SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नुना अपि न सूरिभिः॥ तत्का युष्मादृशैः शिष्य-रर्थसिद्धिर्भवेद्गुरोः ? ॥२१॥ किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो!॥ उचराभ्य- गतं कापि न चेद्वित्थ, जानामि तदहं कुतः १ ॥ २२॥ उक्ताः शय्यातरेणेति, लज्जितास्ते पुनर्जगुः ॥ अस्माभिर्यादृशं चक्रे, I SHAH वनसूत्रम् B॥१४॥ ४ फलमासादि तादृशम् ॥ २३ ॥ गुरोवियुक्ता हि वयं, निराधारा गतहियः ॥ शोभा नाश्नुमहे मौले-भ्रष्टा इव शिरोरुहाः ॥२४॥ ॥१८॥ न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः। ॥ दुर्विनीता न च प्राग्व-द्भविष्यामः पुनर्वयम् ॥ २५ ॥ तत्प्रसद्य त्वमस्माकं, ब्रूहि तत्पावितों दिशम् ।। तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ।। २६ ॥ इति नीबन्धंपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगौ गुरोर्विहाराशां, सर्वे तेऽप्यऽचलंस्ततः ॥ २७॥ सुवर्णभूमि प्रति तान्, प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छञ्जनो मार्ग, कोऽसौ ब्रजति सूरिराट् ? ॥ २८ ॥ ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः॥ तल्लोकोक्या सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ॥ २९ ॥ आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः ? ॥ तेऽबदन वेम्यदो नाहं, जनोत्या तु श्रुतं मया ॥३०॥ 8 इतश्च कालकाचार्यशिष्यास्ते निखिला अपि ॥ गवेषयन्तः स्वगुरू-नाजग्मुः सागरान्तिकम् ॥ ३१ ॥ तान्वीक्ष्याम्युत्थितं सन्ति, व पूज्या इति वादिनम् ॥ मुनयः सागराचार्य-मपृच्छन्निति वेऽखिलाः ॥ ३२ ॥ आगताः सन्ति किमिह, केऽप्याचार्यधुरन्धराः ॥ पृष्टस्तैरिति साशङ्कः, सागरोऽप्यब्रवीदिति ॥ ३३ ॥ आचार्यवर्यानायाता-नत्र नो वेनि कांश्चन ॥ एको वृद्धयतिः किन्तू-जयन्या अस्त्युपागतः॥४॥ तं वृद्धसाधुमस्माक-मिदानीं दर्शयेति तैः।। उदितः सागराचार्य-स्तान्मुनीन्द्रानदीदृशत् ॥ ३५ ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ॥ ३६ ॥ शिष्यैरमा 1 प्रेरिताः । २ शिष्याः । ३ केशाः । १ पविन्त्रिताम् । ५ प्रार्थनापूर्व । । ज्ञात्वा ।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy