________________
उपराष्यधर्मसूत्रम्
॥१५९॥
॥१६५॥
॥ अथ द्वादशमध्ययनम् ॥
।। अर्हम् ।। उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते । अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तपःसमृद्धिर्वर्ण्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशबलचरितं तावदुच्यते । तथाहि
मथुरायां महापुर्यां शङ्खनामा महीधवः || भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥ १ ॥ क्रमाद्गीतार्थतां प्राप्तो, विहरन् वसुधातले || सोगाद्वजपुरं भिक्षा निमित्तं तत्र चाविशत् ॥ २ ॥ एका रथ्या हुतवह-रथाह्ना तत्र चाभवत् । साहि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥ ३ ॥ ताश्चातिगन्तुं पादाभ्यां मुर्मुरोपमवालुकाम् । नाभूत्कोपि प्रभुर्वज्र - वालुकामिव निम्नगाम् ॥ ४ ॥ यश्चाज्ञानाज्जनस्तस्यां रथ्यायां प्रविशेत्तदा । स द्राक् म्रियेत चनको, भृज्ज्यमान इवोच्छलन् ।। ५ ।। ताञ्च प्राप्तो भ्रमन् साधु - रसश्चारां समीक्ष्य सः । पप्रच्छासन्नसौधस्थं, सोमदेवपुरोधसम् || ६ || मार्गेणानेन गच्छामि, न वेति वद सन्मते ! ॥ न ज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ॥ ७ ॥ दन्दह्यमानं मार्गेऽस्मिन् विलुठन्तमितस्ततः ॥ पश्याम्येनमिति द्विष्टः, सोप्य गम्यतामिति ॥ ८ ॥ ततस्तेनैव मार्गेण गन्तुं प्रववृते व्रती ॥ तन्महिम्ना स मार्गोऽभू-सलिलादपि शीतलः ॥ ९ ॥ पुरोहितोपि तं द्रष्टु-मारोहद् गेहकुट्टिमम् || तश्चोपयुक्तं तत्रापि, यान्तमद्भुतमैक्षत ॥ १० ॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्ग १ तप्तलोहपात्रताम् । २ तुषानलोपमवालुकाम् । ३ नदीम् । ४ पथि ।
अध्य०१२
॥१५९॥