SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ MORE अध्य०१६ उत्तराध्य-४ धृतिः-मनःस्वास्थ्यं तद्वान्, 'धर्मसारथिः' अन्येषामपि धर्मे प्रवर्तयिता, धर्मे आरमन्ते इति धर्मारामा:-मुसाधवस्तेषु रतो न त्वेकायनसत्रम & कित्वे धर्मारामरतो 'दान्तः' उपशान्तः, ब्रह्मचर्ये समाहितः-समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रार्थः । अथ ब्रह्मचर्यमाहात्म्यमाह मूलम्-देवदाणवगंधवा, जक्खरक्खसकिन्नरा | बंभयारिं नमसंति, दुक्करं जे करंति ते ॥१६॥ ॥ २७१ ___ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेपि ब्रह्मचारिणं मुनि 'नमस्यन्ति 'दुष्कर' दुरनुचरं प्रक्रमाद्ब्रह्मचर्य "जे करंति ते" ति सूत्रत्वाद्यः 'करोति' पालयति तमिति सूत्रार्थः ॥ १६॥ अध्ययनार्थोपसंहारमाह मूलम्--एस धम्मे धुवे निइतिए, ससाए जिणदेसिए। सिद्धा सिझंति चाणेण, सिज्झिस्संति तहावरेत्ति बेभि ॥ १७ ॥ व्याख्या-'एषः' पूर्वोको 'धर्मो' ब्रह्मचर्यरूपो ध्रुवः' स्थिरः परवादिभिरपकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, 'नित्यः' त्रिकाल- | भावित्वात, 'शाश्वतो अनवरतभवनात्, एकाथिकानि वा एतानि, जिनर्देशितः-मोक्तो जिनदेशितः, अस्य कालिकं फलमाह-'सिद्धाः' पूर्वमनन्ताः, 'सिध्यन्ति' विदेहेषु अत्र वा तत्कालापेक्षया, 'च' समुच्चये, 'अनेन' ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथा 'अपरे' अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति माग्वत् ॥१७॥ FRamac0000000 ॥ २७१ ॥ । इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥ १६॥ 1830003EEEEEOS 5555 FORICA4%A555 PASSPOR Danc00002050566
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy