________________
अचराध्य वनस्त्रम् ॥२३॥
तास्ते 'प्रसूताः' उत्पन्नाः, "निक्षिण"त्ति आर्षत्वात् 'निर्विण्णा' उद्विग्नाः संसारभयात् , “जहाय"ति त्यक्त्वा भोगादीति शेषः "जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं 'शरणं' अपायरक्षाक्षम आश्रयं 'प्रपन्नाः' अभ्युपगताः तेषु कः किंसपो जिनेन्द्रमार्ग प्रपमः ! इत्याह-'पुंस्त्वं' पुरुषत्वमागम्य 'कुमार"त्ति 'कुमारौं' अकृतपाणिग्रहणौ द्वौ 'अपिः' पूरणे, मुलभबोधिकतयाऽन्येषां च बोधिलाभ| हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो भृगुनामा तृतीयः, तस्य 'यशा' च नाना पत्नी चतुर्थः, 'विशालकीर्तिश्च विस्तीर्णयशाश्च तथा इषुकारो नाम राजा पश्चमः "इत्थ"त्ति अत्रैव भवे 'देवी' इति प्रधानभार्या, प्रक्रमातस्यैव राज्ञः कमलावती च नाम्ना षष्ठ इति मूत्रत्रयार्थः ॥ १-२-३ ॥ अर्थतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाहजाईजरामचुभयाभिभूआ,बहिविहाराभिणिविद्वचित्ता। संसारचक्कस्स विमोक्खणहा दगुण ते कामगुणे विरत्ता मूलम्-पिअपुत्तगा दोणि वि माहणस्स, सकम्मसीलस्स पुरोहिअस्स।
पोराणिअ तत्थ जाई, तहा सुचिण्णं तव संजमं च ॥५॥ व्याख्या--जाति-जरा-मृत्युभयाभिभूतौ बहिः संसाराद्विहारः-स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिनभिनिविष्टं-बदाग्रहं चित्तं ययोस्तौ तथा, संसारश्चक्रमिव संसारचक्रं तस्य 'विमोक्षणार्थ' त्यागार्थ दृष्ट्रा साधृनिति शेषः, 'तो' अनन्तरोक्तो 'कामगुणे कामगुणविषये विरक्तौ "पिअपुत्तग"ति प्रियो-वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रको च प्रियपुत्रको द्वावपि 'माहनस्य' द्वि
, मुनिपथं हर्षप्रती ॥
तारत
१२३०॥
२