SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ | यत्तुभ्यं रोचते तत्त्व-मेषां कुर्या इति ब्रुवन् ! ॥२७॥ मृषेकानिव मांजरि-स्तान् प्राप्य मुदितोऽथ सः॥ संयताने संयंतान्मर्त्यउत्तराध्य-|| अध्य०२ पीडायन्त्रान्तिकेऽनयत् ।।२८॥ इति प्रोचे च रे! यूय-मिष्टं सरत दैवतम् ।। इदानीं पीडयिष्यामि, यन्त्रेणानेन वोऽखिलान् ॥२९॥ बनसूत्रम् ॥११॥ ॥११॥ | ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः ॥ जीविताशामृत्युभीति-विमुक्ता मनस्विनः॥३०॥ गृहीतालोचना सम्यक्, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदधुर्विधिपूर्वकम् ! ॥ ३१॥ [युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृा ॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनस्विमिः ॥ ३२ ॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकमूरिणा ॥ अभवंस्ते विशेषेण, स्वदेहेऽपि गतस्पृहाः ॥ ३३ ॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगी: पालकस्ततः ॥ एकैकं श्रमणं यन्त्रे, क्षेपं क्षेपमपीडयत् ॥३४॥ पीब्य- * मानान् विनेयान् स्वान् , वीक्ष्यान्तर्दह्यतामयम् ।। इति स स्कन्दकं यन्त्र-पार्श्वे बद्धमधारयत् ॥ ३५ ॥ पीड्यमानानगाराङ्गो-उछल च्छोणितबिन्दुमिः॥ समन्ताद्धियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः। ॥ ३६॥ किन्तु साम्यसुधास्यन्द-भावितैः समयोचितः ।। 5 वाक्यैनिमियामास, तानेवं स महाशयः ! ॥३॥ "भिन्नः शरीरतो जीवो, जीवानिश्च विग्रहः ।। विदनिति वपु शेऽप्यन्तः | खिद्येत कः कृती॥१८॥ किश्चाखिलो विपाकोऽय-मस्ति स्वकृतकर्मणः ॥ दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥३९॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते ततः॥ कोपः कार्यों नान्तरङ्ग-ध्रुवधर्मधनापहः ॥ ४०॥" स्कन्दकेनेति निर्याम्यमाना निर्मलमानसाः ।। महात्मानो विपक्षे च, मित्र च समदृष्टयः॥४१॥ यन्त्रपीडनपीडां तां, क्षममाणाः क्षमाधैनाः ॥ केवलं आखून् । २ बिलाडः । ३ मुनीन् ४ बद्धान् । ५ रहिताः । ६ मत्येन । • शिष्यान् ८ देहः । ९ अपहः नाशकः । १० शत्रौ । "क्षमा एवं धनं येषां ते क्षमाधनाः मुनयः ।। SHARASHTRA SHIKHARA
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy