________________
+
वन्य-१७
+
उपराध्य पनसत्रम् ॥२२१॥
PA%
+
+
मूलम्-इह जीवीए राय असासंयंमि, धणि तु पुण्णाई अकुव्वमाणो ।
से सोअई मच्चुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥ २१ ॥ व्याख्या-इह 'जीविते' मनुष्यसम्बन्धिन्यायुषि राजन् अशाश्वते' अस्थिरे "धणि तु"त्ति अतिशयेनैव न तु केतुप्रान्तवच्चश्लतामात्रेण, 'पुण्यानि' शुभानुष्ठानान्यकुर्वाणः "से"त्ति 'स' पुण्यानुपार्जको जन्तुः 'शोचति' पश्चात्तापं विधत्ते, मृत्युमुख-मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीता सन् धर्ममकृत्वा "परम्मि"त्ति चस्य गम्यत्वात् परस्मिश्च 'लोके' जन्मान्तररूपे गत इति शेषः, नरकादौ हि असह्यासातवेदनार्दितः शशिनृपवत् किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति | | सूत्रार्थः ॥ २१ ॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य वजनादयस्त्राणाय भाविन इत्याहमूलम्-जहेह सीहो व मिअं गहाय, मञ्चू नरं नेइ हु अंतकाले।
न तस्स माया व पिआ व भाया, कालंमि तम्मिसहरा भवंति ॥ २२ ॥ मूलम्-न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा ।
इको सयं पच्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३ ॥ मूलम्-चिच्चा दुपयं च चउप्पयं च, खित्तं गिहं धण्णधन्नं च सव्वं ।
सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४॥
&+
--
*
%
+AC
॥२२॥
%
॥१२॥
-%
-