SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ 5 तस्तत्रा-अनपुञ्जयुतिः फणी ॥ जने द्राक् श्वपचैर्दुष्ट-विषोऽयमिति भाषिमिः ॥ २८ ॥ क्षणान्तरे च तत्रागा-भागो दीपकजाविचराध्य | तिजः ।। मुमुचे स तु चाण्डालै-निर्विषोयमिति स्वयम् ॥ २९ ॥ तनिरीक्ष्य बलो दथ्यो, स्वदोषैरेव जन्तवः ॥ लभन्ते विपदं स्वीय-गुणैरेव च सम्पदम् ॥३०॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् ॥ त्यज्यते मलवत्प्राओ-दोषवानङ्गजोपि हि ॥३१॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः ॥ तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥ ३२ ॥ ध्यायमित्यादि तत्कालं, *|| प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् ॥ मनी नामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीव्र, विहरन् सोन्यदा ययौ ॥ वाराणसी पूरी धर्म-विहङ्गमैमहाद्रुमः। 3 | ॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तच्चैत्ये, तस्थौ स्वस्थमना मुनिः ॥ ३६ ॥ तच प्रेक्ष्य गुणाम्भोधि, यक्षस्तत्रान्वरज्यत ॥ परोपि ध्रियते हार, इव चारगुणो हृदि ॥३७॥ सेवमानो मुनि तश्चा-निशं हंस इवाम्बुजम् ॥ कदाचिदपि नान्यत्र, यक्षराजो जगाम सः॥ ३८ ॥ तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः ॥ नाधुना दृश्यसे किं त्व-मिति | पप्रच्छ तिन्दुकम् ।। ३९ ॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ।। इति सम्प्रति तेऽभ्यण, नागच्छामीति सोप्यवक् ॥ ४०॥ ॥X | सोथ तच्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः॥४१॥ ममोद्यानेपि यतयः, सन्ति भूयांस * | ईदृशाः । तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ॥ ४२ ॥ तिन्दुकोथ ययौ तेन, यक्षेण सह तद्वनम् ॥ विकथानिरतांस्तांश्च, ॥१६॥ निरीक्ष्यैवमभाषत ॥४३॥ स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः ॥ रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥४४॥ सुकरं १-२ सर्पः । ३ धर्म एव पक्षी तस्य वसने महावृक्ष इत्यर्थः । NROCARSH- ROSSES -456
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy