SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ बम्ब०१४ उपराज्य ॥ अथ चतुर्दशमभ्ययनम् ॥ पनपत्र ॥ऐं नमः॥ व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस चायममिसम्बन्धः, इहानन्तरा॥२२९॥ ध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गाभिर्निदानतागुणव, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातसास्येदमादौ सूत्रत्रयम् मूलम्-देवा भवित्ता ण पुरे भवमि, केई चुआ एगविमाणवासी। पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥१॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ। निविण्ण संसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ॥२॥ पुमत्तमागम्म कुमार दो वि, पुरोहिओ तस्स जसा य पत्ती। विसालकित्ती अ तहेसुआरो, राईथ देवी कमलावई अ॥३॥ व्याख्या-देवा भूत्वा पूर्वभवे 'केचिद्' अनिर्दिष्टानामानश्युताः खर्गादिति शेषः, एकस्मिन्-पनगुल्मनानि विमाने बस१२२९॥ |न्तीत्येवंशीला एकविमान वासिनः, 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि 'ख्याते' प्रसिद्ध समृद्धे मुरलोकरम्ये स्वम्-मात्मीयं कर्म-पुण्यप्रकृतिरूपं तस्य शेषः-उद्धरितं स्वकर्मशेषस्तेन पुराहतेन कुलेषु 'उदग्रेषु' उच्चेषु 'चा' पूरणे, 'ते' इति ये देवा भूत्वा च्यु
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy