________________
सर्ववृत्तान्तं, यथाजातमभाषत ॥ ततः शोकाबिसन्ततः, प्रोवाचैवं जरासुतः ॥ १३२ ॥ आतिथ्यं भ्रातुरतिथेः, पापेनाऽदः कृतं उचराज्य
मया ॥ हा! क गच्छाम्यहं स्वास्थ्य-मवाप्स्यामिक वा गतः। ॥१४०॥ दुर्दशाम्भोधिमनस्य, प्रातुविहितस्य ते ॥ घातकोऽहं बनसूत्रम् ॥१२॥ न हि स्थानं, प्राप्स्यामि नरकेम्वपि ॥१४१ ।। अहं तवैव रक्षायै, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽनीतस्तस्करोमि
| किम ॥१४२ ॥ भूत्वा श्रीवसुदेवसा, सुतस्तव च सोदरः॥ किमकार्षमिदं कर्म, चैपचैरपि गहितम् ॥१४३॥ विधे! विधेहि
करुणां, द्रुतं मामपि मारय ॥ नाऽऽयं पापस्य पश्येन्मे, भ्रातृर्हन्तुर्यथा जनः ! ॥ १४४॥ प्रसद्य सयो मातम, देहि मार्ग वसु 15/न्धरे!।। पश्चादपि हि गन्तव्ये, श्वः याम्यधुनैव यत् ! ॥ १४५ ॥ यद्वा नेमिवचः श्रुत्वा-ऽमरिष्यं चेत्तदैव हि ॥ भातृहत्या महा-12
पाप-मलगिम्यत्तदा न मे ! ॥१४६।। मुकुन्दोऽथ तमित्यूचे, प्रातः खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः १ ॥ ॥ १४७ ॥ तत्कौस्तुभममिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वातां ममाऽखिलां ब्रूया-स्तेषां स्नेहेलचेतसाम् ॥१४८॥ द्रौपद्यानयने जात-मपराधं च मदिरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ॥ १४९ ॥ यदुष्वेकस्त्वमेवासि, जीवंस्तद्गच्छ सत्वरम् ॥ अन्यथा मद्धकोषा-द्रामस्त्वां मारयिष्यति ! ॥ १५० । भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः । अगात्कौस्तुभमादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ॥ १५१ ॥ मते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः॥ उतराभिमुखो धीरः, प्रोवाचेति । कृताञ्जलिः ॥ १५२॥ अर्हत्सिद्धसदाचार्यो-पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, वीर्थनाथं च भावतः ॥१५३॥ इत्युदीय हषीकेशः, स्थित्वा च तृणसंस्तरे। आवृत्य वाससा स्वीय-वपुवेति व्यचिन्तयत् ॥१५४॥ पुत्राः प्रयुग्नशाम्बाथा, रुक्मिण्यायाः 1 बन्धुः । । चामाः । । मुखम् । १ बालातका । ५ पृथिति । । माके । सव; कृष्णः । 'संथारों' इति भा० । ब्रशेण ।
HUAAठन
समन्वयक