SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 5696 है जुर्वक्रतां न हि ॥४॥ ततस्ते सूरयः खिन्ना-चेतस्येवमचिन्तयन् ॥ सारणादिभिरेतेषां, स्वाध्यायो मेऽवसीदति ॥ ५॥गुणश्च कश्चिद अच्य०२ एचराध्य- प्येषां, मद्वाक्येनैव जायते ॥ कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः॥६॥ विहाय तदमृन् कापि, गच्छामीति विचिन्त्य ते ॥ Pu0 यनरत्रम् द शय्यातस्श्रावकाय, परमार्थ न्यवेदयन् ॥ ७॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तज्य ॥१४७|| दर्शयेः॥८॥ एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि ॥ निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः॥९॥ स्वकीयशिष्य| शिष्यस्य, बहुशिष्यस्य धीमतः॥ पार्श्वे सागरस्रेस्ते, स्वर्णभुमी स्वयं ययुः ॥१०॥ अदृष्टपूर्वान् तान्नोपा-लक्षयत्सागरस्ततः ।। | नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ॥११॥ नाऽकुप्यन् सूरयोज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यणे, तानपृच्छच्च सागरः ॥ १२ ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः ॥ अवन्त्या इति गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः ॥ १३ ॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् । ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध! ते विद्यते न वा? ॥ १४ ॥ बातार्थ इति तैरुक्ते, प्रज्ञाददुवाच सः॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ १५॥ इत्युक्त्वा स विशेषातं, व्याख्यातुमुपचक्रमे || प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ॥ १६॥ इतश्च कालाकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो, जज्ञिरे भृशमाकुलाः ॥ १७॥ पप्रच्छुरिति सम्भ्रान्त-स्वान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, क गता इति शंस नः ॥ १८ ॥ सकोप इव सोप्येवं, स्माह तेषां हितेच्छया ॥ अहो! प्रमादिनो यूयं, विनयादिगुणोज्झिताः | ॥१९॥ दीक्षिताः शिक्षिता नाना-ऽऽहाराद्यैः पोषिताश्च यैः॥ गुरूंस्तानपि नो यूयं, कृतना वरिवस्यथ ॥२०॥ प्रवध्वं सदाचारे, १ वसतिस्वामि । २ खेदयुक्ताः ।। दिशम् । ४ रहिताः । U AE%
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy