________________
उपराध्य
॥२०५॥
बैः कलामात्यै-चतुरङ्गचमूत्वाम् ॥ ४० ॥ [ युग्मम् ] क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशत्तुष्ट| चेता गुरुभिरुत्सवैः॥४१॥ दध्यौ चाऽशेषभूपेम्या, कृतपुण्योऽसि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ॥४२॥ | ध्यायनिति प्रतिज्ञां च, तस्यास्तामवधारयन् ॥ अकारयन्नृपो भव्यं, स्वयंवरणमण्डपम् ॥ ४३ ॥ काश्चनस्तम्भसंलग-चञ्चन्माणिक्य| तोरणे ॥ मौक्तिकस्वस्तिकश्रेणी-दन्तुरीभूतभूतले ॥४४॥ सुगन्धिपश्चवर्णाढ्य-पुष्पप्रकरपूजिते । विचित्रोल्लोचरचना-चित्रीयितज-| || गत्रये ॥ ४५ ॥ अकाण्डोद्भुतसन्ध्यान-पटलान्तिकारिभिः॥ अभंलिहैः पञ्चवर्णैः, केतुलक्षैविभूषिते ॥ ४६॥ तसिंश्च मण्डपे | | शक्रा-स्थानमण्डपसन्निमे ॥ इन्द्रदत्तो नृपः स्तम्भ-मेकमुच्चैरतिष्ठिपत् ॥ ४७॥ [चतुर्भिः कलापकम् ] चत्वारि सृष्टया चत्वारि, संहृत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचक्राणि, स्तम्भोद्धे च न्यवीविशन ॥४८॥ तेषां चोपरि राधेति-प्रसिद्धा शालभजिकाम् ॥ अस्थापयदधस्ताच्च, तैलसम्पूर्णकुण्डिकाम् ॥४९॥ कुण्डीतैलस्थ चक्रादि-प्रतिबिम्बानुसारतः॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥५०॥ ततः भूपः सानन्दं, द्वाविंशत्या मुतैः समम् ॥ पुरावहिःस्थे तत्रागा-मण्डपे सपरिच्छदः ॥५१॥ सुरेन्द्र-| | दत्तसचिव-स्तत्रागात्सचिवोऽपि सः॥ पौराश्च कोटिशस्तत्रा-ऽऽययुः कौतुकमीक्षितम् ॥५२॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव | वपुष्मती ।। स्वयंवर काम-दोलाभां बिभ्रती करे ॥५३॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः ॥ हरन्ती स्वर्वधूगर्व, में नेत्ररेव सविभ्रमः॥५४॥ दर्शनादपि विश्वेषां, विशां निवृतिदायिनी ॥ तस्थौ निवृतिकन्यापि, तस्य स्तम्भस्य सन्निधौ ॥५५॥ [त्रिमिर्विशेषकम् ] अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसज्ञकम् ।। राधावेधात्कनीमेना, राज्यं चाप्नुहि वत्स ! हे ! ॥५६॥ स 3
, चमू: सेना । २ इन्द्रसभासदशे । ३ पुतली इति भा० । ४ कामप्रेङ्खासदृशाम् । ५ वणेक इति भा।