________________
॥२०॥
है पप्रच्छ च निजप्रियाः॥८॥ प्रभो! तवैव पत्नीय-मिति तामिरुदीरिते ॥ तयैव सह तां रात्रि-मुवासाऽवनिवासवः ॥९॥ उचराध्य-8 तत्रैव रात्रौ सा गर्म, वभार नृपसनमात् ॥ स्वातिपाथोमुचः सङ्गा-च्छुक्तिर्मुक्तामणीमिव ॥ १०॥ गर्भसम्भवकालं तं, साऽथ पित्रे |
अध्य०६ वनसूत्रम्
PRO न्यवेदयत् ।। अमिज्ञानार्थमुर्वीश-प्रोक्तानि वचनानि च ॥१९॥ साभिज्ञानं धीसखोऽपि, तत्सर्व पत्रकेऽलिस्वत् ।। नृपाज्ञयाऽऽनयत्तां
च, स्वगेहे प्रसवोन्मुखीम् ॥ १२॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् P॥ १३ ॥ सुरेन्द्रदत्त इत्याख्या, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तद्गेहे, कल्पद्रुरिव नन्दने ॥ १४ ॥ अग्निकाख्यः
पर्वतको, बहली सागराभिधः ॥ दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ॥ १५॥ तैश्चतुर्भिः समं दासा-पत्यैः क्रीडां
मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ १६ ॥ तं च मातामहोऽन्येयुः, कलाग्रहणहेतवे ॥ कलाचार्यस्य है तस्यैवा-ऽभ्यासेऽमुश्चन्महामहैः ॥ १७॥ मातामहकलाचार्य-शिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो
व्यवत्त सः ॥ १८॥ दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्थ, तुमुलाकर्षणादिना ॥ १९ ॥ तैरप्यस्ख|लितोत्साहः, कुर्वन् सोऽभ्यासमन्वहम् ॥ स्वभाववत्सदभ्यस्ता-चके द्वासप्ततिं कलाः ॥२०॥ विशेषाञ्च धनुर्वेदा-भ्यासं स विदधे । तथा ॥ असाधयद्यथाराधा-वेधमप्यनुवासरम् ॥ २१॥ ते तु द्वाविंशतिः सम्य-कलाभ्यास न चक्रिरे । कुर्वन्तो विविधां क्रीडामन्योन्यं वल्गनादिकाम् ॥ २२ ॥ पाठकेन प्रणुबास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो-ऽभूवंस्तत्कुट्टनोद्यताः ॥ २३ ॥ तांश्च कम्बादिनाचार्य-स्ताडयेद्यदि कर्हिचित् । तदा रुदन्तस्ते गत्वा, स्वमातृणां न्यवेदयन् ॥ २४ ॥ ततस्तास्तं कलाचार्य-मित्यु
मेघः । २ सहजन्मा । ३ दासपुत्रैः । । प्रेरिताः ।
HUAGESGE
कार