SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपराज्य यनसूत्रम् ॥११॥ अमुमेवार्थ प्रकारान्तरेणाह - मूलम् - समणं संजयं दंतं, हणेज्जा कोवि कत्थइ । नत्थिजीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ २७ ॥ व्याख्या- 'श्रमणम्' तपखिनं 'संयतम्' पृथ्वी काया दिहिंसा निवृत्तं इदञ्च लाभाद्यर्थ बाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, 'इन्यात्' ताडयेत्कोऽपि तादृशो दुष्टः, कुत्र चिग्रामादौ तत्र किं कार्यमित्याह- नास्ति 'जीवस्य' आत्मन उपयोगलक्षणस्य 'नाशः' | | अभाव:, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, 'एवं' स्वरूपार्थे, प्रेक्षेत भावयेत् 'संयतः' साधुरिति सूत्रार्थः ॥२७॥ निदर्शनञ्चात्र, तथाहिअनगर्यां श्रावस्त्यां, जितशत्रुर्महीपतिः । सधर्मचारिणी तस्य, धारिणी सञ्ज्ञिकाऽभवत् ॥ १ ॥ गौरीशंयोः स्कन्द इव, | स्कन्द कोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता || २ || तदा दण्डकिभूपोऽभूत्कुम्भकारकृते पुरे ॥ पुरोहितस्तु तस्याssसी - दमव्यः पालकामिधः ! ॥ ३ ॥ तेन दण्ड किसञ्ज्ञेन, भूभृर्ती भूरिभूतिना । पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ॥ ४ ॥ अन्यदा सुव्रतस्वामी भव्याम्भोजनमोऽध्वर्गः ॥ श्रावस्त्यां समवासार्षीत्सुरासुरनमस्कृतः ||५|| धन्यंमन्यः स्कन्दकोडगा - तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मश्च प्रत्यपद्यत ।। ६ ।। पुरोधाः पालकः सोऽथ, कुम्भ| कारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥ ७ ॥ स च भूपसभामध्ये, कुर्वन्निर्ग्रन्थगर्हणम् ॥ द्रुतं निरुचरी - चक्रे, स्कन्दकेन महाधिया ॥ ८ ॥ पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि ।। अपकर्तुम्पुनः किश्चि तस्य न प्राभवचदा ॥२॥ कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तच्चिता-त्कोपः स्कन्दकगोचरः ॥ १०॥ अथ श्रीसुव्रतस्वामि १ पत्नी । २ पार्वतीमहादेवयोः । ३ इन्द्रपुनीतुष्या ४ राज्ञा । ५ अत्यन्तै श्रर्यशाखिना । ६ भास्करः । निन्दाम् । ८ सम्बन्धि: । अध्य०२ | ॥११०॥
SR No.600343
Book TitleUttaradhyayanani Part 01 And 02
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1940
Total Pages582
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy