SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ - एचराध्ययनसूत्रम् ॥१५८॥ - 'श्रुतेन' आगमेन 'पूर्णाः' भृताः 'विपुलेन' अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः। 'त्रायिणः' त्रातारः, खस्य परस्य दुर्ग मध्य०११ निपाताद्यपायेभ्यः। 'क्षपयित्वा' विनाश्य 'कर्म' ज्ञानावरणादि गतिम् 'उत्तमा मुक्तिरूपां गताः' प्राप्ता उपलक्षणत्वाद्गच्छन्ति गमिष्यन्ति च। इहैकवचनप्रक्रमेपि बहुवचन निर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः॥३१॥ इत्थं बहुश्रुतगुणवर्णनरूपांपूजामुक्त्वा शिष्योपदेशमाहमृ०-तम्हा सुअमहिहिज्जा, उत्तिमट्ठगवेसए। जेणप्पाणं परं चेव, सिद्धिं संपाउणिजासि ॥३२॥ त्ति बेमि | व्याख्या-"तम्ह"त्ति यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् 'श्रुतम्' आगमम् 'अधितिष्ठेत्' अध्ययनश्रवणचिन्तनादिना श्रयेत, उत्तमः-प्रधानोऽर्थो मोक्ष एव तं 'गवेषयति' अन्वेषयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परश्चैव । 'सिद्धिं' मुक्ति सम्प्रापयेदिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमीति प्राग्वत् ॥ AAAAAEL ||| इति श्रीतपागच्छीयोपाध्यायश्रीविमलार्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्याश्रवोपाध्याय- || TM श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनस्त्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥ ११॥ ॥ ॥१५॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy