SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ख चराध्य यनसूत्रम् ॥१११॥ CHAAR | पादान्ते दान्तमानसः ॥ प्राब्राजीत्स्कन्दकः साकं, मानांपञ्चभिः शतैः ॥११॥ क्रमाबहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः॥ तस्मै म | शिष्यतया तानि, पञ्च साधुशतान्यदात् ॥ १२॥ अन्येयुः सुव्रताहन्तं, स्कन्दक: पृष्टवानिति ॥ बजाम्यहं स्वमुर्देश-मादेशः | PIRI खाद्यदि प्रभोः ॥ १३ ॥ जगौ जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गों व-स्तच्छुत्वा स्कन्दकोऽवदत् ॥ १४॥ आराधनासाधको हि, नोपसर्गस्तपस्विनाम् ॥ दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ॥१५॥ ततो ब्रूहि प्रभो! तस्मि-न्नुपसर्ग उपस्थिते ॥ आराधका भविष्यामो, वयं यद्वा विराधकाः ॥ १६ ॥ स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तनिशम्येति, व्यमृशभृशमुत्सुकः ॥ १७ ॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः ॥ नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८ ॥ क्रमागत्वा कुम्भकार-कृते स सपरिच्छदः ॥ उद्याने समवासार्षी-चमश्रौषीच पालकः ॥ १९ ॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः ।। प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥ २०॥ इति दण्डकिराज्ञे |चा-षडक्षीणमुवाच सः ॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ २१॥ अयं खयं महावीर्य-श्चण्डदोर्दण्डविक्रमैः।। साधु| वेषधरैयुक्तो, भटानां पञ्चभिः शतैः ॥ २२ ॥ उद्याने गोपितः शस्त्र-प्रकरैरतिदारुणैः ॥ त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! M॥ २३ ॥ [युग्मम् ] प्रत्ययश्चेन्न ते स्वामि-बसिन्मदचने भवेत् ॥ तदा तद्गोपिताऽवाणि, गत्वोद्यानं विलोकय । ॥२४॥ एवं व्युग्राहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरक्षत ! ॥ २५ ॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वा | नबन्धयत् ॥ अकार्य विद्यते किञ्चि-त्राविमृश्य विधायिनाम् ॥ २६ ॥ पापस्य पालकखैव, तानिबद्यार्पयन्नृपः ॥ , मानवानां । २ मोक्षाभिलाषिणाम् ।। न विद्यते षट् भक्षीणि ( श्रोनेन्द्रियाणि ) यन्त्र, एकान्ते इत्यर्थः । । विपरितमाहितः । MSBTEACHECa
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy