SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ SHREE+ ययौ स्वयम् ॥ तुषारशीतलस्पर्श, तश्च वीक्ष्येत्यचिन्तयत् ॥११॥ पापेन पापकर्मदं, किमहो विहितं मया ! ॥ करिषाग्निसमस्पर्श, उत्तराध्यपनस्त्रम् 15 अध्या१२ मार्गसौ यत्प्रवेशितः ॥ १२ ॥ अहो ! अस्य तपः शक्ति-र्यदध्वा तादृशोप्यसौ ॥ सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम् ! ॥१६॥ । ॥ १३॥ तस्मान्महाप्रभावोय, महात्मा श्रमणाग्रणीः ।। वन्दनीयो जगद्वन्धः, शमामृतमहोदधिः॥१४॥ इति ध्यात्वा नवाम्भोद, सिक्तस्तापमिवाचलः॥ उद्गिरन् स्वमनाचार-मनमत्तं मुनि द्विजः ॥१५॥ ततस्तस्मै शङ्खसाधुः, साधुधर्ममुपादिशत् ॥ तदाकोरुवैराग्यः, पर्यव्राजीत्पुरोहितः ॥ १६ ॥ जातिरूपमदौ चक्रे, स व्रतं पालयन्नपि ॥ मदो हि प्राणिनां मत्त-गजेन्द्र इव दुर्जयः॥१७॥ तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ॥ १८॥ [इतश्च] + मृतगङ्गातीरवासी, श्वपचानामधीश्वरः ॥ बलकोहाख्यजातीनां, बलकोद्दाभिधोऽभवत् ।।१९।। तस्याभूतामुमे गौरी-गान्धारी| सज्ञके प्रिये ॥ सोथ देवश्युतः स्वर्गा--गौर्याः कुक्षाववातरत् ॥ २०॥ वसन्तसङ्गसम्भूत-प्रभूतनवपल्लवम् ॥ स्वप्ने गौरी तदाऽपश्य-सहकारमहीरुहम् ।। २१ ॥ तथा पृष्टः स्वमफल-मित्यूचे स्वप्नपाठकः ॥ स्वप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ।। साथ तुष्टा दधौ गर्भ-मर्भश्च सुषुवे क्रमात् ॥ बलकोट्टस्ततस्तस्य, बल इत्यभिधां व्यधात् ॥ २३ ॥ स हि जातिमदा| त्याच्या-ल्लेमे जन्माधमे कुले । रूपदपाच वैरूप्यं, स्वेषामपि विषादकृत ! ॥२४॥ स च भण्डनशीलोऽन्या-सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां, वर्धमानो विषद्रवत् ॥ २५ ॥ स्वजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः सम भण्ड-चेष्टां चके मुहर्बलः ॥ २६ ॥ ततः स सर्वैरापाना-भोजनादिव कुन्तलः ॥ बहिष्कृतो बलो बालो, बाढं दुरमनायत ॥ २७ ॥ तदा च निर्ग॥१६॥ ॥१६ हीमसमशीतलस्पर्शवन्तम् । २ मार्गः ३ अम्भोदः मेघः । ४ गिरिः । ५ आम्रवृक्षम् । बालम् । . केशः । + + 5+%
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy