________________
अन्य
|पिंडमाहारं प्रतिगृह्णीयात् स्वीकुर्यात् , संयतो यतिरितिसूत्रार्थः ॥ ३४ ॥ पुनासैषणाविधिमाहउचराध्यपनपत्रम्
| मूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे । समयं संजए भुंजे, जयं अपरिसाडिअं ॥ ३५॥ | ॥३१॥
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अवस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिवीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्श्वतः कटकुड्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचने दानादानयोः पुण्यबंधप्रद्वेषादिदोपदर्शनात् , | समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं. संयतः साधुर्भुजीत, अश्ली| यात् , 'जयंति'यतमानः, 'मुरसुर' 'चबचब' 'कसकसका दिशब्दान , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः।।३५॥ यदुक्तं यतमान इति तत्र वाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे । सुणिट्टिए सुलढत्ति, सावजं वजए मुणी ॥ ३६॥ |
व्याख्या-सुकृतं सुष्ठु निवर्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं शाकपत्रादे- तिक्तत्वादि, यद्वा सुहृतं सूपयवाग्वादिना पात्रकादेघृतादि, सुमृतं घृताद्येव सक्तुसूपादौ, सुनिष्ठितं सुष्ठु निष्ठां रसप्रकर्षात्मिकां गतं, * सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलस्वादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावद्यं वचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं | यदनेन रिपोः प्रतिकृतं, सुपक्वं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदर्यस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्यनीकविप्रादिः,