SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Rom ॥ सपुत्रां माता भवाविव पालम्भयन रुपा ॥ भवन्त्यमारयां प्राय-स्तनयाः खलु दुर्लभाः॥ २५॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनी यास्तु युष्माभि-नैव निष्ठुरमानसः ॥ २६ ॥ ततो दध्यावुपाध्यायो-ऽमीषामध्यापनान्मया । सम्प्राप्तं नैव सन्मान-मुपालम्भस्त्व लभ्यत ॥ २७॥ तदमीषां शूकलाश्व-देश्यानां दुष्टचेतसाम् ॥ अध्यापनप्रयासेन, ममातिबहुना कृतम् ॥ २८ ॥ तेनेत्युपेक्षिताः ॥२०४॥ |क्ष्माप-पुत्रास्ते सकलाः कलाः॥ नाग्नेव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ॥ २९ ।। यतः-"नानुयोगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा ॥ न भूभङ्गविलासविसितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ॥ ३०॥" तादृशानपि भूपस्तान् , विवेद विदुषोऽखिलान् ॥ आन्तरङ्ग गुणं वेत्ति, परीक्षामन्तरा हि कः। ॥३१॥ सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववधस्मरनृपः ।। गताहभुक्तमप्यल्प-बुद्धयो हि स्मरन्ति न | ॥ ३२ ॥ इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः॥ भूर्भुवा स्वर्वधूजत्रा, सुता निवृतिरित्यभूत् ॥ ३३ ॥ तामशेषकलादक्षा, प्राप्ता | मिनवयौवनाम् ॥ अन्येयुः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ ३४ ॥ साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् ॥ तां || निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ ३५ ॥ पाणिग्रहणयोग्याऽसौ, सुताऽभूत्प्राप्तयौवना ।। प्रायो भवन्ति भूपानां, नन्द| नाश्च स्वयंवराः ॥३६ ॥ तदभीष्टेन भर्नाऽसौ, विवाह्येति विमृश्य सः ।। सुते! कस्ते बरोऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥३७॥ सा प्रोचे यः पुमान् राधा-वेधं साधयति स्फुटम् ।। स्वामित्रहं वरिष्यामि, तं वरं वसुधावरम् ॥ ३८ ॥ तत इन्द्रपुराधीश-स्येन्द्र-1 दत्तस्य भूभुजः ।। कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ ३९ ॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां . दुर्विनीताश्चतुल्यानाम् । . रामाम् । ३ स्वर्गमृत्बुपासाकचीजयनशीला । । पृथवीश्रेष्ठम् । ३४ ॥ सानायौवना ।।
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy