________________
M
स्त्रियश्च मे ॥ धन्या ये प्रावजन् पूर्व, घिग् मां तु प्राप्तदुर्दशम् ! ॥ १५५ ॥ इति ध्यायन् हरिर्घात-जातपीटातिरेकतः ॥ तदैव है उचराध्य
18 जय०२ नष्टसद्भाव-श्वेतसीति व्यचिन्तयत् ॥ १५६ ॥ अपराभूतपूर्वस्व, मत्यैर्देवैश्च जन्मतः॥ द्वैपायनेन पापेन, दत्तेयं दुर्दशा मम!PIRe६॥ Ram १५७ ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा ॥ तश्चेत्पश्यामि तं दुष्ट, तदा हन्म्यऽधुनाऽप्यऽहम् ! ॥१५८॥ क्षणं ध्यान
मिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णान्दसहस्रायु-स्तृतीयामवनीमगात् ! ॥ १५९ ॥ रामोऽथ पधिनीपत्र-पुटेनाऽऽदाय जीवनम् ॥ आगाइर्विनी ता-शङ्कः कृष्णान्तिके द्रुतम् ॥ १६० ॥ एष निद्रां गतोऽस्तीति, ध्यायत्रस्यात्क्षणं बलः ॥ कृष्णोपरि | भ्रमन्तीश्च, ददर्श श्याममक्षिकाः ॥ १६१ ।। भीमस्ततो हली भ्रात-मुखाद्वस्त्रं व्यपानयत् ।। विपन्न वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां : पपात च ॥ १६२ ॥ कथमप्याप्तसञस्तु, सिंहनादं व्यधालः ॥ वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तदनम् ।। १६३ ॥ इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः ॥ विश्वकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ १६४॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ॥१६५ ॥ इत्युच्चैरुच्चरन् दुःख-भरभङ्गुरमानसः ॥ तत्राऽरण्ये भ्रमत्कृष्णा-ऽन्तिके गत्वाऽरुदच्च सः॥ १६६ ॥ हा ! यादवकुलोस!, हा ! समग्रगुणाम्बुधे ! ॥ कासि ? त्वं र्पुण्डरीकाक्ष!, मन्मनोऽम्भोजभास्कर ! ॥ १६७ ।। पूर्व हि मां विना स्थातुं, नाऽभूः क्षणमपि क्षमः!॥ न मेऽधुना तु वचन-मपि दत्से कुतो?
हरे।॥१६८॥ मया मन्तुः कृतो नास्ति, तत्कृतः कुपितो भवान् ? ॥ कालक्षेपो बऽयं यद्वा, तव कोपस्य कारणम् ॥१६९ ॥ द्र कृतकालक्षेपमपि, मां वदायत्तजीवितम् ।। सम्भाषय हरे! न स्यु-स्त्वादृशा हि स्थिस्क्रुधः। ॥१७०॥ कदाप्यऽकृषितं मह-ममुं है
निकारणवैरिणा । ३ जलम् । ३ पक्षिभिः । ४ कृष्ण! । ५ अम्भोज कमलम् । समर्थः ।
ACC+
+