________________
उपराज्य वनसूत्रम् ॥२३७॥
964TA+
अन्ये-स्वजनास्तदर्थ प्रमचा-तत्कृत्यासक्तचेता अन्यप्रमचो धनं एषयन्' विविधोपायर्गवेषयमाणः "पप्पोति"ति प्राप्नोति मृत्यु पुरुषो जरां च ॥ तथा-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे 'कृत्यं गृहवरण्डिकादि, इदमकृत्यं प्रारब्धमपिण्य ०१४ वाणिज्यादि न कर्तुमुचितं, 'त' पुरुष एवमेव' वृथैव 'लालप्यमानं' अत्यर्थ वदन्तं हरन्त्यायुरिति 'हरा' दिनरजन्यादयो 'हरन्ति' भवान्तरं नयन्ति । इत्यतो हेतोः कथं प्रमादो धर्म कर्तु युक्तः ? इति सूत्रपट्कार्थः॥१०-११-१२-१३-१४-१५ ॥ अथ तौ धनादिना लोभयितुं पुरोधाः प्राहमूलम् -धणं पभूअं सह इत्थिआहि, सयणा तहा कामगुणा पगामा।
तवं कए तप्पति जस्स लोओ, तं सव्व साहीणमिहेव तुब्भं ॥१६॥ न्याख्या-धनं प्रभूतं सह स्त्रीमिः 'स्वजनाः' पिपिलव्यादयः, तथा 'कामगुणाः' शब्दादयः 'प्रकामाः' अतिशायिनो वर्तन्त इति गम्यं, 'तपा कष्टानुष्ठानं 'कृते' निमिच 'तप्यते' अनुतिष्ठति 'यस्य' धनादेलोकः तत्सर्व स्वाधीनम् 'इच' अस्मिन्मेव | गृहे "तुम्भ"ति युवयोरिति सूत्रार्थः ॥ १६ ॥ तावाहतुः- मूलम्-धणेण किं धम्मधुराहिगारे ?, सयणेण वा कामगुणेहिं चेव ? ।
समणा भविस्सामु गुणोहधारी, वहि विहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या-धनेन किं ? न किञ्चिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धृरिव धर्मधुरा तदधिकारे तत्प्रस्तावे खज
STAR
॥२३७॥
IN२६
वान