________________
उत्तराध्य
॥ अथ सप्तदशमध्ययनम् ॥
अध्य०१७
यनसूत्रम्
ADAM
॥२७२ ॥
॥ॐ॥ व्याख्यातं षोडशमध्ययन, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चायममिसम्बन्धः, इहानन्तराध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्स्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रद्वयम्
मूलम्-जे केइ उ पवईए निअंठे, धम्मं सुणित्ता विणओववण्णे।
सुदुल्लहं लहिडं बोहिलामं, विहरिज्ज पच्छा य जहासुहं तु ॥१॥ सिज्जा दढा पाउरणं मे अत्थि, उपज्जइ भोत्तुं तहेव पाउं ।
जाणामि जं वइ आउसोत्ति, किं नाम काहामि? सुएण भंते! ॥२॥ व्याख्या-यः कश्चित् 'तुः' पूरणे प्रबजितो निर्ग्रन्थः, कथं पुनः प्रवजितः ? इत्याह-'धर्म' श्रुतचारित्ररूपं श्रुत्वा विनयेन-ज्ञानविनयादिना उपपन्नो-युक्तो विनयोपपन्नः सन् 'मुदुर्लभम्' अतिशयदुःमापं लब्ध्वा 'बोधिलाभ जिनधर्मावाप्तिरूपं, अनेन भावमतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति । विहरेत् 'पश्चाद्' दीक्षादानोत्तरकालं 'चः' पुनरर्थे ततश्च प्रथमं सिंहतया प्रव्रज्य पश्चात्पुनः "जहामुहं तु" ति तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिपमादपरतया शृगालवृत्त्यैव विहरेदित्यर्थः॥ स च गुदिनाऽध्यतुं प्रेरितो 31 २७२॥ यक्ति तदाह-'शय्या' वसतिः 'हवा' वातातपजलाधुपद्रवरहिता, तथा 'भावारणं' वर्षाकल्पापि 'मे' मम अस्ति, किशोत्पद्यते 'भोक्तुं'
-5A5
%k
॥ २७२ ॥