत् स तथा तेन, सन्तप्तः माव:-अन्नाकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समन्तादयमानं, 'लालप्यमानं पुनः पुन PiORAN %iAC%E+++%%% Page #538 -------------------------------------------------------------------------- ________________ उपराध्वबनमत्रम् ॥ 23 ॥ E%4- 1 4 नवचांसि लपन्तं, 'बहुधा अनेकप्रकारं 'बहु च' प्रभूतं यथा स्वात्तथा, पुरोहितं 'तमिति प्रक्रान्तं "kamaso"ti क्रमेण 'अनुनयन्तं' स्वामिप्रायेण प्रज्ञापयन्तं निमन्त्रयन्तं च, सुतौ धनेन यथाक्रम 'कामगुणैश्चैव' मनोज्ञशब्दाचैः कुमारको तौ 'प्रसमीक्ष्य' प्रकर्षण मोहाच्छादितमतिमालोक्य 'वाय' वक्ष्यमाणं उक्तवन्ताविति शेषः किं तद् ? इत्या-वेदा अघीता न भवन्ति 'त्राणं' शरणम् , | त्त्प्त्थ्न्मात्रार्ग्तिपात्र्क्स्स्न्नासिद्ध्ः। उक्तं हि-"अकारणमधीयानो, ब्राझणस्तु युधिष्ठिर ! ॥ दुष्कुलेनाप्यधीयन्ते, शीलं तु मम है रोचते ॥ 1 ॥ शिल्पमध्ययनं नाम, वृत्तं ब्राह्मणलक्षणम् ॥ वृत्तवं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ 2 ॥ " तथा "bhutta"tti अन्तर्भूतणिगर्थत्वादोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमस्तमिन्-अतिरौद्रे रौरवादिके नरके इत्यर्थः, 'णमिति वाक्यालकारे, ते हि भोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरक हेतुरेवेति कुतस्तेषां निस्तारकत्वं ? / तथा जाताब पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तश्च वेदानुगैरपि-"यदि पुत्राद्भवेत्स्वर्गो, दानधर्मों न विद्यते ॥ मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ॥ 1 ॥ बहुपुत्रा दुली गोधा, ताम्रचूडम्तथैव च ॥ तेषां च प्रथम स्वर्गः, पचाल्लोको गमि. प्यति ॥ 2 ॥ " यतश्चैवं ततः 'को नाम न कोपीत्यर्थः 'ते' तव 'अनुमन्येत' अनुजानीयात्सविवेक इति गम्यते 'पतत्' पूर्वोक्तं । वेदाध्ययनादीति ॥ तथा. क्षणमात्रसौख्या बहुकालं दुख-नरकादिविषयं येभ्यस्ते बहुकालदुःखाः 'प्रकामदुःखाः' अतिशयितदुःखाः 'अनिकामसौख्या:' अप्रकृष्टसुखाः. संसारमोक्षस्य विपक्षभूताः, 'खानिः आकरोऽनर्थानां, तुरेवकारार्थो भिन्नक्रमश्र, ततः खानिरेव काम्भोगाः॥ अनर्थखनित्वमेव स्पष्टयितुमाह-'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतामिलाम: सन्, "अहो arAo"tti आर्षत्वाचख च मिनक्रमत्वादहि रात्रौ च 'परितप्यमानः' तत्प्राप्त्यै समन्ताचिन्तामिना दह्यमानः, र + + + ॥ 23 ॥ + Page #539 -------------------------------------------------------------------------- ________________ उपराज्य वनसूत्रम् ॥ 237 ॥ 964TA+ अन्ये-स्वजनास्तदर्थ प्रमचा-तत्कृत्यासक्तचेता अन्यप्रमचो धनं एषयन्' विविधोपायर्गवेषयमाणः "pappoti"ti प्राप्नोति मृत्यु पुरुषो जरां च ॥ तथा-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे ऽकृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रारब्धमपिण्य 014 वाणिज्यादि न कर्तुमुचितं, 'त' पुरुष एवमेव' वृथैव 'लालप्यमानं' अत्यर्थ वदन्तं हरन्त्यायुरिति 'हरा' दिनरजन्यादयो 'हरन्ति' भवान्तरं नयन्ति । इत्यतो हेतोः कथं प्रमादो धर्म कर्तु युक्तः ? इति सूत्र्प्त्त्कार्थ्ः॥10-11-12-13-14-15 // अथ तौ धनादिना लोभयितुं पुरोधाः प्राहमूलम् -धणं पभूअं सह इत्थिआहि, सयणा तहा कामगुणा प्गामा। तवं कए तप्पति जस्स लोओ, तं सव्व साहीणमिहेव तुब्भं ॥ 16 ॥ न्याख्या-धनं प्रभूतं सह स्त्रीमिः 'स्वजनाः' पिपिलव्यादयः, तथा 'कामगुणाः' शब्दादयः 'प्रकामाः' अतिशायिनो वर्तन्त इति गम्यं, 'तपा कष्टानुष्ठानं 'कृते' निमिच 'तप्यते' अनुतिष्ठति 'यस्य' धनादेलोकः तत्सर्व स्वाधीनम् 'इच' अस्मिन्मेव । गृहे "tumbha"ti युवयोरिति सूत्रार्थः ॥ 16 ॥ तावाहतुः- मूलम्-धणेण किं धम्मधुराहिगारे ?, सयणेण वा कामगुणेहिं चेव ? / समणा भविस्सामु गुणोहधारी, वहि विहारा अभिगम्म भिक्खं ॥ 17 ॥ व्याख्या-धनेन किं ? न किञ्चिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धृरिव धर्मधुरा तदधिकारे तत्प्रस्तावे खज STAR ॥ 237 ॥ IN26 वान Page #540 -------------------------------------------------------------------------- ________________ चचराज्य पनसूत्रम् ॥ 238 ॥ ॥ 238 // नेन वा कामगुणैश्चैव ततः श्रमणौ भविष्यावो 'गुणौधधारिणौ' क्षमादिगुणसमूहधारकौ, बहिर्ग्रामादिभ्यो विहारो ययोस्तौ 'बहिर्निहारी' अप्रतिबद्धविहारावित्यर्थः 'अभिगम्य' आश्रित्य भिक्षामिति सूत्रार्थः ॥17॥ आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तनिराकर्तुं भृगुराह - मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिलमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिहे ॥ 18 ॥ व्याख्या--यथैव चकारस्यैवकारार्थत्वात् अग्निः "अरणि" त्ति 'अरणित H' अग्निमन्थन काष्ठाद् 'असन्' अविद्यमान एव सम्मूच्छति, तथा क्षीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सवाः " saMmucchaI"ti 'सम्मूर्च्छन्ति' पूर्वमसन्त एवोत्पद्यन्ते । तथा "नास" चि नश्यन्ति' अभ्रपटलवद्विलयमुपयान्ति । " नावचिहे "चि न पुनरवतिष्ठन्ते, शरीरनाशे सति तमाशादिति सूत्रार्थः । / 18 / / कुमारावाहतुः - मूलम् -नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावा वि अ होइ निच्चो । अज्झत्थहेउं निअओस्स बंधो, संसारहेउं च वयंति बंधं ॥ 19 ॥ व्याख्या - नो इन्द्रियग्राह्यः सम्व इति प्रक्रमः, 'अमूर्त भावात्' इन्द्रियग्राह्मरूपाद्यभावात्, तथा अमूर्तभावादपि च भवति नित्यः, तथा हि-यद्द्रव्यत्वे सति अमूर्त्त तमित्यं आकाशवत् । न चैनममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं ?, यतः 'अज्झत्थ हे उं" ति इहाध्यात्मशब्देनात्मस्थाः मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुः - तन्निमित्तो नियतो निश्चितोऽस्य जन्तोर्बन्धः - कर्मभिः संश्लेषः, अध्य014 ॥238 ॥ Page #541 -------------------------------------------------------------------------- ________________ उचराध्य पनसूत्रम् ॥ 239 ॥ ॥ 239 // | यथाऽमूर्त्तस्यापि नभेसो मूत्तैरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तैरपि कर्मभिर्न विरुध्यते, तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्वास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः यच्च येषु । पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति रेणुकणेषु तैलमित्र, स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् बैकल्य। जनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यम्, न चैवं पार्थक्यावस्थायां पृथ्व्यादिषु किञ्चिदस्पष्टमपि चैतन्यमुपलभ्यते, तत एभ्योऽतिरिक्त एव तस्याश्रय एष्टव्यः स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥ 19 ॥ ततश्च मूलम् - जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उख्भमाणा परिरक्खिअंता, तं नेव भुज्जो वि समायरामो ॥ 20 ॥ व्यख्या- 'यथा वयं' इत्यावां 'धर्म' सम्यग्दर्शनादिकं अजानन्तौ 'पाप' पापहेतुः 'पुरा' पूर्व 'कर्म' अनुष्ठानं " अकासि" ति 'moha'jJAnAt 'अपरुद्ध्यमानाः' गृहान्निर्गममलभमानाः 'परिरक्ष्यमाणाः' अनुजीविभिरनुपाल्यमानाः 'तत्' पापकर्म । नैव 'भूयोपि' पुनरपि समाचरामो यथावद्विदितवस्तुस्वरूपत्वादिति सूत्रार्थः ॥ 20 ॥ अन्यच्च 1 भरूपं हि पथक, रूपिस्यादिभाजनम् । तथा झरूपी जीवोऽपि, रूपिकर्मादिभाजनम् ॥ 1 ॥ अध्य014 ॥ 229 ॥ Page #542 -------------------------------------------------------------------------- ________________ बनधम् ॥ 24 ॥ GUS र मूलम्--अन्भाहयमि लोगमि, सब्वओ परिवारिए । अमोहाहिं पडतीहि, गिहंसि न रैं लभे ॥ 21 ॥ MAL पाबब.15 पराम्प व्याख्या-'अभ्याहते' पीडिते लोके 'सर्वतः' सर्वासु दिक्षु 'परिवारिते' परिवेष्टिते ऽअमोघामि:' अवध्यप्रहरणोपमाभिः पतन्तीभिः 'गृहे' गृहबासे न रति लभावहे, यथा वागुरावेष्टितो मृगो अमोधैव प्रहरणाधेनाऽम्याहतो न रतिं लभते एवमात्रा। मपीति सूत्रार्थः ॥ 21 ॥ भृगुराहमूलम्-केण अब्भाहओ लोओ, केण वा प्रिवारितो। का वा अमोहा वुत्ता, जाया! चिंतापरो हुमि 22 व्याख्या-केन व्याधकल्पनाम्याहतो लोकः ? केन वा वागुरारूपेण परिवारितः? काबा 'अमोघा' अमोघप्रहरणोपमा उक्ताः? हे जाती! चिन्तापरः "humi"tti भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः ॥ 22 ॥ तावाहतुःमूलम्-मञ्चुणब्भाहओ लोओ, जराए प्रिवारिओ। अमोहा रयणी वुत्ता, एवं ताय! विआणह ॥ 23 ॥ व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एत्र मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनामावित्वातासां दिनाथ, तत्पतने झवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः ॥ 23 ॥ किश्चमूलम्-जा जा वच्चै रयणी, न सा प्द्दिनिअत्ती। अहम्मं कुणमाणस्स, अहला जति राइओ ॥ 24 ॥ मूलम्-जा जा वच्चै रयणी, न सा प्द्दिनिअत्ती। धम्मं च कुणमाणस्स, सहला जंति राइओ॥25॥ ॥ 24 ॥ j||24|| + BREAK + + + Page #543 -------------------------------------------------------------------------- ________________ उत्तराध्य व्याख्या-या या व्रजति रजनी उपलक्षणत्वादिनं च न सा 'प्रतिनिवर्त्तते' पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तोरिति शेषः, 4 अध्य014 ल अफला यान्ति रात्रयः, अधर्मनिबन्धनं गास्थिमिति तत्याग एव श्रेयान् ॥ तथा-प्राग्वनवरं "धम्मं च" ति धर्म पुनः यनसूत्रम् 4 कुर्वाणस्य सफला धर्मफलत्वाजन्मनः न च व्रतं विना धर्म इत्यतस्तदेव पतिपत्स्यावहे इति सूत्रद्वयार्थः ॥ 24-25 ॥ अथ त्द्व्॥ 241 ॥ | चनेन प्रतिबुद्धो भृगुराहमूलम्-एगओ संवसित्ताणं, दुहओ स्म्म्त्त्स्ण्जुआ। पच्छा जाया! गमिस्सामो, भिक्खमाणाकुले कुले।26। व्याख्या-'एकतः' एकस्मिन् स्थाने 'समुष्य' सहैव उपित्वा "दुहओ" ति द्वयं च द्वयं च 'द्वये आवां युवां च सम्यक्त्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः 'पश्चाद' यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रवज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः 'कुले कुले' गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥ 26 ॥ कुमारावाहतुः मूलम्-जस्सस्थि मच्चुणा सक्खं, जस्स va'thi पलायणं । जो जाणे न मरिस्सामि, सो हु कंक्खे सुए सिआ ॥ 27 ॥ मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो । ॥ 241 ॥ अणागयं नेव य अस्थि किंचि, सद्धाखमं णे विणइत्तु रागं ॥ 28 ॥ PI 241 // व्याख्या-यस्यास्ति मृत्युना सह 'सख्य' मैत्री, यस्य वास्ति 'पलायन नशनं' मृत्योरिति प्रक्रमः, तथा यो जानाति यथाई न । SHAISALCASHASOM CO5A4 न Page #544 -------------------------------------------------------------------------- ________________ यनसूत्रम् उत्तराध्य- ॥मरिष्यामि, "सो हु" त्ति स एव 'काङ्क्षति' वाञ्छति 'श्वः' आगामिदिने स्यादिदं कार्यमिति शेषः ॥ ततश्च - अद्यैव धर्म प्रतिपद्यामहे । अध्य0 14 "जहिं" ति आर्षत्वाद्यं धर्मं 'प्रपन्नाः' आश्रिता न पुनः "भवामो" त्ति 'भविष्यामः ' न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहे - तुत्वाद्धर्मस्य । किञ्च-'अनागतम्' अमाप्तं नैव चास्ति 'किञ्चित् सुन्दरमपि वस्तु विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात्, अतः श्रद्धा - अभिलाषः (तया) क्षमं - युक्तं धर्मानुष्ठानं कर्तुमिति शेषः, "णे" त्ति 'नः' अस्माकं "विणइत्तु" ति व्यपनीय 'राग' स्वनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः । / 27-28 / / इदञ्चाकर्ण्य जातत्रताशयो भृगुर्ब्राह्मणीं धर्मविघ्नकरीं मत्वेदमाह ॥ 242 ॥ ॥ 242 // मूलम् - पहीणपुत्तस्स हु नत्थि वासो, वासिहि ! भिक्खायरिआइ कालो । साहाहिं रुक्खो लहई समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ 29 ॥ मूलम् - पंक्खाविहूणो व जहेह पक्खी, भिचविहूणो व रणे नरिंदो । विवन्नसारो वणिओ व पोए, पहीणपुत्तोम्हि तहा अहं पि ॥ 30 ॥ व्याख्या - " कहीणपुत्तस्स" त्ति पुत्राभ्यां महीणः त्यक्तः पुत्रप्रहीणस्तस्य प्राकृतत्वात् पूर्वापरनिपातः, 'हु:' पूरणे नास्ति 'वासः' अवस्थानं मम गृह इति शेषः, हे वासिष्ठ ! वसिष्ठगोत्रोद्भवे ! 'भिक्षाचर्यायाः ' व्रतस्य 'काल:' प्रस्तावो वर्त्तते इति गम्यं । किमित्येवम् ? अत आह-- शाखाभिर्वृक्षो लभते 'समाधि' स्वास्थ्यं, छिन्नाभिः शाखाभिः 'तमेव' वृक्षं स्थाणुं जनो वदतीति शेषः, यथा हि शाखा द्रुमस्य शोभा संरक्षणादिना समाधितत्र एवं ममाप्येतौ सुतौ तद्रहितश्चाहमपि स्थाणुकल्प एवेति भावः । किञ्च - पक्षविहीनो ॥ 242 ॥ Page #545 -------------------------------------------------------------------------- ________________ उत्तराध्य- 'वा' दृष्टान्तान्तरसमुच्चये, यथा 'इह' लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो, 'विपन्नसारो' विनष्टहिरण्यादिद्रव्यो वणिगिव 'पोतेर अध्य014 यनसत्रात प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रमहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः ॥ 29-30 ॥ वासिष्ठयाह ___ मूलम् -सुसंभिआ कामगुणा इमे ते, संपिंडिआ अग्ग्र्स्प्प्भूआ। ॥ 243 भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामि पहाणमग्गं ॥ 31 ॥ व्याख्या-'मुसम्भृताः सुष्टु संस्कृताः कामगुणाः 'इमे स्वगृहवर्तिनः 'ते' तक, तथा 'सम्पिण्डिताः' पुञ्जीकृताः "अग्गरस" त्ति चस्य गम्यत्वादग्र्याः-प्रधानास्ते च ते रसाश्व-मधुरादयो अग्र्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेपि रसानां पृथगुपादानमतिगृद्धिहेतुत्वात् भुञ्जीवहि 'तत् तस्मात्कामगुणान् 'मकामम्' अत्यर्थ 'पश्चाद' वृद्धावस्थायां गमिष्यावः 'प्रधानमार्ग' प्रव्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ 31 / / भृगुः पाह मूलम्-भुत्ता रसा भोइ ! जहाइ णो वओ, न जीविअठाए जहामि भोए । लाभं अलाभं च सुहं च दुक्खं, संचिक्खमाणो चरिस्सामि मोणं ॥ 32 ॥ व्याख्या-'भुक्ताः' सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च "भोइ" ति हे भवति ! ब्राह्मण्या आमन्त्रणमेतत्, 'जहाति' ॥ 243 ॥ त्यजति 'न:' अस्मान् वयः' प्रकमादिष्टक्रियाकरणक्षम, उपलक्षणत्वाज्जीवितं च, ततो यावत्तन्न त्यजति तावत्पनजाम इति भाव्ः॥ 51 दीक्षां हि भवान्तरभाविभोगार्थ गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह-न 'जीवितार्थम्' असंयमजीवितहेतोः प्रजहामि BIHAR DIL 243 ॥ Page #546 -------------------------------------------------------------------------- ________________ ---- उत्तराध्या भोगान् किन्तु लाभमलाभं च, सुखं चस्य भिन्नक्रमाद् दुःखं च "संचिक्खमाणो" ति 'समतया ईक्षमाणः' लाभालाभमुखदुःखजीवितम-16 अध्य014 यममा रणादिषु समतामेव भावयनिति भावः, चरिष्यामि 'मौनं' मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षापतिपचिरिति सूत्रार्थः । 32 / यशा पाह-IA मलम्-मा हु तुमं सोअरिआण संभरे, जुण्णो व हंसो प्द्दिसोअगामी। ॥ 244 भंजाहि भोगाई मए समाणं, दक्खं ख भिक्खायरिआ विहारो ॥ 33 ॥ व्याख्या-'मा' निषेधे, 'हु' वाक्यालङ्कारे, त्वं 'सौदर्याणां' भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च "संभरे" त्ति अस्मार्षीः "जुण्णोव्व हंसो" ति जीर्णो हंस इव प्रतिस्रोतोगामी सन्, अयं भावः-यथासौ नदीस्रोतसि प्रतिकूलगमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि व्रतभारं वोढुमक्षमः स्वजनान् भोगांश्च स्मरिष्यसि, ततो भुक्ष्व भोगान् मया 'समान' साई, "दुक्खं खु" ति दुःखमेव 'भिक्षाचर्या' भिक्षाटनं 'विहारो' ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलोचादीनामिति सूत्रार्थः ॥ 33 ॥ भृगुः पाह मूलम्-जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणिं हेच्च पलेइ मुत्तो । एमए जाया पयहति भोए, तेहं कहं नाणुगमिस्समिको ! ॥ 34 ॥ मूलम्-छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । P244 धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअंचरंति ॥ 35 ॥ SAAOMOMOMOMkA OMOM // 244 // OMOM Page #547 -------------------------------------------------------------------------- ________________ उत्तराध्य- __व्याख्या-यथा 'चा, पूर्ती "भोई" ति हे भवति ! 'तनुजां' देहोद्भवां भुजङ्गमो 'निर्मोचनीं' कश्रुलिकां हित्वा 'पर्येति' सम-18|अध्य014 न्ताद्गच्छति 'मुक्तो निरपेक्षः "एमेए" ति एवमेतौ जातौ 'प्रजहीतः' त्यजतो भोगान् 'तो' जातौ अहं कथं न 'अनुगमिष्यामि' प्रत्रयनसूत्रम् ज्याग्रहणेनानुसरिष्यामि 'एकः' अद्वितीयः, किं? ममासहायस्य गृहवासेनेति भावः ॥ तथा-छित्वा जालम् 'अबलमिव' दुर्बलमिव ब्ली॥ 245 ॥ | योऽपीति शेषः, 'रोहिताः' रोहितजातीया मत्स्याश्चरन्तीति सम्बन्धः, 'यथे' ति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् 'पहाय' त्यक्त्वा धुरि वहन्ति धौरेयास्तेषामिव शीलम्-उत्क्षिप्तभारनिर्वाहलक्षणं येषां ते तथा, 'तपसा' अनशनादिना । 'उदाराः' प्रधानाः 'धीराः' सात्त्विकाः 'हुः' इति यस्माद्भिक्षाचर्या व्रतं चरन्त्यतोऽहमपीत्थं व्रतमेव ग्रहीष्यामीति सूत्रद्वयार्थः ॥ 34-35 ॥ | इत्थं प्रतिबोधिता ब्राह्मण्याह मूलम्-नभे व कोंचा समैक्कमंता, तताणि जालाणि दलित्तु हंसा । ___ पलिंति पुत्ता य पई अ मज्झं, तेहं कहं नाणुगमिस्समिका ? ॥ 36 ॥ व्याख्या-नभसीव क्रोशाः 'समतिक्रामन्तः तान् तानुद्देशानुल्लङ्गन्यन्तः, 'ततानि' दीर्घाणि 'जालानि' बन्धनानि 'दलित्वा'8 भित्त्वा "हंस" ति चस्य गम्यत्वात् ईसाश्च "पलिंति" ति 'परियन्ति' समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च "मझं" ति मम सम्ब गतिमान न्धिनो ये ततजालोपमं विषयाभिष्वङ्गं हित्वा नभाकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति वानई 245 ॥ 18] कथं नानुगमिष्याम्येका सतीति मूत्रार्थः ॥ 36 ॥ इत्थं चतुर्णामपि व्रतपतिपत्तौ यदभूतवादशभिः सूत्रैराह 35CAOMOMOMOMOMOM HALSASHASHIKARAN // 245 // Page #548 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 246 ॥ ॥ 246 // मूलम् - पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए । कुटुंबसारं विलुत्तमं तं रायं अभिक्खं समुवाय देवी ॥ 37 ॥ वंतासी पुरिलो रायं, न सो होइ पसंसिओ । माहणेण परिचत्तं, धणं आयाउ मिच्छसि ॥ 38 ॥ सवं जगं जै तुहं, सव्वं वाऽवि धणं भवे । सव्वं पि ते अपज्जत्तं, नेव ताणाय तं तव ॥ 39 ॥ मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय । इको हु धम्मो नरदेव ! ताणं, न विज्जइ अन्नमिहेह किंची ॥ 40 ॥ नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं । अकिंचना उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥ 41 ॥ दवग्गिणा जहा रणे, डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया ॥ 42 ॥ एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ॥ भोगे भुच्चा मित्ता य, लहुभूयविहारिणो । आमोदमाणा गच्छंति, दिया कामकमा इव ॥ 43 ॥ 44 ॥ अध्य014 / / 246 ॥ Page #549 -------------------------------------------------------------------------- ________________ उत्तराध्ययनसूत्रम् इमे अ बद्धा फंदंति, मम हत्थजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥ 15 ॥ सामिसं कुललं दिस्स, बज्झमाणं निरामिसं । आमिसं सर्व्वमुज्झित्ता, विहरिस्तामो निरामिसा ॥ 46 ॥ ॥ 247 // गिद्धोवमे उनच्चा णं, कामे संसारवगुणे । उरगो सुवपणपासे वा, संकमाणो तणुं चरे ॥ 47 ॥ नागोव बंधणं छित्ता, अप्पणो वसई वे। एअं पत्थं महारायं, इसुआरेति मे सुयं ॥ 48 ॥ व्याख्या-पुरोहितं तं सस्रुतं सदारं श्रुत्वा 'अभिनिष्क्रम्य' गृहान्निर्गत्य महाय भोगान् प्रत्रजितमिति शेषः, 'कुटुम्बसारं' धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृहन्तमिति शेषः, "रायं" ति राजानं 'अभीक्ष्णं' पुनः पुनः 'समुवाच' सम्यगुवती 'देवी' कमलावती नाम्नी । किं तत् ? इत्याह- 'वान्ताशी' वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशी ? इत्याह-यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तच्चादित्सुर्भवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ किञ्च - सर्व जगद्यदि " तुहं" ति तव आयत्तमिति शेषः, सर्वे वापि धनं भवेत् सर्वमपि तत् 'ते' तब 'अपर्याप्तम्' अशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव जरामरणाद्यनोदाय 'तदि' ति सर्वं जगद्धनं वा तवेति ॥ किञ्च मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य ध्रुवं मृत्यु|र्यदुक्तं - "कचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥ 1 ॥ / " मनोरमान् कामगणान 'प्रहाय' त्यक्त्वा न त किविया सहाऽऽयास्यतीति भावः । ततः "एगो हु" ति एक एव धर्मो नरदेव ! 'त्राणं शरणं, / / 247 / / अध्य014 ॥ 247 ॥ Page #550 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् । / 248 ॥ / / 248 / / न विद्यते अन्यत् "इहेह" त्ति इहलोके इह च मरणे किञ्चित्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥ यतो धर्मादिना न त्राणं ततः- नाऽहं ' रमे ' रतिमवामोमि "पक्स्विणि पंजरे व" त्ति पक्षिणीव पञ्जरे, अयं भावः - यथाऽसौ दुःखदायिन पञ्जरे रतिं न प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे । अत एव "संताण छिन्न" ति 'छिन्नसन्ताना' मक्रमाद्विनाशितस्त्रेहसन्ततिः चरिष्यामि 'मौनं' मुनिभावं, 'अकिञ्चना' हिरण्यादिकिञ्चनरहिता, ऋजु-मायारहितं कृतम् - अनुष्ठितं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद् - विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणाद्दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥ तथा -- दवाग्निना यथाऽरण्ये दद्यमानेषु जन्तुषु 'अन्ये' 'सवाः' अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः । एवमेव वयं 'मूढाः' मोहवशगाः कामभोगेषु मूच्छिताः दह्यमानं न बुध्यामहे रागद्वेषाग्निना 'जगत्' प्राणिसमूहं, यो हि सविवेको रागादिरहितश्च स्यात् स दावाग्निना दह्यमानानन्यसत्त्वान् दृष्ट्वा स्वरक्षणोपायपर एव स्यान्न तु मोदते, यस्तुं मूर्खो रागादिमांच स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः । ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह - भोगान् शुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽमतिबद्धविहारिण इत्यर्थः, 'आमोदमानाः' प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इब ? मिन्नक्रमस्य इवशब्दस्येह योगात् 'द्विजा इव' पक्षिण इव 'कामक्रमाः' स्वेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः । पुनरर्थादिषु रागं निराकर्तुमाह - 'इमे' प्रत्यक्षाः शब्दादयो विषयाः 'चः ' अप्यर्थे भिन्नक्रम, ततो 'बद्धा अपि' नियन्त्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते' अस्थितिधर्मतया कम्पन्ते, ये कीदृशाः ? ॥ अध्य0 14 / / 248 ॥ Page #551 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 249 / / 249 // इत्याह-मम उपलक्षणत्वात्तत्र च हस्तं हे आर्य ! आगताः स्ववशा इत्यर्थः, 'वयं च' वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः । यतः एवं ततो भविष्यामो यथा 'इमे' पुरोहितादयः, अयं भावः - यथामीमिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति । / नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याह- 'सामिषं ' पिशितरूपामिषयुक्तं 'कुललं' गृधं शकुनिकां वा दृष्ट्रा 'बाध्यमानं' पीड्यमानं विहगान्तरैरिति गम्यते, 'निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, 'आमिषं' धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा 'विहरिष्यामि' अप्रतिबद्ध विहारेण 'निरामिषा' निःसङ्गा ॥ उक्तानुवादेनोपदेष्टुमाह - 'गृधोपमान्' सामिषगृसमान् 'तुः' पूर्त्ती, ज्ञात्वा "गं" वाक्यालङ्कारे, कामयन्ते - शब्दादीन वाञ्छन्तीति कामाः - विषयाभिलाषिणस्तान् संसारवर्द्धनान्, "उरगो सुवण्णपासेव" त्ति उरग इव 'सुपर्णपार्श्वे ' गरुडाभ्यर्णे 'शङ्कमानो' भयत्रस्तः 'तनु' स्तोकं यतनयेत्यर्थः 'चरेः' क्रियासु प्रवथाः, यथा गरुडोपमैर्विषयैर्न वाध्यसे तथा यतस्वेति भावः ॥ ततश्च - नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावःयथा हस्ती बन्धनवस्त्रां छित्वात्मनो ऽवसतिं ' विन्ध्याटवीं व्रजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिम्-आश्रयं मुक्तिं व्रजेः, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । 'एतद्' यन्मयोक्तं 'पथ्यं' हितं 'महाराज !' इषुकार ! इत्येतन्मया श्रुतं साधुभ्यो न तु स्वधियैवोच्यत इति सूत्रद्वादशकार्थः । / 37-38-39-40-41-42-43-44-45-46-47-48 // एवं च तद्द्विरा प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाह मूलम् - चैत्ता विउलं रज्जे, कामभोगे अ दुच्चए । निविसया निरामिसा, निन्नेहा निष्परिग्गहा ॥ 49 ॥ सम्मं धम्मं विआणित्ता, चिच्चा कामगुणे वरे । तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ॥ 50 ॥ अध्य014 ॥ 249 ॥ Page #552 -------------------------------------------------------------------------- ________________ 715 -0 5 उत्तराध्या व्याख्या-त्यत्वा विपुलं राज्यं कामभोगांव दुस्त्यजान् 'निर्विषयौ' विषयरहितावत एव 'निरामिपौ' अभिष्वाहेतरहिती 'नि:- IST स्नेही निम्मतिबन्धौ 'निःपरिग्रही' मारहितौ ॥ सम्यग् 'धर्म' श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणयनसूत्रम् त्यागाभिधानमतिशयख्यापकं, 'तपो' अनशनादि 'प्रगृह्य' अङ्गीकृत्य 'यथाख्यातं' यथा-येन प्रकारेण जिनराख्यातं-कथितं 'घोरम्' ॥ 25 ॥ अतिदुष्कर, घोरः पराक्रमः कर्मारिजयं पति ययोस्तौ घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥ 49-50 ॥ सम्पति सम स्ताध्ययनार्थोपसंहारमाह। मूलम्-एवं ते कमसो बुद्धा, सव्वे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो ॥ 51 ॥ सासणे विगयमोहाणं, पुविं भावणभाविआ । अचिरेणेव कालेणं, दुक्खस्संतमुवागया ॥ 52 ॥ राया य सह देवीए, माहणो अपुरोहिओ। माहणी दारगा चेव, सव्वे ते परिनिव्वुडत्ति बेमि।53। व्याख्या-'एवम्' अमुना प्रकारेण 'तानि' पूर्वोक्तानि षडपि 'क्रमशो' यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युहै भगोद्विनानि दुःखस्यान्तगवेषकानि ॥ शासने 'विगतमोहानाम्' अर्हता 'पूर्वम्' अन्यजन्मनि भावनया-धर्माभ्यासरूपया भावितानि वासितानि भावनाभावितानि 'अचिरेणैव कालेन' स्वल्पकालेनैव दुःखस्य 'अन्त' मोलम् 'उपागतानि' प्राप्तानि सर्वत्र प्राकृतत्वात् पुल्लिङ्गनिर्देशः ॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाह-'राजा' इषुकारः सह 'देव्या' कमलावत्या ब्राह्मणश्च 'पुरोहितो' भृगुः ब्राह्मणी यशादारको तत्पुत्रौ 'चैत्र' पूर्ती, सर्वाणि तानि 'परिनितानि' मुर्ति गतानीति सूत्रार्थ्ः॥51-53॥ इतिब्रवीमीति माग्वत् ॥ - BREA%AAOMOMOMOMOM %-5 // 250 // Page #553 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् । / 251 / / / / 251 // // अथ पञ्चदशमध्ययनम् ॥ / / अर्हम् । / व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते, अस्य चायं सम्बन्धः - इहान्नन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम् - मूलम् - मोणं चरिस्सामि समेच्च धम्मं, सहिए उज्जुकडे निआणच्छिन्ने । संथवं जहिज्ज अकामकामे, अण्णाएसी परिवए स भिक्खू ॥ 1 ॥ व्याख्या-'मौनं' श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, 'समेत्य' प्राप्य 'धर्म' श्रुतचारित्रभेदं, 'सहितो' युक्तोऽन्यसाधुभिर गम्यं, न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात्, यदुक्तं - "इकस्स कओ धम्मो, सच्छंदगई मैप्पयारस्स ॥ किं वा करेइ इको, परिहरौ कहमकज्जं वा ? ॥ 1 ॥ " तथा 'ऋजुकृतः' अशठानुष्ठानः "निआणछिन्ने" त्ति छिन्नम् -अपनीतं निदानं - विषयद्यद्यभिष्वङ्गरूपं येन स छिन्ननिदानः व्यत्ययस्त्विहोत्तरत्र च प्राकृतत्वात् 'संस्तवं' मात्रादिभिः परिचयं 'जह्यात्' त्यजेत् 'अकामकामः ' न कामाभिलाषी, अज्ञातः- तपस्वितादिगुणैरेषयते ग्रासादिकमित्येवशीलोऽज्ञातैषी 'परित्रजेद्' अनियतविहारेण विहरेत् "स bhikkhu"tti य एवंविधः स भिक्षुरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ॥ 1 ॥ सिंहतया विहारमेव विशेषत आह अध्य015 1 / / 251 / / Page #554 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 252 ॥ AACAOMOM मूलम्-राओवरयं चरिज लाढे, विरए वेअविआयरक्खिए । अध्य015 पण्णे अभिभूय सवदंसी, जे कम्हि वि न मुच्छिए स भिक्खू ॥ 2 ॥ व्याख्या- "राओवरयं" ति उपरतरागं यथा स्यात्तथा 'चरेद्' विहरेत् "लाढे" ति सदनुष्ठानतया प्रधानः, 'विरतो' असंयमानिवृत्तो 'वेदविद्' आगमवेदी "Ayarakkhie"tti आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आया:-सम्यक्त्वादिलामा रक्षिता येन स आयरक्षितः 'पाज्ञो' हेयोपादेयबुद्धिमान, अभिभूय परीषहोपसर्गानिति शेषः, सर्व-प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिश्चित्सचित्तादिवस्तुनि न मच्छितः स भिक्षुरिति सूत्रार्थः ॥ 2 ॥ तथा मूलम्-अक्कोसवहं वीत्तु धीरे, मुणी घरे लाढे निच्चमायगुत्ते । अवग्गमणे असंपहिठे, जो कसिणं अहिआसए स भिक्खू ॥ 3 ॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद् 'विदित्वा' स्वकृतकर्मफलमेतदिति मत्वा 'धोरो' अक्षोभ्यः मुनिश्चरेदपतिबद्धविहारेण "लाढे" ति प्राग्वत्, 'नित्यं' सदा आत्मा गुप्तो-रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रम्-असमञ्जसचिन्तोपरतं मनो यस्य स तथा, 'असम्पहृष्टः' आक्रोशदानादिषु न सम्पहर्षवान् , अमृन्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः 'कृत्स्नं' समस्तमाक्रोशवधम् 'अध्यास्ते' सहते स भिक्षुरिति सूत्रार्थ्ः॥ किश्च IP ॥ 252 ॥ मलम्-पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । BADRES-OMOMOM-CA 252 // Page #555 -------------------------------------------------------------------------- ________________ उत्तराध्यावग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥ 4 ॥ काअध्य015 यनसूत्रम् व्याख्या-'पान्तम्' अवमं शयनासन, उपलक्षणत्वादोजनाच्छादनादि च 'भुक्त्वा' सेवित्वा शीतोष्णं विविधं च दंशमशकं । ॥ 253 ॥ पाप्येति शेषः, सर्ववापि समाहारद्वन्द्वः, शेष माग्वदिति सूत्रार्थः ॥ 4 ॥ अन्यच्च मूलम्-णो सक्किअमिच्छई न पूअं, नो वि अ वंदणगं कओ पसंसं ? / से संजए सुब्बए.तवस्सी, सहिए आयगवेसए स भिक्खू ॥ 5 ॥ व्याख्या-'नो' नैव 'सत्कृतं' सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न 'पूजां वस्त्रादिसपी, 'नो पि च 'वन्दनक' द्वादशावर्तादिकं, कुतः 'प्रशंसां निजगुणोत्कीर्तनरूपा ? नैवेच्छतीति भावः । 'सः' एवंविधः सम्यग यतते सदनुष्टानं प्रतीति संयतः, 'मुव्रतः' शोभनव्रतः 'तपस्वी' प्रशस्यतपाः 'सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वचते इति सहितः, आत्मानं कर्ममलापगमाच्छुळे गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिस्त्रार्थः ॥ 5 ॥ तथा मूलम्-जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ । नरनारिं पजहे सया तवस्सी, न य कोऊहलं उवेइ स भिक्खू ॥ 6 ॥ ॥ 253 // व्याख्या-'येन' हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषधोतको 'जहाति' त्यजति 'जीवितं' संयमजीवितं 'मोहं ॥ 253 ॥ 18 वा' मोहनीयं कपायनोकषायादिरूपं 'कृत्स्नं' सकलं 'नियच्छति' बध्नाति तदेवंविधं नरश्च नारी च नरनारि 'प्रजखात्' त्यजेत्सदा यस्त RAHUA56459AAAA Page #556 -------------------------------------------------------------------------- ________________ उत्तराध्य-6 यनसूत्रम् ॥ 254 ॥ SABAC // पस्वी, न च 'कुतुहलं' अभुक्तभोगत्वे स्यादिविषयं, उपलक्षणत्वाद्भुक्तभोगत्वे स्मृति चोपैति समिक्षुरिति सूत्रार्थः ॥ 6 ॥ अथ पिण्ड-पाअध्य015 | विशुदिद्वारेण मिक्षुत्वमाह। मूलम्-छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खण दंड वत्थुविजं । अंगविआरं सरस्सविजयं, जो विजाहिं न जीवई स भिक्खू ॥ 7 ॥ व्याख्या-छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । "देवेमु उत्तमो लाहो, माणुसेमु अ मज्झिमो ॥ आसुरेसु अ गेलनं, मरणं जाण रक्खसे ॥ 1 ॥ " इत्यादि छिन्नं । "सर" ति स्वरस्वरूपाभिधानं 2"सजं रवै मयूरो" इत्यादिकं । "सजेण लहै वित्ति, कयं च न विणस्सइ । / गावो पुत्ता य मित्ता य, नारीणं होति वल्लहो ॥ 1 ॥ " इत्यादिकं च । तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्टं च पीड्यते ॥ 1 ॥ " इत्यादि । अन्तरिक्षम्-आकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा-"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण.कुरुते, बलक्षोभं न sNshyH॥1॥ गन्धर्वनगरं स्निग्धं, सपाकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राजस्तद्विजयङ्करम् ॥ 2 ॥ " इत्यादि । 'स्वमं स्वमगतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-बर्गने वघवन्धनम् ॥ इसने शोचनं 1 देवेषु उत्तमो लाभो, मानुष्येषु च मध्यमः आसुरेषु च ग्लान्य, मरणं जानीहि राक्षसे ॥ 1 ॥ " 2 षड्ज रौति मयूरः' / |3'घडजेन लभते वृत्ति, कृतं च न विनश्यति । गाषः पुत्राच मित्राणि च, नारीणां भवति वल्लभः ॥ 1 ॥ - USDHOOMARG555 // 254 // AAS Page #557 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसत्रम् ASSAMAA ॥ 255 // ब्रूया-त्पठने कलहं तथा ॥ 1 ॥ " इत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा-"चक्खुसिणेहे मुभगो, दंतसिणेहे अ भोअणं मिहें। अध्य0 | तयनेहेण य सोक्खं, नहनेहे होति परमवणं ॥ 1 ॥ " इत्यादि । तथा 'दण्डो' यष्टिस्तत्स्वरूपकथनम्, 2"एगपव्वं पसंसंति, दुपव्वा कलहकारिआ" इत्यादि । तथा वास्तुविद्यां पासादादिलक्षणाभिधायकं शास्त्रं, तथा 'अङ्गविकारः' शिरःस्फुरणादिना शुभाशुभस्वरूपकथनम्, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणंमि" इत्यादि । स्वस्य-दुर्गाशिवादिरुतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः स्वरविजयः, "गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥ 1 ॥ " इत्यादि । ततो य एताभिर्विद्याभिन जीवति, नैता एव जीविकाः प्रकल्प्य माणान् धारयति स भिक्षुरिति सूत्रार्थ्ः॥ 7 ॥ तथा मूलम्-मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूभनित्तसिणाणं । आउरे सरणं तिगिच्छित्तं च, तं परिणाय परिवए स भिक्खू ॥ 8 ॥ व्याख्या-'मन्त्रम्' OMkArAdisvAhAparyantaM "मूलं" ति सहदेव्यादिमृलिकाकल्पशास्त्रं "विविधां' नानाप्रकारां 'वैद्यचिन्ता' वैद्य। सम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां "वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी, नेत्ररोगी च मैथु- 12 नम् ॥ 1 ॥ " इत्यादिकां । वमनम्-उद्गिरणं, विरेचनं-कोष्ठशुद्धिरूपं, धूम-मनःशिलादिसम्बन्धिनं "नेत" ति नेत्रशब्देनात्र नेत्रसंस्कारकं समीराञ्जनादि परिगृह्यते, स्नानम्-अपत्याद्यर्थ मन्त्रौषधसंस्कृतजलैरभिषेकः, वमनादीनां स्नानान्तानां समाहारद्वन्द्वः, "आउरे ॥ 255 ॥ 1'चक्षुःस्नेहे सुभगो, दन्तस्नेहे च भोजनं मिष्टम । त्वानेहेन च सौख्य, नखस्नेहे भवति परमधनम ॥1॥2'एक्प् प्रशंसन्ति द्विपर्वा क्लेशकारका' / / 3 'शिरःस्फुरणे किल राज्यम, प्रियमेळो भवति बाहुस्फुरणे' RECASSSSSS %OMgara // 255 || Page #558 -------------------------------------------------------------------------- ________________ यनसूत्रम् उत्तराध्य । सरणं" ति मुख्यत्ययादातुरस्य सतः 'स्मरणं' हा तात ! हा मातरित्यादिरूपं, 'चिकित्सितं च' आत्मनो रोगप्रतिकाररूपं, 'तद्' इति |इया सर्व पूर्वोक्तं "परिणाय" ति ज्ञपरिज्ञया शाखा प्रत्याख्यानपरिक्षया च प्रत्याख्याय 'परिव्रजेत्' संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥ 8 ॥ त्था॥ 256 ॥ मूलम्-खत्तियगणउग्गरायपुत्ता, माहण भोइअ विविहा य सिप्पिणो । 'नो तेसिं वयै सलोगपूअं, तं परिणाय परिवए स भिक्खू ॥ 9 ॥ व्याख्या-क्षत्रियाः-राजानः गणा:-मल्लादिसमूहाः उग्रा:-आरक्षकादयः राजपुत्रा:-नृपमुतादयः एतेषां द्वन्द्वः । 'माहनाः' ब्राह्मणाः 'भोगिकाः' विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक, विविधाश्च 'शिल्पिन: स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकपूजे, तत्र श्लोको यथा-शोभना एते, पूजा यथा-एतान् पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु 'तत्' श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिव्रजेयः स भिक्षुरिति सूत्रार्थः ॥ 9 ॥ किश्च___ मूलम्-गिहिणो जे पवइएण दिहा, अपवइएण व संथुआ ह्विजा। - तेसिं इहलोइअफलहा, जो संथवं न करेइ स भिक्खू ॥ 10 ॥ ॥ 256 व्याख्या-गृहिणो ये प्रबजितेन दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रबजितेन वा' गृहस्थावस्थेन वा सह 'संस्तुताः' परिचिता । 2 ॥ 25 ॥ भवेयुः "तेसिं" ति सुब्ब्यत्ययात्तैः सह 'ऐहलौकिकफलार्थ' वस्त्रादिलाभनिमित्तं यः 'संस्तवं परिचयं न करोति स भिक्षुरिति BAD-BIRGANISA- 5नाउन आ Page #559 -------------------------------------------------------------------------- ________________ अध्य015 उत्तराध्य- यनसूत्रम् ॥ 257 ॥ 4AAAAAAOROGROOR सूत्रार्थः ॥ 10 ॥ तथा मूलम्-सयणासणपाणभोअणं, विविहं खाइमसाइमं प्रेसिण्। अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ 11 ॥ व्याख्या-शयनासनपानभोजनं विविधं खादिमस्खादिम "परेसिं" ति 'परैः' गृहस्थैः "adae"tti अददद्भिः 'प्रतिषिद्धः कचिकारणान्तरे याचमानोपि निराकृतो 'निर्ग्रन्थो' बाह्याभ्यन्तरग्रन्थरहितो यः 'तत्र' अदाने 'न पदुष्यति' न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीति वाचकक्षपकवत् ! स भिक्षुरिति सूत्रार्थः ॥ 11 ॥ मूलम्-जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लर्छ । ___ जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे स भिक्खू ॥ 12 ॥ व्याख्या-'यत्किञ्चिद' अल्पमपि 'आहारपान' अशनपानीयं विविधं खादिमस्वादिमं "परेसिं" ति/'परेभ्यों' गृहस्पेभ्यो 'ल- | ब्ध्वा' प्राप्य यः साधुः "त" ति सुपव्यत्ययात्तेन आहारादिना 'त्रिविधेन' मनोवाकायरूपप्रकारत्रयेण 'नानुकम्पते' बालग्लानादीमोपकुरुते न स भिक्षुरिति शेषः । यस्तु सुसंवृतमनोवाकायः सन् , तेन बालादीननुकम्पते इति गम्यते, स भिक्षुरिति वृद्ध्व्याख्या। यथादृष्टसूत्रव्याख्याने त्वेवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो ग्रहस्थेभ्यो लब्ध्वा यः "त" ति वचनव्यत्यया- | तान् दातृन त्रिविधेन नानुकम्पते, मुधाजीवित्वानोपकर्त्तमिच्छति स मनोवाकायमसंवृतो भिक्षुरिति सूत्रार्थः । / 12 / / तथा VIDEOG551695- 3 // 257 // 1 // Page #560 -------------------------------------------------------------------------- ________________ उत्तराध्या मूलम्-आयामगं चेव जवोदणं च, सीअं सोवीरजवोदगं च । ॥अध्य्015 यनसूत्रम् नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ॥ 13 ॥ ॥ 258 // व्याख्या-'आयामक' अवश्रावणं, "चेव" ति समुच्चये, 'यबौदनं च यवभक्तं 'शीतं' शीतलभक्तं, सौवीरं च-काञ्जिकं, यवोदक च-यवधावनं सौवीरयवोदकं, तच्च 'नो हीलयेत्' घिगिदं किमनेनानिष्टेन ? इति न निन्देत्, 'पिण्डं' आयामकादिकमेव नीरसमपि तुश|ब्दस्याप्यर्थत्वात् अत एव 'मान्तकुलानि' तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ 13 ॥ किञ्च मूलम्-सहा विविहा भवंति लोए, दिवा माणुस्सा तहा तिरिच्छा। भीमा भयभेरवा उराला, जो सोच्चा न बिहिज्जइ स भिक्खू ॥ 14 ॥ व्याख्या-शब्दाः 'विविधाः' परीक्षाप्रद्वेषादिना क्रियमाणतयानेकपकारा भवन्ति लोके 'दिव्याः' देवसम्बन्धिनो 'मानुष्यकाः' मनुष्यसम्बधिनस्तथा 'तैरश्चाः' तिर्यक्सम्बन्धिनः 'भीमाः' रौद्राः भयेन भैरवाः-महाभयोत्पादका भयभैरवाः, 'उदाराः' महान्तः यस्तान् शब्दान् श्रुत्वा 'न विभेति' धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥ 14 ॥ इत्येतावता सिंहविदारिताया निमित्तमुक्तमय सकलधर्ममूलं स्म्य्क्त्व्स्थैर्य्माः॥ 258 ॥ ॥ 258 // मूलम्-वायं विविहं समिञ्च लोए, सहिए खेदाणुगए अ कोविअप्पा । BARSAE OMOMOMOMra Page #561 -------------------------------------------------------------------------- ________________ उत्तराध्यपण्णे अभिभूअ सबदंसी, उवसंते अविहेडए स भिक्खू ॥ 15 ॥ अध्य015 यनसूत्रम् व्याख्या-वादं 'विविध "मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां ध्र्म्ः॥ गृहवासेपि च धर्मो, वनेपि च सतां भवति ॥ 259 ॥ ध्र्म्ः॥1॥" इत्यादिकदर्शनान्तराभिमायरूपं 'समेत्य' ज्ञात्वा लोके, सहितः 'माग्वत्. स्वस्मै हितः स्वहित इति वा, खेदयति कर्मा P नेनेति खेदः-संयमस्तेनानुगतः खेदानुगतः 'चः' पूरणे, कोविदो-लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिभूब सव्वदंसीति' माग्वत्, 'उपशान्तो निष्कषायः 'अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थः ॥ 15 ॥ तथा मूलम्-असिप्पजीवि अगिहे अमित्ते, जींदिए सबओ विप्पमुक्के । अणुकसाई लहुअप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ॥ 16 ॥ त्ति बेमि ॥ व्याख्या-'अशिल्पजीवी' चित्रादिविज्ञानजीविकारहितः 'अगृहो' गृहरहितः "अमित्ते" त्ति उपलक्षणत्वादमित्रशत्रुः जितेन्द्रिय-6 स्तथा 'सर्वतो' बाह्यादाभ्यन्तराच्च, ग्रन्थादिति गम्यते, विमुक्तः । तथा अणवः-स्वल्पाः कषाया अस्येति अणुकषायी, लघूनि-नि:साराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा 'गृह' द्रव्यभावभेदमिन्नं, एको-रागद्वेषरहि तश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति मूत्रार्थः ॥ 16 ॥ ॥ 259 // PM 259 // 1 सहितः ज्ञानक्रियाभ्याम, यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्तते इति सहितः । 2 प्राज्ञो हेयोपादेयबुद्धिमान, का अभिभूय परीषहोपसर्गान, सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥ 5ASEA5OMOMOM FORECASBARISTRATORS Page #562 -------------------------------------------------------------------------- ________________ AAU उत्तराध्यता ॥ अथ षोडशमध्ययनम् ॥ अध्य016 यनसूत्रम् ॥AUM॥ व्याख्यातं पश्चदशमध्ययनमथषोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तवतो ॥ 26.. ॥ | ब्रह्मचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्। मूलम्-सुअं मे आउसं! तेणं भगवया एवमक्खायं,-ई खल्ल थेरेहिं भगवंतेहिं दस बंभचेरसमाहि-12 हाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तब- 5 है भयारी सया अप्पमत्ते विहरिजा ॥ 1 ॥ व्याख्या-सुधर्मा स्वामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन 'भगवता' ज्ञातकुलजलधिचन्द्रेण श्रीवर्द्धमानजिनेन्द्रेण एवम् 'आख्यातं' कथितं, कथम् ? इत्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो यथा 'इह' प्रवचने 'खलु' निश्चये 'स्थविरैः' गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रज्ञप्तानि, अयं भावः-नैषां स्थविराणामियं स्वमनीषिका, किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येव विशिनष्टि-'ये' इति यानि भिक्षुः 'श्रुत्वा' आकर्ण्य 'निशम्य' अर्थतोवधार्य "संजमबहुले" सि प्राकृतत्वागहुल:-प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलः संवरः-आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहुलसमाधिः तत्र समाधिः-मनःस्वास्थ्यं 'गुप्तो' मनोवाकायैस्तत A-PROCEA5- ASHAGAR 260 // A5%-55 Page #563 -------------------------------------------------------------------------- ________________ उत्तराध्य-2 एव च गुप्तेन्द्रियः, तत एव च गुप्तं-नवगुप्तिसेवनाद्ब्रह्मेति-ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थ्ः॥ अध्य016 यनसूत्रम् । मूलम्-कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिहाणा पण्णत्ता ? जे भिक्खू सोच्चा निसम्म है ॥ 261 ॥ संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥ 2 ॥ इमे & खल्लु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संव- 21 रबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥ 3 ॥ तंजहा विवित्ताइं सयसणासणाइं सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवढू से निग्गंथे, तं 4 कहमितिचेत् आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवमाणस्स बंभयारिस्स । | बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअंवा लभेजा, उम्मायं वा पाउणिज्जा, दोह कालिकं वा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई । सयणासणाई सेवित्ता हवै से निग्गंथे ॥ 4 ॥ व्याख्या-इमे प्रश्ननिर्वचनसूत्रे माग्वत्, तान्येवाह-'तद्यथेऽत्युपन्यासे, 'विविक्तानि' स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्ग्रन्थो भवतीति शेषः । इत्थमन्वयेनोक्त्वा अल्पमतिविनेयानुग्रहार्थममुमेवार्थ व्यतिरेकत % Page #564 -------------------------------------------------------------------------- ________________ 5 ना आह-'नैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि 'सेविता' उपभोक्ता भवति तद्' इत्यनन्तरोक्तं 'कथं हेतोः 'इति चेद' एवं यदि इअध्य016 मन्यसे आचार्य आह-अत्रोच्यते-निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य "बंभयारिस्स" ति अपेयनसूत्रम् गम्यत्वाद्ब्रह्मचारिणोपि सतो ब्रह्मचर्ये ऽशङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी ? उत नेति ?, ॥ 262 ॥ शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का-स्च्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलातोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः । अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥ 1 ॥ " इत्यादिरागातुरवचः परिभावयतो मिथ्यात्वोद। यात्कदाचित् 'तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवति' इत्येवं संशय उत्पद्यते । 'काङ्क्षा वा' स्यादिवाञ्छारूपा "प्रियाद निमेवास्तु, किमन्यैदर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥ 1 ॥ " इत्यादिवादिग्दर्शनाभिलाषरूपा वा । 'विचिकित्सा' किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा ? तदरमेतदासेवनमेवास्तु इत्येवंरूपा समुत्पधेत । 'भेदं वा' विनाशं चारित्रस्येति शेषः, लभेत । 'उन्मादं वा' कामग्रहात्मकं प्राप्नुयात्, योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । 'दीर्घकालिकं वा दीर्घकालभावि रोगश्च-दाइज्वरादिः आतङ्कश्व-आशुघाती शूलादिः रोगातङ्कं भवेत्, सम्भवति हि रमणीयरमणीरमणाभिलाषातिरेकादरोचकि त्वं, ततश्च दाहज्वरादीति । केवलिपज्ञप्ताद्वा 'धर्मात्' श्रुतचारित्ररूपात्समस्तादश्येत्, कस्यचित् क्लिष्टकर्मोदयाद्धर्मभ्रंशस्यापि सम्भवात्, Baa यत एवं 'तस्माद्' इत्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥ 4 ॥ 1 ॥ उक्तं समाधिस्थानं प्रथम द्वितीयमाह 4 मूलम्--णो इत्थीणं कहं कहित्ता हवै से निग्गंथे, तं कहमितिचेत् आयरियाह-निग्गंथस्स खलु इत्थीणं ॥ 26 ॥ ॥ 262 // 10-नो नैहर्षप्रतौ ॥ 2 दिदर्शनिद0 हर्षप्रतौ ॥ 20-CLOSEXSAE%ARE OMOMIAS Page #565 -------------------------------------------------------------------------- ________________ उत्तराध्य-2 कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेअं वा लभेजा, अध्य016 यनसूत्रम् उम्मायं वा पाउणिजा, दीहकालिअंवा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा ॥ 263 ॥द्दू खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ॥ 5 ॥ व्याख्या-'नो' नैव स्त्रीणां एकाकिनीनामिति गम्यते, 'कथां' वाक्यप्रवन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविषया तां, कथयिता भवति यः स निग्रन्थो नत्वन्य इति भावः । तत्कथमित्यादि पाग्वदिति सूत्रार्थः ॥ 2-5 ॥ तृतीयमाह मूलम् णो इत्थीहिं सद्धिं सन्निसिजागए विहरित्ता हवै से निग्गंथे, तं कहमितिचेत् आयरिआह-18 4/ निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिज्जागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा । समुप्पजिज्जा, भेअंवा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा स्वल नो निग्गंथे इत्थोहिं सद्धिं सन्निसिज्जागए विहरिज्जा ॥ 6 ॥ __व्याख्या-नो स्त्रीभिः सार्ध सन्निषद्या-आसनं तद्गतः सन् 'विहिर्ता' अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोप्वि॥ 263 ॥ शेत्, उत्थितास्वपि तासु मुहूर्त यावत्तत्र नोपवेष्टव्यमिति सम्पदायो, य एवंविधः स निर्ग्रन्थः, शेष भाग्वदिति सूत्रार्थः ॥ च्तुर्थ्माः-2॥263 ॥ 6 मूलम्-णो इत्थीणं इंदिआई मणोरमाइं आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचेत् । 3310505 Page #566 -------------------------------------------------------------------------- ________________ // 264 तातम्हा खलनानि' उत्तराध्या । आयरिआह-निग्गंथस्स खलु इत्थीणं इंदिआइं मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाण- 10 अध्य016 यनसूत्रम् & स्स बंभयारिस्स बंभचेरे संका वा कंखा, वितिगिच्छा वा जाव केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खल नो निग्गंथे इत्थीणं इंदिआई जाव-निज्झाएज्जा ॥ 7 ॥ _व्याख्या-नो स्त्रीणाम् 'इन्द्रियाणि नयनादीनि मन:-चित्तं हरन्ति-दृष्टमात्राणि आक्षिपन्तीति मनोहराणि मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि 'आलोकिता' ईषद्रष्टा निर्ध्याता' गाद निरीक्षिता यद्वा निध्याता दर्शनानन्तरम। हो ! नेत्रयोः सलवणत्वं, नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ 4-7 ॥ पश्चममाह-& है। मूलम्-नो निग्गंथे इत्थीणं कुटुंतरंसि वा, दूसंतरंसि वा, भित्तितरंसि वा, कुइअसदं वा, रुइअसदं वा, के # गीअसदं वा, हसिअसदं वा, थणिअसदं वा, कंदिअसदं वा, विलविअसई वा, सुणित्ता हवै से निग्ग्ण्थे। 2 | तं कहमितिचेत् आयरिआह-निग्गंथस्स खल्लु इत्थीणं कुटुंतरंसि वा जाव-विलविअसदं वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु 1 निग्गंथे नो इत्थोणं कुइंतरंसि वा जाव-सुणमाणो विहरेज्जा ॥ 8 ॥ व्याख्या-नो निर्ग्रन्थः स्त्रीणां कुड्यं-लेष्टुकादिरचितं तेनान्तरं-व्यवधानं कुड्यान्तरं तस्मिन्या, दृष्य-वस्त्रं यवनिकादिरूपं तद RECOR %AGHAA ॥ 264 // // 264 // CA Page #567 -------------------------------------------------------------------------- ________________ उत्तराध्य न्तरे वा भित्ति:-पक्वेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, 'कृजितशब्दं वा' रतसमये कोकिलादिपक्षिभाषारूपं 'रुदितशब्द यनसूत्रम् वा' रतिकलहादिषु (क) 'गीतशब्दं वा' पञ्चमादिरूपं 'हसितशब्द वा' कहकहादिकं 'स्तनितशब्द वा' रतिसमयकृतं 'क्रन्दितशब्द वा' पोषितभर्तृकादिकृताक्रन्दरूपं 'विलपितशब्द वा' विलापरूपं श्रोता भवति यः स निर्ग्रन्थः, शेष भाग्वदिति सूत्रार्थः ॥ स्स्स्स्त्थ्माः॥265 मूलम्-नो निग्गंथे पुत्वरयं पुत्वकोलिअं अणुसरित्ता भवड. तं कहमितिचेत आयरिआह-निग्गंथस्स खलु इत्थीणं पुवरयं पुत्वकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-धम्माओ भसिजा, तम्हा खलु नो निग्गंथे इत्थीणं पुत्वरयं पुत्वकीलिअं अणुसरेजा ॥ 9 ॥ है। व्याख्या-नो निर्ग्रन्थः 'पूर्वरतं' गृहस्थावस्थानुभूतसम्भोगं 'पूर्वक्रीडितं' पूर्वकालभावित्रीमिः सह घूतादिक्रीडारूपं 'अनुस्मा', का अनुचिन्तयिता भवति, शेष माग्वदिति सूत्रार्थः ॥ 6 ॥ 9 ॥ सप्तममाह4 मूलमू-णो पणिअं आहारमाहारित्ता हवै से निग्गंथे, तं कहमितिचेत आयरिआह-निग्गंथस्स खल पणि पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव केवलिपण्णत्ताओ वा M धम्माओ भंसिज्जा, तम्हा खल नो निग्गंथे पणीअं आहारमाहरेज्जा ॥ 10 ॥ ॥ 265 // व्याख्या-नो 'प्रणीतं' गलतनेहविन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधान्द्रेककारकमाहारमाहारयिता भवति यः स निग्रेन्या, 18 शेषं प्राग्वदिति मूत्रार्थः ॥ 7 ॥ 10 ॥ अष्टममाह KISSA Page #568 -------------------------------------------------------------------------- ________________ उत्त्राध्य्। मूलम्-नो ऐमायाए पाणभोअणं आहारैत्ता हवै से निग्गंथे, तं कहमितिचेत् आयरिआह-नि-15(अध्य016 यनसूत्रम् न गंथस्स खलु ऐमायाए पाणभोअणं आहारेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव्-dh॥ 266 ॥ म्माओ वा भंसिजा, तम्हा खलु नो निग्गंथे ऐमायाए पाणभोअणं भुंजिजा ॥ 11 ॥ व्याख्या-नो 'अतिमात्रया' वित्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ ॥ पुरिसस्स महिलिआए, अट्ठावीसं भवे कवला ॥ 1 ॥ " इत्यागमोक्तमात्रातिक्रमेण पानभोजनमाहारयिता भवति यः स निर्ग्रन्थः, शेषं तथैवेति सूत्रार्थः ॥ 8-11 ॥ नवममाह8 मूलम्-नो विभूसाणुवाई हवै से निग्गंथे, तं कहमितिचेत् आयरिआह-विभूसावत्तिए खलु विभूसि-2 यसरीरे इस्थिजणस्स अहिलसणिज्जे हवै, तओणं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स 5 बंभचेरे संका वा कंखा वा जाव-धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे विभूसाणुवाई सिआ ॥ 12 ॥ ___व्याख्या-नो ऽविभूषानुपाती शरीरोपकरणसंस्कर्ता भवति यः स निग्रन्थः, शेषं स्पष्ट, नवरं "विभूसावसिए" चि विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावती स एच विभूषावर्तिकोऽत एव 'विभूषितशरीरः' नानाधलङ्कृततनुः स्त्रीजनस्य 'अमिल पणीयः प्रार्थनीयो भवति, ततस्तस्येत्यादि माग्वदिति सूत्रार्थः ॥ 9 ॥ 12 ॥ dshmmaah|| 266 P // 266 // 1"द्वात्रिंशत् किल कवला, आहारः कुक्षिपूरको भणितः । पुरुषस्य महेलाया, अष्टाविंशतिर्भवेयुः कवलाः ॥ 1 ॥ " NAGALASS Page #569 -------------------------------------------------------------------------- ________________ उत्तराध्य-2 मूलम्-नो सहरूवरगंधफासाणुवाई हवै से निग्गंथे, तं कहमितिचेत् आयरिआह-निग्गंथस्स खलु र अध्य016 यनसूत्रम् सहरूवरसगंधफासाणवाडस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समप्पजिजा, भेद ॥ 267 ॥ वा लभेजा, उम्मादं वा पाउणिज्जा, दोहकालिकं वा रोगायक हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो निग्गंथे सदरूवरसगंधफासाणुवाई हवै से निगंथे, दसमे बंभचेरसमाहिठाणे हवै ॥ ___व्याख्या-'नो' नैव शब्दरूपरसगन्धस्पर्शानभिष्वाहेतूननुपतति-अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानुपाती भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि माग्वत्, दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः ॥ 10 ॥ 13 ॥ मूलम्-भवंति इस्थसिलोगा तंजहा व्याख्या-'भवन्ति' विद्यन्ते 'अत्र' पूर्वोक्तार्थे 'श्लोकाः' पद्यरूपास्तद्यथाआ मूलम्-जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खट्टा, आलयं तु निसेवए ॥ 1 ॥ मणपल्हायजणणी, कामरागविवढणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥ 2 ॥ ॥ 267 // समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निच्चसो परिवजए ॥ 3 ॥ P ॥ 267 // अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं चक्खुगिज्झं विवज्जए ॥ 4 ॥ AASHRA Page #570 -------------------------------------------------------------------------- ________________ अध्य016 उत्तराध्य यनसूत्रम् ॥ 268 ॥ BECAAAAOM कुइअं रुइअं गीअं, हसि थणिअ कंदिरं । बंभचेररओ थीणं, सोअगिझं विव्ज्जे॥5॥ हासं किडं रैं दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥ 6 ॥ पणि भत्तपाणं च, खिप्पं मयविवगुणं । बंभचेररओ भिक्खू, निच्चसो परिवजए ॥ 7 ॥ धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजिवज्जा, बंभचेररओ सया ॥ 8 ॥ विभूसं परिवजिजा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ 9 ॥ सद्दे रूवे अ गंधे a, रसे फासे तहेव य । पंचविहे कामगुणे, निच्चसो परिवजए ॥ 10 ॥ व्याख्या-"ज" ति प्राकृतत्वात् यो 'विविक्तों' रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याधभावाद 'अनाकीर्णः' तत्तत्मयोजनागतस्त्र्याधनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्याय-"अट्ठमी पक्लिए मोत्तुं, वायणाकालमेव य ॥ सेसकालमयंतीओ. नेआओ अकालचारीओ ॥ 1 ॥ ति" ब्रह्मचर्यस्य 'रक्षार्थ रक्षणार्थ आलयं तमिति शेषः, 'तु' पूर्ती, निषेवते ॥ 1 ॥ मनः महादजननी /कामरागस्य-विषयाभिष्वङ्गस्य विवर्द्धनीं कामं रागविवर्द्धनी ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥ 2 ॥ 'समं च सह 'संस्तव' परिचयं स्वीभिर्निषद्यापस्तावादेकासनभोगेनेति गम्यते, 'सङ्कयां च' ताभिरेव सह सततभाषणरूपां 'अभीक्ष्णं' वारंवारं "निच्चसो" ति नित्यं शेष स्पष्टम् ॥ 3 ॥ अङ्गानां-शिरम्भ 1 "अष्टमीपाक्षिक मुक्त्वा , वाचनाकालमेव च । शेषकालमायान्त्यो, झेया भकालचार्यः । / 1 / / BABAOMOMOMOMOM 268 // Page #571 -------------------------------------------------------------------------- ________________ उत्तराध्य-4 अध्य0 16 के अशक्यं रूपमद्रष्टुं, चणाने श्रोत्रग्राह्यं सत्तत्र manasoSHREE गई, 'सहसाऽपत्रासिता आ भृतीनां प्रत्यङ्गानां च-कुचकक्षादीनां संस्थानम्-आकारं, चारु-पेशलं उल्लपितं-मन्मनभाषितादि, मेक्षितं-कटाक्षादि ब्रह्मचर्यरतःस्त्रीणां यनसूत्रम् सम्बन्धि चक्षुर्णायं सद्विवर्जयेत् । अयं भावः-चक्षुषि सति रूपग्रहणमवश्यम्भावि परं तदर्शने तत्त्याग एव कार्यो न तु रागवशात्पुनः पुनस्तदेव विक्षितव्यं । यदुक्तं-"अशक्यं रूपमद्रष्टुं, चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुद्धः परिवर्जयेत् ॥ 1 ॥ " इति ॥ 269 ॥ ॥ 4 // कूजिवादि माग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ॥ 5 ॥ हास्यं प्रतीतं, 'क्रोडां' द्यूतरमणादिरूपां, 'रति' कान्ताङ्गसङ्गजनितां भीति, 'दर्प मानिनीमानदलनोत्थं गर्व, 'सहसाऽपत्रासितानि च पराहै मुखदयितादेः सपदि वासोत्पादकान्यक्षिस्थगनादीनि माकृतानीति शेषः, शेष व्यक्तं ॥ 6 ॥ स्पष्टं, नवरं मदः-कामोद्रेकः ॥ 7 ॥ धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, 'मितं' "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए ॥ वाऊपरिआरणट्ठा छन्भागं ऊणगं कुज्जा ॥ 1 ॥ " इत्यागमोक्तमानान्वितमाहारमिति शेषः 'काले' प्रस्तावे, 'यात्रार्थ' संयमनिहाथै न तु रूपाध%, 'प्रणिधानवान्' मनःस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीतेति योग्ः। तु शब्दस्योत्तरस्येह सम्बन्धाद् 'न तु' न पुनः 'अतिमात्र' मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ॥ 8 ॥ 'विभूषाम्' उपकरणगतां परिवर्जयेत्, 'शरीरपरिमण्डनं च केशश्मश्रुसमारचनादिकं, ब्रह्मचर्यरतो भिक्षुः श्रृङ्गारार्थ 'न धारयेद' न कुर्यात् ॥ 9 ॥ व्यक्तं, नवरं-कामस्य-इच्छा मदनरूपस्प गुणाः-उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः ॥ 10 ॥ अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव । ॥ 269 ॥ दृष्टान्तेन स्पष्टयितुमाह P ॥ 269 ॥ 1 "अर्धमशनस्य सव्यञ्जनस्य कुर्याद् द्रव्यस्य द्वौ भागौ । वातप्रविचारणार्थ पदभागमूनं कुर्यात् ॥ 1 ॥ " SIA3-5 BHOSASAROKAR Page #572 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 270 ॥ ॥ 270 // | मूलम् - आलओ थीजणाइण्णो, थोकहा य मणोरमा । संथवो चेत्र नारीणं, तासिं इंदिअदरिसणं ॥ 11 ॥ कुइअं रुइअं गीअं, सहसा (हसियं) भुत्तासिआणि अ । पणिअं भत्तपाणं च, ऐमायं पाणभोअणं ॥ गत्तभूमिच, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालौडं जहा ॥ 13 ॥ व्याख्या-सुगमं, नवरं-"संथवो " ति संस्तव एकासनभोगादिना परिचयः ॥ स्पष्टमेव, नवरं "भुत्तासिआणि" ति भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि - भोगरूपाणि आसितानि - स्त्र्यादिभिरेव सहावस्थानानि, हास्याद्युपलक्षणश्चैतत् ॥ गात्रभूषणमिष्टं चेति, चशब्दोऽप्यर्थः, तत 'इष्टमपि' वाञ्छितमपि, आस्तां कृतं, कामौ - रूपशब्दौ भोगाव - गन्धाद्याः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेश्च, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकाङ्क्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयर्थः ॥ अथ निगमयितुमाहमूलम् -- दुज्जए कामभोगे a, निच्चसो परिवज्जए । संकट्ठाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥ 14 ॥ व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, पाच्य चशब्दस्य भिन्नक्रमस्येह योगाच्छङ्गास्थानानि च 'सर्वाणि' पूर्वोक्तानि दशापि वर्जयेत् 'प्रणिधानवान्' एकाग्रमनाः ॥ 14 ॥ एतद्वर्जकश्च किं कुर्यादित्याह-- मूलम् - धम्मारामे चरे भिक्खू, धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेर समाहिए ॥ 15 ॥ व्याख्या - धर्म एव दुःखसन्तापतप्तानां निर्वृत्तिहेतुत्वादिष्टफलदानाच्च आराम इव धर्मारामस्तत्र 'चरेत्' प्रवर्त्तेत 'भिक्षुः' मुनिः, अध्य016 270 ॥ Page #573 -------------------------------------------------------------------------- ________________ MORE अध्य016 उत्तराध्य-4 धृतिः-मनःस्वास्थ्यं तद्वान्, 'धर्मसारथिः' अन्येषामपि धर्मे प्रवर्तयिता, धर्मे आरमन्ते इति धर्मारामा:-मुसाधवस्तेषु रतो न त्वेकायनसत्रम & कित्वे धर्मारामरतो 'दान्तः' उपशान्तः, ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रार्थः । अथ ब्रह्मचर्यमाहात्म्यमाह मूलम्-देवदाणवगंधवा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ 16 ॥ ॥ 271 ___ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेपि ब्रह्मचारिणं मुनि 'नमस्यन्ति 'दुष्कर' दुरनुचरं प्रक्रमाद्ब्रह्मचर्य "जे करंति ते" ति सूत्रत्वाद्यः 'करोति' पालयति तमिति सूत्रार्थः ॥ 16 ॥ अध्ययनार्थोपसंहारमाह मूलम्--एस धम्मे धुवे नीतिए, ससाए जिन्न्देसिए। सिद्धा सिझंति चाणेण, सिज्झिस्संति तहावरेत्ति बेभि ॥ 17 ॥ व्याख्या-'एषः' पूर्वोको 'धर्मो' ब्रह्मचर्यरूपो ध्रुवः' स्थिरः परवादिभिरपकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, 'नित्यः' त्रिकाल- | भावित्वात, 'शाश्वतो अनवरतभवनात्, एकाथिकानि वा एतानि, जिनर्देशितः-मोक्तो जिनदेशितः, अस्य कालिकं फलमाह-'सिद्धाः' पूर्वमनन्ताः, 'सिध्यन्ति' विदेहेषु अत्र वा तत्कालापेक्षया, 'च' समुच्चये, 'अनेन' ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथा 'अपरे' अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति माग्वत् ॥ 17 ॥ FRamac0000000 // 271 // / इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥ 16 ॥ 1830003EEEEEOS 5555 FORICA4%A555 PASSPOR Danc00002050566 Page #574 -------------------------------------------------------------------------- ________________ उत्तराध्य ॥ अथ सप्तदशमध्ययनम् ॥ अध्य017 यनसूत्रम् ADAM ॥ 272 ॥ ||AUM|| व्याख्यातं षोडशमध्ययन, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायममिसम्बन्धः, इहानन्तराध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रद्वयम् मूलम्-जे केइ उ पवईए निअंठे, धम्मं सुणित्ता विन्नोव्व्न्न्न्ने। सुदुल्लहं लहिडं बोहिलामं, विहरिज्ज पच्छा य जहासुहं तु ॥ 1 ॥ सिज्जा दढा पाउरणं मे अत्थि, उपज्जइ भोत्तुं तहेव पाउं । जाणामि जं वै आउसोत्ति, किं नाम काहामि? सुएण भंते! ॥ 2 ॥ व्याख्या-यः कश्चित् 'तुः' पूरणे प्रबजितो निर्ग्रन्थः, कथं पुनः प्रवजितः ? इत्याह-'धर्म' श्रुतचारित्ररूपं श्रुत्वा विनयेन-ज्ञानविनयादिना उपपन्नो-युक्तो विनयोपपन्नः सन् 'मुदुर्लभम्' अतिशयदुःमापं लब्ध्वा 'बोधिलाभ जिनधर्मावाप्तिरूपं, अनेन भावमतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति । विहरेत् 'पश्चाद्' दीक्षादानोत्तरकालं 'चः' पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः "जहामुहं तु" ति तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिपमादपरतया शृगालवृत्त्यैव विह्रेदित्य्र्थ्ः॥ स च गुदिनाऽध्यतुं प्रेरितो 31 272 ॥ यक्ति तदाह-'शय्या' वसतिः 'हवा' वातातपजलाधुपद्रवरहिता, तथा 'भावारणं' वर्षाकल्पापि 'मे' मम अस्ति, किशोत्पद्यते 'भोक्तुं' -5A5 %k ॥ 272 // Page #575 -------------------------------------------------------------------------- ________________ उत्तराध्य अध्य017 यनसूत्रम् पूज्यामलामादेतो ॥ 273 ॥ CA5A5 वयमपि विश भोजनाय, तथैव 'पातुं' पानाय, यथाक्रममशन पानश्चेति शेषः । तथा जानामि 'यद्वर्तते' यदिदानीमस्ति तदिति शेषः, 'आयुष्मन् ! इति प्रेरयितुमामन्त्रणं 'इति' एतस्मादेतोः किं नाम ?' न किञ्चिदित्यर्थः, "काहामि" ति करिष्यामि "श्रुतेन" आगमेनाधीतेनेतिर गम्यं, 'भदन्त !' इति पूज्यामन्त्रणं । अयं हि तस्याशक:-'ये हि भवन्तोऽधीयन्ते तेपि नातीतादि किश्चिज्जानन्ति, किन्तु वर्तमानमेव । तच्च वयमपि विद्यो वसतिवसनाशनपानादीनि च सुखं युष्मद्वद्वयमपि प्राप्नुमस्तत्किं ? गलतालुशोषकारिणाधीतेन' इति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यायेन सम्बध्यते इति सूत्रद्वयार्थः ॥ 1-2 ॥ किश्चमूलम्--जे केइ पवईए, निहासीले पगामसो भोच्चा । पेञ्चा सुहं सुअइ, पावसमणे त्ति वुच्चै ॥ 3 ॥ आयरिअउवझापहि, सुअं विणयं च गाहिए । ते चेव खिंसई बाले, पारसमणे ति बुच्चै ॥ 4 ॥ आयरियौवज्झाचाणं, सम्मं नो परितप्पई. अप्पडिपूअए यद्धे, पावसमणे ति बुच्चै ॥ 5 ॥ समहमाणे पाणाणि, बीआणि हरिआणि a। असंजए संजय मन्नमाणे, पावसमणेत्ति vunych|||| संथारं फलगं पीठं, निसिजं पायकंबलं । अपमजिअ आरुहह, पावसमणे ति वुच्चै ॥ 7 ॥ दवदवस्स चरई, पमत्ते अ अभिक्खणं । उल्लंघणे अ चंडे a, पावसमणे ति बुञ्चै ॥ 8 ॥ ॥ 273 // पडिलेहेइ पमत्ते, अवउज्झइ पायकंबलं । पडिलेहणाअणाउत्ते, पावसमणे ति बुधै ॥ 9 ॥ BES5E53455 % % // 273 // AE Page #576 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् ॥ 274 ॥ BREAS USDHURRAGIR पडिलेहेइ पमत्ते, जं किंचि हु णिसामिआ । गुरुपरिभावए निच्चं, पावसमणे ति वुच्चै ॥10।||अध्य्017 बहुमायी पमुहरी, थद्धे लुद्धे अणिग्गहे । असंविभागी अचिअत्ते, पावसमणे ति बुच्चै ॥ 11 ॥ विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणे त्ति वुच्चै ॥ 12 ॥ / अथिरासणे कुक्कुइए, जत्थतस्थ निसीऐ । आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चै ॥ 13 ॥ ससरक्खपाओ सुअइ, सिजं न पडिलेहै । संथारए अणाउत्ते, पावसमणेत्ति वुच्चै ॥ 14 ॥ | दुद्धदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चै ॥ 15 ॥ अत्यंतंमि अ सूरंमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति बुच्चै ॥ 16 ॥ 13 आयरिअपरिच्चाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणे ति वुच्चै ॥ 17 ॥ सयं गेहं परिच्चज, परगेहंसि वावरे । निमित्तेण य ववहरै, पावसाणे ति वुच्चै ॥ 18 ॥ सण्णाइपिंडं जेमेइ, नेच्छइ सामुदाणि । गिहिनिसिजं च वाहेइ पावसमणे त्ति वुच्चै ॥ 19 ॥ व्याख्या-यः कश्चित् मनजितो निद्राशील: 'भकामशो' भृशं 'भुक्त्वा' दध्योदनादि 'पीत्वा' तक्रादि, 'मुखं' यथा स्याचया सक ॥ 274 ॥ लक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥ आचार्योपाध्यायैः श्रुतं विनयं च 'माहितः' शिक्षितो यैरिति शेषः, तानेवा ॥ 274 ॥ ICAL Page #577 -------------------------------------------------------------------------- ________________ उत्तराध्य यनसूत्रम् । / 275 / / ॥ / 275 / / चार्यादीन् 'खिसति' निन्दति 'बालो' विवेकविकलो यः स पापभ्रमणः ॥ आचार्योपाध्यायानां 'सम्यग् ' अवैपरीत्येन 'न परितप्यते ' न ततप्तिं विधत्ते तेषां वैयावृत्त्यादिचिन्तां न सम्यक्करोतीत्यर्थः, 'अप्रतिपूजको' जिनादीनां यथोचितप्रतिपत्तिपराङ्मुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी 'स्तब्ध' गर्वाध्मातो यः स पापश्रमणः ॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहसम्मर्दयन् 'प्राणान' प्राणिनो द्वीन्द्रियादीन् 'बीजानि' शाल्यादीनि 'हरितानि च' दूर्वादीनि, सर्वैकेन्द्रियोपलक्षणमेतत्, अत एवासंयतः " संजयमनमाणे " ति संयतमात्मानं मन्यमानोऽनेन च संविग्नपाक्षिकत्वमपि तस्य नास्तीत्युक्तं, शेषं प्राग्वत् ॥ 'संस्तारकं' कम्बलादिकं, 'फलक' दारुमयं, 'पीठम् ' आसनं, 'निषद्यां' स्वाध्यायभूमि, 'पादकम्बलं' पादपुञ्छनं, 'अममृज्य' रजोहरणादिना उपलक्षणत्वादमत्युपेक्ष्य च आरोहति यः स पापश्रमणः । / " दवदवस्स" ति द्रुतं द्रुतं तथाविद्यालम्बनं विनापि सत्वरं 'चरति' मिक्षाचर्यादौ पर्यटति, प्रमत्त 'अभीक्ष्णं' पुनः पुनर्भवतीति शेषः, 'उल्लङ्घन' वत्सडिजादीनामधः कर्त्ता, 'चण्ड : ' क्रोधनश्चारभटवृत्तिश्रयणाद्वा शेषं प्राग्वत् ॥ प्रतिलेखयति प्रमत्तः सन्, 'अपोज्झति' यत्र तत्र निक्षिपति 'पादकम्बलं' पादपुञ्छनं, समस्तोपधेरुपलक्षणमेतत् स एवं प्रतिलेखनायामनायुक्तो - अनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥ प्रतिलेखयति प्रमत्तः सन्, यत्किञ्चिद्विकथादि 'निशम्य' श्रुत्वा तदाक्षिप्तचित भावः, गुरून् परिभवतीति गुरुपरिभावको नित्यं, अयं भावः - प्रतिलेखनादौ वितथं कुर्वन् गुरुभिर्नोदितस्तानेव वक्ति यथा स्वयमेवेदं कुरुत युष्माभिरेव वा वयमेवं शिक्षिताः ततो युष्माकमेवासौ दोष इत्यादि ॥ 'बहुमायी' प्रभूतवञ्चनाप्रयोगवान्, 'प्रमुखरः' प्रकर्षेण मुखरो - असम्बद्धः, स्तब्धो लुब्धः 'अनिग्रहः' अविद्यमानेन्द्रियमनोनिग्रहः, 'असंविभागी ' कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, "अचिभते" ति गुर्वादिष्वपि अभीतिमान् । 'विवाद' वाक्कलहं 'चः' पूरणे, 'उदीरयति' उपशान्तमपि मर्मभाष अध्य017 / / 275 ॥ Page #578 -------------------------------------------------------------------------- ________________ उत्तराध्य - यनसूत्रम् ॥ 276 ॥ / / 276 / / णादिना वर्द्धयति, 'अधर्मो' निर्धर्मः सिद्बोधरूपतया इहपरलोकयोर्हितां प्रज्ञाम्-आत्मनोऽन्येषाञ्च सुबुद्धिं कुतर्कव्याकुलीकरणेन 5 अध्य0 17 हन्ति यः स आप्तमशाहा 'युद्ध हे' दण्डादिघातजनिते विरोधे 'कलहे' वाचिके विरोधे 'रक्तः' सक्तः ॥ अस्थिरासनः, 'कुक्कुची' हा स्यविकथादिचापल्यवान्, यत्र तत्र संसक्तसमजस्कादावपीत्यर्थः, निषीदति पीठादौ, अत एवाऽऽसने 'अनायुक्तो' अनुपयुक्तः ॥ सर जस्कपादः स्वपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, 'शय्यां' वसतिं 'न प्रतिलेखयति' न प्रमार्जयति, 'संस्तारके' कम्बलादौ सुप्त इति शेषः, 'अनायुक्तः' "कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः ॥ अथ तपोविषयं pApazramaNamAha"duddhadahi" ति दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणश्चैतद् घृताद्यशेषविकृतीनां, आहारयति 'अभीक्ष्णं' वारं वारं तथाविधकारणं विनापीति भावः, अत एवारतत्र 'तपःकर्मणि' अनशनादौ । अस्तमयति 'चः' पूरणे सूर्ये आहारयति 'अभीक्ष्णं प्रतिदिनमित्यर्थः, यदि चायं केनचिद्गीतार्थेन प्रेते यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ताञ्च प्राप्य तपस्युधन्तुमुचितमिति, ततः किमित्याह- 'चोदितः' प्रेरितः प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु स्वयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ 'आचार्यपरित्यागी' ते हि तपः कारयन्ति आनीतमपि चान्नादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्तमाहारलौल्यात्तत्परित्यागशीलः, 'परपाषण्डान्' "मृद्वी शय्या प्रातरुत्थाय पेया" इत्याद्युपदिशतः सौगतादीन् अत्यन्ताहार मसान् सेवते परपाषण्डवकर, तथा स्वच्छन्दतया गणाद्गणं षण्मासाभ्यन्तर एव सङ्क्रामतीति गाणङ्गणिकोऽत एव दुष्ट भूतो जातो 'दुर्भतो' दुराचारतया निन्यत्वं प्राप्त इत्यर्थः । 'स्वकं गेहूं' निजगृहं परित्यज्य परगेहे "बाबरे" त्ति 'व्यामियते' पिण्डादिलोभात्स्वयं तत्कृत्यानि विधते, 'निमित्तेन च ' शुभाशुभकथनादिना 'व्यवहरति ' द्रव्याधर्जयति । स्वजातिभिः निजबन्धुभिर्यः स्नेहादीयते पिण्डः स्वजातिषि । / 276 ॥ Page #579 -------------------------------------------------------------------------- ________________ उत्तराध्य-ठ ण्डस्तं जेमति भुक्ते, नेच्छति 'सामुदानिक भैक्ष्य, 'गृहिनिषा पर्यङ्किकादिकां 'बाहयति' मुखशीलतया रोहति यः स पापश्रमण ॥अध्य017 यनसूत्रम् । उच्यते इति सूत्रसप्तदशकार्थः ॥ 3 थी 19 ॥ अथाध्ययनार्थमुपसंहरनुक्तदोषासेवनत्यागयोः फ्ल्माइ॥ 277 ॥ मूलम्-एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिडिमे । अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥ 20 ॥ जो वजए एए सया उ दोसे, से सुव्वए होई मुणीण मज्झे । अयंसि लोए अमयं व पूईए, आराहए लोगमिणं तहा परंति बेमि ॥ 21 ॥ व्याख्या-'एतादृशों' यादृश उक्तः, पञ्चकुशीलाः पार्श्वस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंवृतः 'रूपधरों' रजोहरणादिवेषधरः, बिन्दुश्चेह माकृतत्वात्, 'मुनिप्रवराणां' प्रवरयतीनां "हेडिमे" ति अधोवी अतिजघन्यसंयमस्थानवर्तितया निकृष्टः "अयंसि" त्ति अस्मिन् लोके विषमिव 'गहितो' भ्रष्टपतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स, "i{"ति इहलोके 'नैव' नापि परलोके अर्ध्यत । इति शेषः ॥ 20 ॥ यो वर्जयति 'एतान्' उक्तरूपान् "सया u" ति सदैव दोषान् स 'मुव्रतः' प्रशस्यत्रतो भवति मुनीनां मध्ये ट्रा भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः, तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा "परं" ति परलोकमिति ॥ 277 ॥ सूत्रद्वयार्थः, इति ब्रवीमीति माग्वत् । / 21 ॥ ॥ 277 // // इति महोपाध्याय श्रीभाव विजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्ररत्ती सप्तदशमध्ययनं सम्पूर्णम् ॥ HOOSE से सूबतः' प्रशस्यत्रतो भव चास्मिन् लोके अमृतमिव मीति माग्वत Page #580 -------------------------------------------------------------------------- ________________ / मेसदोषाः उत्तराध्य यनसूत्रम् 8 ॥ 278 ॥ पृ. पङ्क्ति 1 10 3 3 CARSHA और उत्तराध्ययन विभाग बीजामां : प्रेस दोषथी थयेल भूलोने नीचे मुजब सुधारीने वांचो ! पृ. पक्ति पृ. पङ्क्ति विच्छेदः । 13 10 तर्हि 100 7 कुरुते चतुर्विधा 15 1 पिण्डा' 125 12 हृतावसादं विद्यते वर्तिनो 127 2 पूज्य एवेति 18 12 उपार्जित 127 कण्डरीको 20 1 ॥ 1 ॥ 128 7 विषया सत्काः 20 2 मरणं 134 सूत्रार्थः प्रकारेण 22 9 वत्सलाः 141 11 नगरादि 23 7 कलशं 147 2 किचा मस्फुटः 26 7 श्रव 150 एवेति 33 11 कर्णा? 158 4 . पार्जित जटाः । 159 8 रथ्यायां । इति HABAR वत्सद्यो चर mU0 ॥ 278 ॥ 9 10 2 P // 278 / / Page #581 -------------------------------------------------------------------------- ________________ उत्तराध्य । प्रेसदोषाः यनसूत्रम् REGARCAR ॥ 279 // पृ. पङ्क्ति 159 9 सः 160 11 मपि 77 5 छात्रान् 178 3 पुरा 5 अवधारणे 7 मुनिराह 6 नाम2 4 सूत्रार्थः 185 14 लोचित 185 15 इति 185 15 चन्द्रीया 187 3 कर्मा 187 5 सङ्केत । पक्ति पृ. पङ्क्ति 187 10 तौ 219 6 तेनेत्युक्ता 187 11 रधो 219 8 दुःखावहा 187 12 तेनैव 219 11 धर्म 188 2 न्य- 226 8 पुनरर्थे 188 5 भून्न 227 12 तस्य 188 5 अपराधे 227 12 क्रूरम् 188 6 गेहस्थ 228 5 सम्पति 215 7 रत्नादि 228 8 सर्व 215 9 सूत्रार्थः 229 12 समृद्ध 216 5 शब्दादिभिः । 231 8 उदाहरतां 216 6 इत । 233 13 गिहंसी 216 8 सम्भूत 235 11 स 217 11 नारीज- 236 3 शरणम् पृ. पङ्क्ति । 236 6 जिता 236 6 नरके 236 10 कोपी 236 10 एतत् 236 11 दुःखाः 240 9 तस्य 242 8 विहूणो 245 2 भोगान् 245 11 पलिंति 253 11 कोऊहलं । 255 2 दण्डो 264 11 इत्यीणं SEARCASEAS5 ॥ 279 // PI 279 // Page #582 -------------------------------------------------------------------------- ________________ RSecretroPROctors.com महामहोपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौर ॥ द्वितीयो विभागः समाप्तः ॥ इति श्रीविनय-भक्ति-सुन्दर-चरणग्रन्थमालायां नवमं पुष्पम् । E G PHYSICSIR- S H RE उमरता