________________
+
+
+
स्थालम् ॥ ४०७॥ तदर्थ स्थालं नृपतिः, पस्पर्श मुहर्मुहुः खपाणिभ्याम् ॥ 'रमणीरलस्पर्शा-दपि तत्स्पर्धेऽधिकं समदे ॥ १०८॥ उपराज्य-मा
द्विजनेत्रधिया तानि च, फलानि निर्दयममर्दयन्मुदितः॥ न च तत्स्थालं पुरतो-उपासारयदनिशमपलजः॥४०९॥ इत्यं प्रबई-2 ॥१२८|| माना-शुभपरिणामो दिनं दिन प्रति सः॥ अतिगमयति स पोडश, वर्षाण्य विरतविषयतर्षः॥४१० ॥ सर्वायुषाय नृपतिः शरदां । दशतानि, सप्तातिवाम विषयामिषलोलुपात्मा ।। उत्कृष्टजीवितमुपायं तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥ ४११॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, मम्प्रति प्रसङ्गतचित्रवक्तव्यतामा:
मूलम्-चित्तो वि कामेहिं विरत्तकामो, उदत्तचारित्ततवो महेसो ।
अणुत्तरं संजम पालइत्ता, अणुत्तरं सिद्धिगई गयत्ति बेमि ॥ ३५॥ व्याख्या-चित्रोपि' चित्रः पुनः कामेभ्यो 'विरक्तकामो' निवृत्ताभिलाषः उदा-प्रधानं चारित्रं-मर्वविरतिरूपं तपश्चद्वादशविघं यस्य स तथा, महर्षिः अनुत्तरं 'संयम' सप्तदशमेदं पालयित्वा 'अनुत्तरां' सर्वलोकाकाशोपरिवर्तिनी सिद्धिं गतिं गतः' प्राप्त इति सत्रार्थः ॥ ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥ १३ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमनिविमलगणिशिष्यभुजिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रात्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥ १३॥ ॥२२॥
खोरमस्पात् । २ भनष्टविषवेच्छः । । वर्षाणाम् . भूमौ ।
+
+ 1
5