________________
RECE
वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् । तथापि धाष्टर्यमालम्ब्य, कथञ्चितदुपाददे ॥५७॥ यत्र वा तत्र वा यातु, मुक्ता श्रीमासचराध्य
लिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाश्चालिका प्रति ॥ ५८॥ विशिखः स तु चक्रेणास्फाल्य भनोऽपतझुवि ।। अहो ! बनपत्रम
कलावानिति सो-ऽहासि लोकैस्ततो भृशम् ॥ ५९॥ वीक्षापमस्ततो वीक्षा-म्बभूव भुवमेव सः॥ विविक्षुरिव पातालं, तथा निन्दो॥२०६॥
स्थया हिया ॥ ६० ॥ शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्खा-प्यन्येषां चान्यतो ययौ ॥१॥न पुनः कोऽपि राट्पुत्रो, राधावेधमसाधयत् ॥ मिथो नस्तुल्यता हानि-मऽिभूदिति धिया किस ? ॥ ६२॥ तद्विलोक्य सनिर्वेद, दध्यावेवं धराधवः ॥ अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा ॥ १३ ॥ भूतलव्यापिमत्कीर्ति-मूर्तिसंहारकारिणः ॥ मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ।। ६४ ॥ अमीभिः सत्कलाहीन-योभिरपि किं सुतैः॥ श्रेष्ठः कलावांस्त्वेकोऽपि, क्षीराब्धेरिव चन्द्रमाः॥ ६५ ।। पुत्रो हि गुणवान् पित्रोर्महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, बहेधूम इवाङ्गजा ॥६६॥ यदाहु:
"कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः॥ मार्गेध्यङ्गुलिलग्न * एव जनकस्याम्येति न श्रेयसे ॥ हा! स्वाहाप्रिय ! धूममङ्गाजमिमं सूत्वा न किं लज्जितः ॥६७॥" गतसर्वस्वFollवद्भूपे, ध्यायत्येवमधोमुखे ॥ उवाच सचिवः स्वामिन् ।, किमेवं दुर्मनायसे ॥ ६८॥ पभाषे भूपतिमन्विन् !, पुत्ररेभिर|शिक्षितैः ॥ ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ।। ६९ ॥ मन्यूचे दौमस्येन, कृतं यत्वे मुतोऽपरः ।। सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ॥ ७० ॥ राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रमो! ॥ तदाकाऽभ्यघाभूपो, मन्त्रिलाई स्मरामि
'शः । २ विलक्षः । ३ बने । . पुत्रिपुनः ।
widesSARASHTRA